)} श्रीः ।।
चोखम्बा संस्कृत ए्रन्धम्पला
( ग्रन्थ-संख्या १०२)
----->-0
श्रीरक्ष्मीनारायणसंहिता
दाट्युगमन्तान्यछयः कृतीयः कण्ठः
स्वेयिता
न्यायाचा्यः
स्वाम भ्रीक्णण्वह्वमाचणयैः शनी
( नवानगरः सौरा)
चौरवम्बा संरकृतत सीरीज आफिस चाराणसी -१
१९७द्
प्रकाशक › चोखम्बा संस्कत सीरीज आस, वाराणसी
युद्रक ` विद्यापिलास प्रेस, वाराणसी
संस्करण : प्रथम, बि० स॑० २०३०
मस्य ‡ ५०-०० ( तृतीय खण्ड )
©
ष्दोखम्बा संस्क्रुत सीरीज आख
पोस्ट आफिस चौखम्बा, पोर्ट बाक्स न॑ ८
बारयणसी-१ ( उ० प°) `
भरतव
फोन रं° ६३१४५
शष
0 ४६ प 84 54 ऽर ऽष्९1४9 |
( श्जरप 10. 102 } ई
नञ
अ 11115141 > 10541111
ऽए $ (1 एप
। छा. परा
(८9४2224 0०494)
1
` पतताप+
अद्रा असा ^ एतद, इदस
गप्तष्ट
(10 1(11॥॥॥8 ^ 5^॥१५।८२॥7 ५६२।६५ 071८४
4646-1 ( पताव)
1973
एिप्णाजाल : 6 तालफ््तश्ाा0व इता इलाल 00066, वातय]
-एापापरीलाः = : ¶06 कतक 1125 0658, 62121351
िताप्णा ६ 075 पत्त, 1975 ।
16८६ : ९5. 50-00 ( “न. [प्र )
@ 7106 (नष्णुताभा08 5 ततौ ऽ6८७ 0766
एप 274 0पलणं् & एग लष ए0गलऽनात३
` 2. 0. (जप्ण्ाश्र109, 708६ 80 83
272029-] { 17472 }
1973
एा०€ : 63145
ओम्
श्रीरक्ष्मोगारायणसंहितायाः
तृतीयखण्डस्य द्वापरसन्तानाख्यस्याऽचुक्रमणिका
अध्यायाः षष्ठाः
१. नारयणीश्ीद्धता श्रीपुरुषोत्तमस्तुतिः, पुरुषोत्तम
दर्दिता सषिकाटगणना चेति १
२. वेधसो द्रापलासद्रषनामानि व्तमानकल्पीयचवुरदश-
मनुनामानि द्रापञ्चाशद्रषीयाऽन्तिप्रचः्वारिरास्कदप-
भामानि श्रीपुरुषोत्तमकिरणपोष्यं सषटिवयमितिं
विभूत्यादिकथनम् । ४
३. वेधसः प्रथमे वभ सेद्िणाघुरनिगकितस्वर्गरक्ता्थम्
अनादिशरीयनारायणस्य, द्वितीये बै ठु खमारेण
निमज्तो मेरोधौरणार्थम् अनादिश्रीमे खनारायणस्य,
तरतीये षष तु दाहयतो सेः दयातनार्थ॑म् अनादि-
शरीविष्णुनारायणस्य प्रकय्वदर्खनमिति । ७
४. वेधसश्वतुथवस्सरे धूम्रासुरनाशा्थै चन्द्रक्चाथंम्
अनादिश्वीदेवनारायणस्य, पञ्चमव्वरे तष्वरतन्द-
सम्पादनार्थम् अनादिभीयक्नारायणस्य प्राकय्य-
दर्शनमिति । १०
५. वेधसः षष्ठवत्सरे रुद्रशाषनार्थम् अनादित्रह्मनारा-
यणस्य, खत्तमवव्घरे देवानां धिष्ण्यनियमाथम्
अनादयादित्यनारयणस्य ्राकस्यपिति }
६. वेधसोऽ्टमवस्रे सर्पाणां शासना भूमावनादि-
श्रीगरुत्म्नारायणस्य म्ाकस्यमिति । श
. वेधसो नक्मवरसरे चलदेववंदो धरुवदेवस्थाऽचल-
तार्थ॑म् अनादाषनारायणस्य, दशमवल्सरे ग्व
्रुबदेवपुत्रष्य पुरानन्दस्य दानवैव्॑धितस्य परामवा-
थम् भनादिप्रानारायणस्य प्रकम्य ज्योत्लाकुमा-
कारकया स्वयंवरशेत्यादि ।
, ्योव्लाश्रसमर्पिताऽनादिपराहनारयणकण्ठे वर
माका, ततो रां युद्धम् , दे्यदानवादीनां नाद्यः,
धुरानन्दस्य मोक्षणम्, मानवदेवादीनां निष्कण्टक-
राज्यानि, वेधसश्रेकादरो वत्सरे नेष्ठिकसाधुघर्म-
सखापनार्थम् सअनादिनैषटिकवीरनारायणस्य
प्राकस्यमिति ।
१३
१८
२९
अध्यायाः
९, वेधो द्वादशे वरे रोणभद्रयदधे दग्धानां मोक्षा-
र्थम् अनादिमद्रनारायणस्व, चयोदशे वत्सरे तंग-
मद्रासनायोगिन्या छतपूर्यादिगतिरेषे परमेशच-
प्रार्थनेव्यादि \
१०, भक्षराच्छरीहरेदेवेः स तुंगमद्रासनागहमागमनम्;
ग्रहाणां गत्व्थमभ्यं्नम् ; तंगभद्रासनाया इरेः
स्पुतरीटकष्मीप्रहणार्थग्दजामातृतया वरणम् ,
विवाहोस्सवः, ग्रहाणां गत्यरोधः, प्रकटाऽनादि-
श्रीह रिनारायणक्ृतधर्मादिव्यवस्था राक्षसनिराकरणं
चेति ।
११. वेधसश्तु्ददो वत्सरे कोशस्तेनाऽमिधयाश्चसङृतस्य
नष्टबीजस्य स्वर्गस्य रक्षणार्थम् अनादिशी्ीजनास-
यणस्य प्राक्च, ततो बीजस्तेनस्य निवासस्थान-
मर्यादाकरणमिध्यादि ।
१२. वेधसः पञ्चदशे वत्सरे धर्म्॑रवविप्रगे द्शाधिकशत-
पृत्राणां मोशचोत्तरं साग्रजस्याऽनादिश्रीवर्नारायणस्व
प्राकस्यमिप्यादि ।
१३. वेधसः षोढदो वत्सरे आर्ष॑कुमारदिष्यया ब्रह्मचा-
रिण्यां युदर्खन्या स्वप्रधर्षणकारिणां शक्रादीनां दोषेण
तेषां दैलयदानवमानवादीनां भूस्थानामन्यत्रस्थाना-
मपि शाषद्रषय श्नीकसणप्रित्यादि |
१४. खीमूतानां भूतसदिवासिप्रजानां रक्षणा प्राथ॑नया-
ऽनादिश्रीस्रीपुनारायगस्य, वेधसः सद्दो त वत्सरे
ष्व माकयदिदैव्यनाश्ा्थम् अनादिश्रीजल्नारायणस्य
प्राकस्यमित्यादि 1
१५. वेधशोऽ्रदन्चे वत्सरे साघुशीरधर्मादिस्थापनार्थम्
अनादिशौरीटनारायणस्य प्राफय्यमिष्यादि ।
१६. वेधस एकोनर्विंरो वत्रे रौद्रस्य व्याघ्रानरासुरस्य
नाशार्थ॑म् सनादिश्रीवार्धिनारयायणस्य प्राकस्य-
पि्यादि ।
धुष्वाः
२७
३३
३६
४२
४५
अध्यायाः
[ २}
ष्ठाः
१७. वेधसो विद्यतितमे वत्सरे सष्िसहयस्याऽनादिवत- `
मंखनारापणस्य प्रभाक्षिकीरमासहितस्य प्राकस्य-
पिव्यादि।
१८. वेधसशवेकविंदो वत्सरे सर्व॑भूमिदेहिमेक्षाथ तपतोः
राधनिका-पुष्यनाठविप्रयोरमन्बन्तरकाठे गते
याञ्च्छापूरणार्थं श्रीपुरुषोन्तमनारायणस्व सवेश्वर-
देवर्षिशहि वस्याञऽगमनमिति ।
१९. वेधसो द्वाविंदो वस्छरे तीर्थानां पावनार्थं चारण्यङ्धे-
ऽन्।दिश्रीतीर्थनारायणस्व प्राकव्चमित्यादि ।
२०. वेधसखयोरविंशे वत्सरे भक्तेः प्राथनयाऽनादिश्रीजीव-
च्रारयणस्व प्राकस्यं संकरद्वाया यक्तिमाभंप्रव्त॑नं
चेव्यादि | `
२१. वेघसश्चवुर्विशे बस्परेऽनादिश्रीमदर्ध॑धीरानारयणस्य)
पञ्चविंशे वत्सरेऽनादिश्रीमद्धैपित्रनासयणस्यः
षदुरविदो व्सरेऽनादिशरीग्टक्षनारायणस्य ध्राकस्य-
मि्यादि |
२२. वेधसः सप्तविरो बरे ` मरमेषे मक्तर्ार्थम्
अनादिभरपुंस्व( साल्प्रम )नारायणस्य प्राकर
नरमेधादिवासयै येव्यादि 1
२३. वेधसोऽ्टाविंशे वस्रे सू्वर्चनरिपद्वार मन्दिरे
ऽनादिश्रीश्याम( रशिशपा )नायवणस्य वटश्री-
सितस्य प्राकस्यमिल्ादि ।
२४. वेधसो नवविशे वत्सरे मायूरकाञुरनादाथैम्
अनादिभरीराजनारायणस्व राजराज्गीश्रीखदहितस्व
प्राकश्यप्रित्यादि ¦
२५. वेधसच्िदो वस्छरे देवरखादिमत्तया उमायातया
लक्ष्या कृतप्रल्तवणासुररतिकामवसन्तवाणादिभस्मी-
भावोत्तरं पेष्ठिकव्रतरशरर्थम् सनादिथीरहय्वासि-
नारायणस्य नैष्ठिकीश्रीचुतस्य प्राकथ्यमिति !
२६. वेधस ए.क्रिशो वस्सरे इष्छकाऽघुरसय वरहवरदानाद्
विययात्रायां रमोदििरदेदे उजीवनार्थम् अनादि.
` श्रीरिवनासयभस्य प्राकस्यमित्यादि |
२७. वेधसो द्वा्धिरो वत्सरे यमेन मारितस्य कुबेरस्यो-
जीवनार्थम् अनादिभीस्वर्णनारयणस्य कानकी-
श्रीखहितस्य प्राकस्वपित्यादि ।
४८
५६१
६२
६८
७५
७६
अध्यायाः
२८, वेधसस्रयज्जिचयद्रस्सरे व्वालासुगष्दख्वहिस्सेरद्मा-
नानां स्वामिनमरतदेशग्रजानां रक्ार्थम् अनादि-
श्रीस्वामिनारायणस्थ श्रीस्वामिनीश्रीसदहितस्य, चठ-
श्ियादरत्सरे च निर्वाणिकाविप्राण्या अ्ाददोत्तर-
शतनामसिराराधितया रक्ष्या साकम् अनादि-
श्रीसावननासयणस्य याकस्यं चे्यादि ।
२९. वेधसः पञ्चविखद्सरऽशुकरमथन्पतेर्म॑त्तयाऽनादि-
शीसाधुनारायणस्य साष्वीनारायण्या चक्षम्या सह
प्राकस्यनित्यादि ।
३०. वेधसः षटु्धिदादरस्सरे दरियरिथभत्तस्य पेन
म्रतस्य वर्भिशालमनोख्ीवनार्थम् मनादिशीमक्त-
नारायणस्य छुमिकाश्रीसदितस्य प्राकस्यमिस्यादि
३१. वेधखः स॒श्रिहो वत्सरेऽजहारितर्षिंशापेनाऽशधी-
भूतस्य वर्मधरनपष्य मोक्षार्थं तद्ुघङताश्वमेषे-
ऽनादिश्रीमेधनारायणस्य मेधावतीखम्या सहितस्य
प्राकघ्यमिष्यादि ।
३२. वेधसोश्टा्धिरो व्षैऽनखादमहासुरविनाशार्थम्
अनादिशभीवहिनारायणस्व पएाथिवीभिया सहितस्य
तथा नवर्विहो वधै दलोदरस्य रसादाशुरध्य
विनाशार्थम् अनादिशरीरसखनारायणस्य श्रीरसरक्ष्या
सहितस्य च प्राक्यमिष्यादि ।
३३. वेधसश्चत्वारिंदो वत्सरे दैत्यानां नाशार्थं भनादि-
श्रीचक्रनारयणस्य सुधाष्विणीभ्ीसदितस्यः एक-
चत्वारिदो वत्सरे सत्ययुगधर्मस्थापनार्थम् अनादि-
श्रीसत्यनाययणस्थ विजयाश्रीखहितस्य, दाष्वत्वा-
रज्ञे वत्सरे च पवैतानां सिव्यर्थम् अनादि-
श्नोहिरण्यनायथणस्य हिरण्याश्रीसहितस्य
प्राकस्यमिस्यादि ।
३४. वेधसच्िम्वस्वास्ि वत्सरे भक्ताऽ्थम् अनादि-
श्रीनैरञज्जनिनारायणस्य सैष्किञ्चनीश्रौसदितस्व,
चलुश्यत्वारिरो वत्सरे ब्रह्मणः पुण्यवतीकश्षापनिचृत्यर्थ॑म्
अनादिश्ीपुण्यनासायणस्थ कस्याणिकाश्रीसदहितस्य
प प्राकस्यमिः्यादिं
ष्ठाः
७८
८१
द
८६
८९
९२
३९
4.1
अध्यायाः ष्ठाः
३५. वेषसः पञ्चचत्वारिरो व्सरेऽप्ठर्सां मारुषी-
भूतानाम् मनोरथपूरणार्थ॑म् अनादिशरीवृदंद््ह्ष-
नारायणस्य स्क्मवतीश्रीसहितस्थ, षय््वत्वारिंरे
वत्सरे च महर्षिभ्यो ब्रह्मविच्ादिदानार्थम् अनादि
श्रीगुख्नाययणस्य पुषिदयाश्रीसदहिदस्य, सप्त्वत्वा
सशि बसर च हरिभक्तस्य बरहदधम॑रपतेः राजघुय-
यज्ञे सवंखदानो्रं साधवीमहादीक्षार्थम् पार्थित-
त्थाऽनादिशीमदावायनारायुपस्याऽऽचार्यागीभ्री-
सदहितस्य च प्राक्स्यमित्यादि } ९८
३६. वेधसोऽषटचलवारिंशे वत्सरे विद्यस्लावराश्चसादीनां
विनाद्याथम् अनादिभीमहाविद्यललाययणस्य
वैदुतीयनीश्रीसदितस्व, नव्वल्ारिदो
वत्सरे मधुमक्षादिदैत्यनाशार्थम् अनादिश्रीमघु-
नारायणस्य माधवीश्री्दितस्य; पञ्चाद्त्तमे दस्सरे
गोघ्रषादिहन्तणां तिष्ये देस्यानां नार्थम्
अनादिधीनाथनारायणस्य धेनुमतीश्रीसदहितस्य च
ग्राकव्यमिप्यादि ।
३७ वेधस एकपञ्चारन्तमे वत्षरे सुतर्णोछवेऽनादि-
श्रीविभुनारायणस्य विभ्वीशभीषदहितस्य, द।पश्चारान्तमे
वत्सरेऽनादिभीमोक्षनारायणस्य सुक्तिश्रीसहितस्य च
प्राकस्यमित्वादि ।
३८. वेधसचखिपञ्चाशत्तमे वस्सरेऽनादिशीङ्ृष्णना रायणस्य
शरी्िवराजीध्रीसदहितस्य प्राकण्यम् , कोष्यर्बुदाम्न-
मदहिषीकान्तस्व प्राकस्यम् ; कक्ष्ीनासयणयुगढ-
१५२
१०५
दवादशोत्तरखहद्चनामस्तबनं चेत्यादि 1 १०८
३९. बदर्यो तपोऽथ मतानां महभौगां नरनारायणे पर
ब्ह्यरूपदशनात् वप्तानां मानवेभ्यश्चोपदेशन-
मित्यादि । ११६
४०, वधूमीतायां = श्रकृष्णनारायभोपदिषखीकतं-
` व्यतादि ¦ ११८
४१. वधूगीतायां वधू्ीधमादिसदाचारवणनम् । १२९१
४२, वधूगौतायाम् अधिकसदाचासवणनम् । १२४
४३, वधू्ीतायां वधूपास्याचारादिवणनम् । १२७
४४, वधूगीतायां सतीसत्यसामथ्यनिरूपणम् । १३०
४५. वधूगीतायां निुंणभक्तियोगनिरूपणम् । १३३
४६. बधूगीतायां साक्चा्पुरषोत्तमयोगनिरूपणम् । १३६
४७. वधूगीतायां साक्चायरब्रह्योगनिरूपणम् । २३९
अध्यायाः
४८, वधूगीतायां अक्षराक्तीततादातम्ययोगर्निरूपणम् ]
८९. वधूगीताथां पापोद्धारकरुक्मीनारायणत्रतशीहसिथिर-
गुवींतीर्थमदहिमवर्भनम् । १४५
५०. वधूभीतायां युरुतीथै दिव्यादेवीमोक्षगमित्यादि ¡ १४७
५१. वधूगीतायां गुखुतौथं तीर्थानां पाषनाशकं रुरुपदम्?
अदत्ताऽत्रनषदानकस्य सुबाहुदपतेः खशवमक्षकश्य
वामदेवाख्यशुरोर्योया्नित्यतृधिरमोक्चावातिशचेत्यादि । १५०
५२, वधूगीतायां गुरुतौ्ं नहुषकथानकं कुंज्यक-
कथानकं कामोदा (दुकएी) कथानकं वच्यवन-
१४२
कथानकं चेत्यादि | १५४
५३. वधूगीतायां रुरतीथै रुररहस्यसदा्वारकथन-
मित्यादि । १५७
५४. बधूगीतायां युरुतीथं छऋषिधर्ममहपैयोगेन रील
वत्याः सुशीखादीनां च पापानां विगमे ब्र्नप्रियांत्व-
प्राप्त्यादि । १६०
५५. वधूगौतायां दुरुतीथं चेठन्यशीररुयेः प्रतापात्
सुमरपल्थाः रक्षाश्रपच्याः प्रतिना सह गुरुणा च
सह मोक्षप्रािरित्कादि ।
५६, वधूगीतायां गुरोः प्रेष्ठतमव शरीदरिसखरूपाप्पक्ता-
हेतुनिरूपणादि । १६५
५७, वधूगीतायां ध्येयस्य शरीरः सर्वपेणस्तोद्वादि । १६८
५८. बुधूगीतायां कौशि कादिगायकदष्टान्तेन वैष्णवोत्तम-
त्वनिरूपणम् '!
५९, वधूगीतायां प्रे्ठमक्तनिदरोने नारदस्य गानशि-
क्ाजनं नारद्युररुदधकस्य गानवन्धोगरुडताप्रासि-
१६३
१७१
सिव्यादि | १७४
६०. वधूरीतायां मह्यमागवतभन्तविह्वानि; चिदम्बरा-
राद्याः परीक्षणं मक्तिशचेव्यादि । ` १७७
६१. वधूगीतायां चिदम्नेसराश््या मगवद्रदया छृतं भद्र-
कादिरक्षःसंधाद्रक्षणमित्यादि
६२. वधूगीतायां बहुविधानां दिव्यमन्त्राणां गुरो्ैटस्य
१८०
प्व निरूपणम् | १८२
६३. वधूगीतायाम् अनावरणसेवादास्यसाघुसाभ्वीभरेषठय-
दमनकव्रतादिनिरूपणम् । १८५
६४. वधूगीतायां सवंतिथिषु हरेर्भिन्नरूपस्य पला
गुचरूपस्य हरेः सदा पूजा चेत्यादि । १८८
६५. वधूगीता्यां भगवदुक्तभक्तिमा हापम्यो्कष्तवम् ¦ १९१
६६. वधूमीतायां वधूभक्तिरहस्यनिरूपणम् । १९४
{४ ]
अध्यायाः प्रष्ठः
६७. बधूगीतायां इरेः कृपासरवस्वफलनिरूपणम् । = १९७
६८. महामन्बरहस्ये मन्द्रतदथैन्यासादिनिरूपणम् | २००
६९. मह्यमन्धादिगायच्यादिसचन्द्रकोध्वपुष्डदिमदहिम-
निरूपणम् ।
७०, महामन्नगूटाथेज्चनप्राप्यादिनिस्पणम् ।
७१. त्रिपाद्विभूतिः, मायामा्थनया कृतैकपादरीलख-
विभूतावपि दिव्यदादि । २०९
७२. मगवन्नाममन्तरमजनेन ययातेः प्रमावेण स्वै-
प्रजावैष्णवध्वादि |
७३. ययातेः घ्वर्गतः पएथिव्यामधिकमक्तिखमहति-
मन्यमानस्य प्रथिव्यासत्याजनार्थम् इनदकृतबिन्दु-
मत्याः प्रदानं पुरतो यौयनपाधिश्वान्ते राजः
सप्रजस्य वैक्ुष्ठप्राप्िसियादि ।
७४. अनादिशरीकृष्णनासयणमक्तस्य महिमकथने हरे-
स्ठ्िखाधनानां वर्णनं) कदर्यस्य पर्ुचन्द्रकस्य
विप्रस्य स्वस्पदानस्याऽनन्तफय्प्रािश्चष्यादि ।
७५. बहिप्रकारविरोभावौ, विविधसाधनैर्विविधफल-
प्रातिः साधुप्रतापः साधुसंगमे श्ीदरेमम प्राति
शरेत्यादि | ।
७६. ब्रह्िष्टठतलसध्रुखप्रापकसाधनानि; धामगमन-
साधनानि; अकपषायसप्पथसाधनानि, दिव्य-
दानादीनि हरेर्योगशवप्यादीनि ।
७७, सतीषाभ्वीनां पातिव्रत्यपसयकाष्ठादिवित्तान-
निरूपणम् ।
७८. सुचन्दिकाऽमिधगेोप्याः पातित्रव्येन हरिपाति-
त्रत्ममक्तया च सपतिकायाः सर्ग॑सव्यवैकुण्ठ-
गोखोकाञक्चरधामगमनपितिसाध्वीचमत्कार -
कथनम्
७९. साध्व्याः कर्तव्ये परूजादानादिः, इस्िथमनोः
प्या ्रप्रथायाः साध्व्याः स्वम स्थिघयुत्तरं
साधुसाध्वीसेवाफटं चवाऽक्षरघामप्रातिरिव्यादि |
८०, दीर्घायुःप्रद्ाधनं मोक्षसाधने सुतीर्थ
सेवनादिकमिति ¦
८१, साघुसंगस्या शतग्रघ्राणां मोक्षो जीवटकीस्य
मोक्षो षिनोदिम्याःपञ्चशतयुत्राणां साधुत्वं वे्यादि । २२७
८२, स्वैरिणीकामिनीर्शवलीनां गणिकानां काश्यां खघ
वासस्यायनसमागमेन पापमाश्लोत्तरे मुक्तिथेत्यादि । २४०
२१४
२१७
२२०
२२६
२२६
२९९
९३२९
२२३५
अध्यायाः पाः
८२. साधुघ्वे विविधपरयोजककारणादि, साधुस्तवनाऽ-
स्तवनफखदि चेति । २४२
५४. साघुसमागमरहितस्यापिं मेोश्चोपायाः सुलभः
साधुत्वलामस्तद्धिविधता चेत्यादि । ४६
८५. साधोरुल्यधमो नारायणः, तेन साघ्वुवम्, लाधवे
नारायणनतयः वृषायनेन सा्चुना चटकाभारमांसं
दयेनाय दत्वा चटका र्धितेप्यादि । ` २४९
८६. धनमदिविल्गर्विसाच्यपाल्प्रश्रतीनां = परमश्रेयसि
चिघ्रकेतो्मालत्या दृष्टान्तेन सधु्रतापफलदि । २५२
८७, विप्र्रहिम्यः साधवः सवथः श्रेष्ठतमा इत्यथै विष्णो-
निदर्शनं दुर्गाया रि साधुसेवानिदरशनं चेत्यादि । २५५
८८, सहधर्मस्वरूपव्णनं चाऽखहधर्म खति निरयगामि-
स्वमिस्यादि ।
८९" ग्रघ्यक्षनिरयाणां निदर्॑नम्, कर्षुकशप्यदष्टन्तेन
द्रव्यादयः प्रप्यक्षनिस्याः; प्रयक्षस्व्मं॒चेस्यादि
प्रद्दितम् । २६९
९०, स्वर्गगामिनः, अघातयित्वाऽपि घातकिनः, कृपया
क्रमोद्धारः, सस्तेवयोद्धारश्ेत्यादि ।
९१, घातकिनां ती्थयोरोन पावनत्वम्, जंगमतीर्भं साघु-
जनाद्यः, पुराऽश्वपट्सरोवरे द्विजाय; पुत्रस्य कृशा
गस्य बृषटेद्धवस्य ष्वाण्डारस्वेऽपि तपोमिश्ेन्द्रवरेण
ब्रहिष्ठत्वं कृशानुं ह्यमवदिस्यादि ।
९२. अम्यजातीनामपि युणत्रताऽऽचारदीक्चावस्साप-
छ्रादियोगेन प्तजातिपर्विर्तनं बरक्षण्यं च जायते-
ऽवाऽर्थेऽनेकनिदश्चनानि भगास्वननरपस्य नारीष्वे
निद्यनम् ।
९३, सर्वबराधिके बह्ययोगवले रवित्राह्मण्याः सीख
रक्षणे विपुखाख्यशिष्यस्य योगनिष्ठस्य विजयः, इन्द्रस्य
पराजयः, छोममर्पणकपद॑कराक्षसयोर्विनादाः, गुरोः
प्रसन्ताऽऽीर्वदः, साध्ुत्वगोरवं चेत्यादि ।
९४. प्ररशरामाश्रयेण सिहारण्यवासिनां सागरमअस्य
गोकर्णतीर्थस्य पुनर्व्म॑मः, उत्तकरभैः कृपया कुवलाश्वस्य
धुन्धमारत्वम्, विश्वामित्रस्य कृप्या सप्यत्रताख्य-
त्रिशंकोः सदेदस्वर्गगामितवमित्यादि खतां महिमा
चेति ।
२५८
२६३
२६६
२२७५
९७३
२५७५
{५
अध्यायाः घष्ठाः
९५. पूजनीवनमस्करणीयसाघ्ुजनमाहापम्ये प्रणद्-
ब्रह्माख्वसाधोराक्षीवदिन सेवया च कद्यपस्या-
ऽदितेश्च देवतामा्पिवरलादिखष्टिमा्पितरवादि
चेति ।
९६. श्रीहरिसप्पुरुषरधर्म॑सतीजनमोक्चतत्साधनमक्तयादिषु
प्रमाणानां गतिः साधूनां ससारमो बल्वस्प्रमाणं
चमत्कारो वल्वत्तमं चेयादि !
९७. रोक्व्यायामश्ािभिरपि खगन स॒द्तिभ्यते ताप-
सैरपि तथेत्यथ यआलम्बायनसाधोः समागमेन
लक्षाधिलक्षमानवानां गोकणं सक्तिप्राप्तिसिस्यादि । २८४
९८. आपद्वतस्यापि साधुसंगतिः कस्याणदेत्यथे गृघ्-
श्वप्वयोः शबरस्य च स्वर्गुत्तरं मोक्षणमिस्यादि । २८७
९९. खाधुपुरुरेषु सदा लक्ष्मीनिवासो लक्ष्मीनिवास-
स्थानानि चेति ।
१००. भगवद्वतताराणां सृष्टावागमने कृपा वा गोः श्चापो
निमित्त, दैत्यानां द्वादशसंग्रामाः, पार्वतीयुगण्देवी-
छुदट्बस्य प्रग्टृत्तान्तशेत्यादिकथान कम् ।
१०६. साधुयोगदीनस्य प्रेतघ्योद्धरणे गोदानं देवरिति
गोमाहास्यादि |
१०२. गवााधननामनरतं, गोाक्म्मू्रयोरक्ष्मीवासः)
गोदानस्य विविधफलखानि, भारष्डप्रेतोद्धारकाणि;
साध्वाभ्रयः सर्वोद्धारकश्चेत्यादि |
१०३. विविधदानैः प्रेतोद्धाये मवति; दानपात्र श्रेष्ठ
साधुजनश्रेयादौ वृषादर्भः सूच॑स्य च निदर्शनम् ।
१०४. गार्दस्थ्यधर्म॑सारे नस्यायतस्करस्य श्रीचक्रमास-
साघ्ुयोगेन दिन्यल्षमीद्ारा मुक्तिः, पूर्व॑घनि-
नामपि रुक्तिर्बद्यसविज्ानं चेत्यादि ।
१०५. सर्वधम॑कम॑णां मू विवाहिता परीति जांघल-
मखस्य क्षत्रियस्य छुन्द्धर्मापल्याः सदधर्े
न्वमव्छारः; कन्यादानयोम्यताः वरथोग्यता
दायभागयोमग्यता बीज्जघ्द्धिरित्यादि ।
१०६. विविधपूत्रा विविधप्यो विविधपतयः, साघु-
योगेन रुक्तिः; सूतजातीयस्य शंभख्वारस्य
साघ्ुभक्तस्य मकतया तपसा राव्यसुतपश्यपक्ष्यादि-
ग्राप्युत्तरं सग्रजस्य मुक्तिरिति । २३१२
१०७. कस्याणदेवानीकमक्तस्य सेवापरीक्चा; श्रीङ्ष्ण-
नारायणवंशमूलपरम्मसानिर्दशश्चत्यादि 1
२७८
९८१
२९०
२९६३
२९७
२३००
३०३
अध्यायाः प्रष्ठः
१०८. सर्वैबाधानाशचकं सर्वदं श्रीपुरुपोत्तमसामाख्यम्
अनादिभीकृष्णनारायणनामसदश्तश्तो्निरूपण-
मित्यादि ।
१०९. दानपटमोगोश्वरं पुर्षोत्तमसामजपफल्म् अक्षर
धामस्थशाश्वतानम्द्।त्मकं शुक्ते द॒तिध्यादि ।
११०. दानपाचे दानफठं भूदान फलमच्दानफटं पुडषो-
तमक्ामफङमित्यादि । देर्
१११. अख्दानमूदानविविधदानकतुः पुरषोत्तमसाम-
जापकस्य दीर्घंशीलष्याऽऽसिकस्य दीर्ध्ीरस्य
नास्तिकस्थापि यमद्वारोपदेशो मोक्षणं चे्यादि । २२८
११२. गोदानगोकद्पदानविविधतताष्वारार्पणफलनिरूपणे
ब्रह्मसत्या योगिन्या देहदाननिदरय॑नं . मोक्चणं
चेत्यादि ।
११३. विविधतपसां फलानि, तान्येव मक्तिुक्तानि
मोक्षदानि, वेवर्तदपस्य नास्तिक्येन गत्यभावे
निजपलन्यां देवरात् पुनर्जन्म तत॒ अआस्तिक-
क्म॑भिर्म्॑तया च मोश्च इत्यादि ।
११४. साष्वाश्चयेण रोमपादपश्चपाखत्य मोक्षणं, नपर-
भंगाख्यचौरस्य साधुसमागमेन राजमयाद् रक्षण,
आभ्नवणद्क्षादीनां दावद्ग्धानां भागवतायनसाधु-
सहवासेन पुन रुजीवनमित्यादि । ३३७
११५. कामदेवमस्मत उपपन्नस्य भण्डासुरस्य विनाशार्थ-
मिन्दरमखप्रदेशाऽऽगतदेवानां मले प्रादुर्ूत-
ललितामहाद्क्ष्मीतेन्यसन्नाहादिनिरूपणम् ।
११६. महालक्याः सैन्यानि मण्डनाश्ार्थं॒निर्थयुः
भण्डायुरस्य मन्नणा, मण्ड्तैन्यानां बिनाश्चः,
मण्डस्य कैकसादिल्मरणमित्यादि ।
११७, महारकषम्याः चैन्यर्मण्डयैनयानां नाशोत्तरं मण्डा-
सुरनाशादि ।
११८. श्रीरुलितामहाच्क््या विजयनिमित्तकपूजनं महा-
सक्ष्मीस्तोध्रं विजेव्रीणां पारितोषिकादि, कामस्य
रूपाणि, महाख्ष्म्याः पोडशमन्दिराणि, तत्रत्य- .
ओभराशचक्तिसेवावणंनमित्यादि । २४९
११९. चिन्तामणिग्रहस्थितामिर्दिव्यसेविकामिः . कत-
सेवनं, महारक्षमीमन््रस्तजपस्तत्फलं चेत्यादि । ३५३
१२०. महारक्षम्या मन्त्रान्तरं काञ्चीपुवो्महाट््म्या
देधारूपता, ब्रह्मविष्णुमदेशानां तत्र॒ निवासो
दीक्षाविघानं चेव्यादि ।
३१८
३२२
३२१
द्रे४
३४०
३४३
३४६
३५६
[ 8 1
अध्यायाः पृष्ठाः
१२१. ठलितामहाख्ष्छ्याः पञ्चविशदुत्तरतनामानिं
गुरुतीर्थमाहास्मयं चेघयादि । ३५९
१२२, युत्रीप्राप्वर्थ कन्यादानं लक्मीदाने पुत्रीवतं
चे्यादि ¦ २६०
१२३. सव्॑रतोत्तसत्रतं साधुतेवामानतास्मकम् । ३६२
१२४ सुखहुःखादौ साघुदेवादिसेवात्रतमानतादि । २६६
१२५. महादानपोडरकेषु दलापुरुषदानविधि-
निरूपणम् । ३९६९
१२६. महादानेषु हिरण्यग्भदानस्य ब्रह्यण्डदानस्य च
विधिकथनम् । ३७२
१२७, कृदपक्षमहाद्नस्य गोखहस्महादानस्य च
ष्रिधिकथनम् । ३७५
१२८. महादनेषु स्व्णकामधेनुमदहादानस्य हिरण्याश्च-
महादानस्य दिरण्यरथमहादानस्य च विधि-
कथनम् | ३७८
१२९. देमहस्िरथमहादानस्य पञ्चखाङ्कलकमहा-
दानस्य देमधरामहादानस्य च विधिकथनम् | ३८०
१३०, विश्वयुदर्ध॑नमहांचक्रदानस्य माङिकामदहाचक्न-
. दानस्य वारक्षकदानस्योर्मिंकाुखीयकांगदकथ्क-
श्रखला्विगडीकंकणवल्यनस्थिकादिपहादानानां
निरूपणम् । ३८३
१३१, मदयकल्यलतायुवरणंवहीदानस्व कट्प्रियादानस्य
स्वणकान्तदानस्य पुण्यदानस्याऽभयादिदानानां
गुखुदेवदेवीमहादानानां मन्दिरकषेत्रवाय्यलंकारा-
दिमहादानानां च निरूपणम् |
१३२. सप्तसागरमहादानस्य रलघेनुमहादानस्य मदहा-
भूतकञ्छदानस्य च्क््मीमहादानस्य तथाऽन्य-
महादानानां च निरूपणम् ।
१३३. पष्यतमदिनप्रद्चनं अ्रहशान्तिपूजादिप्रदर्शनं
चेति। ३९२
१२४, ग्रहमखे ` खश्चजपहोमकोटिजपदोमादिविधिः,
लोहांगासैश्यस्य सव॑स्वनाशोत्तरं अ्रहशान्त्या
पुनुन्धिरिष्यादि ।
१३५. दद्प्रजापतये महाल््षयुक्तानि स्वीयानि शत-
द्यनामरूप्णि; लक्षमीमखे यान्तिपूजा, महा-
लक्मीपरतिमातन्पण्डखदि चेति ।
३८६
३८९
२३९४
३९७
अध्यायाः पष्ठः
१३६. लक्ष्मीशतद्वयनामजपेन पिदुकम्यकादीरनां स्वेष्ट-
फलावातिः; ल्क्षमीसौमाग्यरायनत्रतविषिशे-
स्यादि । ।
१३७, घटलक्ष्मीवतस्थाऽगस््यक्ृतस्य सर्व॑मेगख्मांगस्य-
टक्षमीत्रतस्य; सां ख्ययोगरश्षमीत्रतस्य च
निरूपणम् । ४०३
१३८, रसकस्याणरलितात्रतस्य, आद्रानन्दरमा-
मारायणव्रतस्यः, सारदेवव्रतस्य, कव्याणीकमल-
त्तस्य च निरूपणम् 1 .
१३९. विद्योकललिताद्रादशीवरतस्य विभूतिख्ठिता-
कृष्णला खनव्रतस्य व्च निरूपणम् । पुष्करवाहना-
ख्यस्य युष्करद्वीपचक्रवर्तिरपश्य दृष्टान्तं
गवक्रवर्तिचिद्धानि चेध्यादि ।
१४०, प्रकीणैकानामेकषष्टि्रतानां संक्षेपतो वणैनम् । ४११
१४२१. कुंकुमवापिकातीरथस्मरणदशंनादिभिरपि पापिनां
मोक्षणमिव्यादि ।
१४२. काल्मृ्युसवरूपतद्वलप्दर्शनं तजयार्थ तन्तन्मन्न-
जपस्य परमेश्वरादिपूजनपरकारस्य च. निरूपणम् । ४१७
१४३. द्रापरयुगधरमम॑स्वमावास्तथाविधमानवानां मोक्षा
४००
४८०
४०८
४१४
मन्वादिप्रदर्शनमिति । ४२०
२४४. युगधर्माणां पसितनविवेम्वनारदिकम् । ४२३
१४५. संकीर्तने संगीतिकास्वरप्रामपूरछनोदेशो ख्कषम्याः
संगीतश्चाादिव्यदर्शनं वे्यादि ! ` ४२६
१४६. देवान्तरिक्षभौमोस्ातानां मिन्नशान्विकर्मादि-
कथनम् | ४२९
१४७. बहूविधोर्पातानां शान्तिकर्मादिनिरूपणम् | ५४३२
१४८. दुःखम्ायुपघाततच्छान्सवथग्रहयज्ादिनिरूपणम् । ४३४
९४९. यात्रायां प्रयाणे श्युभकुनस्वभादीनि, विपरी.
तानां निच्यर्थ पूजाशान्तियज्ञादीनि चेति । ४३७
१५०. हनुमन्मन्घग्रतिष्ादिनिरूपणम् । ४४०
१५१. सर्वमहापापादिनाश्चोपायानां निरूपणम् , नव
निधीनां धनविनियोगादि चेति । ४४३
१५२. धर्मवंशवणंनम् अधर्म्वंशवणनम् । तत्र दुःखस्य
निवासस्थानानि दुःसह वंशस्योपद्रवादि चेति । ५४४५
१५३. नक्षत्रयोगिनीतिथियोगदश्ाशकुनदि्छास्थान-
टम्रधटिकाविरेषे कार्यऽकार्थफलफलनीति । ४४९
५
अध्यायाः पृष्ठाः
१५४. कुंभकारपुच्याः सरोजिन्याः प्राग्जन्पापेनं
प्वुष्पतिमरणोत्तरं शरीषतीश्वरीसाष्वयाश्चमे गमनं
तत्न गुखुतेवया लक्ष्मीनारयणमक्तया तपा च
ग्रहदोवद्यारीरदोषनाशोत्तरं श्रीखक्ष्मीनिवास-
रूपकमलिनीवद्धीलं पद्धिनीरमात्वं चेत्यादि । ४५२
१५५. अष्टमनूनां जन्पादिनिंरूपणम् । ५५५
१५६. नवमादि्रयोददामनूलां जन्मादिनिरूपम् । ४५८
स्तवनं मार्॑स्थ्यं
४६१
4 ष
१५७. रुचिप्रजापतेः पितरदशनं
देस्यादि ।
१५८. चतुर्दशस्य मनोयख्यानम् ।
९५९, ब्रहमप्रियादिभिः सहितोऽनादिशीक्ृष्णनासायणो
विमानेन पृथ्वीं पद्यन् हिमाख्यगहं यथावित्यादि । ४६६
१६०. हिमाद्रिक्तपूजं प्रगृह्य ॒केदारकैखासमानस-
सरोदनूमसपर्वतकाशीविन्ध्यसतपुरथरगुकच्छ-
गोपनाथादीन् दीक््य हरेः कुंकुमवापीगमनम् ;
बरहमप्रियाणां मौतिकदीरकायूसत्तिजिशसा
चेव्यादि | ४६८
१६१. बलख्यपाषदस्य श्रीपुराघाश्नो जयादिसलीमिः
परस्पस्यापेन पतनं, ब्दैतयस्य यज्ञे समिस्ख- ,
रूपिणः कायतच्वेभ्यो रत्नानायुस्पत्तिरिसयादि । ४७१
१६२. वज्रमणेशुक्तामणेशवो्पत्तिमूल्यश्रष्ठयादिनिरूपणम् । ४७४
१६९३. पद्मरागमरकतेन्द्रनीर्वेदुयंपुष्परागककेतन भीष्म-
पुर्करुधिरस्फटिकविद्रुभादिमणिंससुद्धवगुणादि -
निकूपणम् । ४७६
€, ९ [अ
१६४. चतुद॑मन्वन्तरेषु हरेश्चददंशाषतारपरयोजनादि-
निरूपणम् । ४७९
२६५. जीवच्छदधविधिनिरूपणम् । ४८२
१६६. संसारविषा्णां तजिवर्तंकोपायानां च निरूपणम् । ४८५
१६७. सर्वाऽऽ्पत्पापवन्धनादिनाशार्थैकं व्यपोहन-
स्तोचम् ¦ ४८८
१६८. यज्ञे कन्यादानं करष्णारप॑णे सन्न्यासम्रहणं विनाय-
` कोषसजेनं पापटुःखसुखपुरुषाणां परपूजनं चेव्यादि-
महाफल्दमिति । ४९१
१६९, खतयुपरद कारणानि तद्धिनाशसाधनं साघुभावा-
यनषिदृष्टान्तं चेव्यादि ।
१७०. गुक्तिधर्मेषु विविधधाम्नां निर्देशः श्रीमानस-सचि-
दानन्दयोगिनोर्मिथः प्रभाशचेत्यादि ।
४९४
४९७
अध्यायाः प्ष्ठाः
१७१. मुक्तिधमे दे हक्षयकारणानि दे दराधिकारणानिं
देदान्सुक्तिकारणानिं चेव्यादीनि । ४९९
१७२. मुक्तिघर्मे मायाविख्यनसाथनं परवरह्मधामपापणे
चेत्यादि । ५०२
१७३. सुक्तिधे अ्रतिषफलापल्याः सद्धियायनर्षिं पतिं
्रतिङ्कतस्य क्वलोकगमनादिश्षस्य नेष्कर््यसर्-
समरपणव्िधया परब्रह्मटोकंगतिरित्याचततरमित्यादि। १०
१७४. मुक्तिधरमे यथादेहमापिः, छ्भाऽद्चममोगः, ब्रह्मा
वातिः, कर्मप्रिष्ठानं, फलापंणे, दिव्यतालमः,
नित्थक्तता; अक्षरवाशिता;, सारूप्याद्यवगम-
श्रस्यादि | ५०७
१७५९. युक्तिघर्मे संसारवारिथितरणविक्ञानादिनिरूपणम् । ५१०
१७६. संक्षिततरक्तिधमांणां देहधर्माणां माविकादीनां च
मिशूपणम् | ५५१३
१७७. अध्यालमाऽधिभूताऽपिदैवदैवाधिदेवादिनीरूपणम्।५१६
१७८. भिक्चायन्र्याचिताज्ञढिनाममायाया गादस्थ्येऽपि
श्रीहर्वप॑णक्रियादिमिर्क्तिर्मिश्चामदिमा चेत्यादि । ५१९
१७९. अनाथाया नि्याश्चयायासतस्पु्रस्य केरिनश्च
मागवस्या मक्त्या श्रीहरेद॑मं मोक्षणं चेत्यादि 1 ५२१
१८०. कुष्ठिनो व्या्ास्यस्य स्वमै्ौरस्य चारणमक्तस्य
कष्टनाशनम् , उन्तमाख्यस्य॒प्रामयाजकविप्रस्य
भक्तस्य जलोद्रस्य नाशनम् मगवदर्यैनं
मुक्तिशव्यादि ।
१८१. वियाख्नामकस्य वैश्यस्य प्राग्नन्मकथा, कुंकुम
वापिकाक्षेत्े श्रीहरेः प्रासिः, तस्य राजयक्षम-
नाशः, मुक्िशे्यादि ।
१८२. प्रथ्वीधरामिघन्पतेर्जन्मान्धस्व युतस्य आग्न-
न्मव्प्तान्तम्; भगवता ऊतखहष्टिकत्वं
चे्यादि ।
१८३. खागराख्यच्यद्रस्य मभ्पादस्य भगवल्ृतनीर्ज-
पादवं तत्पूवंकरचान्तश्चस्यादि । ५३१
१८४ ब्रक्णदेवस्य मक्तस्य॒ मत्तया वृक्णतानासो
भक्तयोगेन मावद्यूरपतेर्भोक्चणं प्रागजन्म-
दृष्तान्तादि चेत्यादि । ५२३
१८५. मञ्जञुल्केशाख्यमक्तविप्रयापेनोन्म्ततां प्राप्तस्य
पराद्युपतेशाख्यविग्रस्य भगवता शापमोक्षणे मोक्षणं
म्व कृतमिस्यादि । ५५३६
५२३
५२५
[ < ।
अध्यायाः पठा
१८६. वाणांगणासख्यस्य मच्विक्रेतुः साघुसमागमेन
भगवता मोक्षः कृतः साधोमुतौं विमूतयश्चेस्यादि । ५३९
१८७ सृतादननाम्नश्व्मकारस्य वेनप्राणरक्षणेन मांसा-
द्नादिपापनाशः पुण्वग्रािः साधुसमागमः
स्वग मोक्षशचेत्यादिखाभः ।
१८८. सोकुधरनाम्नश्चौरस्य सुमन्वुकर्वेयेगिन पापनाशो
यज्ञकरणं मोक्षणं चेत्यादि ।
१८९. साधुसमागमेन भगवनिन्तामणिकन्ध्या सर्व॑का-
मनापू्यादि | ५४८
१९०. महासौराष्रीयसंघरष्य दण्टकजनय्रधर्षितस्य्
स्तवनम् ।
९९१. छण्टकेम्यो रक्षाथं ीवारिकास्तत्युत्तरं राज-
भयादिरूपधारिणा इरि ह्ण्ट्का इताः,
भक्ताश्च रक्षिता्वेव्यादि । ५५द्
१९९. युद्धपुरटेपतिना सह धनिष्ठकोशस्य श्रेष्ठिन
वारंगनाग्यसनिनः स्वखीह्तमदति बताराधना-
दिभिः श्रीहरिणा मोक्षः इत इत्यादि ।
१९३. वागसीनारनर पतेर्रह्य्तस्य राक्षसामिमूतस्य
हृतराव्यस्य कुन्दनदेवीराद्याः परमभक्त्या
भगवदहशैनं॑सवदुःखमोक्षणं चेत्यादि ।
१९४. चक्रधरद्रपाज्ञया देवविश्नामाख्याऽमा्यस्य
काण्डिकायोगिनील्रीहव्यापापस्य यके श्रीहरिणा
कतं निवारणमिस्यादि 1
१९५. इधंलाख्यमक्तस्य व्येष्ठया भार्यया द्वितीयपद्य-
जन्यस्य नादो भगवता खाघुरूपेण पुनोजीवनं
बारह व्यापापनादानं च कृतमिघ्यादि
१९६. हषुसदिम्य उपदेशस्तथा स्येष्ठपल्या अपि
पुत्रलमश्चेव्यादि ।
१९७. शाणधराख्यकषुंकस्य प्राग्जन्मकर्मभिर्जत-
गच्छुष्टरेगस्य मयेन पुत्रैः समुद्रे धिप्स्य
भगवता रोगनाश्लौ रक्षणं पापनाश्वनं च
कृतमिव्यादि ।
१९८. निम्बदेवाख्यभक्तस्य
निबास्िपिष्यादि |
२९९. श्रीहरिणा स्वैकान्तिकभक्तानां व्रह्मनिष्ठतैशवर्या-
दीनि निरूपितानीति ।
५४२
५६१
५६
५६७
गोह्यापापरं मगवता
अध्यायाः पठः
२००, माण्डीर्रामरथस्य कालीन्द्रभाण्डस्य नर्तक्यादि-
सहित्य प्रममक्त्या मोक्षणं कमलखयनमहपेस-
पदेश्ेत्यादि ।
२०१, रायणदेवस्य नत॑कस्य बोधायनोपदेशेन गभ॑
स्थस्य विज्ञानं मक्ति्च हरिदर्बनं मोक्षश्वेत्यादि ! ५८२
२०२. त्रतर्दिनामकगायकभक्तस्य योगेन पुष्डूवमनूपस्य
५ ७ ९
सप्रजस्य वैष्णवत्वं मोक्षणं चेव्यादि । ५८५
२०३, तूल्वायिनामकस्य सूत्रवाय॒कस्य मक्ता
भर्स्व तरकर्मचायणां च रक्षां कृखा दशनं
दला मोक्षे नीतवानिव्यादि । ५८८
२०४. जंगक्देवादिकाष्टहाराणां मत्तया सद्रूपेण
श्रीहरेरदखनं चान्ते मोक्षणं चेत्यादि । ५९१
२०५. पण्यक्रतो वात्सस्यघीराख्यमक्तस्य तत्पल्याश्च
मञ्ञलिकाया भतिमक्तवा भसन्नः परसुदशनं ददौ
साधूभूतौ तौ व॒ वर्तेते इ्यादि ।
२०६. तिल्करं गाख्यस्यं बनपालस्य दिवभक्तस्य साघठु-
रूपरिवोक्तमकया नारायगोपासनया परमयुक्ति
स्वादि ।
२०७, क्षेपस्य नाज्ञमक्तस्य महामयमक्तस्य करषुकाणां
ष्व रक्षणं भगवता दण्टकेम्यः कतपित्यादि ।
५९३
५९६
५९९
२०८, सागराख्यकिरातस्य मत्तस्य मक्तया प्रसन्नेन
शरीहरिणा प्रेष्रूपेण गोधूमपुञ्ञोऽपितः कुखल-
स्थोऽक्षयश्च कृतः, तत्पोछिकामाजाजल्पा्राण्य-
क्षयाणि तानि मोक्षश्च क्रत इत्यादि । ६०
२०९. सारगनामकस्य हूणमक्तस्य महिषीपश्वनस्या-
ऽरण्ये सिंहकरतापदः शरीरिणां रक्षणे कृतं
मोक्षश्ेत्याद ।
२२०. यरराधनामकपुष्कसस्य सकुटुम्बस्य व्रह्मायनषि-
साधोः समागमेन श्रीहरिमक्तया मोक्षप्राति-
सत्यादि ।
२११, कपिक्षयासर्स्य चाण्डालस्य बानररूपदेवोपदेदेन
शीहरौ भक्तया सद्ुटप्बस्य मोक्षणमिस्यादि ।
२१२. नाटीकरस्य लोहकारस्य भक्तया श्रीरश्षी-
नारायमगस्डदत्तदरयनं भक्तस्य मोक्षणे चेस्थादि ।
२१३, मगच्देवाख्यचर्मकारभक्तस्य मक्त्वा साक्ताद्ग-
वता खमागत्य निषवारणं कृतमित्यादि ।
९
६०५
६०७५
६१०
६१३
६१६
९ ]
अध्यायाः प्रषठाः
२१४. हरिदासाख्यस्य रथकारस्य मक्तया सकुटुम्बस्य
भगवता मोक्षः करत इत्यादि ।
२१५. रिखाह्यरस्य दामरिखादनामकमक्तस्य भर्यानां
रक्षणं दामशिदखददेश्वान्ते मोक्षणे च भगवत्ता
कृतमित्यादि ।
२१६. शिरपकारस्य खड्धथदेवस्य भक्त्या भगवता गजतो
रश्चणं मोक्षणं च कृतमिव्यादि । ६२४
२१७. संभरदेवाख्ययित्रकारस्य भक्तया भगवता दत्तं
दशनं मोक्षणं षं कृतमित्यादि ।
२१८, मौक्तिकेशिनाम्नो भक्तस्य रिलंगारखनिस्वामिनो
भक्त्या भगवता मोक्षणं कृतमिव्यादि ।
२१९. छन्धकस्य चक्रघराख्यस्य पौतिमाष्यर्धिसंगमेन
्हदिसादिपापनाश्ञे भक्तयुत्तरं सुक्तिस्त्यादि ।
२२०. वाटघरस्य पिश्चनखवासस्य भक्तस्य तथा द्रैपी-
राइयाश्च सुतार्सिह पतेरदण्डाद् भगवता रक्षणं
मोक्षणं ख कृतमित्यादि ।
२२९. वरृषपवैनामर्षियोगेन प्रासादकारस्य शिवजयस्य
मोक्षणमिस्यादि ।
२२२. संगरयादत्कमक्तस्य जाखकार्थं त्याजयित्वा श्चक्का-
६१९
६९२
६२७
६३०
६३दे
द्द
६३७
यनसाघुना भगवत्प्राप्तिः कारितेत्यादि । ६४०
२२३. उयमश्रीप्रभृतिमरवायनां सतीश्वरीसाध्वीसत्सं-
गेन कृष्णे सक्तिमोक्षणे चेद्यादि । ४२
२२४. रामायनाख्यसाधुयोगेन दीषैरवादीनामुष्रपालानां
मोक्षणमिस्यादि ¦!
२२५. रतप्रभाख्यभक्तस्य रासमपालस्य नरसिहस्वामि-
योरेन् मोक्षणादि ।
२२६. गदार्दनेश्चरनामकवैच्स्य पवैदुःखानि तसयल्था
मुक्कुन्दिन्या मक्ता ठ मोक्षणमिव्यादि ।
२२७, देशयावनस्य कीखपारूष्य सुधामरसाषोः प्रसंगेन
मोक्षणमित्यादि ।
२२८. स्व्णधन्वरपतेभव्यस्य दर्ष॑धमनापितस्य पर्या
निगमिकाया भक्स्य कस्याणघामादिचाध्ुसेबायां
स्थितायाः सेवया च प्रसन्नो मगवान् निगमिका-
. रूपघसे भूत्वा राज्चीसेवामकसोत् ; नापितङ्धम्बस्य
रक्षणं मोक्षणं चाकरोदिव्यादि ६
६४६
६४९
६५२
६५४
७
ल
अध्यायाः प्रष्ठा
२२९. पूर्वजन्मनि धीवर्या रुटणक्या भाभीरीमक्तायाः
साध्वीनां च दैत्याद् रश्चणं मोक्षणं चेत्यादि । ६६१
२३०. पूर्वजन्मनि मसस्यमाराणां धीरपरवादौनां याम्यया-
तनोत्तरं पूर्व पुण्येन नौपतिजन्मानि तत्र भजनं
मोक्षणं चेत्यादि ।
२३१. शूीपरद्स्य तारकादस्य ततपल्याश्च कइत-
शल्याया सक्तयाऽभ्बुदयो मोक्षणं चेत्यादि ।
२३२. ज्वाणाप्रसाद्ाख्यस्याऽगारायिकृतो भगवद्भक्त्या
दर
६६६
नारायणायनसाधुयोगेन तस्य ततसव्याः सदखादि-
देदिनां च भगवता मोक्षणं कृतमिव्यादि । ६६९
२३३, ख्वादनाद्यप्रधानस्य रज्ञे गरदस्य मगवद्धक्तथा
किंद्यकायनसाध्ुसेवया "च तस्य तद्राहीनां च
प्रजानां च मेोक्षणमिस्यादिं | २७२
२३४. निर्मौदनायनसाधुप्रसंगेन विखेण्डलख्यश्चस्-
धरस्य तसल्या दरसत्याश्च भगवदृशंनं मोक्षणं
चेत्यादि । ६७५
२३५. जीर्णोद्धवनामकङकपीवरस्य चैतन्यकायनिसाधु-
योगेन मोक्षणं स्ीसौन्दर्यादिप्रद्तदानवणनं
चेव्यादि । ६७८
२३६. अनादिश्ीकृष्णनारायणस्व सस्तदशजन्भदिन-
जयन्त्युत्सवो द्वापरसन्तानकथीश्रवणदानमन्न्-
जपमदिमा चेस्यादि ।
२३७. दापरसन्तानस्य कथाविषयसक्षेपो द्वापरसन्तान-
विेषमाद्यम्यं चुयुंगसन्तानान प्रस्यक्नागमः
कलेर्मोधतार्दतप्राथना तिष्यसन्तानप्रस्ताव
साश्ीरवदशेत्यादि । ६८४
६८१
इतिशभरीरक्ष्मीनारायणीयचंहिताया द्वापरसन्तानाऽऽ्मक-
तृतीयखण्डस्याऽध्यायाऽनुक्रमणि का ।
( अध्यायाः २३७१ श्णेका ; २५१६२ )
ट अनादिश्रीहृष्णनारायणाय नमः क्र
क्र श्रीगणेदाय नमः
>ऋन्रश्र ॐ श्रीखक्ष्मीनारायणसंहिता <<<
त्रीयः-
॥ द्रापरयुगसन्तानः ॥
श्रीनारायणीश्रीरुवाच--
ओं नमः श्रीपररह्यारक्षरातीताय चक्रिणे!
परेाय ध्वजद्रूखधनुधिह्ाय शाङ्खिणि ॥ १॥
सर्वकान्ताय कान्ताय सर्वान्तर्यापनिणे नमः)
मुक्तनन्धाय दयाय नमः सर्वांवतारिणे | २॥
यस्मात् सर्वभिदं जाते येन पुष्टिं प्रयाति च।.
यत्र॒ स्थितं भवेदन्ते तस्यै कान्ताय ते नमः॥३॥
यस्मात् सवै ह्यवताराः श्रीकृष्णा मवन्त्यपि ।
कालो माया यदृशाश्च तस्मै कान्ताव ते नमः॥४॥
याश्ं वै सुखदालक्षमीः विश्ेशवरसुता तव।
प्रिया मूल्वाऽमवं नारायग्ीशीस्ते नमो नमः॥५॥
अनन्ताः कन्यका जाता नारायण्यो हरेः मियाः।
स्मनादिधीक्ष्यनारावणाय ते नमो नमः| ६॥
लक्षमीकान्ताय कान्ताय राधाकान्ताय ते नमः।
मागिक्षयावादिने रमापतये ते नमो नमः॥७॥
श्रीयते पञ्चावतीपत्ये च नमो ममः।
ब्रह्मपरियाशना्मानां पतये ते नमो नमः|} ८॥
षष्ठी या मनसा देवी तद्धवायच ते नमः]
दीपावटीनां प्रतये तसखानापत्ये नमः|| ९॥
कामधेनु्रगोपायाऽऽ्जन्तीनां पतये नमः ।
क्रोचनेशय च॒ धरापुत्रीणां प्रत्ये नमः ॥११॥
सूचीकान्ताय च वनदेवीजेशाय ते नमः।
दामनीपतये कंकताच्रिशाय ते ` नमः॥११॥
पित्रकन्याप्रकान्ताय जनपित्रयुतेिने ।
पित्रदासीश्चरयाऽपि वाल्कृष्णाय ते नमः ॥१२॥
रासातलीनां कान्ताय बासन्तिकेश ते नमः।
साल्मारीयनारीणामीश्वराय च ते नमः ॥१२॥
स्वस्तिकीनागकन्यानां पतये ते नमो नमः।
नागिनीनां च पतये पस्मेश्ाय ते नमः| १५॥
श्नावदीनीप्रकान्ताय परेशाय च ते नमः।
टिन्द्रजालिककान्तानां पतये वे नमो नमः ।॥१५॥
विद्यानाथाय षव सरस्वतीशाय ष ते नमः।
छक्षाशाय देवाय नाडिकेशाय ते नमः ॥१६॥
गन्धर्वीणां च पतये जुम्मसेम्टीद् ते नमः।
सान्तपनीवरायाऽपि सौरतीपतये नमः ॥ ९७॥
महाबदश्वरीयाय चैल्नीलेश ते नमः|
दाक्षजावंयपीशाय चौष्णीदाय घ ते ममः ॥१८॥
प्राचीनीनां पत्ये ते पिद्ंगीपतये नमः।
सान्ताणरीश्वर ङृष्ण रैनीनां पतये नमः॥१९॥
यादृहटस्थीप्रमदेडा वीरनरीश ते नमः।
श्ाक्तयक्षीप्रमदानाथ पिकावीश्वर ते नमः ॥२०॥
काल्मिशीश्वर कृष्ण दीनक्न्थो च ते नमः|
ओरल्कैतवीसाय क्राथकीपतयेः नमः ॥२९॥
8 श्रीटक्ष्मीनयसयणस्षंहिता
[2
प्रुपुत्रीस्वामिने ते वचष्रालीपतये नमः)
ह्ांकारीस्वामिने जयक््ष्जेशाय ते नमः ॥२२);
तीराणीपततये नाथ व्वास्वीनारीख् ते नमः)
जीनवरदधिषुतेखायाञनाथानाथाय ते नमः 1२३
प्रकीणप्रमदेशाय् परमेशाय ते नमः।
आल्पकैतवीकान्ताय पारीशानीड्च ते नमः ॥२५
इन्दुरायसुतेदाय मद्राण्डीपतये नमः।
गण्डभूपसुतेशाय् टीनोर्णापतये नमः ॥ २५
वाह॑च्छारीश्वामिने ते वाख्लीनीशस ते नमः।
वारसिहीस्वामिने ते रायमामीश ते नमः ॥२६।
पौनतान्तवीकान्दाय स्तोकटोमीद्य ते नमः ।
काष्ठयानीस्वामिने ते कोरकीपत्ये नमः |॥२७।
दैनमानीस्वामिने ते मप कान्ताय ते नमः)
परेक्लाय ` नमो सयकिन्नटीपतये नमः॥२८॥
रायकोरीस्वरीशाय नमस्ते पस्मास्मनै |
रायरणजिप्पुत्रीश नमस्ते हरये नमः ॥२९॥
रायव्राकष्षिकेशाय रायमारीश्केरिने
रायवाटेश्वरीशाय राथलम्बारिफररिने ॥३०॥
नमस्ते रायनवास्किश श्रीपरमात्मने
रायहुण्डेरि केशाय रायकूपेशिकेरिने ॥३१॥
कारीमण्डीस्वामिने ते वनजेटेरिकेरिने ।
पारावारपिवीयाय कोष्दिश्ाय ते नमः ॥३२।
सतीश्ीयाय देवाय त्रेताकूकटिकिरिने
आण्डजरास्वामिने ते वास्यराजसीस्वामिने ॥२३॥
रायसोमनीस्वामिने ते सर्वेलाय नमो नमः
उसगवाक्षिकेकाय् परशङ्छरतनिकेदिने ॥३४॥
रायस्व्लीश ते दृष्णनारायण प्रमो नमः
फेशानपानीदा कान्त राजारागीश्च ते नमः ॥३५॥
मंगलादिप्रकान्ताय प्ाजनामीश्चसय व
नमः कौबेस्किशाय माहेन्द्रीपरतये नमः ॥२६॥
यमीनां स्वामिने कृष्ण वायवीश्चाय ते नमः|
वैश्वक्मीस्वामिने ते वारक्षीणां पतये नमः ॥२७॥
रौद्रीणां प्रत्ये वहविपु्रीणां पतये नमः।
श्रावणीनां च पतये शातिजीयाय ते नमः ॥२८॥
सावत्सरीसयामिने ते गोपीनां पतये नमः
प्राचीनीनां स्वामिने तै पिरोगीस्वामिने नमः ॥२९॥
राशियानीश्वर रोमायनीश्वर च ते नमः
पारशीपतये कृष्ण . धीवरीपतये नमः ॥४०॥
किलरीपतये कृष्णाऽमसीणं प्रतय नमः|
गौरीणां पतये परीपदये ते नमो नमः ॥५९१॥
आन्िक्तीस्वामिने हारितीखाय ते नमो नमः)
पातारीपतये स्व्गीपतये ते नमो नमः }}४२॥
सप्छरयां दिनेशय वरह्मसरोऽधिशासिने ।
गन्धर्वीणां पतये ते कुशकेसाय ते नमः ॥४३॥
बिदन्बणिस्वामिने ते भीमीनां पतये नमः।
दानवीनां पतये ते शक्तीनां पतये नमः ।॥४४॥
कारिकाकन्याकानाथ वषेनुपाखीर ते नमः।
कान्ताकान्तेश स्वश सम प्राणेश ते नमः ॥४५॥
नमः श्रीकंमरापुच्र सन्वु्ऽनुज ते नमः।
त्वया व्याप्तमिदं सयै सर्वान्तर्यामिणे नमः ॥४६॥
श्रीक्ष्णायविष्णवेस्वामिने मत्पत्तये नमः|
ठक्ष्मीरोच्लस्त्वमेवर्धिसत्तमस्सवं तृपोत्तमः ॥४७॥
स्वं यस्त्वं जाटसश्च तृत्तिदुस्त्वं परेश्वरः।
प्राप्य स्वां व्व्ंदाद्राश्च नार्यो सक्तिं गतास्तिह ।४८॥
सुक्ताश्च मुक्तिमापत्ना नया जाताः पराधंगाः।
त्वां भजित्वा स्वः प्रयान्ति जनं सप्यं प्र्ान्ति ष्व ॥४९॥
त्वां मजिघ्या च वैकुण्ठं वैश्यां प्रयान्ति च)
त्वां मजित्वाऽमृतलोकं गोटोकं षच य्रयान्तिवे।
अक्षरं परमं धाम सां मनित्वा प्रयान्ति दि ^|
भवता भगवन् सरवै समाधौ ददतं हि नः)
मे तदारभ्य जिज्ञासता वर्त॑ते कारगोग्वस ।९१॥
आस्थन्तिके स्ये सुक्तमण्डलेघु विराजते!
प्राक्रते पुनरारव्ये सगे कलेन नौदिते ॥५२॥
प्रधानपुक्प्रे जते महाविष्णौ तथोद्रते।
वैराजे च ततो जाते तथा जाति च वेघति ५५३)
इदानींपरिपर्थन्तं कालः कियान् गतौ वद्।
दातव्यं चाप्यधिकं चेद् विवरेत वद् मे हरे ॥५४॥
यदहं ज्ञानपा्रं चेद् बद मे यराणरश्षक ।
्रथ्व्यामिदानीं कारोऽपि कियानस्तीति मे वद् ॥५५॥
पुरुषोत्तम एवाऽधि सर्वज्ञः साक्षगोषरः 1
त्वां विनाऽ्न्यो न वै शक्तौ वक्तं भवेन्नसयण ।॥५६॥
श्रीपुरुषोत्तम उवाच--
शृणु नारायणीधि त्वं कारसंख्यानमाद्रात् ।
वक्तुम्क्यमन्येन जाव चाऽशक्यमित्यपि ॥५७॥
यदा नासीन्महामाया सष्टिरूपा गणत्रया।
लीना मदिच्छरूपा सा यदासीदक्षरे पदे ॥५८॥
% द्वापरयुगसन्वानः & द
यदा नासीन्महाकालः
टीनश्ासीन्मदैश्वयंरूपो
तदाश्क्षर परं
पुरुषस्तस्मयोजनः ।
सक्तः स व्वाऽक्षरे ॥५९॥
धाम ममैवाऽसीन्न चेतरत् ।
बह्मसष्टिः केवला सा नश्वरी जीवनी कुतः ॥६०॥
महाप्रख्य एवाऽसौ नेोध्वशवया नययणि | ।
मया चेश्चा छता येको बहु स्यां माययान्वितः।॥६१॥
तदा चििच्छास्वरूपा सा माया प्रकाशमागा,
दिव्या स॒क्तानिका शक्तिर्मम घा त॒ गुणाक्मिका ॥६२॥
काखख्यः पुख्षश्चापि मणा प्रकारितस्ततः।
ममै्र्य्लरूपः स रुक्तो तयाऽन्वयं गतः ॥६३॥
युगं तत्त॒ प्रकृतिुदषौ मदपव्यकौ ।
जातौ ताभ्यां मथा स्वाज्ञा दत्ता सष्टवर्थमेव ह ॥६५॥
ताभ्यां च जातभात्राम्यां ख्टयारेमः कृतः प्रये ।
एकौ सुदुगरं ष्टं प्रधानपुरूषात्पकम् ॥६५॥
तेन खष्टिः छता महाविष्णुकोव्र्बुदासिका।
प्रधानपुरुषः सोप्यं सायं च व्यदानत्ततः ।}६६॥
राच्यन्ते च प्रो काल्ग्रकृतिभ्यां पुनर्नवम्
युगलं सष्टमेवाऽन्यत् प्रधानपुरुषासकम् ६७।।
सष्टिं कृत्वा चर सायं तद्विनष्टं पुनरेव इ]
दिवसोऽयं महाकारकल्पः संपरोच्यतेऽक्षरे ॥६८॥
सहं ठ मह्ाकाल्कस्पानां वर्ष॑मेककम् ।
गरतेश्चापि कारस्य विद्यते तत्र सर्वया ॥६९॥
एताद्शानि वर्षणि प्श्चारद् विगतानि वै।
प्रकृतिपुरषश्येवै कपञ्चाशत्त वत्सरम् ॥७०।
वतंतेऽचाऽ्चदिवसं तावत्यः सष्टयो गताः ।
ते पञ्चारत्सहल्ाणि प्रधानपुरषा मृताः ॥७१॥
एकपच्चाश्सहलाऽष्यः प्रधानपुरुषोऽस्ति वै।
शृणु चग्रेऽपि , कार वै नारायणीश्रि सर्जनम् ।॥७२॥
अवं प्रधानपुरषः प्रातरेव मवं नवम् ।
महाविष्णुं जनयति वैराजीखष्टिकारकम् ॥५७३॥
महाविष्णुः सं यै सायं नदयस्येव दिनान्तके |
एषं सहखदिवसास्मकं वषै प्रघानक्कत् ॥७४॥
प्रधानपु्षस्यास्स्यं वै प्च्वाद्यस्छमा गताः ।
तत् पञ्चारास्छदखाणि ते महाविष्णो मृताः ॥७५॥
एकथश्चाशच्तमेऽब्दे चादस्य दिवसस्य वै।
एकपञ्चारत्सहखाऽऽ्चो महाविष्णू राजते ॥५७६॥
श्रु चग्रेऽपि काठं वै नारायणीधि ! सजनम ।
महाविष्णुश्चाऽ्यमत्र प्रातरेव नवं नवम् ॥\५७॥
वैराजं जनयत्येव वैघसीसष्टिकारणम् ।
वैराजश्च स वै सायं नइयत्येव दिनान्तके ॥७८॥
एवं सहसदिवसाःमवो वर्षं प्रनिद्यते |
महाविष्णोर्मम पितुर्गोपाट्करष्णकस्य वै ॥७९॥
महाषिष्णोश्चास्य तत्र वै प्ञ्चात्समा गताः
पश्चाशस्छहलाणि वैराजास्तस्छ॒ता सृताः ॥८०॥
एकपश्याश्चतमेऽब्दे व्वाद्यस्य दिवसस्य वै।
एकपञ्चाश्षःसहसायो वैराजो विराजते ॥८२॥
श्णु चाप्रेऽपि कारं वै नारायणीभि | सजनम्
वेराजश्वाऽप्ययमच् प्रातरेव नधे नवम् ॥८२॥
बरह्माणं जनयत्येवं ` विष्णुरुद्रसमन्वितम् ।
स ब्रह्माऽपि सदा सावं नद्यरस्ेव दिनान्तके ॥८३॥
पव सहददिवसास्मवः वर्षे विराटटतम् ।
अस्य वैराजपुंसश्च रप॑वाशदरै समा गताः ॥८४॥
ते पञ्चाशत्छदख्ाणि ब्रह्मणस्तत्युता मताः।
एकपच्चाश्षत्तमेऽव्दे चायस्य दिवसस्य वै ॥८५॥
एकपंचादस्वहस्रादयो वेधाश्च विराजते ।
श्यणु वचनेऽपि कारं वै नारयणीभि | सर्जनम् ॥८६॥
वेधाश्चाप्वयमेवाञ्च प्रातरेव नवं नवम्
आस्वर्गान्तं सजव्येव सुर्षिमानवादिकम् ॥८७॥
अआस्वर्गान्तं च स्षायं वै नित्यं नश्यति तत्तथा ।
एवं सह्यदिवसातमकं वपं हि वैधसम् ॥८८॥
एकं कल्पसदखं तद् ब्रह्मणोऽव्दः प्रकीतिंतः।
वेधसोऽस्य गताश्चापि तस्ञ्चारस्प्वस्पयाः ॥८९॥
ततश्चाद्चत्वहलाणि वरैलोक्यानिं मतानि वै।
एकपञ्चारात्तमेषन्दे त्वाच्रस्य दिवसस्य वै ॥९१।
एकपञ्चाशस्छहखाद्यः कल्पो वारादसंशकः |
वतते दिवसः सोऽयं चायं युगचव॒ष्टयम् ॥९१॥
अयं चदमुलश्वास्ते ब्रह्य टोकपितामहः।
ब्रह्मणो दिवसतः कल्प इति नाञ्ना कृतो मया ॥९२॥
वैराजस्य ठ दिवसो महाकस्पः कृतो मथा]
महाविष्णो दिवसो मद्यमहाख्यकव्पकः ॥९३॥
प्रधानपुसो दिवसतः कृतः ` प्राक्रतकल्पकः |
मायाकाल्स्य दिवसो . महाकाराख्यकस्पकः ॥९४॥
तदे च महान् भक्तो मदापरख्य एव ह|
ब्रह्मा वर्षशतं चास्ते विराजोऽपि तथां निजम् ॥९५॥
महाविष्णु्निले वषशतं जीवति चेश्वरः। `
प्रधानपुरषश्चापि निजं वषशतं तथा ॥९६॥
1 ॐ श्रीरह्मीनारायणसंहिता ॐ
[1 ~ -
निजं वषशतं ततः।
महाप्रल्यो वै निशात्मकः ।९७॥
पुनमंहाप्र्यश्चैवमेव इ)
कृतं तन्प्रं मया श्रीनाययणीभि | प्राश्वतम् ।९८॥
पुमर्महासंष्िरेव महा प्र्यकः पुनः।
ब्रह्मणो दिवसे चैके मनव घषतुर्दश ॥९९॥
उपपद्यन्ते विखीयन्ते का तेषां गणना प्रिये!)
एकं कस्पसंदसं तु ब्रहमणोऽब्दश्च यो मतः| १००॥
तद्ब्दाष्टसषलं ठु व्रह्णस्तयगं स्मृतम् ।
एकं युगसहखं त॒ सवनं ब्रह्मणो मतम् ॥१०२१॥
ल्क्षैकवारं वैखोक्यनारो ब्रह्मा विनदयति।
ख्दैकवारं धानस्य नारो विराड् विनयति ॥१०२॥
ग्रकृतिपुरप्रधापि
तोदग्वषंरातं
पुनः षष्टिः
क्षवैराजनारो च महाविष्णुविनदयति 1
मद्ाविष्णुरखक्चनारो प्रधान पुविनाशनम् ॥१०३॥
प्रधानपुंखक्षनारो गरह्तिपुंविनादानम् ।
इत्येवं काठ्गणना बोध्या ववया नरायणि | ॥१०४॥
तासु ता च सवादु सटिष्वहं स्वया सह ।
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ॥१०५॥
प्रादु॑वाम्यवतारी श्रीपतिः परमेश्वरः ।
अवतारयां दछयसंस्याता मे तत्र संभवन्त्यपि ॥१०६॥
अद वेचि न चान्यस्तान् सर्व॑सोऽहं न चेतरः।
विदन्ति नाऽप्यवताराः पूर्वखष्टिविदो हि ते ॥१०५७॥
मा सन्देहं विघेह्यव् मम दैष्य दुरन्तकम् |
अधिकं पच्छ जिज्ञास्यं कथयामि समासतः [५०८॥
दतिश्रीटक्ष्मीनायायमीयसंदितायां वृतये द्वापर्सन्ताने
नारायणीशीङ्कता पुखषोत्तमस्ठतिः सष्टिकाल्गणना
चेत्यादिनिरूपणनामा प्रथमोऽध्यायः | १ ॥
श्रीनारायणीशरीर्वाच--
बेधसोऽस्य दहरेकृष्ण पुरुषोत्तम मघ्मते ! |
दवापञचाराद्वत्सराणां नामानि वेत्तमेव मे॥१॥
इच्छा ग्जायते तस्माद् बद शीपुरषोत्तम् {|
~ ६.५ ५
मनूनां चापि च चठदशानां नाममाचरकम् ॥२॥
वेतुमिच्छामि भगेवन् कस्पे वाराहके वदम् ।
एकपञ्चाशंत्तमेऽव्दे ये कल्याश्चन्ततो गताः ॥३॥
तानपि वेतुमिच्छमि तव॒ प्राकस्ययोगिनः |
सकषिपाद् वदं मे कान्त | यदि मारो नं वियते ॥ ४॥
श्रीपुरुषोन्तम उवाच--
ब्रह्मणोऽस्य वस्सरस्त॒ ्रथमः पञ्मवस्सरः।
नाच्मो द्वितीयश्च नाखोष्व॑गस्तरतीयकः ॥ ५ ॥
वर्यं स्तावनवरप्रं च व्योमवाणं तु पञ्चमम् ।
षष्ठं तपोवस्तरं च सत्तम यमवस्सरम् ॥६॥
नियमं चाष्टमं चापि वर्प मनवममासनम्ः।
दद्मं प्राणरोधाख्यं चैकादशं प्रदिदृतिः॥७॥
दादश धारणं वर्ष ध्यानवषपं त्रयोदशम् ।
चुदो ठ मननं पञ्चदशं समाधिकम् ॥८॥
षोडशं म्रक्ञातवर्षं बरह्मणः परिकीर्तितम् |
अप्रज्ञातं स्तदरं व्वाष्टादशं ठ रीनता॥ ९॥
नवदलं वत्सरं ठ साक्षात्काराभिधं ततः।
विंद्यतितमवके च सष्टिभानाभिधे तततः ॥१०॥
एकर्विंशषतितमं वै वेदवत्सस्संशकम् ।
सद्रवत्सरनाम्ना च द्वाविंशो वरसरस्ततः ॥११॥
खनातनखयोविशश्चतर्विशस्तथाऽऽपैकः ॥
धर्मवध पञ्चविदौ षदर्विदयोऽनङ्गवत्रः ॥६२॥
सपथिशोऽधर्मसंलोऽष्टाविशोऽनख्वस्वरः ॥
नवपिंशं पिघ्रवषे शस देववत्छरः ॥१३॥
एकर्चिश्चं मानवाख्यं द्र्चिंशं कद्पपादपम् ।
चयि सस्यसक्ञे षचठच्िडं द॒ पाशवम् ॥१५॥
प्चत्रिरं याक्षवपं षटर्धरिशं राक्षसामिघम् |
स्थिरं चाण्डजाख्यमष्टा्चिशं ठु धर्मजम् ॥१५॥
नघर््रिशं नागवषै च्व्वार्लिं ठ यादसम् |
अध्वराख्यश्नैकषस्वारो वै वत्दरस्ततः ॥१६॥
दिरण्यवत्छरं द्वाचत्वारिदि च ततः परम्|
रातं चनरिचत्वारस्सिं कापाठकं ततः परम् ॥२७॥
अप्सरोवत्सरं पञ्चचत्वारिंशं ततोऽभवत् ।
्रह्यसरोवत्छरं च स्वधूनीवस्सरं ततः ॥१८॥
अचिमागाऽभिधमश्वलास्िं च वत्सरम् ।
अन्धिमन्थं ततो वषं नारदाख्यं च वस्छरम् ॥१९॥
एकपश्चादयत्म सोमनाथवत्षंर ततः ।
द्विपञ्चादत्तमं वरे वैष्णवाख्यं भविष्यति ॥२०॥
गायत्रीवस्सरं त्रिपञ्चाशत्तमं प्रवस्स्यते |
एकपञ्चाश्चत्तमेष्यं वाराहो नाम कल्पकः ॥२९१॥
मया वाराहृरूपेण ` क्वितिज॑लत् समुद्धता ।
सध वै मनवो भूपा भविष्यन्ति च्षुर्दश ॥२२॥
द्वापरयुगसन्तानः
[4
स्वायंभुवो मनुः पूर्वस्ततः स्वारोचिषो मतुः)
उत्तमश्च तामसश्च रेवतश्वाक्चुषस्ततः ।॥२६॥
वैवस्वतश्च सावर्णी चाष्टमो मनुरेव ह।
नवमो दश्षसावर्णी बरह्मसावर्णिकस्ततः ॥२५॥
ततश्च धर्मसावर्गिः सद्रसावर्थिकस्ततः ।
ततश्च देव्ावर्णिश्चन्दरसावर्भिकस्ततः ॥२५॥
पतददौते मनवशरे्राश्चापि ्वुर्दश ।
दिवसे सम्प्रजायन्ते रात्रौ तावान् ट्यो मतः ॥२६॥
कल्पे कल्पे मवाम्येव प्थिन्धां पुरुषोचमः ।
ते पञ्चारत्छहखाणि कल्पास्तु ब्रह्मणो गताः ॥२७॥
नारायणि ! ह्ववतारी तावत्संस्योऽमवं क्षितौ ।
अनादि्रीक्ृष्णनारायणः श्रीपुरुषोत्तमः ।॥२८॥
युगे युगे खवतारया मे भवन्ति यथाक्रियम् |
तेषां संख्या न चास्यैव जानाम्यहं न चेतरे ॥२९॥
तत्र नामान्यनन्तानि भवन्ति गुणकर्मभिः ।
किन्तु क्ष्ये सवेकवारं मवामि पुरुषोत्तमः ।॥२०॥
अनादिश्रीकृष्णनासायगोऽदहं लाख्छुष्णकः |
अवतारी कोटिभक्तमक्तानीपतिरीचपः ॥२१॥
यत्र॒ कव्ये समारंमे योऽवत्तारी भवेन्मम ।
तेन नाम्नाऽपिच मथा स वै कल्पः प्रकादयते ॥३२॥
तस्मात् कव्पामिधानानि मर्िज्ञान्तानि वै)
न॒ शक्यमानुपूव्येण तेषां वक्तु प्रविस्तरम् ॥३६॥
अनादित्वाद्धि काठ्त्य द्यसंख्वानाच वेधसाम् ।
साभूतसम्प्डबो द्येतददोरात्रं स्मतं ततः ॥२४॥
मलोक्ये यानि सर्वानि गतिमन्ति ध्रुवाणि च,
आमूतैम्यः प्रीयन्ते तस्मादाभूतसम्प्ठवः ॥३५॥
चतुयुंगसष्टखान्ते द्विसे ब्रहणो गते ।
सुषुप्ुर्विश्चसट् नेजां रात्रि वै कुरते ततः ॥३६॥
ततः स वसतिं राधि तमस्येकार्णै्े ज्टे।
प्रातः सिखश्षया युक्तो यथापूर्व करोति च॥३५॥
वस्सरारंमदिवसे त्रा यद्यत् करोति दहि।
प्रधानं कमं तन्नाम्ना वस्ते वापि जापतं ॥३८॥
तव्पञ्चा्त्तमे वपे वेधसः क्पकेष्बहम् |
, बहुवारं समृखन्नो नाशयम्या सथा समम् ॥३९॥
ब्रह्मकल्पे पाद्रक्व्ये वैराजकस्पके तथा|
श्रैतक्पे ोहिते च कृष्मकत्पेऽमवं तथा ॥४०॥
सनत्कस्ये भवकस्पे सुवः कल्पेऽमवं तथा |
तपः्कस्मे मावक्व्पे रंभक्स्पे ऋतो तथा ॥५४१॥
कऋतुकट्पे वहधिकष्पे हव्यवाहनकेऽपि च|
अनादिधीङृष्णन्ारायणश्चाह्ं तदाऽभवम् ।४२॥
साव्रि्कस्पे भुवबःकस्पे पो शिककट्पके ।
दिके चापि गान्धारे ऋषभे षटूजकल्पके ॥४३॥
माजाडीयै मध्यमे च वैराजे कल्पकेऽपि च।
निषदे प्राणे चापि मेधवाश्चेऽमवंस्तथा ॥४४॥
चिन्तके चाऽकूतिके विज्ञातौ मानसेऽपि ष)
भावे रथन्तरे व्रेतछोहिते स््वाससि ॥४५॥
पीते पच सितक्स्ये प्व विश्वरूपेऽभर्वस्तथा।
तदन्येषु च कव्येषु यथाकार्यं नरायणि ! ॥५६॥
अमवंश्वाऽमवंश्वापरिे मेञ्वताय यसंख्यकाः |
कल्पे कठ्वेऽपि बहुधा शस्व बह्वी प्रजायते ॥४५७॥
मम॒ पल्ली यथा त्वय विषाह्या मम जायसे ।
तव॒ नामान्यनन्तानि तेऽ्वताया असंख्यकाः ॥४८॥
जानाम्यहं त॒ तत्सवं नारयणीधि | सर्वथा ।
नारायणि | खिद सर्व॑ व्यासं ममैव तेजसा ॥४९॥
मम ख्या मपे्रयैमदरणेमद्धिमूतिभिः।
मव्ीर्मम सामर््यरमम सम्पत्समृद्धिमिः ॥५०॥
पतंगे चापि मत्तेजः प्रदीपेऽ्पि च मामकम् |
विचृति प्रहनक्षत्रतारासु दिस्योः ॥५१॥
मभ तेजो हि सर्वर तेजसिनो मया दहि ते।
मण्योषधिष्ु युमा स्वै जने तप्यि ॥५२॥
महलोके सत्यरोके मेरौ तेजो हि मामकम् ।
लोकाल्ेके शोकरे न्व विष्णौ चाने .विगजके ५२॥
महाविष्णौ प्रधनेदे प्रकृतीदोऽक्षरेऽपि च।
सुकते चापि सर्वेषु चावतारेषु स्व॑था ॥५४५]॥
एे््गुणतेजंसि ममेव सन्ति तानि वै।
मम मूतः किरणेस्ते पुष्टिं तत्त विदन्ति च ॥५५॥
पुरषोत्तममूतै.ध किरणानां विचित्रता ।
पुष्णाति मुक्तनातामि बिभिन्नतुधिदानतः ॥५\६॥
सदा षोडशवर्घोऽहं चैकमानोऽक्षरे परे।
पोषयामि रुक्तजनान् महानन्दादिदानकैः ॥५७॥
मम॒ तेजांसि सर्वाणि सहानन्दथ्तानि वै।
शान्तिश्षीतल्तावरियुधायतानि सन्ति ष्व ॥५८॥
तद्धोक्छरो यक्तजना सुष्तास्यश्च त्वया सहे)
शाश्वतानन्दपूणास्ते निष्यदरत्ता भवन्ति दि ॥५९॥
रोम्गं मूर्तः किरणानि निर्यान्ति रखमभन्ति वै।
सष्टि्यस्यौषघयः पुष्णन्ति तद्रतैः सदा ॥६०॥
ॐ श्रीरक्ष्मीनारायणसंहिता
।
मुक्ताश्च तद्रसः पुः स्वैदैकग्रमाणिनः।
एषा तेजांसि नेचाभ्यां निर्यान्ति भाश्कमणि वै ॥६१॥
तत्ममाभिः प्रपदयनि सखष्टि्यस्य देहिनः |
दक्षनेचकिरणेम्थः सूर्या भवन्ति स्व॑ः ॥६९॥
वामने्किरणेम्यश्वन्द्रा मवन्ति सर्वशः ।
मस्तकस्य च परिधेभैवन्ति स्तमयिन्रवः ॥६३।
खष्टिवियस्य वै विचुस्पवाद्यश्च भवन्त्यपि ।
मुखमाधुर्येतेजांसि निस्सर्न्त्यभितो हरेः ॥६४॥
तन्माघुर्वमघठुमिश्व तृप्यन्ति मुक्तकोरथः ।
तरधिभद्धिष्ि किरणैः सखष्टिचियस्य -देदिनः ॥६५॥
कपोखम्यां मम मूरतनिर्यान्ति मोहिनीग्रभाः
ताभिरयु्तास्तयेशा्या सुग्धा मूतौ भवन्ति वै ॥६६॥
ओाभ्यां चामृतश्चन्ति निर्यान्ति किरणानि वै।
तद्रसामरतपानेन तृप्यन्ति धिसजिस्थिताः ॥६७॥
नेचान्वात् प्रभवन्ति तेजांसि प्रेमभन्ति च)
वेश्वङ्क्ः प्रेमभाया जायन्ते व्रिसजिर्थिताः ॥६८॥
सुघाथतानि दन्तेम्यो जायन्ते करणानि चै
सुधापानैः खष्यो वै उर्वासठरप्यन्ति सव॑दा ॥६९॥
पीयूषाणां किरणानि माल्मभ्वाद् भवन्ति वे
पीयूषपानटृतताश्च जायन्ते त्रिखजिस्थिताः ॥७०॥
कर्णाभ्यां संग्रनायन्ते तारतेजमस्वसस्मकाः
तेजःपवाहास्तेः सर्वै शण्बन्ति दिव्यकर्णकाः ॥५६॥
मूतैरभितो जायन्ते मषटस्पशाः खलावहाः
स्पा्षनैः किरः स्पृष्टा शुञ्खते खखमाच्छुतम् ॥७२॥
जिह्वातः किरणानीष्टमिष्टरसानि यान्ति दि)
सर्वखष्टिजनास्तैस् रस्यन्तेऽदन्ति तद्रसम् ॥५३॥
मासिकातः किरणानि गन्धवन्ति प्रयान्ति च
तद्धन्धैः स्व॑सृष्िस्था जिघन्ति वै सुगन्धिम् ॥५४॥
श्रीहरेम द्यान् निस्खरन्तयमितः खड
शाश्चतानन्दपूर्णानि करणानि लानि वै ॥७५॥
तैर्मदानन्दमशाश्च वर्तन्ते चिसभिस्थिताः
मम ूर्ध॑श्चिदाकाशास्मकग्रदमाल्वरप्रतः ।॥७६॥
प्रभवन्ति महानन्दा मछ वाणी परा तथा|
ताभ्यः सष्टित्रयस्याश्च व्यारन्ति वचांसि हि 1५७॥
मद्वा वाग्मिनः सर्वं मक्कृतार्थानुयोशिनः
मद्धस्ताभ्यां किरणानि क्रियावन्ति परयान्ति च ॥५७८॥
तैश्च सष्टि्रियस्था वै भवन्ति यलशीलिनिः
ममोदसत् क्िसणानि निर्यान्ति परितस्तथा ॥३९॥
भ्राणदानि च तैः सवं जीवन्ति चिषरिस्थिताः।
मम॒ प्रजननाद् यन्त्यानन्दन्यकिरगानि वे॥८०॥
तन्माचि~5ऽनन्दवन्तः सृष्टिचियस्थदेदिनः ।
मनम पादथोर्यान्ति विहयारकिरणानि वै॥८९।
तेर्मबन्ति घगतिकाः सुष्टित्रयस्य देहिनः)
मन्मूतः कट्भागाच प्रयान्ति किरणामि ह ॥८२॥
सनलखनि च सैः सवै बख्वन्तो मवस्ति हि।
प्र्ठदण्डात् किरणान्याधारवन्ति प्रयान्ति च॥८६३॥
तेन लोकाण्डकोय्यश्चाऽऽधारस्तभाभिताः सद्ा !
मम॒ पायूल्र्जमाखे भान्ति वै चखष्टिकौटिषु ॥८५॥
तामि्मामिः समुत्स्गो जननानि भवन्ति च।
मम॒ नितम्बमागाभ्यां किरणानि प्रयान्ति च ॥८५॥
आस्यदात्तयाऽऽसनवद्याः सथ छोरा मवन्ति तैः1
ममाऽऽन्तस्यता भासः अ्यान्ति सर्वसष्टषु ॥८६॥
ताभि्ममिर्मननं च बोधनं माननं तथा]
चिन्तनं नि्ण॑यं साक्षादिक्ञानं यान्ति देहिनः ॥८७॥
मम कोस्तुभकिरैः प्रदीपाः संभवन्ति च।
मम॒ सौन्दर्किरणेः इन्दयैः खटयस्विमाः॥८८॥
मम॒ क्क्स्याश्च किरौ्हिष्यः सर्व॑सष्टिषु )
ग्रहर्च्यो मवन्त्येव सव॑सौमाग्यदोमिताः ८९
मम॒ वात्सस्यकिरणैः स्नेदवद्धा हि खष्टयः)
ममोदार्थप्रभाभिथोदाययु्छा हि सयः ॥९०॥
ममाऽमिरूपकिरणेः सथ सूपान्विवं सदा)
मम॒ कल्पख्यकिरणैः कामावसावितादिकाः || ९१॥
सिद्धयः सम्प्रवत॑न्ते कट्पपादपवद्छयः
मम॒ धर्मप्रद्रद्िमिमिश्च दठप्यं सजित्रयम् ।९२॥
पाकं च परितं च प्रयान्ति तैश्च खध्यः।
मम रैद्धिध किणस्तिसेभावं प्रयान्त्यदि ॥९३॥
स्ैर्वतक्तिमयैश्वापि किरणैः सर्वमण्डलम् ।
खष्टिनियासमकं स्वस्वकमस्थेयं गरव ते ॥९४॥
ममाऽभपूरककिररापूर्वन्ते ~ दहि खषटयः |
मम॒ पुण्यककिरभैः पूयन्ते चेश्वरादयः ॥॥९५॥
मम॒ विशानकिणैः सर्व्वं यन्ति देहिनः
मम॒ करपाग्रमाभिश्च सञुद्रन्ति दहि देहिनः ॥९६॥
मम शोभाद्माभिश्च सोभन्ते सष्टिनायकाः ।
मम रुप्तपरतेजोभिरविगूटैः््योगिनः ।९७॥
मम॒ मूर्तनिदिध्यिर्मन्मयाः साधवः सद्ा ।
सदिति मम चास्यास्ति तद्रन्तो ये मवन्ति वै ॥९८॥
द्ापरयुगसन्तानः
पथ लना न दन थ्न
ममाऽऽस्यन्तसयुजास्ते सन्तो मन्पूंयः प्रियाः ।
भवस्यः कादिकक्षेत्रे विधायाग्नि प्रदक्षिणम् ॥९९॥
मम॒ सायुम्यमापन्नाः सत्यो मन्मूर्तयः प्रियाः।
मामाराध्य मम॒ योगं गतास्ते मूर्तयो मम |॥१००॥
सुक्ताश्येशाः भुरा विग्राः सन्तो गावश्च कन्यकाः |
मार ब्रहमशौटाश्च सव्यश्च मूत॑यो मम ॥१०१॥
मम॒ मूतैः किरणश्च स्चावद्धिः सजितिये।
प्रजायन्ते व॒ राजानो मध्रोगानमूर्तयो मम | १०२॥
इन्द्रः स्वाथंसुवो व्रह्मा वैरा्स्तदिताऽपि च।
तसिश्च पिति चापि सर्वास्ता मम मूर्तयः ।॥१०२]
र्वी शतस्वरूपा सावित्री वैरजिका तथा ।
महालक्ष्मीः प्रधाना च प्रकृतिर्मम मूततयः ॥१०४॥
वासुदेवादयो व्युह्धाः श्रीङृष्णाद्याश्च मूर्तयः ।
नारायणस्तथा सन्तः साष्व्यश्च मम॒ मूततयः ॥१०५६॥
अभिर्विष्णुः शखुवर्ण॑च हृद्यं चेतनं गुरः।
युगलं वख्सी सस्यं सव॑दा मम मूर्तयः ॥१०६॥
बेदः सूर्यो व्यवसायो दण्डः स्नेहोऽतिथिः सुखम् ।
अर्भ॑कश्चश्रितोऽनाथो विद्यार्थी मम मूर्तयः ॥ १०७
राजाऽऽ्चार्यः प्रधानश्नोपदेष्ठा व्यास आर्विंह्यः।
रक्षकः पार्कः स्वामी रण्यो मम॒ मूर्तयः ॥ १०८]
यज्ञः शराद्धं पूजनं च स्वागतं मधुपकंकम् |
दक्षिणा हव्यकव्यादि मन्ये मम मूतैयः ॥१०९॥
कण्डनी पेषणी चुटी जख्कुम्भी च मार्जनी ।
मदर्थं तूपयुक्तास्ताः पावन्यै मम मूर्तयः ॥११०॥
शय्या यानं वाहनं च गोधनं गृहादिकम्,
मद॑ ्ोपयुक्तं॑ चेत् खव मम्पूर्विरूपि तत् ॥११९१॥
सर्ग॑ मदन्वितं नौरसयणीश्चि! व्वं यथा मम)
मदर्थं॑चेत् कृतं सवं मम सायुष्यदं मवेत् ॥११२॥
हत्येवं कथितं तेऽत्र भोजनं मूतिरूप्यहम् ।
सर्वषां एच्छ मे चान्यजिशापितं ठ॒ते यदि ॥११३॥
परिव्वेमं तथा श्रुत्वा मद्धावं चाध्नुयात् प्रिये ।
मुक सकि स्मत् तीर्थफलं योगफर स्मत् ॥ ११५
इतिश्रीरक््मीनारायणीयसंहिताथां वतीये द्वापरसन्ताने वेधसो
दरापञवारादवत्षरनामानि; वतमानकव्पीय्दशमनुनामानि,
पञ्चाशदर्णीयाऽन्तिमिचत्वाश्दिर्कस्पनामानि) पुरुषो-
त्मकिरणपोष्यं सष्िवियादीतिविभूतिवणेनमित्यादि-
निरूपणनामा द्वितीयोऽध्यायः ॥ २ ॥
श्रौनारायमणीश्रीरवाच--
मगवन्मे कपासिन्धो वद् जिज्ञासितं खिदम् |
दापञ्चाशद्वम्सरेषु : ब्रह्मणो यत॒ वत्सरे ॥ १॥
मुख्यावतारी स्वं जातो नामकर्मगुणान्वितः।
तत्स्थं श्रोतुमिच्छाभि वब्टीला रुक्तिदः यतः॥२॥
नान्तोऽस्ति तेऽवतारणां व्द्धारं न ददामिते।
अवतारिस्वरूपस्य ग्राकथ्यं तस्पुराभवम् ॥ ३ ॥
श्रोदुमिच्छमि भगवन् यन्मेऽपि स्मरणः भवेत् ।
पुरुषोत्तप्राकच्यमारं मे वद् -वत्सट ॥४॥
श्रीपुरुषोत्तम उवाच--
शृणु नासयणीभि ! स्वं कथयामि निबोधमे।
गुक्तिरक्तिपरदं तत्तचसिं मम॒ मामिति! ॥५॥
वेधसो वत्सरे पाञ्च कल्पाऽषटमेश्मे मनौ।
वेधसो नाल्कण्डाद्रै रोदहिणाऽण्डोदरोऽरः ॥ ६ ॥
ज्जे व्रह्माण्डतस्यो वै दरीरेण बलेन च।
तेजसा तामेनापि त्रिरोकिमक्चकोऽभवत् ॥ ५ ॥
रुद्रेण गदया चापि त्रिच्यटेन गरताडितः।
दुद्राव अलमध्ये स॒ सृद्रस्तमन्वगात्तदा 1 ८॥
परथिव्यावरणं भिच्वा प्रविधेशाऽण्डमण्डलम् ।
स्थ॑ तपो जनं व्यत्तवा महस्मैकयुपायो ॥ ९॥
मेरोः स गहरे सुष्मो भूत्वा गु्तोऽवसत्ततः।
स्रः स्वर्गे वीक्ष वै मदेन्द्राख्यमाययौ ॥१०॥
देवाश्च पितरापि महषयः समाययुः |
इन्दरसमा ग्रपूरणाऽमृत् सूरय॑चन्द्रादिभिस्तदा ॥११॥
रोदिणाण्डोदयो ज्ञात्वाऽवसरं ववृधे तदा।
मेरुतस्योद्रो भूत्वा मुख्यं व्यादाय तां सभाम् ॥१२॥
सस्वर्गा सूर्यवन्द्रनद्ररुद्रनक्षत्रसंयुताम् ।
न्यभिल्त् सहसा स्वै स्वर्गे तस्योदरेऽमवत् ॥१२॥
मदहाञ्चातश्वक्षुभुरमूतखानि च्च |
प्रचकम्पिरे ।॥१५॥
हाहाकारो
मदजैनादिलोकप्ाऽकस्माद्र
सत्यखोके महान्. , कम्पस्तदा जातोऽतिदारणः ।
रोकाोकाचख्श्चापि गहुः कम्पमगात्तदा ॥९५॥
अकस्मात् प्रलयं ज्ञात्वा स्वर्गलोकस्य देवताः ।
सण्देन्ा्वशरिनो रोहिणाण्डोदरे स्थिताः ॥१६॥
व्टूबमैमापन्ना मां तदा पुर्षो्चमम् ।
पए्रह्य पासिन्धो सर्व॑रक्षक माधव ॥१७॥
८ कुः श्रीरष्ष्मीनारायणसं हिता $
प्ट त व पद प्यः
भगवन् सर्वान्तर्यामिन् परमेश्वर |
रक्षको नान्यश्वाकस्मिकल्यादिह ॥ १८
वियते अरणनाथ चव्वं रक्ष॒ रश्च महाल्यात्।
केवयं स्वर्गवासश्च दु्ऽतचर गहरे गताः ॥ १९}
न॒ जानीमो वयं कृष्णनरयण जगद्धरो |
स्वर दिव्यं सर्वतेजोमयं महति गहरे ॥२०॥
पतितं छि च आ भूतं स्वं वा न्यगिद्धि नः)
अकाङे प्रलयः प्रा्स्तस्माद् रक्षय रक्षय ॥२९।
छरणं तव याताः स्मः समर्षिताः स्वयं सुराः,
आत्मनिवेदिनस्तेऽ यथेष्टं ङुरु नः इते ॥२२॥
इत्येवं संस्तुतश्यार्टं वब्रह्णाऽपि च संस्तुतः)
त्वया साकं तदा नाशयगीभि ! रोहितोदरे ॥२३॥
इन्द्रस्य मानसः पुतः सचक्रश्चाऽमवं दतम् ।
अनादिश्चीकृष्णनारायणः श्रीपुरुषोत्तमः ॥ २४
त्वं तदा मानसी पुरी स्द्रस्याऽप्यभवः प्रिये।
देवाः प्रत्यक्षतां प्रातं म तदा पुरुषोत्तमम् ।२५॥
विलोक्य मम्रहद्याः पपूलुढदथाऽपणैः ।
मया त्भं॑तदः सुदर्शनं चक्रं महत् कृतम् ॥२६॥
कोव्यरं कर्तनं रोदिताण्डोदरस्य वर्ष्मणः |
मया सक्तं करातूण न्यकवत् तदाऽपुरम् ॥२७॥
परितो बहूधा गत्वा भ्रमित्वा च श्ुरंहुः।
वक्रो महानगरि्वाघुश्वर्प्मलण्ड कान् ॥२८॥
कोट्धा तत्कर्विर्तोश्च मस्मसात् प्रचकार ह ।
तच्च मस्म तदा स्वरणं रोहिताख्यं ह्यभूत्तदा ॥२९॥
रोहिताण्डोद्रनारे जाते स्वस्थाः सुरादयः ।
मां विदिव्वाऽ््षरेश श्रीमहेनदरनाख्कं प्रथम् ॥३०॥
र्कं परमेशानं चेन्द्राल्ये युराल्ये |
महोत्सवं परं त्वा रुद्रो वै देवसाधिके ॥२१॥
मण्डपे तं निजां प्रीं मानसीं मे ददौ तदा|
रमणीं दैवविधिना प्रा्तबौश््वां तदाऽप्यहम् ॥२२॥
मम॒ संज्ञा तदा वासीदनादिद्युनरायणः।
तदा स्वर्गं तथा देवा यथावत् स्थापिता मया ॥३३॥
मम॒ योगवलेनैव व्कितं सुकृतं तम्|
भवता स्वयं सोऽहं योऽदं चाऽत्राऽक्षि सोऽभवम् | २४]
स्मर रौद्वि प्रिये तच दीवा मे तव योगिनीः।
मेष्वतारास्तत्र वभे प्रव्यहं बहमोऽमवन् ॥२५॥
त्येवं कथितं चाप्र जन्म मे मानसं तद्
अथ द्वितीयं जन्माऽपि द्वितीये वत्सरे णु ॥३६॥
नमस्ते
घ्व षिना
नाच््रमामिषे वपे ब्रहणः प्रथमेऽहनि)
ठतीयस्य मनोरन्ते मेरर्माम्ना दहि पर्वतः ॥२५७)
चदुरद॑शस्तराणं वै भारेण महता तद् ।
आक्रान्तोऽभूत्तदा पातासरऽ्धो विवेश वै मनाक् ॥३८॥
चटर्दशस्तरैरयुंक्तः सुराऽसुरख्यान्वितः ।
निम्नमावं गते मेरौ सवनानि ष्तुदेश ॥३९॥
मग्नानि मेस्णा साकं चाधोभावें गतानि वै।
सुग्नानि मेस्पार््षु चाङरृष्ानि समन्ततः ॥४०॥
ग्रजातानि तदा स्त्यै स्वग भूश्च रसातलम् ।
सर्वं वै बुधमावं च गतं चाभूत् समन्ततः ॥५१॥
रोकाखोकाषचख्श्वापिं प्राकायेऽण्डस्य सर्दतः।
आन्तरामियखं ङ्यो हेस्ववर्यतां ययौ ।॥*२॥
तथापि तस्य वहतो शुग्नान्यपि स्थिराणि वै)
ुवनान्यभर्षेस्तच क्षणं संकुचितान्यपि ॥४३॥
ब्रहमविष्णरुमदेकाद्याः स्तंभमनाश्चं विलोक्य च|
बरहमाण्टनारं मत्वा तद्रक्षार्थं परमेश्वरम् ॥४४॥
परब्रह्म हरिं कृष्णनारायनं . प्रशं ठ माम् ।
अस्छेवच. परया भीत्या राथ मेरुमूमतः ॥५५॥
ब्रहमाण्डस्याऽस्य रध्चा्थं छोकानामवनाय च|
व्वमाधारोऽसि सवषां व्रहमाण्डानां परश्चर ॥४६]
सर्वसष्टिस्थेथसक्तिस्त्वय्येव घतते ग्रमो ।
तवान्तर्वतमानप्वात् स्थिरं स्थ॑ प्रविय्ते ॥५७॥
भगवन् मवदुत्पक्नं स्वदाधारं समस्तकम् ।
त्वया हीनं ख्यं चेयात् घ्राहि नाशाभिसन्निषेः ॥४८॥
बिना स्तंभं रहं नैव तिषठदण्डं तथा चिम् ।
मेरुं बिना सवनानि तिष्ठय्वैव चाम्बरे ।॥५९॥
मेयम विशत्येव भाराक्रान्तः स्तरान्वितः।
वयं नारागताः स्याम रं मेरुं तदाश्रयम् ॥५०॥
इतिस्व॒त्वा क्षणं ध्यानं चकरु्म॑म सुरेराः।
अं लक्षि} तया साकं तूणं चाक्षरधामतः॥५९॥
समाययौ सत्यलोके वेधसः सन्निधौ द्रुतम् |
छराणां - प्र्यतां तत्र॒ वेधसोऽकेमंकोऽमवम् ॥५२॥
उञ्ञ्वकः कोिसूर्थौमः सजटः स्व॑मूषणः ।
सन्नैके समुवाच वेधसं पितरित्यहम् ॥५३॥
समां पुत्रेति सम्बोध्य मायया बाऽगरहीत् सुतम् ।
देवा नत्वा हरिं मत्रा पुष्पायैः परमेश्वरम् ।॥५४॥
मामानचुः स्तवं चक्रः रक्षेयुः पुनः , पुनः।
सनादिश्रीमेखनारायणनामा सुतोऽप्यहम् ॥५५॥
4 द्ापरयुगसन्तानः २
ध द प द य वप
तूर्ण लां परमां शि छृतं मेरोः ग्रधारिणीम् ।
मम॒ रूपेऽतिसम्पन्नां लीनां कतवाऽतिखस्वरम् ।५६॥
देवान् ब्रह्मादिकान् नीत्वा सह॒ पातार्माययौ |
मेभूढं प्रथिव्यां यज्निितं तद्पूजयम् ।।५७॥
त्वां प्रपूज्य महानारायणीधि! चादिदेद इ ।
भत्र दाक्तिस्वरूपा त्वं विरोत्ति सहसा तदा ॥५८॥
त्वं प्रविष्टा महाशक्ति्मया सृष्टा मयाऽन्विता ।
मया मेरस्तदा देवैः खाकं मूढे सशदुतः ।॥५९॥
उत्तोटितोऽतिवबल्मिः साकं ब्मादिमिः सह्।
यथापेक्ष ततो मेरुश्ो्नतिं ग्रगतोऽभवत् ¦] ६०॥
युवनानि समस्तानि समसूत्रतसानि च)
बभञुवंसयोग्यानि देवाद्याः सुखिनोऽभवन् ॥६१॥
त्वया क्षमि! निजच्छायासिकया धृतिसंज्या |
तदास्य शरृतशाये नेस्मछे चिरं सदा ॥६२॥
अहं विवे च त्च मेरौ धारणरूपवान्
यम्बराकर्षणरूपोऽन्तरात्या मेर्गर्मगः ॥६३॥
एवं मेरौ परं छत्वा स्थेयं ततः सुरादिभिः,
सद मूलानि खोकानां मेरुल्यानि वीक्ष्य च ॥६५॥
खल्प्रानि तदा कृष्वा स्थिराण्वास्थाय वै क्रमात् |
रसातलान्तथा महातसखत् तलतलखत्तधा ॥६५॥
उत्यद् बितखचारि तथाऽतखाद् सुवं प्रति |
आजगाम त्ववा साकं युवः स्वश्च महर्जनम् ॥६६॥
तपः सत्यं परं ग्वा चाजपु्ः स्थिरोऽमवम् ।
अनादिशीमेदनायायमो ऽहं वेषसः सुतः ॥६४॥
मेखपरव्या स्वया सुरादिभिर्विवाहितः ।
आकल्पान्तं तदा चासं सर्वरश्चणदेतवे ॥६८॥
अवतारी स्वयं कृष्णनारायणः पदेशवरः ।
अवतारास्तदा वध कव्ये कल्पे ममाऽमवन् ॥६९॥
अनेके कायेवदागा यत्पारो नैवं विदयते
महानासयणीधरि ! ववं स्मर व्त्संमवं तदा ॥७०।]
ममापि संभवं मेखनारायगास्मकं शमम्
अथाञन्ये वत्सरे रष्षिम ! वतीये वेधसोऽपि च ॥७१।॥
कथयामि जनुमञ्व श्रु कृष्णनरायणि!
नालोष्वंवत्सरे चाचे कव्ये मनौ त्रततीयकरे ॥७२॥
नारायणि ! तदा स्वर्गे भूते सूय॑मण्डलम्
अशातितं ठु लोकानां मरमसात् कारकं द्यमूत् ॥७३॥
लक्षररिमियुवं चासीद् दाहक सर्वतोमुखम्
दिक्षां विदिशं द्येकानां ग्रहाणां दषटिदेहिनाम् ॥७५॥
र्
साकं
मूतलनां च सवेषां सम्राणं च दाहकम् |
भुत्रःस्थानां वबायवीयसष्टीनां दाहकं ह्यभूत् ॥७५॥
लोकालेकस्यापि मेरोर्दाहकं वनवासिनाम् ।
नक्षत्राणां च ताराणां दाहकं जनवारिनाम् ॥७६॥
महसंकनिवासानां तथोष्व॑वाचिनामपि ।
समन्ततोऽभवच्ःपि दाहकं भस्मसात्करम् ॥७७॥
तद्ाहदुःखमःसाय मनवो देवतास्तथा ।
सर्व॑छोकनिवासाश्च तुष्टुबु्धसं तदा ॥७८॥
व्रह्मा स्ति समाकण्यं ययौ तूर्यस्य चान्तये।
सोऽपि दग्धः पराद्य सत्यलोकं वयौ तदा ॥७९॥
दंकरो वै महाशान्ति कर्तं ययो रविं प्रति।
सोऽपि दण्धो नमस्कृत्य पराब््याऽक्रियोऽभवत् ॥८०॥
ततो विष्णुस्तथा देवा मिच्ल्वा परमेश्वरम् 1
वट ङष्णनारायणं श्रीपुरुषोत्तमम् ॥८१॥
सू्॑तजःप्रशान््यर्थं नमश्वकुः पुनःपुनः ।
कोरिसूर्यप्रणेतस््ं भगवन् परमेश्वर ॥८२॥
जगचश्चुजगसमाप्रद सूर्यात् प्रर्चय ।
क, है, 1
वयं पिलोकवाद्ाश्च तथाञन्ये वचोध्ववासिनः ॥८२॥
द्धा मवामः सूर्व॑स्याऽनकैर्क्षप्रसर्पिमिः ।
स्वया कृतं जगत् सर्व सप्रकाशं सुखार्थकम् ।॥८४॥
तद्यदि स्वाद् दग्धभस्म किं सू्॑स्य प्रयोजनम् ।
तस्माद् रक्षथ देवेश तप्तान् शान्तान् विवेद नः ॥८५॥
इस्युक्वा प्रददुः परजां वहम मेऽपणरूपिणीम् ।
अनादिश्रीकृष्णनारायणाय परमात्मने ॥८६॥
तदाऽ्दं कमे सरकं स्था तूर्णं नराथणः।
अक्षरादाययौ सव्यं ब्रह्मस्थानं ततः परम् ॥८७॥
देवैः सप्पूजितश्वाहं विष्णेोरेकेऽभवे सुतः ।
सहखषहस्तकः सौम्यः किरीटकरुण्डखादिमान् ॥८८॥
वाणरख्रादियुक्तशच सुधाश्रतघयादिमान् ।
सुदर्यनं मया तथे याणात्मकं क्षणात् कृतम् ॥८९॥
सर्वायिक्षामकं सुधामृतं शातनदाक्तिकम् ।
मया रक्षि तक्षऽऽ्ा तं देवी दातनी मव ॥९०॥
सूर्य प्रविश्य च तत्राऽयरतं धारय शातनि|]
अष्ण्यं यदद् भवेन्न्यूनं तथा विषेहि सत्वरम् ॥९२९॥
त्वं चाह्ञं मे समादूव तूर्ण बहिस्वरूपिणी।
महातेजोमयी मूल्वाऽबंदतापक्री सती ॥९२॥
अमृतं च समादाय प्रविष्य सूर्यमष्डलम् |
सनैः खां च तदधम सननिदित्तवतौी ततः ॥९३॥
१० 8 शोरुक्ष्मीनारायणसं दिता ®
प्य ल ददा तम
उनः शनैः करणानि शान्तिमासानि वै खेः।
सवं च दनैः खनैस्तव स्यं तेजः समुपाहरः ॥९४॥
ततश्चाहं तव स्पे स्ाणे यने रवि तदा
धृत्वा तेजोऽतितीक्श्च प्रदेश्ानप्यरातयम् ॥९५॥
सर्वान्. विभि तदशन देवादिभ्यस्तदाऽद्दम्
ते च्वक्ुश्वायुघान्येव चाव्याहतानि वै तदा ॥९६्
सूर्यो मया कृतस्तत्र सषां्यः सुखप्रदः
अन्येऽखवस्त्वया ष्म ! दीनीङताः स्ववर्ष्मणि ॥९७]}
तत॒ आरभ्य सूर्यः स्र लोकसम्पत्छरोऽभवत्
सा त्वं ततश्च तदपुत्री सौरी शतनिकाऽमिधा ॥९८॥
अभवः सा मया विष्णुपुत्रेण सृथ॑खाततिना।
अनादिश्रीकरष्णनारायणेनापि विवाहिता ॥९९॥
कल्पान्तं षचाप्वसस्तच स्परर स्वं तन्मया सह।
आसीन्नारयणीभ्नि ! यत् सूर्थकर्माऽमवं परभुः ।॥१००॥
परब्रह्म स्वर्थं सूर्यकर्माऽहं षचाऽ्भवं प्रिये;
एवं तच्ापि वषै चाऽवतारा मम कोटिशः | १०१]
सञ्ञाता धर्मुप्ठर्थं रक्षार्थ देहिनां तथा
अवतारी स्वयं प्रो्तोऽनादिविष्णुनरायणः ॥१०२॥
वतीयं मम वै ख्कषिमि ्राकय्ये तत्र॒ वक्रे ।
जानाम्यहं च तत्सव इस्ताऽऽमरुकवत् भ्ये ॥१०३॥
मां भित्वा तदा सक्तिं गता ह्यसंख्यदेहिनः
पटनाच्छुबणाच्ापिं श्तिर्क्तिर्मवेत्तथा | १०४॥
इतिश्रीर्ष्मीनारायणीयसंहितायां तव्रतीये द्वापरशन्ताने
बेषसः प्रथमे दर्पृऽनादिश्रीयनारायणस्य रोदिणाण्डोदस-
उसुरनिगलिवस्वर्मरकनार्थम् ; द्वितीये व्व स्वमारेण
निमजतो मैरर्घारणार्थम् अनादिमेसनासयणस्य,
तृतीये वै दाहयतो रवेः गातगार्थ॑म् अनादि-
विष्णुनासयणस्य, च ॒प्राकस्यमितिनिरूपण-
नामा व्रतीयोऽध्यायः ॥ २ ॥
श्रीपुरुषोत्तम उबाच--
शु नारायणी! चं चथ मम॒ वर्तनम् |
चन्द्ररक्षाकरं स्वगं गायतां मोक्षदे परम् ॥१॥
स्तावने कप्सरेऽजस्य कल्पे चतुर्थके वदा |
दवाद्दो च मनौ वर्तमानेऽसुरोऽत्िदासणः | २॥
धूम्रो नाम्नाऽभवद् रौद्रः रभोर्मस्तकप्ष्ठतः।
सरुत्पन्नो व्योमदेद्ोऽन्तरीश्चगो मयेकरः ॥ ३ ॥
शंमोरुलरे भावन्तं दृष्टा कान्तिमयं मणिम् |
स्पा त्वा ययौ व्योम्नि चावाप्ठं वै निशामणिम् ॥ ४॥
चन्द्रमसं समाहर्तुं यतनं तदाऽकरोद् वहम् ।
चन्दर 6 ननि [3 का 8
न्द्रेण वायमाणः स शितैः शखदेतिभिः ॥ ५॥
निपपाताऽम्बसद्रौ श्तश्वगाभिषे तदा ।
शंखखदिदय च तपः सशंशुपुत्रोऽकरोत्ततः ॥ ६ ॥
निराहारोऽमव्च्येकघगं ततो हि शंकरः।
म्रसन्नः प्राह धूं तं पुत्रं मस्तकगृष्ठजम् ॥ ७॥
वद् कि रोते तेष्य कथं तपसि वर्तसे]
बदेष्टं प्रददाम्येव मा कृथास्तप उग्रकम् || ८॥
इव्युक्तश्वाऽखुरः प्राह वरं देहि जयावहम् ।
्वन्द्रं॑जेष्याम्ययत्नेन तथेच्छमि न चेतरत् ॥९॥
तथाऽस्तित्ति हरः प्राह ददौ धृम्राय शूकम् ।
सप्रधृष्यमविनाद्यं चक्राचचापिं बरेऽधिकम् १०]
तदादाय ठु धूः स सर्वद्र प्रथमे षय
सार्वभौमजयं कं दष्णातन्दुपपेरितिः ॥११॥
मेखवासान् खुरान् जिवा प्रथ््यां जेतुं पान् यथौ ।
जित्वा भूमौ भूमश्च पातालान् प्रययौ ततः ॥१२]]
दै्यान्नागान्कच्छर्पौशच मकरान्मस्स्यकँस्तथा 1
नक्राच् जित्वा फणीर््रश्च जित्वा ययावरण्यकम् | १३॥
विद्याधरौश्च गन्धर्वान् निघा च किच्नसँश्ततः।
गुह्यकान् चारणान् जिष्वा ययौ संयमनीं पुरीम् ॥१५॥
यमदृर्तौस्तदा चित्वा थुघुचे घ यमेन. वै।
यमो दण्डेन काडेनाऽ्पुरः चलेन वै मिथः।१५॥
युदुधाते त॒ नैकस्य पराजयोऽत्र पिते!
यमेन संस्मृतो र्द्रोऽषुरेण संस्प्रतो हरः | १६॥
हरर वमावातौ मध्वस्थौ सम्बभूवठुः।
वारयामाघतस्तौ च ययः शंसित यहम् ॥१७॥
अथाऽयुरो गर्वयुक्तो यवौ चेन्द्रं दिवस्पतिम्।
इन्द्रो ज्ञात्वा मदादेवदत्तं शमजय्यकम्. ॥ १८॥
उत्थाय सौम्यभावेन सत्कारं कृतवान् श्यमम् ।
असुराय ददौ रम्यं हारं मण्यमिनिर्भितम्. ॥१९॥
पूजयामास व शंभोः शू बहुविधानतः।
अघुरोऽपि विना रोषं मूदुमूस्वा विलोक्य तत् ॥२०॥
ययौ सू विजेतु च सूर्॑ास्तं द्रुतं ययौ ।
ययौ तदाऽयुरोऽजं च विजेत परमेष्ठिनम् ॥२९१॥
ब्रह्य ज्ञात्वा सांभवं तत् चिद्यं सप्पुपूज ह् ।
मधुपक ददौ चाप्यघुराय माननं दंदौ ॥२२॥
४ द्वापरयुगसन्तानः १९१
स्ना ल व पय
धूम्रसूबासनमासाद्य सौव॑ बहुशोभनम् ।
मुमुदे च मदुूत्वा नत्वाऽजं प्रययौ दिवम् ॥२३॥
प्वनद्रं द्ष्टा पूर्णमासं यथौ तं प्रति सत्वरम् |
सदा चन्द्रस्तत्रे चासीन्नीरोगः सकलः सदा |॥२४॥
एकरूपः क्षय्दधिषर्जितः शाश्वतः सुखः ।
अहग्रासादिहीनश्च पूरणकलः समन्ततः ॥२५॥
तायं पूणपौयूप्ं गस्वा॒ धूम्रो भयानकम् |
रातचन््ायतं ख्पं कत्वा जग्राह पाणिना ॥२६]
स्प्यः सुधाऽमृतानां द किरणानां महासुरः ।
सुखं महानन्दश्तं द्यवापाऽपूवंमुत्तमम् ॥ २७
अतश्वन्े जातलोमो जग्रास शिनं मखे ।
हाहाकारो महानासीत् स्वम परथ्व्यां समन्ततः ॥२८॥
अमृतस्य निधानं वै शीततेखोगतं मणिम् ।
तज्ज्योस्स्नामनवाग्येवोषधयोऽतिविजीवनाः ॥२९॥
मृतप्राया अभर देवाश्चाऽमृतधभिताः ।
मरण्ाल्निः ॥३०॥
स्वगुरोः रारणं यथुः ।
किरणाधारजीवाश्च स्वै
तदा जावाश्चाथ देवाः
सदखतिर्दैवगुरधाऽ्त्तौत् मां पस्मेश्वरम् ॥३२॥
चन्द्रस्य रक्षणार्थाय लोकरश्वणदेतवे )
नमो देवाधिदेवाय सूर्थ॑चन्द्रपचक्षुषे ॥३२॥
सर्वान्त्ामिषे रक्चाकराय परमासने ।
पुरुषोत्तमसंाय सुधाग्रदाय दाङ्बिणे ॥२३॥
ग्रहनक्षचताराणां मास्कसय महमने ।
नमश्वान्तरवेयाय व्ाऽमक्तक्षयकारिणे ॥२४५॥
समायाहि हरे शीधं रक्षां स्वं शिनः कुरु ।
महादेवो ध्यानमस््चिरकारी विराजते ॥३५॥
शधं धूम्राद् रश्च सुक्तपते भ्रीप्सेश्वर ।
स्ठतशचैवं तदा चाहं नारायणीभ्रि | सत्वरम् ।२६॥
५ रोय ५
स्वया साकं खाजगाम देवरुरोखहं दिविं।
द्रायेषाऽदृस्यरूपौऽपि तवङ्घे मानसः सखतः ।।३५॥
समभवं सुवरारोऽहं सर्वभूषरणभूषितः 1
दांखषवक्रगदाप्यूहख्यक्तिराराऽभ्युधः ॥३८॥
वच्रधनुदण्डपाशसङ्खचर्मपरिराजितः ।
स्वं तदा ठे मयाऽऽ्कत्ता प्रमिष्टा चाऽसुरोदरे ॥[३९॥
ष्न्द्रमति रथिरा जाता वान्द्री कृटाप्ररक्चिणी ।
त्वदरलदरै तदा ठक्षि ! चन्द्रो मुच्छ न चाप्तवान् |॥४०॥
नापि तेनोविदीनश्च नापि चामृतवर्जितः)
नापि संपाचितो ` गर्भं धूम्रासुरेण विना ॥४२१॥
एवमेवाऽभवद्रमं यथापूर्व तथाऽमवत् ।
अथाऽदं पूजितो देवेदैवगुर्वंकस्ोभितः ॥४२॥
प्रार्थितोऽुरनाार्थं जगामाऽहं महासुरम्, ।
देव्येन्येन सदितो युयुधे षन्द्रघातिना ॥४६३॥
तदा ठद्िपि | मयाऽऽङ्षा कन्यारूपाऽमवः श्चणम् !
अषु धू्रसंकञोऽपिं स्वां पिोक्य मुमोह च ॥५४॥
चूं विसृज्य चक्षणं त्वां धठु यत्नमाचस्त्
त्वया दं तदा भ्रस्तं ममाज्ञया हि शांकरम् ॥४५॥
मया चक्रेण वै शीघं हतोऽघुरः सदृखधा।
धूम्रो विनाशमापन्नो भस्मसादभवत्तदा ॥४६॥
न्द्रः प्र्णकलस्तत्र निर्जगामोदराद् वहिः
स्व च चयूल्धधै चान्द्री कन्या नाम्ना ठ कौमुदी ॥४७॥
वर्धिता स्वदेवाव्रैः पूनिता परयेश्वरी
अहं सैः पूजितश्च वर्धितो वबन्दितस्तथा ॥४८॥
देवयुरेः खतश्चाऽहं भगवान् पुरपोत्तमः।
चन्द्रमा हरिात्वा वन्दितः पूजितस्तथा ॥४९॥
कन्या त्वं कौमुदीनास्नी दत्त मह्यं तदा प्रिये।
सया विवाहिता घं च देवयुरेर्यहोषिणा ॥५०॥
अनादिश्रीदेवनासयगनास्ना मरायणि ! |
ततः सस्मार शंभुं ष देवशुरो्देऽप्यहम् ।५२॥
दभुसतूर्ण समायातो ज्ञात्वा मां परमेश्वरम् ।
धूम्रासुरं विनष्टं च ज्ञात्वा मुमोद वै दरः ॥५२॥
निचयं प्रददौ शंमुभन्द्रमसे हि शाश्वतम् ।
पिता स्यं ददौ शूलं यौतकं शाश्वतं शिवम् ॥५२॥
त्वया मह्यं ॒ प्रदत्तं च मया हस्ते सुरेखकम् |
ङतं धृतं सर्वदैव प्रस्य दक्षे करे मम ॥५५॥
विद्यूरं रेखितं चास्ते प्राकस्वं याति चेच्छया ।
स्मर ल्क्षिमि ! तव पाकस्य च मेऽपि तदाऽभवम् ॥*५५॥
अवतारी स्वयं चाऽञ्सं तदा देवनरायणः।
सवतायस्तदा मेऽप्यासंश्च कोटिसहस्रशः ॥५६॥
आकस्पान्तं चाऽमवं वै त्वया साकं गुररमे।
अथाऽजस्व पमे वत्सरे योऽहं तदाऽ्वम् ॥५७॥
आचरे कल्पे चाद्मनौ त्वं चाऽमवः कथां श्रणु |
.व्योमबाणायिषे वक्रे य्रक्कस्पे प्रथमे मनौ ।॥५८॥
विद्यमाने ग्रह्यपुतरा महर्पैयोऽजसंसदि 1
संहताश्च ` प्रचक्रवै विचारं वेदवादिनः ॥५९]
ब्रह्माण्डे भूतलं करमैभूमिः फलप्रदाऽस्ति यत् ।
तत्र कृतं देदिभिर्वै दत्तं दानं दृषादिकम् ॥६०॥
१२ # श्रीरुक्ष्मीनारायणसंहिता 8
[2
अन्यलोकगतेः सर्वैः प्राप्यते भोजनादिकम् | _ इृव्युक्तौ वै मनुश्वा्ये स्वीचकरुरद्वचस्ततः।
भूते यत्पदत्तं म्व जलान्नाप्बरमूष्णम् \६९}} परमेदँ मिच्िविवाऽऽगाधयामासुखस्घुकाः ।८०॥
कषेनवारीरूप्यकन्याघुवणगृहसाधनम् ॥ महष्ैयश्च पितसो देवता मूञ्रादयः।
हव्यं कव्ये ब्रिः पुष्यं तरतं श्राद्धे सदायकम् ॥२२।॥ ओं नमो यज्ञर्पाव परमेद्याय कर्मणे ॥८१॥
सवै छोकान्तरे दात्रा कर्वाऽऽप्यतेऽयुतोत्तरम् यज्ञदेवायं यज्ञाय यज्ञज्ञाय क्तुकरृते
यथा जीवन्ति सन्न्यास वानप्रस्थाश्च नैष्ठिकाः ॥६२।। यज्ञगाखेऽध्वरकाय॑कारिणे परमात्मने ।८२॥
गाहस्थ्यमुपसंखम्म्य तथाऽऽ्छम्न्य श्वितौ कृतम् नमोऽन्तर्यामिणे मश्च साहाय्यदाय साद्धिणे।
जीवन्ति स्वगदेवाश्च पितसव मह्यः ॥६५ दइवयस्ठुवन् खराय मां वय्ञा्यै पुरुषोत्तमम् ॥८३॥
युक्तं तद् यज्ञकार्यं जीवनं सर्वदेहिनाम् तदाष्दं व॒ त्वया साकं भ्रत्वाऽक्षरेऽपि चार्थनाम् ।
विप्राणां भोजनं यत्र॒ देवानां हव्यमि्यपि ॥६५॥ अगच्छं गांगतीरं वै सैरः पालखशक्ृदनम् ॥८४॥
शराद्धं च पितृदेवानामरषीणां पुण्वमित्यपि ब्रह्मकुमारनिकटे बारोऽदमृषिवेषध्क् ।
सोम॒ सुधाऽप्रृतं मोव्यं यन्न सर्वं॑दहि रम्यते ॥६६।॥ सर्वविद्यामयः सर्वमन्त्दरष्टा नियोगवान् ॥८५॥
तस्माद् यक्ञः प्रकर्तम्यः रिक्चणीयः क्रियास्कः। यावद्विधिग्रवीणोऽदहं यावघ्पा्रधरो द्विजः।
मानवेभ्यो मूदेवेम्यः क्रियासन्तानदेतवे ॥३७॥ सर्वकरमाभिवेत्त च स्वंद्रव्यादिवोधवान् ॥८६॥
क्र॒तन्तौ समारन्धे सन्धिते योजिते ते। द्वितीयो वै यथा ब्रह्मा तथा प्रकचितोऽमवम् |
यज्ञानां सम्प्रवारेण जीवनं स्यान्निरामयम् ॥द८ स्वं द्षरा ठु मां विप्रं कोरिभास्करमासुरम् ॥८७॥
तस्माद् गच्छाम एवाऽ्र महर्षैयौ हि भूतलम् | सहसोत्थाय नेमा करत्वं पग्रचछुरत्ुकाः ।
देवान् पितृन् सह नीत्वाऽऽ्चरि्यामः प्तूमम् ॥६९।॥ = अध्वरोऽहं हि भगवान् भवदाराधनाफटम् ॥८८॥
इतिसम्मन््य मुनयः पितस्ध सुरेशवराः। इल्युक्तवाऽहं ब्रलरूपो व्रहमुमारकाऽङ्कगः ।
आयघुभूवलं लखदिमि ! यज्ञाय॑ मेस्सलिधौ ॥७०।॥ अभवं पुत्रभविनाऽमावयत् सोऽपि मां तथा ॥८९॥
पालााऽऽरण्यके सव स्वभैगायास्तटे स्थिताः । व॑ तदा चान्यो स्योति्मन्मनौ चूली ची ।
पयतन्ते स्म॒ यज्ञाय भिनकर्मनियोचिताः॥७९॥ अथाऽहं च समाश्वास्य सर्वान् याकम ॥६०॥
प्रथमोऽयं यतो यज्ञः क्रमे जानन्ति नेव ते। निथुञ्य क्मनारं वान्, भरावित्थं ऋं ` तदा ।
न॒ कथित् सर्ववजञानामभ्यासी कर्मगोचरः ॥७२॥ = अनादिभीकप्णनारायणोऽहं परमेश्वरः ॥९६॥
यथाक्रमविनिर्योक्ता देवे पितरि मसुरे। अनादिश्रीयक्नारायणो भूत्वा व्यधापयम् ।
मणौ वा तदा तत्राऽमवत् कर्मक्माभिषित् ॥७३।॥ सक्धान्तं वह्ं॑तं वैष्णवं सा्ैमोमिकम् ।॥९२॥
ततस्ते मोहमापन्नाः कर्मकाण्डाऽपरवेदिनः। अध्वरोऽहं मनोस्तस्माद् ययाचे द्षिणां तदा।
इदं पूर॑मिदं ूर्वयेवमामदिणोऽमवन् ॥७८॥ मूथसीं कशपूमौ वै मण्डपे वेदिकान्तिके ॥९३॥
अनिश्चिते कव॒कमे तदंगानां मेऽपि च, तदा सं कन्यका नाम्ना भूयसी दक्षिणाऽमिधा ।
वेधःपुतो ग्रहढुमाराख्यो नेधिकशीट्वान् |७५॥ प्राटुरमवः क्व्याणि 1 कन्यका वै मदर्थिनौ ॥९५]
यजमानं चाह तव॒ ब्योतिष्मन्नामकं मलम् । मनोज्योतिष्मवः पुत्री नारायणी हि भूयसी
वयं सवै कर्मकाण्डे ्यपूर्वगोचरः खल ॥७६॥ अध्वरेऽम्वरभुषाव्या कोटिस्वर्णधनान्विता ॥९५॥
वियुणे ठ फलं यक्ते विपरीतं मवेदिति। म्ोग्या याव्वमानाय मह्यं वे मलुनाऽ्पिता
य्रषटा॒यज्ञव्ता नान्धो नारायणं विना॥७७॥ वत आरम्य तद्रे सखकस्पकात्मक्रे ॥९६॥
परव्रह्यऽक्षरातीतं भीरि पुरुषोतमम् । मयाऽऽदिष्टधरकारेणाऽध्वयाः सवै प्रवतिताः।
तमेवाऽऽराघयामोऽत्र संहत्य क्रमरेतवे ॥७८॥ कल्पायुश्चाऽभरवस्तत्न स्वया साकं महाध्वरः ॥२७॥
स॒ चाऽऽ्गत्य क्रतुं सर्वं शिश्चयिष्यति यजत् । यज्ञनारायणः सोऽहं चानादिः पुरुषोत्तमः
यत्देषः स यज्ञात्मा . यश््ञो यज्ञकारकः |॥७९॥ अवतारी स्वयं स्वामी परह्य पररः ॥९८॥
8 द्वापरयुगसन्तानः ‰ १३
व न न प प
|
भूयसौ दक्षिणानाम्नी त्यं मे परली तदाऽभवः।
स्मर नारायणीधि { लं त्कस्पे तं च वत्सरम् ॥९९॥
ततोऽन्ये मेऽववाराश्च तचाऽभवन् हि कोटिशः।
बेन्चि सवीनदं रक्षि ! नान्ये स्मरन्ति तानपि ॥१००॥
सर्वयज्ञ खवरूपोऽस्मि स्वं यज्ञा मवि स्थिताः।
सर्वयज्ञ मूर्तयो मे सर्वयजञप्रवतैकः |१०१॥
भोक्ता सर्वषु यज्ञेषु सर्वाऽध्वरफल्प्रदः }
सर्क्रियाकलपच्शवाऽहं मवामि चाध्वरे ॥१०२॥
स्वां विना नैव तिष्ठामि दैवे पैच्ये तथाऽऽ्षैके |
मानवे वा विधौ ल्धिन ! दानेऽर्हणे च पूजने ॥१०३॥
ज्पे त्ते क्रमे ज्ञाने साकं त्वया दषेऽपि च] `
उपतिष्ठामि देवेशि ! रिष्श्वरि! न पास्यथा ॥१०४॥
हत्येवं प्वाच्वरं जन्म कथितं वै स्वया सह।
पठनाच्छरवणाच्ापि महाष्वरफटं मवेत् ॥१०५॥
तवापि स्मरणछ्क्षिमि ! भूयसीदश्चिणाफलम् ।
सम्पक्सिद्धि्मवेद्र प्रखर मोक्षणं मवेत् ॥१०६॥
इतिश्रीटक्ष्मीनारायणीयसंहितायां वरतीये द्वापरसन्ताने
वेधसश्चदुर्थवत्सरे धू्रासुरनाशाथं चन्दररकषर्थम् अनादि-
देवनारायणस्थ, पञ्चमवत्सरेऽष्वरतन्तसम्पादनार्थम्
सनादिय्ञनारायगणस्य च प्राकस्यमितिनिरूपणनापा
्वठुर्थऽध्यायः ॥ ४ ॥
श्रीपुरुषोत्तम उवाच--
श्रृणु नाराथणीभ्नि! स्वं षष्टे तापसवस्सरे |
वेधोऽस्य द्ितीये कंष्पक्रे च प्रथमे मनौ॥१॥
ग्राक्य्ये तव॒ रखद्रा्च ममाऽपि वब्रह्मतोऽमवत् |
प्रतिकद्पं त्रिरोकीनामुत्न्तिस्तत्र जायते | २॥
उस्पादकोऽन वै व्या सायं संहारको हरः।
पोषणष्य प्रकर्ता ठु विष्णुस्तत्र सदा मतः॥३॥
किन्तु तं नियमं. व्यक्तया सद्र देवो मदेश्वरः।
ब्रह्माणमाह मा खि कुर त्वं यत् कसेम्यहम् ॥ ४॥
सायंकालस्य कार्यं त्वं गृहाण लोकंहतिम् |
न मे तद् रोचते बह्मन् संहाराख्यं हि कर्म थत् ॥ ५ ॥
योणिनां माह्यानां तन्महद् दुःखं विवेकिनाम् |
संहतिनंहि योग्या मे द्दिंसाल्मिकाऽतिनिर्ेणा ॥ ६॥
सतां धर्मो न वै हिसा परदुःखप्रदाठता।
परदुःखाऽसहिब्णुते मम र्हि न रोचते॥७॥
सपि कायेन मनसा नेच्छामि परिंसनम् ।
कुतश्च कर्मणा दुर्वे पापञ्घत् कमं भीषणम् ॥८॥
पदेभ्यः सपदानां रहिस पापाऽधिकान्विता।
सपदेष्वपि चिक्षाणां मक्षिकाणां ततोऽधिका ॥९॥
व्वटकानां च ग्रघ्राणां गरुडानां ततोऽधिका)
श्वादीनां गोमदिप्राणभृष्राणां करिणां ततः ।\१०॥
नागानां च पिशाचानां सूतानां च ततोऽधिका)
दैत्यानां रक्षसां दिखा दानवानां ततोऽधिका ॥११॥
सूतमागधकन्दीनां शस्यानां च श्पाकिनाम्।
मानवानां च विप्राणां नारीणां च ततोऽधिका |॥१२॥
कन्यकानां कुमाराणां कालानां च सतां तथां।
योगिनां चापि भक्तानां साधूनां ्हाचारिणाम् ॥१२॥
सार्माणां सूतिकानां सतीनां च ततोऽधिका ।
तीर्थानां चापि चेष्यानां प्रतिमानां ततोऽधिका ॥१४॥
सन्दिराणायषीणां च देवानां च ततोऽधिका।
सु्चणां तापसानां हिसा पापाधिका तथा ॥१५॥
यज्ीयानां चपाणं च गुरूणां च ततोऽधिका
वेदानां चापि शंलराणं हिंसनं सर्वतोऽधिकम् ॥१६॥
हर्ययानां विभूतौनां हिंसनं च ततोऽधिकम् |
इष्येषरां पापविस्तारे दसामा मे न रोचते ॥१७।
करिष्येऽहं सज॑नं वै कुरु त्वं बै विसर्जनम् ।
चिरं मया छृतं विजने त्वया प्रसर्जनम् ।॥१८।
आयतौ लवं विवेद्यवव विसर्जनं न सर्जनम् ।
अहं सदा करिष्ये सजनं न तु विसर्जनम् ॥१९।
इल्युक्तश्च तदा ठष्िमि! व्रह्मा लोकपितामहः ।
संकरं प्राह मा मैवं त्वादयो दिसकोऽसि न ॥२५।
श्रेष्ठं कार्यं विहायैव केः कनिष्ठे विरोजनः।
ब्राह्मणोऽहं न तत्करं शक्नोम्यत्र कदाचन ।२१॥
सदस्य तव कार्य तत् क्रूरस्य निश्रणस्य च।
ब्राह्मणा दयया युक्ता न निषादाः कदापि वै।॥२२॥
मथा नैष्रादिकं कार्य मनसाऽपि न मन्यते।
जालं पाशो घातनं च कर्तनं कृर्चनं तथा ॥२३॥
विदख्नं रोधनं च बैषादिकं हि तद्धवेत् |
दाहनं मदनं चापि पेषणं प्राणकर्पेणम् ।२४॥
मारणं दंभो प्ररोष्वते।
पापकमैतन्मे न
नाहं ततर कृतप्रज्ञो सर्वोस्तत् कर्ठ॑मरहति ॥२५॥
दृव्युक्तः शंकरो रुषि! रोद्रभावसपागतः]
असहमानो वाक्यानि. अथ्राह वेधसं गले ॥२६॥
१४ क श्रीदक्ष्मीनारायणसंहिता क
प्न" द स प स पथः पथ समः (~~ ~
न्यपातयत् कषितौ ततरोत्तानं वै वेधसं दरः।
पादं दत्वा वद् वश्चस्येव शूं गरे न्यधात् २७
हादाकाे महानासीत्तदा ्रेखोक्यवासिषु ।
ग्रह्मणोऽ्य विनादो वै मबिष्यतीति मेनिरे | २८॥
क्षयः पितरो देवा जडाश्च चेतना यपि।
चकम्पिरे रद्ररोषान्मध्यस्थः कोऽपि नाऽऽगमत् | २९॥
भयं गतोऽपि विष्णुश्वाऽन्यध्य तत्र तु का कथा|
ब्रह्मा सस्मार मां तत्न त्रातारं परमेश्वरम् ॥३०॥
यक्षरान्मम वै स्थानाततणं तत्र॒ समाययौ ।
त्वया सार्थं तदा रष्ि! च्ूलं अग्रह पाणिना ॥३१॥
तवमादष्टा स्रवे च हरे धान्तिकरी सती।
इररोषोऽमवच्छान्तस्तवाऽधवेशा्तदा प्रिये ॥३२॥
विवेदाऽकार्यमेवैतन्नप्रो मां वीक्ष्य छज्ितः।
दांखश्वक्रगदापद्मघरं श्रीपुरुषोत्तमम् ।२३॥
कोषिसु्॑समाभासं सर्वाभूषणभूपितम् १
सवश्वरं ध्ृतद्यलं ब्ह्मरक्षाकरं प्रम् ॥३४॥
अकर्मादागतं शान्तं सर्वान्तरनिवबासिनम् ।
अनादिश्रीकृष्णनारायण। श्रीपरमेश्वरम् ॥३५॥
ब्रह्मणो वक्चक्षि न्यस्तः रोसुपादो मया तदा!
शूलं व्व मम हस्ताभ्यामुद्धुतौ लीख्या पिये ॥६६॥
दुः पपात वेगेनोचचानो मम बखात्तदा।
पाश्च पतन्तं शंभुं तें देवाश्चाख्म्बनं ददुः ॥३७॥
रश्च रक्ष हरेक्ष्ण बालकृष्ण परश्चर ।
अजं रक्ष हरं रक्ष रक्ष नः दारणागतान् ॥२३८॥
स्वँ वयं तव वालाः पोष्या रश्याः सदा तया |
इत्युक्त्वा ते निपेु्मे पादयोदैण्डवत् तदा ॥३९॥
पुष्पाव्ररमानतेमविः पुपू्मा दयाग्तम् ।
परत्रह्माऽक्षरातीतं व्र्षवक्षोगतं हरिम् ॥४०॥
संकरोऽपि च मै भक्तो प्रयथाचे क्षमापनम् ।
मया रंयुर्बोधितश्च संहारे दुप्रणं न ते ॥४६॥
मम॒ चयक्तिस्रूपोऽकसि कर्ताऽटं तव॒ सरूपयान्।
मया सृष्टमिदं स्वे विज्रेवःस्वरूपिणा ॥५४२॥
मया सम्पुष्यते स्व॑ दात्रविष्णुष्वरूपिभा।
मया सहिते स्व॑ दप्रहरखरूपिणा ॥४३॥
योऽ्दं सोऽहं हयो विष्णा भिन्रामिधान्वितः।
पृथग्माबो न मवतां मम माया दुरासदा ।॥५४४॥
तथा भेदे गत्वाऽहं ममेच्छयैव मायया ।
करोमि भेदवत् स्मै विभिन्नं चेत्ते यथा ।॥५५॥
अन्ञानिवचेष्टयामि रीस मे सार्वकालिकी ।
तत्र ते दषणं रमो हिसादोषादयकं न वै ॥५६॥
उन्न स्याद् विनष्टं वै स्वभाव एषो वस्तुनः।
तत्र द्रष्टा मवान् रुद्रो बिनारो न्यायतो मम ॥४५७॥
निमित्तानि ग्रख्या्याः कालो युग निशास्तथा।
काठ्सीमा निमित्तं वै मथा मर्यादया कृता ॥४८
तस्मात्ते दषणं शमो संहारे नास्ति सर्वथा ।
इष्युक्तः शंकरो लक्षि } मया स्वास्थ्यस्पागतः ४९
कलहं तं परित्यव्य सदा संहदारमानसः।
सेवते मन्निथोगं बै हरतेऽन्ते यथोदितम् \\५°॥
अथाऽह संविनीयिव शंभुं ब्रह्य्ुतोऽमवम् )
अनादिश्रीग्रद्यनायवणः श्रीपुरुपोत्तमः ॥५\१॥
त्वे ष्व ठम हरदेहाश्चिषकरान्ता कन्यका ततः)
वेष्णवी रुद्रप्री वै मह्यं हरेण वापिता ॥५२॥
इत्येवं मम॒ वै तत्र प्राक च तवाऽप्यभूत् ।
आकल्पान्तं ततश्चाऽहं ब्रहनारायणोऽवसम् ॥\३॥
स्वया सराकंदहि वैष्णव्या नारायणीधि ! तस्स्मर
एवमन्येऽम्यबताशः कोटिशस्तत्र मेऽभयन् ॥ ५४
न तान् शक्ताः प्रसंख्यातं चान्ये मामन्तय प्रिये ।
अथाऽन्ये वत्सरे चापि प्राकस्ये मम संश्रणु 1
यमास्ये वत्सरे चाध्रे क्पे चाये मनौ वथा)
देवतानां व्रिवादोऽूद् विष्णा सखर्गवाकिनाम् । ५६!
एकः प्राह महेन्द्रस्य पदं मोक्षयेऽहमेव दे।
चाऽपरश्च तदा प्राह सूरयोऽहं नाऽप्रो मवेत् ॥५७॥
तृतीयः प्राह चन्द्रोऽदं दर्यः प्राह धनी त्वहम् |
कश्चित् प्राह जङेरोऽदं किलाह मरु्वहम् ॥५८॥
वयुश्वाऽहुं देवगुरश्वाऽहं चेशानदेवता ।
अहममिर्मगेयोऽहं सेनान्यं बुवोऽप्यदम् ।५९॥
मेख्म॑म दिवं मेऽपि मरूबाऽ्हं भवाम्यपि।
यमश्वाङहमहं विष्णुर्मवबामि शंकरोऽप्यहम् ।॥६०॥
दिक्पालोऽदहं लोकपाखः साध्योऽहं संभवामि वै ।
विश्वदेवपद्ं व्वाड्हं मोश्षये पिव्रपदं व्वहम् ॥६१॥
इत्येवं वदमानानं सुराणां करटौ मिथः।
वरिवरध्िं महानेवाऽखाम्बः केनापि ज्ासिना ॥६२॥
परस्परं तदा खक्ष! विनो देवसत्तमाः
प्रसदचष्टपदान्येव स्वायत्तीक्सय सर्वैथा ॥६३॥
स्थितवन्तौ निर्बंछाश्च निराधासस्तदाऽभवन्।
अन्धराय्यं यथा स्वरौ तजाऽमवद् बलार्जितम् ॥६५॥
् द्वापरयुगसन्तानः क १५
2
सालिका देवता्रन््रवटुचन््रादयस्तदा ।
आन्ध्यस्य वारणाय वै. मिमिद्यै रुरोद ॥६५॥
कथमान्ध्यं निषतेतेव्येवं विचारणां व्यधुः)
बरह्मणो वापि शेभोर्वां विष्णोर्बा वचनानि वै ॥६६॥
अमर्यादा न मन्यन्ते देवा गर्वमरवेणिताः।
तस्मादत्र प्रकत॑व्यः सवषां हतश् विधिः ॥६७॥
यथा सरगुरमा्गं दयेत् कुर्म एव तम्
श्रुतैव ठ॒ तदा देवानाह सुरशुरः स्वयम् ॥६८॥
चरोः सदा देवमाता वै - देवान् गै प्ररक्ति।
सेवं मूर्तिमती चास्ते कुर्मस्तत् सा वदे यत् ॥६९॥
विष्णुनाम तथाङऽदित्यो राजतेऽत्र सद्स्यपि
यथा वदेत् तथा स्वै करमस्तद्रचनं हितम् ।७०॥
इ्युत्तौ तौ नमस्कृत्य देवाम् सर्वातुपस्यितान् ।
प्राहवुर्निणैये चान्ध्ये योग्यौ नाऽऽवां तथापि वः ॥७१॥
सुप्बयावो हरि कृष्णं परं व्रह्म सनातनम्
आराघयापश्चाञतरैवाऽधि कारपददं प्रम् ॥५७२॥
स॒ एव निर्णयं नश्च दास्यस्येवाऽक्षराधिपः
येन॒ सम्पाल्ितिं सव॑ येन सन्नोदितं स्विदम् ॥७६॥
येन सञ्चाल्तिं थाति स नो दास्यति निर्णयम् ।
येन॒ कद्धिः प्रदत्ता च यथाकर्म यथागुणम् ।७४॥
यथास्थानं यथेयं यथाधरिष्ण्यं पदानि च)
आराधितः समागत्य सर ॒नो दास्यति निर्णयम् ॥७५॥
इत्युक्ताः सवदेवास्ते असह्य वल्वादिनाम्
शासनार्थ सस्मर पखरह्म सनातनम् \७६॥
अक्षरे मगवतां . भगवन्तं परेश्वरम् ।
तूर्णं चाऽक्षरघाम्नोऽहं समायातो महाग्रश्धः ७५७]
त्रेया साकं तदा नारायणीधि! परेशवरः।
देबगुयेः सभायां वै विष्ण्वाख्याऽऽदिव्यसन्निधौ ।७८]
दिव्यो दिव्याम्बरमूष्ो दिन्यशव्यसमन्वितः ।
कोणिचन्द्राकंरूपश्च सभामध्ये व्यवस्थितः ।७९॥
त्वमाद्छि तदा लक्षि! दयुतनौ समवस्थिता!
अद्द्या शासयि्ी व्वं सवेषां दहितकारिमी ॥८०॥
सुरा॒ दषा ठ मां सवैशवरेशरेशवरेशवरम् ।
प्रणताश्चासनं चापि मधुकं ददुस्ततः॥८१॥
शरं प्ष्टवोश्वाऽहं तेभ्यस्तेऽप्यनिवेदयन् ।
आन्ध्यं स्वै प्रधिष्ण्या्थं तच्छान्ति चा्थयन्नपि ॥८२॥
(६
मया नारायणीधि! वै तदा सुदर्शनानि मे!
समर्थमुत्तरूपाणि शास्कानि समन्ततः ॥८६॥
कराणि सायुधान्येव प्रहितानि दिवि प्ये]
यत्र॒ यत्र ` युशः सन्ति प्रथिष्ण्यस्थितास्तदा ।८४॥
तौस्तानाहूय सर्वान् वै मम युक्ताः सुदर्शनाः ।
पृस्वा धृत्वा गुरोदमरं खमानिन्यु॑दन्िके ॥८५॥
मया प्रष्ठा्वान्ष्यप्रवतवितार्च वै तदा
नोचुस्ते छिताः किञ्चित् श्वमां मत्तौ ययाचिरे ॥८६॥
दण्डिता वै मया स्वै य्मिताश्च निजे पद,
स्थापिताश्च यथायोग्य पदे देवा दिवि स्थिताः ॥८७॥
सर्वैषामधिकारे वै व्यवस्था च मया कृता।
तदा त्वं च मयाऽऽ्दि्ा सर्वनियामिका सती |८८॥
परधिष्प्याऽयोग्यपात्रनिरोधिनी तदाञ्मवः। `
रि, च मया ठकि } तदा दभ्यं समर्पितम् ॥८९॥
यिष्ण्ये धिष्ण्ये स्था वन्न स्थात्ये सर्वंदा प्रिये
अयोग्यश्चेत् समागच्छत् प्रसद्य पदयुत्तमम् ।॥९०॥
अन्यस्याऽन्यस्तदा लक्षि ! त्वया कप्य विदूरतः |
तदारभ्य दहि देवेषु चाऽन्यपदेऽपरः क्वचित् |९१॥
उपविष्टं समर्थो वै जायते क्षिप्यते द्रुतम् ।
एवं सर्वपदेष्वेव त्वं तदा संस्थिता प्रिये ॥९२॥
अहं पुच्ोऽभवं विष्णोरा्दि्यस्य तदा परियः।
स्वं ततः कन्यका जाता गभं श्रीन॑रायणी ॥९३॥
दावा तदाऽपिंता म्यं॑तदा त्वं चुनरयणी ।
अहमासं तदा कस्पेऽना्ंदि्यनरायणः ॥९४॥
अनादिश्रीकृष्णनासयणः श्रीपतिस्च्युतः ।
आकल्पान्तं तदादिव्यण्ेऽवसं सुतः सदा ॥९५॥
यूती लवं मम॒ पतनी देववीधी तदाऽमवः।
अहं सगमि तत्सर्यं स्मर स्वं देबवीथिकाम् ॥९६॥
प्र्रह्म स्वयं चाहममषे त॒ वै सदा|
असंख्या मेऽवताराश्च तत्र॒, वर्षेऽमवन्नपि ॥९७॥
एवं धिष्ण्यविवादं वै स्यक्त्वा देवा यथोदितम् }
स्वस्वधिष्ण्यं गताः स्वै विवादपदव्जिताः ॥९८॥
तदारभ्य पुननैव पदाथ योधनं क्वचित्]
बभूव त्र वर्धे वै तथा कल्पान्तरेऽपि च ॥९९॥
मया नियमितं सर्व यथेष्टं स्थापितं यथा
तथैव याति सुखतो विपरीतं न वै क्वचित् ॥१००॥
१६ & श्रीटक्ष्मीनारायमसं हिता #
प्ल द त थ दमः थ प थ (न
प्राक्स्यं कीर्तितं मम)
मुक्तिसुक्तिफ्प्रदम् ॥१०१॥
इत्येवं ते दिवपुचरि !
पठनाच्छवणाचापि
इतिश्रीलक्ष्मीनारायणीयसंहितायां वतीये द्वापरसन्ताने
वेधसः षष्ठवत्सरे रुद्रसासनायंम् अनादित्रह्लनाराथणस्यः
सततमवत्सरे देवानां धिष्ण्यनिवमार्थम् यना्ादिष्य-
नारायणस्य; प्राकथ्यमिति निरूपणनामा
पञ्चमोऽध्यायः ॥ ५॥
श्रीपुरुषोत्तम उवाच--
शर्णु नरायणीभि! त्वे ततोऽपि चाञ््ठमे पुनः।
अजस्य नियमाख्ये वत्सरे कव्ये त॒ पञ्चमे ॥ १॥
` सप्तमे ठु मनो वर्तमाने तत्र तदाऽप्यहम् |
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ॥ २॥
मानवानां सुखार्थं वै तदा प्रकटितोऽभमवम् ।
पाताले स्वेकदा नागाः कामरूपधराः प्रिये! ॥३॥
संकर्षणं ग्रीणयितुं महाष्द्रं प्रचक्रिरे ।
यज्ञे तते महाश्रे फणाध्रणां कुलखनिं वै॥४॥
द्वापञ्चारात्छहखाणि संहतानि तदाऽमवन् |
कृष्णा रक्तस्तथा चित्राः धेताः शिता कर्बः | ५॥
नीलः प्रीताश्च हरिताः सखस्तिकाशथन्द्रकास्तथा| `
पिशा द्विफणाश्ापि िफणाश्चं चतुःफणाः ॥६॥
शताननास्तथा नागाः सहदफणिनोऽपरे ।
नागराजा; कर्कट्काः शीता डिषण्डिमास्तथा ॥ ७॥
मूकिण्डायाः कोटिफाश्च पाष्डुराः पण्डकाप्तथा |
ूल्का दण्डकाश्चापि द्विरुखा दिव्यचाक्षुषाः ॥ ८ ॥
अंकारास्तिख्वर्णाश्च पारड्छ्काः केणारनाः।
तिर्थग्धाराः सूरधारा स्रष्टा द्विषृष्ठकाः॥ ९॥
द्विजिह्वा बहुनिहाश्च ` बहुद्रा विष्राटवाः।
काल्कूयः समणयः काद॑मिकाश्च वार्ययाः ॥१०॥
आनलिकाश्चानिख्का मारुच्छरूयाः सपक्चकाः |
उगरकाः ' शन्तदासाश्च माहाटस्या विडम्बिनः ॥११॥
इत्येवं बहुजातीयाः कणाभराः संहतास्तद्] ।
संकर्षणं वदेवं निजेष्टं चानलननम् ।|१२॥
ईजिरे तोषयामासुर्भिशहतिमिरुत्युकाः ।
सहखदिवसं नैजं यज्ञं नियमतो व्यधुः ॥१३॥
गुर्स्तेषां स्वस्तिकोऽभूत् रेषोऽमून्दपतिस्तदा ।
- अग्रगण्यो यजमानश्वान्ये पुण्याश्च ऋषिजः ! १४॥
पाताीयानि यिष्टानि खामुद्राणि रसानि च।
फलसन्यारण्यजन्मानि पार्थिवान्यदनानि च्च !1२५॥
कर्णाश्च सस्यर्जौश्वापि कन्दो्वौषधिश्चाखिनः।
समिधश्च विविधा वै गन्द्राणि विविधानि च ॥१६॥
भूविकाराणि सवांणि मोञ्यानि इव्यकानि च ।
ब्रताऽऽदनानि येमग्धानि जु्दुसतत्र॒ चाध्वरे । १७॥
संकर्षणो महादेवो निजमण्डद्ध्मण्डितः ।
पातारीयसुराव्यश्च गारुडैः सरकोटिभिः ॥१८॥
घराणीमिश्च सदिति परं मखे यवौ।
प्रलक्षोऽमूद् रद्ररूपधरस्तत्रान्तिमे दिने ॥१९॥
पूर्णाहुतौ पाथसाषृतैस्तिखेश्च पिटकैः ।
मिषस्सैः क्रियमाणायां कटटोषरथिभिस्तदा ॥२०॥
प्रसन्नोऽस्मीत्याह सर्पान् व्रप्तोऽस्मीति पुनः पुनः।
वरं॑व्रणुध्वं युखिनो मवन्ित्याह तान्पुनः ॥२१॥
तदा राजा प्रजायास्ते सर्पा ययाचिरे ततः।
वयं वै मानवे छेके भवामो राच्यभागिनः | २९)
कर्म कृत्वा प्रयास्यामो सिं स्वम परं व्यम् ।
देद्येवं वरदानं चेत् प्रसन्नोऽसि डुकषेणः ॥२६॥
वरयोग्याः स्म च विष्णो संकष्रण निजेषटद् ! |
संकर्षणो विष्वार्थैव क्षणान्तरे जगाद तान् ॥२४॥
आरण्यवासाः सततं महारण्यनिवासिनः ।
भवन्तु राज्यभोक्तारः परथ्व्यां सुरसमोगिनः | २५॥
मा मानवान् भूनिवासानुद्रेजयन्तु वै कचित् |
इत्येवं नियमं छत्वा बरं ददामि बो द्विजाः ॥२६९॥
एवं वै वर्तमानेषु मवु सुखशत्तमम् |
भविष्यति सुखं यान्त्वभ्युदयं सततं द्विजाः ॥२७॥
इपयुक्तवा च हविष्यान्नं पूर्णाहुतिस्वरूपरकम् ।
खन्ध्वा संकर्षणो देवः सयुरोऽदस्यतां ययौ ॥२८॥
अथ नारायणीभ्ि ! वै ततस्ते फणिनोऽपि वै।
ननो वरदानेन सतरष्णा मानवे रुणे ॥२९॥
मानवेषु च भोगेषु रष्िनो मोहमार्तिः।
अआययुर्वायुविवरैभूलेकं वै समन्ततः ॥३०॥
कामरूपधराः स्वै नरा नायो हि मानवाः
सप्तयो नैवैषां सन्ति यदाऽऽगता श्वि ॥३१॥
प्रच्छननास्ते मानवेषु वतन्ते च वसन्ति च।
हतं राव्यानि भोर्गोश्च कापस्यभृत्यकर्मिणः ।॥६२॥
स्वेन॒ भूतले ते वै सरूपसौन्दर्यशाछिनः।
नागाश्ापि च नागिन्योऽभमवम् अस्यक्रियापराः ॥३३॥
फ द्वापश्युगसन्तानः १७
[=
राजसु ्रष्टषु विप्रवरष्वमाप्यसेविषु ।
सम्तावत्छु ग्रधनिषु गहिष्वप्यवरँश्च - ते ।|२४५॥
श्त्या दासस्तथा दास्यो सूत्वा वर्णातुकारिणः।
विवाहिताश्च कन्या वै मियो मानवयोनिमिः ॥३५॥
समृदर्मानवकन्या नागाश्च नररूपिणः।
एवं सम्बम्धमापन्ना छन्ष्वाऽवसरमेव ते ॥२६॥
दशन्ति स्म नयन् रात्रौ निद्राकशान् कथित् कचित् ।
प्रियन्ते संदंदिताश्च दपा राञ्यश्च सर्वथा ॥३७॥
श्रष्ठिनश्च घनाब्याश्च स्वै वणषु समाः|
रिति स्थं च सम्पत्ति निजां कृता चते ततः ॥३८॥
ञुंनते स्मोरगः कामस्पध्राः प्रथिवीश्वयः
संकर्षणस्य वष्वनं नान॒ष्ितं हि तामरैः॥३९)
स्वार्थपेयदधैरः प्रच्छन्नमोगतत्पैः
एवं तै्मानवी खष्टिः प्रायशो वै विनाशिता ॥४०॥
प्रच्छ्दशदेषिश्च निजखाय॑परायणैः
नागनातीयुगघाऽपिं निजखषटिर्धिवर्धिता ॥४१॥
मानवानां क्रियाः स्वा- देवागधनमित्यपिं।
खं कं यज्ञकार्यं सन्ध्या डपा तथाऽऽदुतिः ॥४२॥
श्राद्धं छं तथा दानं दमो हश्च मानः
कऋषीणों गो्संकःपास्तथा टसाः समन्ततः ॥५३॥
संस्काया मानवा छा उद्धूताश्चोरयक्रियाः
त्तानि चापि ड्क्तानि उं्तमावाहनादिकम् ॥४४८।
अर्थं ल्पतं सेश्वापि वैश्वदेवो ल्यं गतः।
प्तक तथा छतं देवालया निरर्हणाः ॥४५॥
करथांशाश्च ल्यं प्रासा विप्रा दपा रताः ख|
अरह्म्वारिनिवासाश्च युशूवासा स्यं गताः ॥४६॥
सत्यः साथ््यो मृताश्चाषि मास्ति नागकोटिभिः।
साधवोऽपि दूताश्चाप्यावासा मामा -पुराणिं च ॥४७॥
अमानवास्व॒ ते जाता नागकोपैः समन्ततः
ग्रवेयणां च नामानि स्यं गतानि वासिषु ॥५८॥
न॒ ज्ञायन्ते अनिशरैतत् कुत एवं व्यजायत ।
अथ देवा यक्ञहीनाः पितस्स्वृक्िवर्जिताः ॥४९।
शातवर्ध गते कालेऽविनावन् समाहिताः
कुत एवं कथे जातं नासिक्यं मूतरेऽय॒मम् ॥५०॥
मानवानां शतं वर्षाणां गतं भूतलेऽपि नः
अआमन्त्रणावाहनादि नैव मवत्ति वै कथम् ॥५२॥
दृष्टया उ दिव्यया वीक्ष्य ज्ञातवन्तो नरा मृताः
स्पा राज्यानि कुर्वन्ति प्रनाः सर्पासिका अपि ॥\२॥
दे
योषितस्तथा ।
मूमिसम्पद्ः ॥५३॥
नागिन्यो
युज्ते
कातरूपधशः सर्पा
इष्टरूपप्रधारिण्यो
एतजातमनिष्ठ वै धर्म॑कर्म॑विवर्जितम् ।
तिर्थञ्चस्तामसाः स्फः परच्छन्नछदयकारिणः | ५४
भुञ्जते मानवान् मोगाच् देवर्ुनतिधातिनः।
मानवानां बहुधा वै प्रातो जातः युरादिषु ॥५५॥
वसप्यादौ न विद्यन्ते मानवाः फणिनोऽन्तरा।
यण्ण्यादो प्रचिद्यन्ते मानवा विरः कचित् ।॥५६॥
ते खस्माभिश्येतनीया नागेभ्यो मरणं प्रति|
नागानां मारणोपायान् ` बोधनीयाश्च प्रत्यपि ॥९७॥
इत्यमिमण्न्य कमठे ! आयद्युस्ते भुवस्तलम् 1
इलावृत्त मध्यखण्डं प्वारण्यानी समन्वितम् ॥*९८॥
यृत्राऽपसते द्विजाः शद्धास्वरण्ये सूर्पवर्बिताः।
गाख्डाश्चाप्यथर्वज्ञ होमकर्म॑परायणाः ॥५९॥
ऋषीन् देवान् प्रविलटोक्य द्विजाः स्वागतमाचरन् ।
मधुप प्रदायेवाऽऽगमने देठमित्यपि ॥६०॥
जिज्ञासवः समण्रच्छन् देवास्तदात्वदन्नमि 1
विजानन्द॒ द्दिज्ाः स्वै. मानवा नागकोरिभिः॥६१॥
सताः सवै बिषवोगैर्भियन्तेऽपि दिनि दिने।
नागा मानवरूपास्ते संकर्प॑णवराद् यु ॥६२॥
समागत्य हि वर्तन्ते मारयित्वा ठ मनेशीन्।
सुञ्ञाना मानवान् भोगान् मोदन्ते छद्मवर्विनः ॥६३॥
धर्मकर्मारधनावाहुनार्ईणाऽपणादिकम् |
देवं पत्यं तथा सौर्यं बिनिष्ठं कर्म॑ जातकम् | ६४॥
भवन्तोऽरण्यवासागख्च जीवन्तीति दरः कृपा।
यत्र नागा न चायता दिष्टया यूयं दहि जीवथ ॥६५॥
नागानां मारणोपायानाथर्वणगतान् सनून् ।
जपित्वा नागघष्टीनां भूमौ युरवन्ठ संक्षयम् ॥६६॥
नागयक्ञ प्रकुर्वन्तु सार्वभौमा द्विजास्विदह |
आराधयन्त॒ छठोकेरं परमेश क्रतौ तथा ॥६५॥
परव्रहयाऽश्नगातीतं श्रीपतिं पुखषोत्तमम् । `
निजरक्षा परकुर्वन्त द्रावयन्तूर्गानितः ॥(६८॥
इत्युक्त्वा पितरो देवाः ग्रययुर्निजमेन्दिरम् |
विप्रार्चेशश्रतख(उस्थिता यज्ञं प्रचक्रिरे ॥६९॥
तत्र॒ गाख्डसंश्ञे वै निष्णातोऽयैक्म॑सु।
होताऽमवत् तदा यज्ञेऽन्ये विप्रा हवनं व्यधुः ॥७०॥
अथ सर्पाः पतन्धयेव न च यज्ञे विकर्षिताः,
असमर्थास्त॒ ते मन्त्रा उचुरविप्रान् समाहिताः ॥७१॥
१८ । 8 श्रीक््मीनारायणसंहिता &
1 -
आराधयन्छु देवेरोश्वरेशरेश्रेशवपम् 1
स॒ वै युष्मद्धितं विप्राः करिष्यति परेश्वरः ॥७२।
इत्युक्तास्ते दतं लम ! ब्रह्मसत्रे प्रचक्रिरे ।
गारडाख्यद्विजस्यैव गदे सहखभूखराः ॥७३॥
तत्र॒ तृण दरिथ्वायादक्षराधिपतिः परः|
योऽदं सोऽहं वया साकं शपति; पुरुषोत्तमः ॥७४॥
गाख्डस्य गृहमध्ये प्रयतां द्विजयोगिनाम् ।
रांखष्वक्रगद्ापद्मधरो मन्त्रैः प्रसेवितः ॥७५॥
मूर्तिमद्धिस्तथा वेदे्युतस्तत्राऽमवं पुरः |
वीक्षयोत्थाय द्विजा म्यं नेमुः स्वागतमाषरन् ॥७६॥
घासनं मधुपर्के च ददुः पां समह॑णम् |
सवं निवेदयामासुः कष्टं मानवनाश्चनम् ॥७५॥
अदं स्वस्तीप्युवा्ैतान् गतं भयं च वोऽ्घुना।
क्वनु सप॑सत्रं वै नियु्न्ठ॒॒मनूनिमान् ॥७८॥
इत्युक्ता गार्डा विप्रा मम॒ वाक्येन नोदिताः
नागसं व्यधुस्तूणं जगारमन्धान् = फणदनः ॥७९॥
¦ भोम्मामरत्यसदोष्विमरस्व॑सदोभ्विस-
पिणोऽथाप्यसर्पिणोमार खञ्जषः 1
सोम्मिषम्परतङ्कस्मषिणोऽम्भूचरिणोऽन्वभुजिनो-
ऽवपतन्त्विह हवीषि जुह् यम् ॥८०॥ .
समब्विषसिणे दन्न्तम्गारिणो न्वृहणिनो-
उनृजुसरिगोद्धमदणो चप्पतसिवह् ।
ओं शतस्सविणोऽन्धिस्लविणोऽप्यनुश््षरन्न्तिह
रौदद्रकािष्पु व्वापतन्न्तिह ।८२॥
ओं शमतिनुपोऽतिम्मृतिरषोतिपफणिजुषो-
ऽदिष्पुषिजुषोन्वाभिप्पतन्न्खिह् ।
ओम्भूतिज्ञपोऽति्तिल्पोऽदछडजुषो-
ऽपिष्पतिड्खपोममितष्पतन्नतवह ॥८२॥
इतिमन्वाज्ञगुस्तच गार्डा भूरास्तदा ।
जुः कुखीजाधै्नागानामन्व्य मन््कैः ॥८२॥
आसमुद्रान्तमूभागादागस्यागत्य प्वाम्बरात् |
नागाः पतन्ति करण्डे वै तदा श्वेडानखोस्वणे ॥८४॥
सदृख्सो मृता दग्धाः रोषा बद्धाश्च रन्छुभिः।
मन्वनद्धा न वै शकताश्रातानं मोकतुमेव ते ॥८५॥
अथ बद्धोऽनन्तरोषस्ुष्टाव मां परेश्वरम् ।
रक्ष , नाय पासिन्धो मोवयाऽस्मान् महानखत् ॥८६॥
स्थस्यामो न क्षितौ ङ्रष्णनारायण परे्वर।
शरणे प्रतितान् रक्ष , जीवदानं - प्रदेहि नः॥८७॥
अनन्तशेषो मक्तोऽसिमि सदा तेऽहं जनादन ।
इत्युक्तोऽहं तदा पराद्वाऽनन्तं भूस्थान् फणाधरान् ॥८८॥
स्व॑जातीयनागेस्त्वं नीत्वा याहि द्यधश्तलम् }
मा पुनश्चात्र वै रोके मानवे स्वपदं डुर ॥८९॥
इत्युक्तः स्वी्कारिव सय मया प्रमोचितः।
सर्पाः स्वे मोचिताश्च मृद्युमुखाद्धि गारुडात् ॥९०॥
अनन्तो मम भक्तश्च पुपूज मां परेश्वरम् ।
तदा त्वं जानकीजन्ये रोषपुत्री तदाऽभवः ॥९१॥
आनन्ती त्वं च रेषरेणाऽर्पिता मह्य हि दक्षिणा ।
तदाऽऽथरव॑णगारुडद्विजपुत्राय शाद्खिणे ॥९२॥
रक्षणे ` नागसर्पाणां शीञ्चाय परमात्मने
अथ यक्षो नियमितो मया परि्टतस्तदा ॥९३॥
शेषः सर्प॑कुलन्येव स्वभूतस्गानि वै
नीत्वा ययौ विंदयस्येव पातालाख्यानि वै तदा ॥९४]।
मानबोऽये ततो लेको गरहीनो मया द्रुतः।
अथेलादृप्तखण्डस्थान् मानवान् सव॑मूमिषु ॥९५॥
खवासयं घाऽकरवं बहुवं्युर्तोस्तथा ।
पुनवै मानवं वषै मानवैः संभरतं ततः ॥९६॥
देवपैच्यपराः सवै मम योगेन भूषराः।
यमूधुवेहुविजञाश्च स्वस्तिमन्तश्च देवताः ॥९७॥
सनादिश्रीगरत्मन्नाराथणोऽदं तदाऽमवम् ।
सआानन्ती त्वं मम प्री रेषकन्या तदाऽमवः ॥९८॥]
अनादिश्रीङ्कष्णनारायणः श्रीपुरुषोत्तमः ।
अवतारी ` स्वयं तत्र प्राकस्यं कृतवान् मम ॥९९॥
ततौऽवतारा बहवस्तद्रषं ब्ह्मणोऽभवन् ।
वेदुम्यद॑ सर्वमेवैतत् स्मराऽऽनन्ति ! पुराभवम् ॥१००॥
मुषोके मानवानां वै तदा रक्षा मया कता।
त्वया साकं ततश्वाकस्पान्तं स्थिरोऽमर्यस्ततः ॥१०१॥
पठनाच्छरवणाचास्य कीरतनारस्मरणदपि ।
नागभीरजायते नैव सुकतिर्यक्तिर्मवेत्तथा ॥९०२॥
इतिश्रीर्क्ष्मीनारायणीयसंहितायां त्रतीये द्वापरखन्ताने
वेधसोऽष्टमत्सरे सर्पाणां शासनाथ॑म् भूमावनादि-
गर्त्मन्नारायणस्य प्राकस्यमिति निरूपणनामा
षष्ठोऽध्यायः ॥ ६ ॥
श्रीपुरुषोत्तम उवाच--
अथ नारायणीभि! लं समाकर्णय म्कथाम् |
दैत्यानां पावनीं सम्या. सुतलभिनिवासिनाम् ॥ १॥
# द्वीपरयुगसेन्तानः १९
~~ ~ 1 - - - -- ---श
वरह्मणश्वासनाख्ये वत्सरे वै नवमे पुय।
क्सपे च्वतुद॑शो वाये मनौ सुतले तञे॥२॥
आसीद् राजा वचल्वर्मा सार्वभौमो महाबलः |
अतल्स्य वितर्स्य सुतस्य जनेश्वरः ॥ ३॥
त्रिरोक्यां यस्य॒ वै यानं व्योमगं त्वभवत्तदा ]
सतल्स्यवितल्स्य -सुत्रख्स्य प्रजा जनाः॥४॥
चल्देवं पपन प्रव्यक्षं रश्चकं दपम् ।
रंजाऽपि . धर्मवानाखीत् प्रजापाटनतत्परः ॥ ५॥
मम॒ भक्तो शिवकन्ये! देवपूजापरायणः।
अनाथाऽतिथिनारीणां सरण्यः शौल्योभनः ॥ ६॥
दिनार्धं यस्य न्यं वै याति देवस्य पृूजने।
तदर्धं चच त्तो याति राञ्यावठोकने ततः॥७॥
शेषां निजलोकेषु प्रवासे याति सव॑दा ।
एवं कृतवतस्तस्य जिज्ञासाऽमूचपोमयी ॥ ८ ॥
कर्मभूमौ तपः शीघं फल्त्यदुतधा यतः ।
परथ्व्यां गल्ला तपः कार्यं विष्वा्यति विमानगः ] ९॥
कऋष्यापं सदर धृष्टा राव्यं सवे ततः सख च।
कृत्वा ठ ुरुशाद् राजा प्राययौ मानवीक्षितौ ॥६१०॥
कुषदाचक्मासाद्य शीतव्याप्ते वने सदा,
तपस्तेपे निराहारः सदख्वत्सयाणि सः ॥११॥
तत्न तपसि राजाऽसौ दिव्यदृष्ट्या व्यजटोकयत् ।
नारायणं परेद्ानं देवं श्रीपुरुषोचमम् ॥१२॥
मामेव परमात्मानं नल्वोवाचच मनोगतम् |
नमस्ते परमेशाय तपःफलप्रदाविने ॥१३॥
भक्तमानसपूराय हरये परमास्मने ।
इत्युक्तवा दण्डवचक्रे पपौ मचरणामतम् ॥१४॥
ययाचे प्रेथमाणश्च मथा चल्रृपस्तदा ।
अच्छं देहि मेऽ चरं ठु नाशमेति वै ॥१५॥
चरं राज्यं चलं वित्तं चं कुटम्बकं तथा।
चरं च जीवनं कृष्ण सुतलादि वटं ततः।
अष्वल्तं वृणे चत्तो मक्तोऽहं देहि मे मतम् ॥१६]।
श्रीपरमेश्वर उवाच--
श्णु राजन् ! चरु स्वं॒॑ब्र्चाण्डं चलमित्यपि ।
कार्श्ख्श्वलखा माया चरं मनश्च जीवनम् ॥१५७॥
चले भवेत् घटं सर्वं ह्वल ते मततं वदं।
श्रीचर्देन उवाच--
चलं चित्तं चला खक्ष्मीश्चलं शासनमिव्यपि ॥१८॥
सचल्य॒तव भक्तिर्हि तां बणे देहिमे प्रमो।
अबचल्मयास्ततः पात्रेमचटठं स्यां च केरव ॥१९॥
श्रीपरमेश्वर उवाच--
सच्छा मे प्रेमभक्तिः सेवा खा प्ेपूर्विका।
तत्पात्रमचलं त्वं चेद् भविं वै समिच्छसि ॥२०॥
तदा सुक्तिम॑म लोके ते ददाम्यवलं भुवाम् ।
गहाण दीघं मे मन्तं याहि धामाऽक्षरं मम ॥२९१॥
श्रीचल्देव उवाच--
पचकोऽहं वाऽ्चय्े जातश्वेदानीं कृपया तव।
सचर्स्याऽचलयो दंसो भवेदेवं विषेहि मे॥२२॥
श्रीपरमेश्वर उवाच--
यथा स्वमलो जातो मक्कपांश्ञात्तथा तव।
वंशोऽप्यचल्तवां राजन् मदोगात् सम्प्रयास्यत्ति ॥२३॥
अनपरस्यो भवानास्ते सापत्यो मव भूपते ।
मां विना ठ॒ चरुं सवं तवाऽपत्यं मवाम्यहम् ॥२४॥
अचोऽ तवाऽपत्यं वाप्यत्र विलोकय ।
इव्युक्तवाऽदं तदा लक्षिमि ! तस्य वै मानसः सुतः ॥२५॥
अभवं त्वापदेवाख्यो राजाऽतितोप्रणे ययौ ।
तपः समापयित्वैव नीता पे मथा. सह् ॥२६॥
सुतलं तत्र ऋष्यार्थो गुरुमौ शातवान् प्रभुम् ।
मदा्ञयाऽपि लक्षि ! तम् ऋष्या्॑स्य सुताऽभवः ॥२७॥
राजा स्वं मानसं पुरं लाषदेवं विधानतः।
राज्येऽभ्यषेचयत् ऋष्यार्षोऽपि स॒तां ददौ षमे॥२८॥
आषेपद्माभिधा लं चाऽसेवयः श्रीपतिं च माम् ।
सआरदेवं चावतारिपिभुं श्रीपुरुषोत्तमम् ॥२९॥
पारनार्थं वचनस्य मयाऽपि मानसः सुतः।
विष्णुरेव स्वयं पु्ररूपेण प्रकटीङ्तः॥२०॥
्टशरुवाऽभिधः रांखचक्रगदासुमायुघः ।
जातमात्रो युबा विष्णुरेखेश्वयदिशोमनः ॥३१॥
अषटे वै पदे चो््वै स्वर्गान्ति बिनियोजितः।
पदाधारं जगतां वै ग्रहाणां ज्योतिषां तथा ॥३२॥
नक्षत्राणां तारकाणाम्षीणां ` मण्डलानि षच।
भ्रमन्ति सम दिं भ्रौव्याद् ्रुवनाम्ना ददीक्ृतः ॥३३॥
२० श्रीरक्ष्मीनारायणसंहिता छ
म स्यगथ प्ल प
्रूदेवो मया नारायणीभि! प्रेषितोऽक्षरम् |
अचलं वचाऽन्ययं धाम पातं मद्व मया ॥३४॥
अष्वष्टोऽहं तथाऽनादिक्रष्णनारायणः सतः
परन्रक्चं स्वयं व्वाऽनाद्याप॑नासयणाऽमिधः ॥३५॥
मम॒ पुत्रः स्वयं विष्णुेदभ्रुवाऽभिधस्तथा ।
आकस्पान्तं त्ववषोऽपि मया कृतो वम्चोबलात् ॥२६॥
एवं वै भूतले रक्षि | प्राकथ्यं मे पुराऽमवत्
राञ्यं च सुतर रोवे पुत्रस्य ठु दिवोपरि ॥२३७॥
तदा स्वम् ऋष्यापंपुत्रीं चाऽऽर्ष॑पद्मां निजां स्मर ।
प्राकय्ये कथितं व्वाषनारायमि! प्रसोर्मम ॥३८॥
ततः परं प्रवेक्ष्यामि प्राक्य्यं मे श्रृणु परिये
अथ लक्षि! मम वेरो दृदश्ुवस्य वै युतः॥३९॥
शरानन्दासमकश्चासीद् भक्तराट् तापसो सनिः
तपश्चचार विपुर वैष्णवो मनुकाल्िकम् ॥४५॥
ग्रसन्नो भगवान् व्या वरदानं ददौ तदा
मा तपः कुर राजेन्द्र वरं वृणु यथेप्ितम् ॥४५।
इष्युक्तो ब्रह्मणा प्राह तव॒ वषद्रयाऽऽयुषम्
सदखद्यकस्पात्मजीवनं मां चिरं कुर ॥४२॥
तथाऽस्त्विति ददौ वेधा वरदानं शराय ह)
शुरानन्दोऽपि बजे सत्यरोके यथायथम् ॥४२॥
वषंद्ययाऽऽ्युरेव हइ।
वरष॑द्रयाऽऽ्युरि्रितम् ॥४४॥
दिवारातरिविमिश्रे वै
मवमे बरसे दधा
सदृखकस्पा दिवसा निशाः सदखकद्पिकाः |
अथेवं दशमे प्रासे वत्वरे प्राणरोधने ॥४५॥
वेधस्श्वाधिः दिवसे . क्स्पे ष्ववुरद॑से तदा)
ममौ च प्रथमे तत्र थुरानन्दस्य वै परिये ॥५६॥
ब्रह्यवरषद्मयकाटो गतो सिदिवादिभिः।
सोऽपि - जातिस्मरस्तच पुनश्वारन्धर्वोस्तपः | ४७॥
विलोकीनां हि राच्या्थं स च देवैर्निवारितः।
सव्यकछोकाटषिमिश जनादिभ्यश्च पितरभिः ॥४८]
दिवः सुरर्मानवैश्च भूतखाद् विनिवारितः।
ययौ तपोऽ्थ॑मतछ सक्तो दानवैस्तदा ॥४९]|
दैयैश्च सृतश्चापि सत्कतश्चासुरेरपि ।
तपश्चचार रौद्र वै रद्रमाराधयन्मये ॥५०॥
मस्तकं ने्सदितं जुहाव ुण्डगेऽनले।
खद्रस्तावत्तघ्न साक्षादमवद् दिन्यमासुरः ॥५१॥
वद किं रोचते तेञ्च वृणु स्वै ददामिते।
थुरामन्दस्तद्या. प्रादाऽ्वध्यत्वं देहि मे प्रमो ॥५२॥
हरः प्राह विना कृष्णे परब्रह्म सनातनम् ।
अवध्यत्वं तव जातं लग्नं मवु ते शिरः ॥५२॥
इ्युक्तः स धुरानन्दो ्रुवपुत्रोऽतिदर्भतः।
परिहारं तपश्च प्रचक्रे स्वाऽध्वरस्य च ॥५४।॥
अथ राजाऽपि चेाऽऽदात प्रस्थानं दानवान्वितः।
चक्रे द्वे दिवं सव्यं दैस्याघुर्समन्वितः ।॥५५॥
यत्र यत्राऽभवद्राव्याभिषिक्तं पदमुत्तमम् ।
खत्ता्रितं दपं च राणां चाऽन्यलोकिनाम् ॥५६॥
तौस्तान् सत्तावतः सर्वान् धिजित्य युद्धदुर्मदः ।
निजाश्रितान् वशान् ता तन्तसदेषु दानवान् ।\५७॥
दैत्यानसुरान् सवान् एरपतीनभ्यपरचयत् )
भूतले सर्वखण्डेषु नृपा दैत्याश्च दानवाः ॥५८॥
सत्ताधीदा अयुराश्चाऽभवन् प्रजाप्रपीडकाः ।
धर्मकर्मविहीनाश्च भ्रषटाचारसमन्विताः ॥५९॥
अद्यीलाः कामकाराश्च दहिसादौरास्यसंभरताः ।
अयश्शीटाः भोक्तारोऽमवन् प्रजाधनस्य ते ॥६०॥
तीथंदानार्हणसिक्ता विपथा ्रह्मवर्बिताः ।
खरा अपि च पितरो महर्षयश्च तद्धयात् ॥६९१॥
दुःखिता अभवन्. सवै मानवा राक्षसाऽर्दिताः।
शुरनन्दोऽपि स्वषु टछोकेघु खखरान्वितः ॥६२॥
विमानेन प्रयास्येवोद्ोषयायेव सर्वथा |
मां यजन्तु मानथन्त्वाराधयन्तु जनाधिपम् ॥६३॥
परमेश च मां साक्षान्मवाऽर्पयन्दु चोषदाः)
ये मां प्रूजयन्त्वैव देवतायतनेष्वपि ॥ ६४]
गणेशस्य स्थले मां च पूजयन्द॒ सदा जनाः।
आहरन्व॒॒ करं म्यं की्तयन्तु गुणान्मम ॥६५॥
पश्यन्तु मघ्रतिमां चोपवारानप॑यन्तु मे।
श्रातखहन्तु मन्नाम विष्णुब्याऽहं न चेतरः |६६॥
धुरानन्दो धुरानन्दो धुरानन्दो रटन्तिति |
धुरानन्दे महानन्दो ब्रह्मानन्दो मिर्ष्यिति ॥६७॥
धुरोऽहं ब्रहमसंशोऽसमि धुरे माया न विद्ते ।
शुरं प्राप्य च संसेव्यं कष्टं नष्टं भवेत् सदा ॥६८॥
मां शुरं माथरं छन्ध्वा भवन्तु पुखिनः सदा,
असहं योगिनां राजा पितृणां चृसदां तथा ॥६९॥
मानवानामृषीणां च दैष्वानां रक्षसं तथा।
बसूलां च निधीनां च दिक्पालानां दपोऽस्म्यहम् ॥७०॥
समुद्राणामरण्यानां गन्धर्वाणां दृपौऽसम्यहम् |
इव्यजस्य प्राणरोधास्ये वरै दशमे तथा ॥७६॥
र द्वापरयुगसन्तानः २१
ष य पथ थद पप
कपे व्लुर्द॑रो तत्र मनौ च प्रथमे रपः)
बल्वानभवद् राजा दैत्यदानवपूजितः ।॥७२॥
भथ म्तः प्रजा देवाः पितरो श्रनयः खियः।
सत्यश्च साधवो मामाराधयामासुरीश्वरि ! ॥७३॥
प्रच्छन्ना; स्वगृहे स्वस्वहृदयेषु समाहिताः ।
वष्टः श्रीहरिं मां च रक्षा मानवादयः |७५॥
हरे नाथ कपासिन्धो दीनबन्धो जनार्दन ।
अधरमादंन दैत्यानामन्त्चत् परमेश्वर ॥७५॥
रक्ष रक्ष हरे ङकृष्णाऽनादिनारयण प्रभो ।
पख्ह्याऽन्तर््मस््वं रक्ष नो दानवार्दितान् ॥७६॥
इत्येवं प्रायेनां वक्रुहुधा सवदेहिनः।
तदाऽहं संविषा्यैव थुरानन्दस्य कर्म॑ तत् ॥७७॥
वरदानान्तमेवास्पि त्वया साकं शमागमम् ]
भूतले मानवे लोके मेरोः पश्चिमखष्डके ॥७८]]
नाम्ना मामन्तके खण्डे सम्प्चानद्विजाल्ये |
विश्योकानामपल्यास्व॒ सन्निधौ दर्चनात्तदा ॥७९॥
ग्राविरसं गठलूपः शंखप्वक्रगदाधरः ।
्क्रवश्रशक्तिद्ूल्दण्डपाशधरः मरुः ॥८०॥
अष्टबाहु्दरिः सोऽहं पर्रह्नरायणः ।
उञ्ज्वखः कोटिकामोर्वप्रभावान् कुशलो रषे ॥८१॥
सर्वाऽस्रमन्धविद्धिजो व्रह्ममावपरायणः ।
तदा त्वं च समादिष्टा भया रक्षिमि! द्रुतं गत। ॥८२॥
धुरानन्दास्ये नेजं प्राकय्यमाप्तुमोश्वरी ।
शुरानन्दस्य पुरी स्वं जातमाघ्रा ठ मानसी ॥८३॥
ञ्योत्सञाङ्कमारिष्ानास्नी सर्वलक्षणरक्िता ।
अभवश्च स्वयेवस्योग्या मरपाख्ये तदा ॥८५]
राजा स्वयंवराख्यं च समाजं तवान् क्षितौ ।
भामन्तके मदाखण्डे चिोक्याह्वानमाचरत् ॥८५॥
स्वयेवरस्य तत्रैव मण्डपो देवमण्डपः ।
इ्द्रपुरीसमस्तेन सखपेण कागितिस्तदां ॥८६॥
निणीते दिवसे तवाऽ्स्ययुरस्याश्च दानवाः।
राजानः पार्थिवाः पाताखधिपाश्च दिवोऽधिपाः ॥८७॥
प्रतुर्द॑शश्ुवनानां दिक्पाल लोकपाथिनिः ।
आय्युर्मण्डये तत्र उयोरखाछमारिकांऽरश्या (८८॥
समाजोऽभूच्रावदानां राज्ञं तत्र रृपाल्ये।
ज्योत्स्ना शेयास्वि अ सूतं वरमाल्काम् ॥८९॥
गीला बन्धुभिरककृष्टायुधवेदिमिसन्िता ।
यथाथग्योद्िका कन्या सर्वाकपंणकारिणी ॥९०॥
, वौसरयं
कुल्श्द्िक्योषिता }
युक्ता मण्डपमाययो ॥९१॥
रोकोनरश्वरूपा त्वं समाजजाञ्यकारिणी । .
मुग्धः स्वैः समारस्त्वां विटोक्याऽश्चरवाचिनीम् ॥९२॥
नद््टा न श्रुता क्वापि कन्येददी ममाऽस्वियम् |
सुपरिचारयिन्या ष्व
गुरणा चापि विप्रेण
इत्येवं भूगतां तच्च हृदयाम्यभवच् श्वणम् ॥९३।
सपूरणरूपयोगानां भग्नान्याखन् मनांसि वै)
पूर्णानामपि सन्देहास्पदान्यासन् मनांसि वै ॥९४॥
तव॒ कान्त्या तदा रक्षिमि ! समाजोऽुदभूभृताम् ।
निस्तेजा इव निकटेऽमवत्तच श्वणान्तरे ॥९५॥
स्वर्गस्यापि चछ राजानो प्रमग्ना्ास्तदाऽमवन् |
नाऽस्मान् वरिप्यतीयं वे स्वाऽयोग्यान् रुपवर्जितान् ॥९६॥
इत्येवं चैषणाहीनास्तदाज्न्येषां व॒ का कथा।
अथ स्वं गोपुरं गस्वा नखा गोपुरदेवताम् ॥९७॥
म्रवि्टा मष्डपं दिव्यमागेण खण्शोभिना।
दृष्टवती च राजन्यं श्रुतवती च वृद्धया ॥९८॥
अलन्धदह्च्छ्या तक्राऽ्टग्नचित्ता पुनः पुनः ।
भ्रमित्वैव मण्डपे वीक्ष्य स्वेतः ॥९९॥
अष्टा मां वग्माखयुता गोपुरमागता ।
तत्राऽ्दममवं विग्रोऽखन्धप्रवेश्च एव इ ॥१००॥
दद्दरः पीतधौवरश्च पौतक्ञ्चुक एव च|
सवेष्टनशिरा विप्रः घोडश्चवार्षिको युवा ॥१०९१॥
रूपसौन्दय॑यु्तश्च सृष्षमखबाऽऽ्युघान्वितः ।
दैव्यसंदहारङ््सुशषमं रूपं प्रच्छाद्य चागतः ॥१०२॥
कृतचन्द्रस्तथा भलि केरे ठु चजपमाछिकः]
पादयोः पादुके बिभ्रन् रोकविरक्षणोऽमवम् ॥१०३॥
इतिश्चीलक्ष्मीनारायणीयसंहितायां वतीये द्रापरसन्ताने वेधसो
नवमवस्सरे चल्देववंशे भ्रुबस्याऽचख्तारथम् मनायार्ष-
नारायणस्य, दशमवत्षरे ्रुवदेवपुत्रस्य थुरा-
नन्द्स्य दानवर्धित्य पराभवार्थम् अनादिप्राल-
नारायणस्य प्राकथ्यं भ्योतनाकुमारिका-
ट्म्याः स्व्थंवरथस्यादिनिरूपणनामा
सप्तमोऽध्यायः ॥ ७ ॥
श्रीपुरुषोन्तम उवाच--
त्रया लक्षि! ततो वीक्ष कान्तं पुरातनं निजम् ।
वरमा मम कण्टेऽर्थिता राज्ञां प्रप्यताम् ॥ १॥
२२ | क श्रीशृक्ष्मीनारयणसंहितां $
प~ प्लाव्य षद प्ट ~
सवः समाजश्वकितो महाश्चरयषरोऽभवत् ,
अदो विप्रो राजकन्यां प्राप्तवानिच्यभूत् स्वनः॥२॥
दस्द्रिय मता कन्था भाग्यहीनायं भिक्षिणे)
असमानसमस्ताय गताः कन्या उ मध्यवे॥३॥
अहो रजण्दे जन्म भाग्यं दारिदयदुःखदम् ।
कस्पवस्टी का्वनाभा भरहककरगाऽभवत् ॥ ४ ॥)
सौवर्णपञ्चिनी रम्या पतिता श्युष्ककद॑मे |
स्थख्पद्मातमिका माला वानरस्य गरे गतां ॥५॥
स्ाततिरख्युमिदयुत् पत्तिता शुष्कपर्व॑ते ।
सक्ष्मर्दिव्या राञजयोग्या दरिद्रे परतिताऽधुना ॥ ६॥
कौमुदी पवन्द्रमुस्सभ्य छुद्रतारकमाभिता |
प्रमा सूयं परित्यज्य दयल्यमम्बरमाभिता | ७॥
व्द सन्तं विहायैव वैतण्डिकमधिध्रिता।
द्ौ्मदेनद्रं परित्यज्य नैत्रैते सद्पाभिता ॥ ८ ॥
कान्तिः कान्तं परित्यञ्य श्रान्तिवद् भ्रान्तमाभिता।
सती सत्यं विहायैव मायया मायिनं गता॥९॥
जटा शमु परिस्यज्य वरस्तम्बं प्रषद्गिता।
गंगा विष्णुपदं स्यक्त्वा क्षारसागरमागता ॥१०॥
भक्तिषम परित्यज्य दुशीलं सर्पागता।
अय्या युगं सन्त्यञ्य विधुरं समनुखता ॥२९१॥
सिंहिका रिदसुत्युज्य धकर समुपागता ।
करिणी हस्तिनं स्यक्खा गेष्डुकं पश्चमाभिता ॥१२॥
सरीसृपं गता त्यक्वा रोषं नागं दहि नागिनी ।
कषे भङ्कटं व्यक्ता याता चिर्पटवेर्नम् ॥१३॥
अष्टो भाग्यस्य बलता राज्ञी वाग्वरिमाभिता।
नैवं दं पुरा क्वापि द्यन्ते न जनैः क्वचित् ॥ १५
दिव्या चिन्तामणिमाखा उुक्रकण्ठमादिता।
मन्यामहे जनाश्वैतद् दैवेनाऽस्याः कतं किर ॥१५॥
यद्वा समाजमाखक्ष्याऽमिभूता कन्यका यतः ।
तेजोभिर्वै समाजस्य मानहीनाऽकरोदिदम् ॥१६॥
सनभीष्ट हि तज्जातं कन्यया ` नेष्यते खद ।
यदवा कन्या न॒ जानाति मालेयं वरमाल्िका ॥१५७॥
साधारणीं समालक्ष्य दद्धिय समर्पिता ।
वरमाल हरिकाणां द्वितीया वा भविष्यति 1१८
इ्यं॑त॒॒विप्रपूजा्थं मता वा कन्यका न्विति)
तस्मात् कन्या द्रिद्रिय न देया सत्सु राजु ॥१९॥
यद्वा राज्ञाः ददलस्मे इरिष्यामो बयं व॒ ताम् |
स्व्यवरेऽपि. शपम्पन्ने युद्धाधीना हि कन्यका ॥२०॥
योधयित्वा सती रत्नं प्राप्स्यामो नाऽत्र संशयः।
इत्येवं बहूधा तत्र वदन्ति स्म द्रपादयः॥२१॥
कन्याया जनकश्वापि क्षणं शोकं जगाम इ।
वीक्ष्य कन्या दरिद्राय गतेति उ्वरमाप इ ॥२२॥
नोवाचाप्रि तदा किञ्चिद् माग्यं मत्वा सुताकृते ।
राजा ठु विधिवद् दातं समिच्छति वराय वै॥२६॥
तावद् राज्ञी रुरुश्चापि बद्धा न्यषरेधयन्दरपम् ।
राजम् मा क्िप्रकार्य॑न मवान् मबु मण्डपे ॥२५॥
अयोग्यं चेदमापन्नं कन्या श्रान्ता यतोऽस्ति वै।
यद्वा विचित्तभावाऽस्ति मानसस्थेय॑वजजिता ॥२५॥
तस्मान्मा पुनदैया स्वयंवरार्थ॑मेव इ।
राज्ञ बाक््यं समाहत्य तथाऽस्त्विति जगाद तान् ॥२६॥
अथ राजन्यवगोऽपिे मेने योग्यं वु तत्तथा।
कन्या ष्टा सुहुशवैतद्विषये जनकादिभिः ॥२७॥
नोवाच सा तदा किञ्चिद् रमेशोङ्धितवेदिनी।
विप्रं राजा तदा गत्वा कृत्वा दूरं च कन्यकाम् ।॥२८॥
नीत्वाऽऽ्ययौ मण्डपं च दत्वा मालां परं पुनः।
कन्था विद्य सर्वत्र मण्डपे करमाछिका ॥२९॥
एवमेव. समास्ते सा कस्मैचिन्नार्पयस्यपि।
न॒ सां वृक्तिन वाऽन्यं सा पयति नापि चेच्छति ।॥३०॥
आदुराणां विनाशस्य मिषं चिन्तथतीव सा|
अथाऽहं ठु तदा कषमि | गोपुरं त्वां समागताम् ॥३९१॥
खमालं मामकीं मत्वा करे गीतवान् बखात् ।
स्वां नीवा वायमार्म्व्य यावतप्रयामि चैकलटः ॥३२॥
तावद् दूता भव्यवर्या योद्धारो मासपागताः।
अताडयच ते मां वै जगरुस््वां वियोजिताम् ॥३३॥
तदा कोलदलो नातः समाजः क्षुभितोऽभवत् ।
बट्छम्या खड कन्या भृँ नीयते सती ॥३४॥
मारयन्तु योधयन्तु चारन च॒ कन्यकाम् ।
इत्येवं रणमृरं वै तदारन्धं क्षणादभूत् ॥३५॥
अहं तेषां पञ्यतां वै शीघं स्कन्धे निधाय च।
त्वां यदीतवा प्रदुद्राव शरवर्षं तदाऽभवत् ॥३६॥
मया स्मृतं विमानं स्वं चाऽक्षराख्यं महीभ्ज्वखप् ।
दीप्यमानं समन्तद्टै मदातेजोमिरत्तमम् ॥२७॥
पाषंदैरमु्तसंचैश्च शवेतगजेर्विराजितम् ।
सर्वराख्रगरतं रिम ! दिव्यमुक्तानि काऽन्वितम् ॥२८॥
तन्मध्ये स्थापयित्वा त्वां युद्धाथं दानवैः सह।
सचद्धश्धाऽमर्वैस्तेको विप्रोऽहं क्षावरूपधृक् ॥३९॥
# द्वापरयुगसन्तानः २
"न प्य प ध व्री प्ल
आजगत्कल्नं नैजं धनुषा महत्तमम् ।
छेदयामास सर्वान् वै शरान् दैः रचिदीयुखैः ॥४०॥
मेदथामास कव्वान् योद्ृणां कानकान्यपि ।
पियं समस्ताश्च राजानो . दैत्यपुंगवाः ॥४१॥
आरा दानवाश्चापि निजघ्नुर्मा समन्ततः।
मया तेषां प्रसंहारः कर्तव्येश्रेति वै तदा ॥५२॥
शक्तया केचिद्धतारतन्न मृशचण्ड्या च हताः परे ।
अन्ये च तोमैान्दैवणिश्च विनिपातिताः ॥४६॥
परे तु गद्या म्मा मेदिताश्च परेऽषिभिः।
दण्डेनाऽन्ये मारिताश्च पर्थवेन भेदिताः ॥५४॥
खण्डिता वज्रवेगोश्चाऽपरे परिर्विमेदिताः |
दरैश्च॒ व्यसवश्चान्ये कृतास्तत्र रणांगणे ॥५४५॥
खङ्ग्िषूदिताश्वान्ये गोलकैः कचचरीकृताः ।
चर्णीकृतानि वर्माणि मदरैरयोधिनां तदा ॥४६॥
प्वं लक्षि मया तत्रैकठेन कोर्दोऽसुराः।
्ाणेरवियुज्य नाके वा ्आपिता वा यमश्षयम् ॥४७॥
क्षरं स्थानमेवाऽपि वैङ्ण्टं वाम्रतं तथा)
अष्याङृतं च गोलोकं प्रापिता बलिनि; खलु ॥*८॥
अथ सहखदस्तो वै राजा कपारदेतुकः |
स॒तस्याऽप्ययो योद्धुं मया सार्पं तदा मया ॥४९॥
सुदर्शनेन चक्रेण कर्तिताः सर्व॑बाहवः
नत्वा भूत्वा मम भक्तो जगाम स रणाद् बहिः ॥५०॥
मया तस्मै प्रदत्तौ वै इस्तौ द्वौ नाधिकौ तदा
उद्वतौ स्कन्धदेशेऽत्य क्षमां ठृखा यथौ गम् ॥५१॥
अथ राजा रातमृद्धो वितल्स्य मया सह
युयुषेऽधचन्द्रवाणैनाम्रा सारङ्गवाहनः ॥५२॥
सोऽपि सूर्यामवाणेवे मया कण्ठेषु छम्तितः
पतितोऽस्य कबन्धो वै भूते ग्रममार सः ॥५३॥
सतर्स्य तदा राजा सामरायोधनाभिधः
सदहस्तपाद् योधनार्थ मत्समीपमुपाय्यौ ॥५४॥}
मया निकृन्तिताः पादास्तस्य चक्रे वै तद् ।
कवन्धस्तस्य प तदा पपात च ममार च ॥५५॥
भथ राजा अुवस्तत्र नवखण्डेश्वरो महान् |
मदेनद्मीषणो नाम्ना योद्धं मां प्रति चाययौ ॥५६॥
दलन चिक्षेप बहुशः कण्ठं मे कर्तितं हि स;।
मया चेन दक्षोऽस्य बाहुः स्कम्धाद् विदारितः ॥५७॥
एकहस्तस्तदा शूरश्चादाय खद्धगत्तमम् ।
दुद्राव मां तदाचाऽदं जहार तच्छिरोऽसिना ॥५८॥
`एवं तवाऽ्बुदाः दूरा
अथ स्वगे च ये दैत्या राज्याधिकारयोजिताः।
आययुर््योममार्गेण योद्धं मया विहायसि ॥५९॥
मया सरूपसदसैश्च योधिता विविधायुैः।
सुदरनेन च्वक्रेण मैकच्कैर्विदास्तिाः ॥६०॥
मम॒ हस्तैस्तथाश्युधैः।
गमिताः प्रेतभावं वै मोचिता अपि बन्धनात् ॥६९॥
ध॒रानन्दः साव॑मौमो जीवग्रदेण वै मया।
परैश्च रक्रमिमिस्तव रणे वद्धो वश्षीकृतः ॥६२॥
असर्दस्त्वं तदा लकषम! पित्रस्नेष्टवशंगता।
मा मेवं चेस्यवोचाश्च मया राजा श्रमोचितः[}६६॥।
शरणं प्राप्य भूपतिः)
योजितोऽचरमक्तराट् ॥६५।।
सैन्यानि दुदुखस्तदा । -
ननाम मम चरणे
मयाञमयप्रदानेन
अथाऽन्यानि दानवानां
तस्मदिषु गतानेव व्यक्त्वा श्वं दिवं सवः ।६५।}
एवं निष्कण्टकं च्रत्वा भूतकं स्व्णमित्यपि।
विरराम ततो युद्धादहं मे शद्रे ॥६६॥।
राजा मां स्वाय निन्ये मध्ये विवाहमण्डपे।
विधिना दत्तवान् पुरीं उयोत्सनाश्रीं तवां च मे तदा ॥६७॥
यौतकं प्रददौ राजा द्यसंख्यस्वर्णरक्षकम् ।
विमानानि व्व यानानि गजवाजिवृधादिकान् ॥६८॥
दासान् दासीर्नगराणि कत्पवह्धीः सुधाहदान् ।
रथान् स्वर्णान् नरयानान् नीरवा त्वां च ततस्त्वहम् ॥६९॥
कारयित्वा मृतानां च क्रियास्वतो निजं॒ग्रहम् |
सआजगाम स्वया साकं सम्पज्ञानदिजाख्यम् ॥७०॥
ततो मथा प्रथिव्यां वै राजानो ब्रह्मणाः क्ताः ।
विप्राऽ्धीनाऽऽ्भवत् पृध्वी दैवपैव्यक्रियावती ॥७२॥
सवः स्वर्गं जनाद च तत्तद् धिष्ण्यं यथाभवत् |
पुरा तथैव तत्तेम्यो दत्तवान् विधिना पुनः ॥७२॥
एवं मया तदा लक्षिमि ! खलरमोषवायितं जगत् ।
अनादिश्रीक्कष्णनारायणेन परमा सना ॥७३॥
पुरुषोत्तमद्घष्णेन सवैषामवतारिणा ।
अनादिभीप्राज्ञनायायणेो.्हं वै तदाऽभवम् ॥७४॥
आकस्पान्तं स्थितबौश्चं॑ खण्डे भामन्तके तदा ।
शुरानन्दस्ते जनको भक्तो मे त्वापमवेदनः ॥७५॥
मायुषोऽन्ते ययौ धामाऽक्षरं मे श्॒द्धमक्तिमान् ।
स्मर भ्योत्स्नां श्रियं स्वां त्वं सवै मे गोचरं दतत् ॥७६॥
एवमन्येऽप्यवताया अरंख्या मे ततोऽभवन् ।
अथ प्वान्यच्च मे प्राकय्यं वदामि श्णु प्रिये ॥७७॥
२४ र श्रीख्मीनासयणसंहिता
[2
वेधसो वस्र प्रत्याहारास्ये दशकोत्तरे।
नवमे कस्प्के ष्वापि मनौ चापि द्वितीयके ॥७८॥
पू्वका्लाल्लोके नास्तिक्यं सर्वतो ह्यभूत् ।
तिष्ययुगपमावेण नष्ट ग्बोपासना मम ।}७९॥
मन्दिराणि विनष्टान्यायतनानि गतानि च)
ग्रतिमाश्च ख्ये यातास्तीर्थानि नादितानि च॥८०॥
मानवेषु तदा व्यासोऽभवद् वै पराशवो शृषः।
मां व्यस्मरन् चास्पविद्ः स्वद्पायुषो जनास्तदा ॥८२१॥
गत॑वासा विवख्राश्च सस्यधान्यादिजीविनः ।
स्वस्पममानाः स्वस्पजीवारितप्यनास्तिवयखंमताः ॥८२॥
वेदा मे विचयं प्रास्राः कर्मकाण्टो ठ्वं गतः।
पूजनं र्य्नं मेऽपि कीर्तना दख्यंगतम् ॥८३॥
सभूतमिव संजातं तदाऽहं ब्रह्णाऽ्थितः |
धमेमक्तिस्थापनाय॑ छरुपया गोष्वरोऽभवम् ॥८५॥
वीरशरमदपतेरखे चनः प्रमुः |
प्राविरासं महाशीख्त्रती साधुद्षान्वितः ।८५॥
मम॒ प्रादुमीवकाठे देवाः पुष्पादिवर्षणम् ।
्क्रुन्दुमयश्चापि देवानां व्यनर्दस्तदा ॥८६॥
तस्य॒ राही सौरभेयी शय्यायां मां ददर इ।
अगर्भ॑ने सवदिव्यशुणोपेते सुवाञ्च्छितम् ॥८७॥
स्यवेदयद्धि सा राके पर्य बार ममाऽन्तिके
राजा प्राद मया देवि! संकद्पितोऽयमर्भकः ॥८८॥
अयोलिजस्तव पुत्रो वतते तं प्रपाल्य
तावत्पुत्रौ जातमात्रो युवा तत्र॒ व्यदृश्यत ॥८९॥
सर्वविद्यारुणयुक्तः सवंविज्ञानरोवधिः
योगसिद्धसुसंसिद्धः सर्व॑भापरप्रपारगः ॥९०॥]
सर्वकट् प्पू्ण्च भक्तिमार्गांऽवयोधकः ।
यज्ञोपवीतयुक्तश्च ब्रह्मचारिविषान्वितः ॥९१॥
उपादिदेया सद्धर्मान् मानवेभ्योऽतिदषतः
ब्रह्मचयेमहिसां प्व सस्थमस्तेनवत॑नम् ॥९२॥
श्लों सन्तोषभेवापि परेशाराधनं सदा
बतं सन्तोषमेवापि क्षमां वैराग्यमिष्यपि ॥९३॥
बृद्धसेवां सतां सेवां परा्मभुखवतनम् |
दानं द्यां च हवनं सत्कारं पूजनं हरेः ॥९४५॥
तपश्ेन्दरियेगानां निरो मोदधज॑नम्
सर्वामद्ैनं स्नेहं परमे परासनि ॥९५॥
श्रवणं कीतनं कृष्णस्मर्णं बन्दनं तथा।
ात्मनिबेदनं ङृष्णे हरेः सम्बन्धरुत्तमम् ॥९६॥
इत्येवं मोक्षधर्मौशवप्युपादिदेश वै तदा।
वृत्ति पारमदंसी च अग्राह जीवनाऽन्तिकाम् ॥९७।
सं च कदि { मयाऽऽ्दिष्टा शादलर्षस्तु कन्यका ।
मानसी तच संभूता जातमात्रा च वाग्मिनी ॥९८।
युवती व्ह्वरूपा च स्वैर्यसमन्विता ।
ब्रहा्चयैपस साध्वी सतीधर्माऽववोधिका ९९]
साध्वीधर्ममाधिता च मम त्रतपरायणा |
नित्यपृजापया मक्तिमती मोक्षकये तथा ॥१००।
प्व माज्ाऽपिता मह्यं साष्वीदीक्षाथसेव इ।
मया दीक्षा प्रदत्ता ते त्वं सदा ब्रह्मचारिणी ।।१०९।
गुर्वी सर्वखतीनां ष्वाडमवः शिष्षणदायिनी ।
तव शाश्लं तदा साध्वीधर्मालसक दयभूत् प्रिये ॥१०२९।
शा्दृलिकाश्नीसंहितापमकं कस्पान्तगं ददा ।
आवाभ्यां च तदा सवंलोकेभ्यो मूतठे खलं ॥१०३॥
उपदिष्टा नैष्ठिकानां धर्मा भक्तिरेस्तथा।
ससंख्यास्तारिता जीवा अक्षरं प्रति चापिताः ॥१०४॥
एतत् स्मर तदा लक्षन ! शादूलिकाश्चियं निजाम् 1
घ्व तथा _ मामनादिश्रीवीरनारायणे हरिस् ।॥१०५॥
एवमन्येऽवतारा मे तदाऽमर्व्नसंख्यकाः |
सर्वान ॒ प्रजानामि स्मरणानयोक्षदा हि ते ॥१०६॥
इतिश्रीरक्षमीनारायणीयसंहितायां वतीये द्वापरसन्ताने ज्योस्ला-
श्रीसमर्पिंताऽनादिग्राह्नासयणकण्डे बरमा, तरो राजा
खदम् , दैस्वदानवाऽुराणां सुदरशनादिभि्हरिणा इतो
वरिनाद्यः, धुरानन्दस्य मोक्षणम्, प्रथ्वीसवर्गादिराज्यानां
मानवेषु देवादिषु चार्पणम् › वेधसश्वैकादशे वत्सरे
नेष्ठिकसाधुध्मस्थापनार्थम् अनादिवीरनारायणस्य
पाकश्यमितिनिरूपणनामाऽष्टमोऽध्यायः ।। ८ ॥
श्रीपुरुषोत्तम उकाच--
श्रृणु नारायणीभि! त्वं द्वाद्दो ठु प्रधारणे।
वस्सरे ब्रह्मणस्त षष्टे कव्येऽषटमे मनौ || १॥
शोणमद्वोऽभवद्रेश्यो मम भक्तौ जितेन्धियः।
सर्वय्परः सर्वदानदाताऽतिथिपरियः | २॥
छक्षगोधनथुक्तश्च कष्रिव्यापारसंमतः ।
क्रयविक्रयज्कुशटो संजेव राजमानितः | ३५
सप्यप्यनन्तविमवे सम्माने च प्रजेत्तरे।
व्यवसायेष्वृसंस्येष्ु ` सद सेष्वसुगोष्वपि | ४ ॥
छ द्वापरयुगसन्तानः ¢ २
पन यप
भगवन्तं स मां तैव विरूमरस्येव वै क्वचित् ।
प्रतिग्रहे दूत स ससुत्थाय दहरेमम ॥५॥
व्याने नित्यं करोत्येव सर्वागानां मुह्महुः ।
ध्यानत्र्स्ततस्तालीवादनैः रह मेऽभिघाः॥६॥
हरेकृष्ण इरे षणनारायण प्रमो इरे।
अनादिश्ीकृष्णनासययणं पुरुषोत्तम ॥ ७ ॥
इत्येवं कीतंयत्येव ततः स्नात्वा नदीजले ।
पैत्रकानञलीन्दत्वा छस्वा॒ सन्ध्यां ममाऽ्च॑नम् ॥ ८ ॥
मम॒ सौवर्णमूतौँ स विधत्ते सर्ववस्तुभिः।
आवाहनं चासनं च पायमर््यं तथाऽऽचमम् ॥ ९॥
दन्तधाबनमेवाऽपिं गण्डूषान् शएखस्योधनम् |
शौचं सुदा तथा शद्ध जल्शौचं ततः परम् ॥१०॥
तेख्छुगन्धिमिश्वंगास्यंगनं वांगमर्दनम् ।
दुग्धेन दध्ना चैवाऽ्पि सर्पिषा मधुना तथा ॥११॥
सकेरा तीरथवार्भिधाभिषेकाऽऽप्टवं तथा|
वल्ामार्जनमेवाऽपिं प्वामूस्याम्बरधारणम् ॥ १२]
स॒गन्धिसत्वदानं च शओोभाद्रव्यार्पणं तथा।
कजं ने्रयोश्वापि माञे तिश्करत्तमम् ॥ ९३॥
चन्द्रकं शिरसि तटं रञ्जनं करपत्तङे।
भूषणानि समस्तानि पादुके पुष्पमालिका: ॥ १४
कुंकुमं चागीरकं च शुखं चन्दनं श्चमम्।
अक्षतान् छुखुमान्येव धूपं दीपं निवेदनम् ॥१५॥
मौजनानिं विचित्राणि ताम्बूलकं जलानि च।
वलसीमङ्खरीपनं स्वर्णहीरकमाटिकाः ॥ १६]
आसार्धिकं दण्डवच्च स्तवनं च प्रदक्षिणम् ¦
दक्षिणां च नमस्कारं वापराधक्षमापनम् ॥१७॥
पुष्पाञ्जलिं ततः पूजापरिहारं विधाय सः।
साघुजनानति्थींश विप्रान् नमस्करोत्यपि | १८।
गाः सतीर्बारुकान् दीनाननाथानच्. भिक्षुकानपि ।
समागतान् प्रसम्मान्य पूजयत्येव नित्यशः ॥१९॥
भोजनादि कारयिवा यथापेश्चं ददाति च।
वषै वषै नवधान्यागमे सत्रं महत्तमम् ॥२०॥
वैष्णवं प्रकरेयेव ज्खते सरमानवाः।
एवं तेन दतो यज्ञो नवधान्यक्रवुः दभः ॥२९१॥
कक्षः साधवो यत्र॒ विप्राद्याश्चापि चागताः।
सप्ताहे तत्र वै यके मम॒ मक्तस्य नित्यशः ॥२२॥
सहमददयसूपेणागव्यार्पितं निवेदनम् ।
खृद्ीत्वा शिवसि } सुक्तवा प्रयामि धाम मे ॥२३॥
1
विप्राणां बहुशािणाम् ।
मिननक्रियाप्रवेदिनम् ॥२४]
विगुणे .सद्रक्मणि ]
यज्ञंगकर्मवगुण्ये जाते ` वहः प्रकोपनात् ॥२५॥ |
अकस्मान्मण्डपस्योष्वे विताने वबहिमण्डलम् |
ुणष्डादुष्स्य खसा लब्धं दाहकर तदा ॥२६॥
प्रसारणं च स्वरिते सञ्वाटं समभूद् द्रुतम् ।
रण्टपो उवलितिस्तूर्मं बहिश्चापि समन्ततः ॥२७॥
सञ्वालः सम्प्रसरितो वायुना सुप्रवर्धितः।
ह्येषु प्वापि स्व॑र निवासेषु गेषु च॥२८॥
खेषु यक्शालमु मानवेष्वपि वै तदा।
कस कऋूरकर्मा व॒ वृहिर््यवर्धतोस्वणः ॥२९॥
काटी कराल्यै बिकराटी च नीखा च टेर्दिता,।
पिदगी -चा्घुना दरिदर्णां ज्याला विचित्रिकाः ।३०॥
ज्वाखामिस्त्न पश्चाशत्सदखणि तव॒ मानवाः 1
भस्मीभूता ` सभर्वे्च हादाकारोऽभधम्ततः ॥३१॥
शोणभद्रो मम भक्तः परं शोकमवाप ह)
सृतानां सर्वकार्याणि छतर्वौस्तत्र भक्तराट् ॥द२॥
भथ तेषां बहुहत्यापातकेषु निमित्तवान् ।
वैद्योऽयं यजमानः स महच्छोकेन प्रौडितः ॥३३॥
शान्ति नाञ्वाप निद्र वा नाऽवाप चिरमेव ह।
आराधनां मम चक्रे मरतोद्धारविकीषैया ।२४॥
अन्नं जलं परित्यज्याऽनश्नं त्रतमाचरत् ।
रात्रिन्दिवं भजनं मे चक्रं मद्रतमानसः॥२५॥
म्र्ैसं स्वयं पुत्रो मूखोद्धारं इडं प्रभो ।
यजष्वंकलंकं वष निवारय जनार्दन ॥२६॥
एवं मां ्ार्थयतश्च गतं वर्प विनाष्दनम् |
विना चरं गतं वषं मरणार्थ॑कयोगिनः ॥३५७॥
ततोऽहं दतत्वस्तिस्मै बरं पुत्रो भवामि ते।
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ॥३८॥
इत्युक्तवा मानसः पुत्रस्तस्याञ्े सम्रुपर्थितः ।
तत्पली शील्बतिनी नान्न मद्रश्वरी सती ॥६९॥
ट्र मां वालुकं रम्ये सवेतेजोभिवर्धितम् ।
सर्वसिद्धिं सौम्प सर्वमरणभूषितम् ॥४०॥
दिवं दिव्यगुणोपेतं जग्रादोत्सवमानिनी ।
तदाऽम्बराद् बभूवापि दिव्यङरुखुभवषणम् ॥४१॥
मुक्ता देवा शराश्च व्यवर्धयन्त मां सुमेः।
जयव्वानेवायोवैश्वन्दनाक्षतपूजनैः ॥४२॥
एवं यक्ञे सम्प्रतत
मिन्नदेशाऽऽगतानां च
कर्मकाण्डेऽङ्गवैमत्ये
२
छर श्रीरक्ष्मीनारायणसंहिता
प्य ननन प
अन्भोत्सवो जनकेन छरुतो मे सवैतोऽधिकः।
अन्नं परित्यज्य मोजयामास कोटिशः ॥\४६॥
साधून् भक्तान् दीनवर्माननाथान् द्विजसम्तमाय् 1
कन्यका बाककौश्चापि शोणमद्रस्तदा वनि ॥५५॥
दानानि सर्ववस्तूनां श्ष्ठनि प्रददौ पिता!
शदे णहे तदा छष्णजन्मना चै समुत्सवाः ॥५५॥
अभवन् शिवकन्येभि ! तदा वत्वं मां समर्थयः।
मया जन्म ग्रहीतव्यं यद्याक्श देहि मे प्रभो ॥४६॥
मया तथाऽस्िति प्रोक्ता स्वं तदा वेश्यपुत्रिका
सरयूकासतीनाम्न्याः च्याः पुत्री श्चमानना ॥४०॥
मानसी वै सरोभद्राश्रीनास्नौ स्वं व्यजायथाः।
सर्वलक्षणसम्पक्ना हरिवत्सान्विता द्रि ॥४८॥
दी पञ्योतिःसमं स्वर्णरेखाचिहं हृदन्दरे |
तदष्व ष दरेधिहं , चतुर्युने स॒मूर्तिकम् ॥५९॥
स्वणवर्णं व ते तेत्राऽऽषीद् विहोक्य च तत् प्रस्; ।
तव॒तरै प्तिरं नाम्रा साखत्सं जगाद ह॥१५०॥
पुत्रीयं सर्व॑श्लोमाल्या वर्त॑ते कमला ननु।
ृदयेऽस्या हरिधास्ते स्व्णरेलाव्यमूर्तिमान् ॥५१॥
तस्माद् देया भगवते श्रकृष्णपरमाःमने ।.
नाऽन्यसमै चेति वैदयोऽपि तस्संस्यं चाभ्यमन्यत ॥५२॥
जातमात्रा युवती प मात्रा पिता सुसद्ुणा।
श्रत्वा पुत्रं ओणमद्रवैदयस्य परमेश्वरम् ॥५३॥
रुकल्पेन प्रदत्ता लवं मह्य श्रीपतये तदा
मया कतस्ततो यलो मृतोद्धारकते पुनः ॥१४॥
तत्रारेमे समागत्य पित्राभ्यां तव पद्यने।
अर्पिता विधिना मह्यं यददीता मण्डपे मया ॥५५॥
आष्वरे पव विधिना ततोऽध्वरमकारयम्
त्वया साकं सरोभद्रे] मया यक्चः प्रवर्तितः ॥५६॥
समाहूताः प्रेववर्गास्ते यथावद् विधिना ततः
श्रद्धः पैः पिण्डदानिषहैवैर्ैवकर्मभिः ॥५७॥
तास्ताः सव॑ एवैते दृव्यप्रसादभोज्नैः
स्वै ववु्युजाः पञ्चाशस्सहृस्तणि ते तदा ॥५८॥
मेता विद्य च तदा भूत्व च्युनाः सुराः।
पाष्दा मण्डपे तत्रे विमानवरमास्थिताः ॥५९॥
मरषिताश्च मया सवै वैङ्कष्टं धाम घोत्तभम् |
मोचितास्ते वतः पित्रोः सेवायां सर्वदाऽमवम् ।६०॥
अनादिश्रीभद्रनाययणः श्रीपुरषोत्तमः।
अन्येऽपि चावतारा मे बहवस्तत्र कल्पक ॥६२॥
कार्यवशात् प्रजाता वै वेद्धि तान् सर्वशः प्रिये)
स्मरतां लां सरोमद्रां श्रीमद्रस्य व मे प्रियाम् ॥६९॥
अथान्ये मे प्रकटं च मावे श्रणु हिवात्मजञे! |
वेधसो वत्सरे जयोददो प्रध्यानसंह्के ॥६३॥
वृतीयवस्पके तुयै मनौ मेरोस्तु दक्षिणे ।
अषमषंण्खण्डे वै भूतटे ब्रह्मचारिणी ॥६४।
योगिनी योग॑सामर््यां तंगमद्रासनाऽमिधा |
वभूव ` बहुसामर्ध्या मम भक्तिपसयणा ॥६५६॥
दिनार्धं मम पूजायां यापयत्येव निर्जने ।
मध्याहे कख्मूखादि ्वाहुत्याऽऽरण्यत्क्षजम् ॥६६॥
निवे मह्य वचाश्वाति चैच्यं करोति तत्परम् |
खायं मां मजते नित्यं परमेशं जगद्रुरम् ।॥६७॥
स्रौ ध्यात्वा खपित्येव प्रातर्ध्यानं करोत्यपि ।
स्नाने ध्यानै न्मे होमे तर्पणे भने स्थले 1६८
जलेऽप्बरे दिवा रत्नौ मां स्मरव्येव योगिनी
दीधम्यासवरादेषा सर्वखिद्धिनिधानिका ॥६९॥
अभवत् त्वं यथा लक्षि तथेश्व्य॑समन्विता ।
आस्पज्ञानपरा वाणीसिद्धा -संकसर्पसिद्धिका ॥७०॥
देहसिद्धा दन्द्रस्पशरहिता सर्वतोऽधिका ।
व्यज्ञायत महासाध्वी व्मकमन्यथा ॥७१॥
समर्था व्योमग प्चापि षरकायप्रवेरिनी ।
ग्रहनक्षत्रताराणां गतिरोधन्रलान्विता ॥७२॥
हरिता सदा कृष्णपतिव्रता हि मामिनी।
मक्तरक्चाकरी दीनाऽनाथरक्षाकरी खदा ॥७३॥
सतां सेवाकयै चापि धर्मकर्मपरायणा |
एवं सा वर्त॑माना च महारण्ये सदा निशि ।७४॥
अन्धकारे निर्गतानाहासर्यं राक्षसोस्तथा । .
भूतप्रेतप्डिचादीन् व्यलोकयति रदिखकान् ।७"५।]
सुसपष्धिपश्युत्रातभक्षकान् पापकारिणः)
अन्धकारे परवश्च भीता अपि च जाग्रताः ॥७६॥
अदृष्टिपातवदगाः राक्नुवन्ति न धाविुम् |
धावमानश्च गृहन्ति प्रसद्य बटिराक्षसाः | ७५७
क्रन्द्मानान् ` देहिनश्च प्रतिरात्रि च सा सतौ।
परदुःखनिवासार्थ व्यचारयन्मुहूहुः ॥७८॥
सवेदिकं महादुभ्खं यथा नश्येद्धि देहिनाम्)
तथा दीर्ध विचार्यैव राक्षखानां विनारिनीम् ७९॥
महारक्ष्मीं प्रसघ्मार त्वां करां दुःखहारिणौम् ।
मयाऽऽ मवती च तस्याः प्रत्यक्षतां गता ॥८०॥
कै द्वार्षरयुगसन्तानः ( २७
न 222
कन्यका पोडशभुजा सर्वशक्प्रधारिणी ।
सा ग्व प्रसन्नवदना ययाचे स्वां स्वपुत्रिकाम् ॥८१॥
मानसी स्वं तदा पुत्री भूत्वा तदोश्रमे स्थिता।
सवराक्षसभूतानां न्वी पश्वादिरश्चिणी ॥८२॥
नाम्ना कार्यवशात् सवेभद्राश्रीरिति शोभना । `
यतिनीधर्मवद्यगा स्व॑सामर्थ्श्ञालिनी ॥८३॥
कस्याणकारिणी साध्वी युवती योगिनी शमाः]
अथैवं वरतमानायास्तस्या आरण्यकं स्थलम् ॥८४॥
विहाय रक्षाः स्वै यथुश्वाम्यद्रण्वकम् |
तवैवं रिस्यमानाश्च प्राणिनो राक्चसादिभिः ॥८५॥
विवन्ास्लन्मातरं च रक्षयित्री दहि देहिनाम् ।
आश्रुत्य ग्वागताश्वाप्याथरयस्त्वामवनार्थिकाम् ॥८६॥
माता ल्व प्रददौ तेभ्यो रक्षार्थं ग्ताततः। `
सद्धयात्तद्रण्याश्च राक्चसाश्चेरयद् गताः ॥८७]।
अरण्यं तं वै पापि दिसनं तादशं ह्यभूत् |
राक्षसे प्व प्रार्थयन् स्व॑भद्रिकाम् ॥८८॥
इत्येवं सर्वतः सर्वभद्रिकाहयानमेव इ।
समजायत हि टोकेषु स्याता रक्चाकरी यतः ॥८९॥
माता विवासयामास नैवं पारो भविष्यति ।
यु्ी मे न गदे चास्ते चरतेऽरण्यके सती ॥९०॥
राक्चसानां विनाशार्थं सेवालभो न मेऽस््यपि।
ततोऽ्दं तादशं कुव पुत्री मे रहमावसेत् ॥९१॥
राक्षसानां वलं व्वापि स्वभावान्नाशमात्रञेत् |
रात्रियंथा भवेन्नैव तथा छव , समन्ततः ॥९२॥
रात्रौ बलं पिद्चाचानां भूतानां रक्षसं तथा|
तस्माद् राचिर्मां भवतु चेत्येवं स्वत्प्सूस्तदा ॥९३॥
हस्ते उरुं यद्ीत्वैव विव्ार्य्याऽ्ल्िवारि तत्|
यभिमन्न्याऽम्बरे ्राक्षिपत् पुनः पुनरेव सा ॥९४॥
उ्योतिषां च ग्रहाणां च सूर्यादीनां गतिः स्थिरा)
सगतिश्वस्तु वै येन दिवा वै सर्गदा भवेत् ॥९५॥
नोपेयाचच निशा चास्तमनं सूथ॑स्य मा मवेत् ।
इति : प्रकचि्तसलिलविन्द्वः स्व्भमारहन् ॥९६॥
प्रतिबन्धकरा देवाः सर्वसामर्ध्यरदमयः ।
सूयंगतिस्तदाः सद्धा रुद्धं नक्षयमण्डलम् }\९७॥
सवे वै भ्रुवां प्रातं सर्वदा दिवसोऽभवत् ।
सस्तमनं गततं चास्तं पुनर्नायातमेव तत् ॥९८॥
सायं सन्ध्या ततो डपा दिनं दीध्तमं छ्भूत्।
सवै सायं प्रतीक्षन्ते कदा साये भवेदिति ॥९९॥
आषु व्याङकुरं सवं देवमानवमण्डलम् ।
तेन॒ जातं तदाऽस्तौस्छरीपर्विं मां पुरुषोत्तमम् ॥१००॥
परातर्मव्याह्कोर्याणि समस्तानि गतानि वै
बुयुक्षिताः सराच्ाश्च जनाश्च कऋतुवर्जिताः 1१०१॥
सवै सातत्यसू्स्य रदिमभिस्तापसेचितम् ।
दग्धमावोन्सुलं जातं चन्द्रकान्तिन रभ्यते ॥१०२॥
अमृतः प्राप्यते नेदौघथिभिश्चाप्यरण्यके ।
यप्कायन्ते द्ुमाचाश्च तापधर॑प्रेचिताः ॥१०३॥
एकल्यमे च मही हानिश्वैवं समापतत् ।
उष्मणा मानवाचाश्चोन्मत्ततां ठ तदाऽऽप्नुवन् ॥ १०४॥
जलानि सस्शं तत्र श्चुष्काणि छीनतां ततः।
गतानिं सर्व॑तश्चैषं दुःखश्रमवतंत ॥ १०५॥
राक्चसानां बं नष्टं पताकं विवद्ि् ते।
भूतप्रेतपि्ाचाद्या विविदयरगहराणि च ॥६०६॥
तेभ्यो दुखं न चाऽस्येव क्रन्त तापेन तापनम् 1
दुःखमसह्यमापश्नं तस्माद् रश्च प्रेशर ॥१०७॥
रक्ष॒ रश्च ` कृपासिन्धो विलोकी स्तम्धतां गता।
अक्रिया ग्रहताराश्च दिनमानं . ख्यं गतम् ॥१०८॥
रा्रिख्यं गता कृष्णनारायण ` जगच्छया । . .
चन्द्रोदयस्तथा नास्ति मासावधि्ये गतः ॥१०९॥
ऋतवो नेव जायन्ते फठन्ति नौपधित्रजाः ।
शैत्यं ख्ये गतं सर्वं वदहिश्चोत्रद्यते वने ॥६६०॥
रक्ष॒ रश्च कृपासिन्धो दिनवन्धो प्रतापनात्।
अस्ठुवन्निति त्रैदोक्यां देदिनो मां तदा प्रिये ॥११९॥
इतिश्रीरुश्चमीनारायणीयसंहितायां व्रतीये दापरसन्ताने वेधसो
द्वादशो वत्सरे शछयोणमद्रयकञे दग्धानां मोक्षाथंमनादिभद्र-
नारायणस्य, योद प्रध्यानवस्सरे ठंगमद्रासनायोगिन्या
कृतसूर्यादिगतिनिसेये परमेशप्रार्थनादीतिनिरूपण- ,
नामा नवमोऽष्यायः ॥ ९ ॥
श्रीपुरुषोत्तम उवाच--
ततो वै दिवस््येध्नि} कृष्णनारायणि प्रिये! `
अहं विमानमाख्ह्यारक्षरधाम्नः समागतः ॥ ‡+ 1
देवतानां समायां वै देवाः पुपूलसससुकाः }
तथा निवेदयाज्क्रुः स्वै. गतेर्निरोधनम् ॥ २॥
तज्ञन्यं सुमहत्कष्टं ` मानवा यपि तापनम् ।
मया तत्कारणं तत्र सभायां समुदाहृतम् ॥३॥
२८ 8 श्रीलक्ष्मीनारायणसंहिता ॐ
[2
राक्षसानां ब्छं रोके रत्नौ भवति सर्वदा । संकस्पेनाऽकरोतन् ठंगमद्रासनां सती ।
मूतप्रेतपिदाषानां बकं रच्ौ मवत्यपि॥४॥ अक्यार्थनि पा्ानि . बुंकुमाऽक्चतपात्निकाः ॥२३॥
ते राग्रौ स॒सभूतानि मक्षयन्ति बनेघु वै। पाद्संवाहनायर्थं साऽकरोत् कन्यका नवाः |
तत्रत्याः प्राणिनस्तुंगमद्राखनां व॒ योगिनीम् ॥५॥ सखर्गन्न्यूनं न यत्रास्ते तादशं नगरं नवम् |॥२४॥
सार्थ॑यन् वै प्रर्षा्थ सा द रश्मी समार्थयत् | स्वर्गाख्यं सा व्यर्चयन्निजेशवर्यवलेन ह ।
खक्षमीर्नारायणौ तस्याः पुतरीत्वे वततेऽ्ुना ॥६॥ तृणं सा स्वागता्थै च गोपुरा हुपस्थिता ॥२५॥
तथा वै रिताः सवै रक्षोभिदेहिनः खड । देवाः ख्व विभूतीस्ता वीक््याऽऽश्वयै परं गताः।
तथापि सर्व॑खण्डेषु रक्षसाः सन्ति मूर्शिः॥७॥ तूर्णमाकारमागद वयं वनेऽवतेसिम ॥२६॥
लक्म्यास्तेषु गमने ठु माता मवति चैकस। गोपुराभेऽसंस्यकन्यास्त्वाजग्मरुः स्वागतार्थिकाः |
पुत्री भ्रमति ब्यकेघु युच्याः सुखं न॒ चाप्यते॥८॥ सम्मानं सर्वदेवानां चक्रिरे मालिकाऽप॑णः ॥२७॥
तस्माद् रात्रिमैवेन्नैव तथा कायै विचायं सा| कुंकमाञ्टतपुष्पायेजैयधोषेः प्रचक्रिरे ।
अहभ्वकर स्ववलेनाऽरोधयत् वंगभद्रिका ॥ ९॥ निन्थिरे सरवदर्बोश्च वाखान् योग्यान् यथाक्रतान् ॥२८॥
मम॒ भक्ता महासाध्वी योगिन्यैश्व्थदोवधिः। द्दुस्ता मधुपकादि भोच्याग्रतसुधादिकम् 1
एतद्वै कारणं गतेः रोधस्य विदयते परम् ॥१०॥ जल्पानं सेवनादि चकूरदेदप्रमदैनम् ॥२९॥
तस्मा्त्रैव यामोऽच यवा गतिर्निरोधिता। तृप्ता देवा वयं सवे कन्याभिस्तोष्रिताः श्चणम् |
इच्येवं संविच्ारयैव सदेवोऽह नरायणि ! ॥१९॥ खगे स्वरम चापरं च तदमूल्ल्यूनमेव न ॥३०॥
सययौ यत्र॒ ते . माता ठंगमद्रासनाऽस्ति च। देवा विसस्मर्नैजान् भोगान् क्षणं ठ॒मोहिताः।
सा विमानानि संवीक्ष्य योगदृष्ट्या महासती ॥१२॥ अथ क्षणान्ते साध्वी सा तुंगभद्रासना सती ॥३२॥
वनमध्ये स्वागताय सगे त्वन्यद् व्यघात् हृदा | देवानामाग्मे दें जिज्ञासितवतौी ह्यभूत् |
उद्यानानि विचित्राणि कस्पद्रुमानरिजेष्टदान् ॥१३॥ सा च तूर्णं ख्मासौषे समागत्य सुरान् सती ॥३२॥
जव्श्रतानां सुद्टदान् सरितो जटसंमृताः। आहू निजमाग्ये वै म्यवेद्यत् सुरान्तिके ।
स्नानादिशेष्टशारश्च प्रासादान् देवयोग्यकान् ॥१४॥ अदो मे पावितं सर्वं छुं वनं च पावितम् ॥३३॥
स्वणैकरशशोभाव्यान् धवलान् ष्वन्द्रसनिभान् । पावितं भूत्तछं चैतदा्मो मम पावितः।
यङ्शालाः पाकशााः शय्याश्चालखः सुयोभनाः ॥१.॥ भवद्धि्॑गवद्धि्च समागत्य मम यहम् ॥२४॥
विदारशव योग्याश्च स्रीराला मध्यशाल्किः। सग॑मेवाऽपरं त्वद्य कृतं धन्याऽस्मि सर्वथा |
बेषाणां खुकपाश्च भूषणानां च पेटिकाः ॥१६॥ यद्रुदे कोयियुण्यानां पुङ्खाः स्यु पुराऽर्जिताः ॥३५॥
स््ञानां हीरकाणां च युवर्णानां छउकोशिकाः। तत्र॒ देवाः समायान्ति. साक्षान्नारायणान्विताः।
घृतक्ुल्या॒दविङस्याः पयग्कुस्याः इखशताः ॥१७॥ = उपस्थिताऽसिमि सेवायां चा्ञायां चूनिवाखिनाम् ॥२६॥
अभृतानां रसानां च मिष्टान्नानां मदानसान्। एषा दारी मवतां वै वतै विह्वापयन्तु माम् ।
दोखनां दर्पणानां च भोग्यानां भितिकोटरान् ॥१८॥ इस्युक्खा प्रगति स्वा स्वर्णासन स्थितान् सुरान् ॥३७]
वासनां उनिवासानां राणि शोमनानि च। सूय चन्द्रं च छं प अदान् सपर्पिसत्तमान्।
प्वकार सा तथा विदु्वादाणां प्रदीपकान् ॥१९॥ नक्ष्नाण मदेन्रं च गुरं चागस्ूयमिव्यपि ॥२८॥
पवनानां निसर्गोत्थतरंगान् सा तदाऽकरोत् | वीक्ष्य वीक्ष्य नमश्चक्रे कृष्णनारायणं सहः ।
श्वन्दनानां सुपुष्पाणां दीरकोणां प्व मास्किः|२०॥ मां प्रवीक््च पुनर्न्राभ्रश्ता तत्र सन्निधौ ॥२९॥
मधघुपर्कादिपात्राणि धृत्वा स्थिताश्च दासिकाः। चाययो वरष्मेवाऽपि पतिता पादयोः सती ।
कन्यकाः . कोरिसंस्याश्च प्रचकार हि योगिनी ॥२६१॥ अपितराऽस्मीखुवाचाऽपि मां हरिं पुरुषोत्तमम् ॥४०॥
वादिनवादिकाश्वापि दृत्यकीर्तनकारिकाः | वृहस्पतिस्तदा तव॒ व्वाज्ञापितो मया द्रुतम् ।
=,
प्वजधर्रस्तथा कन्या दुग्धकाञ्चनसन्निमाः ॥२२९॥ व्यज्हिपत् सतीं तत्र मातरं ते श्रणु प्रिये ॥५९॥
४ द्वापरयुगसन्तानः ॐ २९
[2
वयं भक्ताऽ्नुगाः सवै . देवा नारायणाश्रिताः।
भक्तानामपराधे त॒ मयं यामोऽतिदूर्तः ॥५२॥
मवती मक्तिसम्यन्ना पूज्या मान्या सुती च नः।
एते देवा नमस्छुमः प्रसन्ना भव योगिनि ॥४३॥
राक्षसानां बल्हानिकेते त्वया. ठ माभिनि।
परहचक्रगतिः. र्द्धा राषिनाशार्थमेव ह ॥५४॥
किन्तु छोकविनाशोऽयं तापेन समुपस्थितः ।
घर्मकायाणि सद्धानि ऋतवोऽपिं ल्यं गताः 1५५
अरहाणां गेव्यधीनं वै सवै जगत् प्रमोदते। `
तस्माद् देवि गस्यरोधं भिक्चयामस्तवाऽग्रतः ।४६।॥
एष नारायणो देवः श्रीपतिः पुरुषोत्तमः
भिश्चाथं ववागतश्चान्न देवकोटिभिरन्बितः ।४७॥
बयं चातिथयस्ते स्मो नान्यमर्थं परं द्यपि
रोष्वयामस्तवग्रेऽ्र देहि मिक्ता शछमक्रिये ॥४८॥
श्रुत्वा नारोयणि रषिम तव माता तदा सती
प्राह देवानहं चापि मिश्चयामि श्रमासदम् ॥४९॥
परमेशं वचाक्षरेशं श्रीपतिं . पुरुषोत्तमम्
यद्योगिनी चासि चं मजामि पुस्तम् ॥५०॥
देवा यदर्पयन्ेनं परमेशं सनातनम् |
परत्रह्म प्रथं म्यं ददाम्यरोधनं गतेः |॥५६॥
मम॒ श्रेयः परं स्याच्च भवतां भरेव इत्यपि
छोकानां श्रेय एवाऽपि भवेत् सर्व॒ श्ठमास्पदम् ॥५२॥
अथ देवास्तदा राहुः स्वतन्वः पुरुषोत्तमः
न नियोच्यः स चाऽस्माकं श्रणोव्येव स्वयं प्रयः ॥५३॥
जनाद॑नः
रिवश्ंजिके ॥५]}
सुयोगिनि ||
यथेष्टं सर्वसौख्यार्थं करिष्यति
्रुखैवै देववाक्यानि तदाऽहं
भपृच्छं मातरं ते ठ किमिच्छसि
सा प्राह भ्ग्वैस्तेऽत्र दासी लक्ष्मीः युता मम ॥५५॥
वर्तते लस्पतीक्षायां तां गहाण निजप्रियाम् |:
नवं स्वमिदं सर्य यौतकं खल्छृते कतम् ॥५६॥
कन्थाश्च कोट्शिश्ेमास्चद्थ परिकदिपताः
विवाहविधिना सर्वा णाग पुरुषोत्तम ॥५७।
जामाता मे गहे भूवा दसाऽत्र शाश्वतीः समाः|
ह्वर्थये ततो . राचिर्दिवा सवं मरिष्यति ॥५८॥
भत्ताऽहं च भवाम् भक्तवत्सखः ख्यायते शरभो ।
देवानां हितकरचास्ते लोकानां च ममापि च ॥५९॥
समर्थोऽसि तथाकठ प्यलस्ते म - विदयते)
सवै गृहाण भगवन् देहि मे वन्वन शमम् ॥६०]
युगल्मनिं
जटं गृहाण हस्ते च गृहीतं वद् मां विह)
ततोऽहं सर्वदेवानां गव्यरोधं करोमि वै ॥६१॥
हस्थिाष्हं ` इसस्तस्ये ओमित्येवं जगाद दहः।
जलं करे प्रज्राह देवा जयं प्रचक्रिरे ॥६२॥
अमथ वाद्रान्यवाद्न्त प्रसन्ना देवतास्तदा।
पुष्पवर्षाणि देवीनां तदा सदसि ष्वाऽभवन् ॥६३॥
प्रसन्नाः कन्यकाः सर्वास्तत्रामिजिन्॒ूरतके ।
ठंगमद्रासना पुत्रीं क्षणेनाङऽमूषणान्विताम् ॥६४॥
श्रृगारितां च युवतीमर्पवामास पद्यताम् ।
वरमाला ग्के मे च त्वया तत्न निंधापिता ॥६५॥
मम॒ दृस्ते . तव॒ हस्तस्तदा माचा समर्पितः]
मम॒ सहासते त्वं च त्रैवार्घे निषादिता ॥६६॥
अथाऽन्याः कन्यकास्तूणै यथाज्ञाश्चागताः पुरः |
वरमास्म ददुस्ताश्च कोरिरूपधरस्य मे ॥६७॥
कण्ठे शीघं तदा तत्र वृहस्पतिः स्वयं गुखः।
वेदमन््रान् छग्नयोग्यान् जगौ दण्डं प्रकष्पितम् ॥६८॥
संक्ष्पेन च - शीघं वै ` कारयामास योगिना।
विश्वकर्मप्रकत्रा च स्थापयामास चानलम् ॥६९॥
हवनं कारयामास दापयामास कन्यकाः।
त्वं श्ुख्या चापराः कोटिकम्यका मम पिकाः ॥७०॥]
स्वाः प्राप्ता मया त्र पुरषोच्तमयोगिना।
तव मात्रा प्रदत्तास्ता इमाः सन्त्य याः लियः ॥७१॥
तव॒ सपकलिका वर्गार्तास्ता मम॒ पुरा च्ियः।
शिवस्वापिग्दे याश्च मया काश्यां विवाहिताः॥७२॥
तच कोटिख्ियस्ताश्च मवन्ति कन्यकास्त॒ ताः।
स्मर सवं पुरादृततं॒रूक्षिमि ! दिव्यं चखिकम् ॥७३॥
अथाऽहं शओीघ्रमेवैव छरुत्वा वहि प्रदक्षिणम् |
आसने संस्थितस्तत्र वर्धितं युगं तदा ॥७५।॥
समस्तानि वधितानि श्भादिषा।
ङुंकुमाऽक्चतपुष्पाचैः परिहारोऽभवत्ततः ॥७५॥
मोजनानि विचित्राणि पेयानि विविधानि च)
उपभोग्यानि सर्वाणि व्न्माता प्रददौ ततः ॥७६॥
स्वे व्रष्ास्ठदा. जाता मष्याहयो ` नातिवतंते।
एक . एव. क्षणः ˆ सोऽयमसिजिन्नामनामकः ॥७७})
वर्त॑ते तत्र वै लक्षि विनाऽक॑स्य गति तदा।
अथाऽतः पृजिताश्च देवाः सवै ततस्तया ॥७८॥
अपराधक्षमा याचित्वा सती देवकोटिकान्।
प्रणम्य श्चोपदा दत्वा व्यसजयत् तदा दिवम् ॥७९॥
३० ४ श्रीरक्ष्मीनारायणसंहिता क
प्न | न 0 न ८
अहं साकं स्वया चान्याभिः सदेवा सर्वदा ।
युखषोत्तमपुराख्यं स्वगस्य
नगरं च त्त् ॥८०।॥
तदा - भरसिद्धिमापन्नं समासीत् कल्पकान्तगम् ¡
देवानां गतयस्वरणं व्यजायन्त तदा प्रि \॥८१॥
मध्यजषित्तस्वेखा प ग्रबत॑ते इउनैस्तदा |
एवं ष्वाऽ्हं सर्वभद्राश्रीपति;ः पुरुषोत्तमः ।॥८२॥
तदाऽमवं वंगमद्रापत्रीपतिः परेश्वरः.।
तत्र सर्वासु मे पुत्राः रातं शते च शोभनाः ॥८३]
पुत्रिका रविक्षतिर्विलतिश्चाऽमवन् सुशोभनाः।
कल्पायुष्रश्च ते सवै सन्तीदानीं वच तेऽक्षरे ॥८४॥
धाम्नि मुक्ता मम क्षवे स्मर पश्य सुमद्रिके।
अनादिशीङृष्णनारायणः श्रीपुरषोत्तमः ॥८५॥
सत्याः ग्रकायेसिदधवर्थं तदहं न्यवसं तथा।
मक्ता मदक्षरं साध्वि | मक्तयहं मम यहम् ॥८६॥
य्न त्वं तत्र मे वासो भवत्येव सदा प्रिये।
तव॒ योगेन वान्यासां मम योगो मवत्यपि ॥८७॥
दुःखदरः सुखकरः सर्वासां चाभर्द्तदा ।
ख्यातोऽभवसनादिश्रीहरिनासवणः प्रः ॥८८॥
स्वं च नाम्ना सर्वमद्राश्रर्महदाराजमामिनी ।
अन्याः सर्वास्तदा ख्याति गता वै श्रीहरिप्रियाः॥८९॥
प्राकस्ये तत्र चैवैवें परस्य ` मेऽवतारिणः।
अवताराश्च मे तचाऽसंख्या जातास्तदा पिये ॥९०॥
जनाम्येतस्सर्वमेव करन्यस्तसुरप्नवत् ।
स्मर स्वं दिव्यरूपाणि ष्दमत्कारयौस्तदा तान् ॥९२१॥
अथ सारौ प्रजातायामन्धकारे च संतरते।
राक्षसा ये कछचिच्ासन् तेषामपद्रवोऽभमवत् ॥९२॥
अनादिभीदरिनारायणः सोऽहं स्थलं ठं तत्।
गत्वा गत्वा हत्वौस्तान् राक्षसान् सर्व॑मूमितः ॥९२॥
ते चातखादिरेकेष्ु गता विवासिता मया।
रक्वा इता मानवानां हरिणा वै स्थे स्थले ॥९५॥
कऋषिमभ्यस्तापसेभ्यश्चारण्यानि सच वनानि व।
गहराणि प्रदत्तानि निवासार्थं मया तदा ॥९५॥
गृहस्थधर्माः सखर्गादिप्रदाः संध्थापिता मया।
भक्ति मुक्तिमार्ग स्थापितौ परमासना ॥९६॥
ह्याधवश्च तथां साध्व्यस्तच मया प्रदीक्षिताः।
कोष्डिः सर्वभद्राधि| मोक्षमारभैः प्रवतिः ॥९७॥
मात्रै तं दुंगमद्रायै पोक्षपदं मयाऽर्पितम् |
असंस्येम्यो मानवेभ्यो मुक्तपद तथाऽपितम् ॥९८॥
त॒ एतै मम॒ वर्तन्ते पार्षदाः पूरवकव्पगाः।
तीर्थानि भूते तत्र॒ तदा तानि वै मया ॥९९॥
यज्ञमार्गासतथा मोक्षकरास्तदा प्रवर्तिताः ।
इत्येवं मम॒ वै सर्वद्र | प्राकस्यमीरितम् ॥१००॥
पठनाच्छरुवणादस्य रमरणान्मम कीत॑नात् ।
इक्तिक्तिमवेचचापि मम॒ भामगतिध्रुवा ॥१०६॥
इतिशीलक्ष्मीनारायणीयसंहितायां व्रतीये द्वपरसन्तानेऽक्षरा-
सपुरुषोचमस्य देवैः सद तुंगमद्रासनागद्ागमः, पूजनं;
अहाणां गस्यर्थमभ्वर्थनम्, ठंगमद्रासनाया हरेः सख-
पुत्री्रहणार्थं गृहजामावरतथा स्थित्यर्थं प्रार्थना, रेः
स्वीकारो विवाहोत्छवो ब्रहादीनां गतिः अनादिः
श्रीहरिनारायणरूपेण कृतधर्मस्थापनादीव्यादि-
निरूपणनामा दं्षमोऽध्यायः ॥ १० ॥
श्रीपुरुषोत्तम उवाच--
श्रृणु नारायणीधि! स्वं वच्वुदै्धे ठ वत्सरे ।
माननास्ये वेधसो वै ततर करप च सप्तके ॥१॥
पञ्चमे तु मनौ चाउहं यथा प्राकस्यमातवान् ।
तत्र॒. वै वेधसश्चाग्रजषनस्य प्रदेखतः | २॥
कोशस्तेनाऽ्मिषो नाम जल्ञे राक्षसपुंगवः ।
वेधसं भक्षं सोऽपि जातमा्रः समापतत् ॥ ३॥
ब्रह्मा प्राह अरे मूढ वथा भक्षिठमिच्छसि।
वद् ते क्षुन्निवार्थं ददामि इणु मा चिरम् ॥४॥
इत्येवं वोधितश्वाश्वासितः क्षणं स्थिरीढ्तः।
कोशस्तेनो विचार्यैव समुवाच पितामहम्] ५॥
ययेवं मे बलथ॑ वै बीजं भक्ष्यं प्रदेहि वै।
सर्व्यापित्वमेवाऽपि सृक्ष्माऽकख्यकरूपिताम् ॥ ६ ॥
बह्या प्राह" ब्रेथा बीजं प्रसंमश्चय देहिनाम् |
सवै स्वदमिप्रेतं च तत्रास भव त््िमान्॥७॥
इत्युक्तो ब्रहमपुतरोऽसौ राक्षसो बह्णो ग्रहात् ।
विनिष्क्रम्य ययो त ब्रह्मासि वाविंशत् ॥८॥
कोशमागेषु तेषां वै प्रविदय बीजसश्चयम् ।
अमक्षयत् तदा ते च वैराजा ब्रह्मचारिणः; ॥ ९॥
निर्बल अभवन् स्वे विना कारणरुत्तमम् ।
अथ ते ज्ञातवन्तश्च निबंच्ते ठु कोरणम् ॥१०॥
समाधिना प्रवेद वै राक्चसस्याऽजदाद् वरात् ।
ततस्ते योगपाशेश्च बवन्धुस्तं ठु राक्षसम् ॥११॥
क द्वापरयुंगसन्तानः % ३९१
"स न प व द, [=
शारीरकोरोष्येवात्र राक्षसोऽपि मयान्वितः।
पराधीनोऽतिदीनश्च भूरवाऽऽर्थयद्िमोषचनम् ॥१२॥
नाऽहं चाघ्र निवत्स्यामि ब्रहव्वारिु वै कचित् ।
सत्यलोकं तथा वैराजकान् लोकान् विहाय च ॥१३॥
सधोघ्येकान् गमिष्यामि दीनं मां मोचयन्तितः
इत्य्थिताः शीट्धमं वैराजा ब्रह्मचारिणः ॥१४॥
मुमुचस्तं पाशाजन्येभ्वश्च सोऽपि दतं तदा।
विनिर्ययौ सत्यलोकात् ऋषीन् स्यक्सवा समन्ततः ॥१५॥
श्लोकान् तथा त्यक्तवा स्वर्मरोकमुपाययौं
कोरस्तेनः समव्याप्नोद् देवदेदेषु सवतः ॥१६॥
वृथावीजं हि देवानां वतोऽपत्यानि सन्ति न
म॒ जायन्ते तत्र गर्भा न च सीलं गवतत॑ते ॥१७॥
मोगमात्रावसानं हि ब्रीजं घरथा तु तन्मतम्
विष्वर्यर्यं स देवेषु प्रविद्य कोशगोऽमवत् | *८॥
निर्मयस्तश्च तत्रैव भक्षयामास नीजकम्
न॒ जानन्त्यपि तै देवा बीजमक्षणमेव ष्ट ।।१९॥
राक्षसः सव॑कोरेभ्यो नित्यमरनाति बीजकम् ।
इन्द्रो नपुंसको . जातो बृहस्पतिर्नपुंसकः ॥२०।
सूर्यो नपुंसको जातश्न्धः शक्नो नपुंसकः
बुधश्च मंगख्शापि शनिनंपुंसकोऽमवत् ।२९१॥
वसवश्च तथा रद्रा आदित्या मर्तोऽ्पि च)
ईशानानागिवरुणाः कुवेरयमनिक्रताः ।|२२॥
नपुंसकाश्च तेऽभवन् 1
कामो मनुस्तथा ।|२३॥
लोकपाख्गणास्तथा ।
वायुरश्ीकुमारो ख
निधयश्चापि ऋषयो भुवः
साध्या देगा विश्वदेवा
अन्येऽपि देववर्याश्च गन्धर्वाः किन्नयस्तथा || २४
किंपुरुषा दूताश्च सुरा जाता नपुंसकाः ।
कोशवीजद्रक्षो वै कतर्वोस्ठ॒ नपुंसकान् ।।२५॥
स्वभ सर्व॑तदा जातं निर्वीर्य हि नपुंसकम् ।
निस्तेजस्कं कामच्यूत्यं गार्ह्थ्यं वबिल्यं गतम् ।।२६॥
देवाः शोकं परं जग्मु विसामर्थ्यां विसुत्वितः।
कारणं मा्गयामासुत्रह्लाणं शरणं ययुः । ९७॥
सर्वै निवेदयामाघुर्निंजां निःसक्वतां तदा।
वैद्योऽप्ययं हि देवानां निःसचखोऽपि व्यजायत २८]
क्व॒ यामो विश्वसृट् चायौषधार्थं सच्वन्धये।
यो हि ब्प्रदाताऽस्ति सोऽपि निबैर्तां गतः ।|२९
कस्पत्रक्षाः कर्पल्ता कृस्पचिन्तामणिस्तथा ।
. कस्पपा्ाणि सर्वामि तथ। च कामयेनवः||३०
, हृदयेऽस्य
कठ्पकन्याः कर्पदेवाश्चिन्तिता कल्पबुष्धिकाः ।
धातूनां ` छन्धये चाति तथापि मिष्फर्ता हि ते ॥३१॥
नात्र केपि ` प्रवर्तन्ते धाद॒क्चये महोल्वणे।
कार्यकारिणः सवे कव्पामिधा मग्न्ति वै॥३२]
तस्मात् पितामह तेऽत्र शरणं वयमागताः)
किं कारणं कथंवा वै जाता वयं नपुंखकाः॥३३।
अमृतं सर्व॑या . मक्ष्यं जातं सृतमिवाऽपि नः।
कि कुर्मः क्व॒ प्रयास्यामो सख्ि्यामः पितामह ॥३४॥
हत्यसच्वाः सर्वदेवा न्यपतत् ब्रह्मपाद्योः।
ब्रह्मा विष्वास्यामास्च बीजस्तेनस्य ` कर्म॑ तत् ॥३५
यथाबीजं सदा स्वग देवानां विव्ते यतः।
देववीजस्य वै भक्षयिता स सफरोऽधुना ।३४
वरदानप्रदानेन बीजस्तेनो अये गतः]
स्वगे विध्नं छृतं तेन स्वर्गं चाऽस्र्गतां गतम् ।\६५॥
ससु धवेषु देव्यश्च विधवा इष तत्छरताः।
तदुपायं मार्भयामि येन रक्षः श्यं व्रजेत् ॥३८
क्षणे ब्रह्मा हदयस्यो ध्यानमग्नोऽमवत्तदा
विन्वारोऽभूद् विना शीपुरुषोत्तमम् ॥३९॥
नाऽस्य कश्चिद् विहन्ता स्याद् यतो नपुंसकाः सुराः ।
मया दतो वरश्वास्मै सोऽहं इन्त न च क्षमः ।४९॥
तस्मान्मया सरैः सार्धं प्रसमर्त॑व्यो दरिः स्वयम् ।
सनादिभीकृष्णनारायणः श्रीपुरुषोत्तमः ।(४१।।
राजाधिराज सर्वात्माऽन्तरात्मा परमेश्वरः ।
ख॒ एवाऽस्य वीजहस्य परं पारं नयिष्यति ॥५२॥
पितामहेन वै तूर्णं . देवेभ्यो बिनिवैदितम् ।
हरेः सधं करिष्यामः साहाय्यं . स॒ विधास्यति ।|५३॥
इत्युक्ता देवताव्राताः सव्यरोके त॒ संहताः।
ब्रह्मसधं व्यधुस्तत्र ममाऽनुष्ठानतसराः ।|४४।
मम॒ मक्तिपरः स्वं मम कीर्तनतसराः।
मम पूल्ास्तवनादिजापध्यानपरायणाः ॥४५॥
केचिचकुः पुर्व स्तोत्राणां मम वै तदा|
सन्ये च हवनं चक्रहश्पविपुरोगमाः 1|५६॥
परे माखाजपं चक्रश्वान्ये पूजां प्रचक्रिरे ।
तथाऽन्ये च व्युर्यानं विदधुश्वेतरे स्मृतिम् ।(४७॥
अपरे त्वचनं च्करुम॑म पूर्त वै तदा।
एवं सवै देवगणाश्चकराराधनां मम (४८॥
सनादिभीहरेस्तज : ` सत्यरोकेऽजमन्दिरे ।
वन्दनं चक्रिरे मे ते समायाहि नरोत्तम ।।४९॥
३२ % श्रीढक््मीनारायणसंहिता $
[2 प्ल प्थ््ः
स्॑बीजस्वहपस्तवं कारणानां हि कारणम् । सतेजस्काः प्रभावन्तो यथापूर्वः सदेहिनः)
सर्वशक्तिस्वरूपस्तवं स्व॑सामर््यक्लोमनः ॥५०॥ सानन्दाः सर्वं एवैते ज्ञाता महोस्सवान्विताः 11६९)
सर्वखष्िप्मूढं स्वं सर्वानन्द्प्रदो भवान् । चकरमंहोत्सवे स्वग चेन्द्राख्ये दहि संदिताः।
सवेखत्वमयसत्वं॑ वै व्ान्तरात्मन् समात्रन ।५१। मम मूर्विं विधायैव स्वणमयीं च ते तदा ।७०॥
त्वया सर्वं युगलख्यं रचितं परमास्मना। साकं म्रशरंगायं
त्वया रक्ष्यं युगाख्यं दयादना हि शाङ्णा !\५\२॥
त्वां विना न समर्थोऽन्यो रक्षितुं स्वावतारिणम्
समायाहि निजान् काहि रक्ष पोषय सेवय 1५३
कु्बानन्दभृतान् देवान् शरणागतवस्छल 1
व्वमन्न त्वं जीवनं ष त्वं गर्मस्त्वमसुस्तथा ]५४]
स्वमेव माता जनको रक्षकः पोषकः प्रथः
त्वंब्रह्मा त्वं विराड् विष्णुम॑हान् कारः पुमान्परः !।५५।}
त्वं देवस्वं च नारीणां प्रियः पतिः प्रसुः परः
श्वं सुखस्वं महानन्दः समायाहि प्रश्च नः |५६॥
हत्यस्तुवन् सुरया मां षच तटाब्हं च त्वया सह
वणं सव्यं ब्रह्मवासं समाययौ हरिः स्वयम् ॥५७।)
देवानां सन्निधौ साक्षादहं तत्राऽभवं यदा।
मया देवाः कुष्णवर्णाः सत्वहीनाः विरोकिताः ॥५८]।
यथा वै मरतका यद्वा रुणा वा क्यक्ालिनः |
तथा स्वै मया इष्टाः सराः सूर्घादयोऽपि षे ॥५९॥
मया पृष्टाः कारणं ते जगहुः सत्वहीनताम् ।
केन करतां न जानीमो भगर्वस्त्वं ग्रधेस्सि तत् ।४०।
रश्च अर दरे ङण कृष्णनारायण प्रमो ।
अमृतान्मृतिमापन्नान् रक्चयाऽत्र जनार्दन ॥६१।।
अथ तत्र मयोक्तं वै मम शाक्तयाऽन्वितोऽप्यहम् |
प्रविद्यामि मवत्स्वेव विद्रावयामि राक्षसम् ॥६२॥
कोशस्तेनं महानूरं वेधसो जाधनं सुतम् ।
इ्युक्ते मयि ततैव देवाः प्राज्ञकयोऽभवन् || ६३
ध्यानपरः क्षणं तावत्तेष्वहं प्वाविशं द्रुतम् ।
त्वया साकं शिवकम्ये! शवदेवेषु सवथा ।६४५॥
पतिदेवस्वरूपोऽहं भूखा संस्तभ्य राक्षसम् |
गृहीतवान् ग्ठे तं च सृकष्मातिसृष्षमरूपिणम् |} ६५
राक्षसस्य स्वरूपाणि नादितानि म्या तदा|
मूूरूपो मदेनद्रोऽपि वतमानो म्या भृतः ॥६६]]
प्राथेयन् जीवनार्थं स स्वाद् गन्तुमरण्यकम् ।
फल्पुष्पादिहीनेषु ` योद्धिजेषु निवासनम् ।।६७॥
प्रायत् स मयाऽऽदिष्टो ययौ व्रेणादिके तदा ।
अथ देवाः सत्ववन्तोऽभर्वस्तत्र हि पूरुषाः ।६८॥
ख्ष्म्या पुपूल्निवासिनः ।
पाथसानि चामृतानि नैवेद्यानि ददुश्च ते ।।७९१।
आरार्चिकं भ्यघुः स्वै तदाऽहं स्वेच्छया प्रसुः ¦
त्वया साकं तदा रुद्ध { प्रयक्षश्वाऽम्वं हरिः ॥७२॥
दंखण्वक्रगदापद्यस्वस्तिकध्वजस्यूखवान् ।
यथा्हं क्षरे धाम्नि वतै तथाऽमवं श्मः ।७६॥
स्वतन्ो मगवान् श्रीशः श्रीपतिः युरषोत्तमः।
अपितजश्वाऽमातृजो धृतरूपो वभूव इ ।}७८ो
अनादिश्रीबीजनारायणः सरवैश्वरेश्वरः 1
देवैः स्थातं सदा स्वर्गे प्रार्भितः परमेश्वरः ॥७५॥
सदा महेन्द्रभवने व्यराजं पुरुषोत्तमः ।
आकल्पान्तं स्वया साकं श्ियाऽवतात्कारणम् ॥ऽ६॥
अन्थे ` तथाञ्वतारा मे बहबोऽप्यभर्ईस्तथा।
जानाम्यहं तु तान् सर्वान् स्मर रक्षि ! निजां तदा ॥७७॥
राक्षसो यस्तृणरूपः स तु कस्पान्तरे प्रिये ।
बीजस्तेनाः ओषधयोऽमवन् सत्वविनािकाः ॥७८॥
तानि व्रणानि प्वाऽक्ाश्च पश्वो मानवा अपि।
परथिव्यां परक्षिण्श्यापि ये केऽप्यमक्षयन् क्षितौ ॥७९॥
ते स्वे वीडदीनाश्च बभूटुवै तदा जनाः)
अथ वै मानधे छेके दुःख तत् पुनरेव ह ॥८०॥
सज्ञातं सर्वथा बीजहीनताख्यं च देषिषु।
तदाऽह मानवैदष्वाऽभ्य्थित्वागत्य वै सुवि ॥८१॥)
बीज्स्तेमं राक्षसं तं जाह पादाबन्धने।
सोऽपि मत्युभयोद्धिमस्ठष्टाव मां ठु दीनवत् ॥८२॥
तदा मया इता तस्य मर्यादा स्थानदायिना।
ये प्रसह्य परदारागामिनो वै नय अवि ॥८३॥
तेषु वासो मया दत्तस्त् षण्टत्वमावहं।
स्वपल्यै दुःखदातारो चतखण्डनकारिणः ॥८४॥
प्रसद्य मोगकतरिस्तेषु षण्ठुत्वमावह ।
स्वपल्ये तुष्स्यदुतासे व्यसिचारपरायणाः ।
दृषणोच्छेदकतारस्तेषु षण्टत्वमावह् ॥८५॥
नार्य॑थै घातकर्तारो मन्त्रः रतिविनाशिनः |
गर्म॑स्तम्मनकर्तीरः कतुस्तम्भनकारिणः ॥८६॥
% द्वापरयुगसन्तासः ४ दद
प्प व
वन्ध्यामन्तरप्रकर्वासे गर्मलावप्रकारिणः
स्तनदुग्धवरिहन्तारो मूतरस्तम्भप्रकारिः ॥८७॥
लिगपातप्रक्तसि सगजस्धनकाणिः |
पुरीषस्तंमकर्तसे दुर्मगखग्रकारिणः ॥ ८८}
क्लीनपरयोगकर्तरे वीर्फऽनुद्धवेकारिणः ।
ये रतिद्रेषकर्तारसतेषु प्ष्टत्वमावह । ८९}
कामधर्मरसक्तानां पूना कामनाशकः |
घातकाः स्वाधिदुष्टा ये गादहस्थ्यनाराकारिणः ॥९०॥।
तेषां तथाविधानां च षष्टं समुपाचर ।
बीजस्तेन ! भवानास्ते ब्रह्मपुत्रो हि राक्षसः ॥९९१॥
आशायां वततमानश्ेद् वर्तते हि तेऽक्षयन् |
अन्यया तवे नानः स्यान्मा विमर्मं व्रयाहि ये।९२)
अधा्भिकोणां पापानां क्षीणं धाह प्रमह्तय।
इव्येवं ते मया लोके मानवे चातरारिषु |९३॥
लोकेष्वपि प्रदत्तानि स्थानानि तेषु वत्ावरिश्च।
श्व्येवं वै मदा लक्ष्मि} मर्यादा रक्षतः कता 1९५)
तत आरभ्य वै लोका नस नार्थश्च सर्वथा
धवन्ते व्रतिनश्च ग्रोक्तदोधाचकारिणः । १५)
सर्वऽस्न्ते सुखिनश्च नमूढुखहषर्भिणः ।
अहं च मानवैश्वापि पूजितो यक्षरा्षतैः || ९६]
न्यवसं वहुधा भूमौ पुरुषोत्तम . एव इ।
अनादिश्रीवीजनासयणः श्रीपस्मेश्वरः | ९७]
स्वतन्वाश्रीश्च वे किमि! स्वं म्रा न्यवसः सह ।
इत्येवं मानवे सोकेऽ्वतास मे छनन्तकाः ॥\८॥
कार्यवदयात्तदा जाताः स्र ममावताश्िः।
यक्षसधिपतेः श्रीसन्नारायणस्य शाङ्धिणः ।।९९॥
श्रीमन्नारायणं मां ये पूजयिष्यन्ति भूतछे।
तेषां युक्तिश्च रक्तश्च म॒चिष्यति न स्यः |॥१००॥
अनादिभीङृष्णनारायणौऽहं पुरुषोत्तमः ।
उपासितोऽत्र येखोकैस्तेषां दुःखल्वोऽपि न ॥१०१॥
विवाहितोऽपिे वचैरछके लक्षमीविवाहकर्ममिः।
ते यास्यन्ति चहर्वगंसिद्धि चाऽऽनन्दपूरणीम् ॥ १०२॥
इतिश्रीष्षमीनारायणीयसंहितायां वृतये द्रापरखन्ताने वेधस-
श्वुर्द॑रो वस्सरे कोरास्तेनाऽभिधाक्षसकरतस्य नश्वीजस्य
स्वर्गस्य रक्षणाथ॑म् अनादिश्रीनीजनारायणस्य प्राकय्ये,
ततौ ब्रीजस्तेनस्य निवासस्थानमर्यादाकरणं
चेत्यादिनिरूपणनामेकादद्योऽप्यायः ॥ ११ ॥
श्रीपुरुषोत्तम उषाचच--
च्णु ना्रयणीश्चि! वत्वं प्राकथ्यं मे ततः परम् ¦
वेधसो वै समाष्याख्ये पञ्चदशो तु वप्रे ॥१॥
दशे क्के षष्ठे मनौ वै व्ाह्मणणृहे।
धृते च पर्वतस्य मेरोः प्र सधार्मिके॥२॥
वातिंकाऽऽख्ये महाखण्डे मक्ताऽऽयाधूरकोऽमवम् ।
श्रृणु रुष्षिमि | वार्त॑खण्डे धर्मु्रतौऽमवद द्विजः ॥ ३॥
ब्राह्मणो ब्रह्मवित् साक्षाद् धर्मदेवाऽवतारकः |
पट्कमनिरतो नित्ये दवा्रिशद्ुणवोस्तथा ॥ ४1
नवधामक्तियुक्तश षोशधस्तुपूजकः ।
निव्यं ब्िषवणस्लायी क्वचिद्पञ्चातरिताएनः ॥ ५ 1
रीख्त्रतपरश्यामिं तपोव्रतपरायणः
पञ्चवरपरशरापि स्व्लाधनयोमनः ॥ ६]
साघुधर्मपरो नित्यपलीवतपसयणः |
सतां सेवःपरश्वापि पुशपरार्थपसयणः ॥ ७ ॥
अआसमनिवेदनततिः सच्वप्रक्षशोभितः । `
शाखः श्रुतसम्पन्नः स्रधर्मकरियापरः ॥ ८ ॥
एवं गुणैः सदा युक्तः परमेश्रपूजकः। `
अथाऽभवत्तस्य पती भक्तिताऽमिधा सती॥९॥
पातित्रस्यपय नियं श्रीभगवस्परायणा ।
यह कार्यस वापि गृहधर्माभिरशाछिनी ॥१०॥
खीद््रतोञन्वस् साध्वी रागद्रेपविवर्बिता ।
खदा क्ष्म इयै भक्तिमती चासमनिेदना ॥११॥
वतकर्बी हरेः परूजाक्ी चातिधथिपूजिका
कीर्तने निव्यप्नेवाऽभिमथ्ा कव सर्वथा ॥१२॥
अन्यवाणीवरिहीना न्व नामजापपरायणा
सानद्युद्धिपसय साध्वी साघुसेवापरायणा ॥१३॥
कायै प्रभोजने दाने तते दृष्णापगान्विता
दोपरद्िविदहीना च गुणमात्राभिधारिणी ॥१५॥
प्रातर््यानं करोत्येव दरम भजनं तथा,
पूजां पाठं. स्तवनं च मालजापं निवेदनम्, ॥१५॥
सयार्विकं च मध्यहि नैवे च ज्म्पैणम्
ताम्बूखकं तदः सायं तत्तससेवापगयणा || ९६।}
एवं सा कार्तिके सर्वव्रतानि प्रकरोति हि।
माधलनानं तथा वैश्षाखेऽपि दानं करोति वै ॥१७॥
परमेरो तथा पत्यौ पातिकयक्षतौ क्वचित्
प्राय्ित्तं करोत्येव द्रागेव मक्तिसुन्द्री ॥१८॥
2४ श्रीकक्ष्मीनारायणसंहिता छ
प्य पन प = (~
साक्षात् सा मक्तिदेवी वै यथा तथा हि वर्तते,
भक्तयुञ्जवख सदा त्वास्ते मम भक्तिसुजीवना ॥१९॥
एवं सा यौवने मावे पतिदेवात् रनैरिह।
लोके प्राप्तवती पुत्रं शंखचक्रादिचिहितम् ।२०॥
उज्ज्वलं तापश्चमनं ष्िान्तिकरं रिषम् |
छ्छटे तिर्कं वचनं विभ्राणं च निसर्गजम् ।२१॥
याप्य पुरं पिता चक्रे पुत्रजन्ममोरसवम् ।
विगोऽपि
मगवद्धक्तया राञ्यसम्पतपरपूरितः ।॥२२॥
मह्पु्ोत्सवं क्रे स्वर्णगोदानकर्मभिः ।
हीरकादिम्दानानि रलान्नदानकान्यपि ।२३॥
्षे्वारीप्रदानानिं ग्रहदानं तथाऽकसेत् ।
धनानि च ददौ दाने पुत्रजन्ममहोत्सवे | २४॥
वरष॑मध्ये सुसंस्कारान् सरवोश्चके यथाविधि ।
वर्धे पूरणे जन्मदिनोःसवं पिता चकार इ॥२५॥
मसे त्रयोदरो पूरण विमानं व्वाम्बरात्तदा |
समायातं दहि वैकुण्डाद् दिष्यपाषैदशोभितम् ॥२६॥
ज्व्रव्याप्तं च तं बां सेवितं रक्षितं तथां ।
माघा पित्रा माछ्तिं च निन्युस्तं पार्षदा द्रुतम् ॥२७॥
दिन्यदेहो दिव्यकान्तिर्दिव्यहुस्तचतुष्टयः ।
हारमुकुटसंशोभोऽमवत् शवस्य सन्निधौ ॥२८॥
क्षणे स्नेहाद् रूरोदापि माता तथा पिताऽपि च।
वन्धुखुदसार्ध॑वासा सुखुदु्मरणात्तथा ॥२९॥
पादाः पुत्रपितरौ प्राहुः क्षणं नित्य वै।
मा रोदनं चास्य कृते कर्तव्यं भक्तिशाङिना ॥३०॥
म्ुष्यजन्मसाफस्य , येनाऽम्प्निः पादयोर्हैरेः।
ग्रा्तव्यं यत् तदाप्तं वै चानेन चाऽश्रं पदम् ॥३९१॥
तसमादस्योत्सवः कार्यः शोकः कायो न सर्व॑था।
बहूनां जन्मनामन्ते दहरेरभक्तिः प्रजायते ॥३२॥
बहुपुण्यप्रतापेन भक्तौ द॒ पितरौ तथा|
तदसौ पितरौ पुतरमोक्षदौ स्थोऽत्र भूतले ॥२३॥
ताभ्थां जन्म॒ समासाय प्रयात्ययं हि मोक्षणम् ।
मायायां प्रतनै शोको मोक्षणे शोचनं न वै ॥२५॥
पुत्रो भूत्वा समायाच्चेद् मगवत्पदमुत्तमम् ।
छामश्वेतादरो नान्यः पिोर्मौक्षप्रदो हि सः ॥३५॥
यो वै जन्म समासाद्य याति जनार्दनाख्यम् ।
पितरौ तारितौ तेन तरता मवसागरम् ॥३६॥
स॒ पुत्रः पुत्रे एवाऽस्ति तायते तरति स्वयम् ।
न॒ ख पुत्रो मतो वृश्च निमजयति मजति॥२३७॥
तस्मादेनं समादाय यास्यामो भगवघ्पदम् ।
भगवक्करपया साव्यं सर्व॑स्य भगवत्पदम् ।६८॥
इव्युक्ता पादैः साध्वी मक्तिनता जगाद् तान् ।
कथं नास्ये तनु त्यत्तवा प्रयात्ययं वदन्तु मे ॥३९॥
भ्रत्वा वै पदाश्वाहुः शणु सौमाग्यडुन्दरि ! |
योगघ्र्टा योगिनो वै जायन्ते भक्तमन्दिरे ॥४०॥
पूरवैदेदस्य वै त्वागसमयो वासनाबलात् 1
पुनजन्मधारणं वै जायते भक्तिमदुदे ॥५१॥
घने वाञ्च्छां प्रथिव्यां वा क्षेत्रेऽम्बरे च भोजने ।
पानि यने जीवने वा नार्था पुत्रे च मन्दिरे ४२
पुत्वां पस्य जने बन्धौ भृत्ये दासे सुदञ्जने ।
विद्यायां वा कलायां वा कीतौ शषौ सुखे इरे ॥४२॥
विस्ौ वापि संसक्तौ कामे लोभे विनाशने)
कर्टे चापि वा वैरे रूपे रसे विहारके ।॥४५॥
देरो म्रामे स्वर्गसुखे गन्धे स्पशौ श्रवस्यपि।
मोगे रोगे तथा राव्य सम्पतौ वा प्रधानके ॥४५]]
विष्ण्येऽधिकारे माने वा युरुतायां च पूजने।
यादशी वासना यस्य॒ तत्र॒ जन्तुः प्रजायते ।॥४६॥
भजने श्रीहरेः ग्रसादने सेवादिकर्मयु।
जनन्यां जनके वापि देवे गुरौ च साधुषु ॥५७॥
यादशी भवना ` यस्य तदर्थं तत्न जायते|.
पुच्रस्तेऽ्यं दरेर्मक्तः पूर्वजन्मनि सेवकः ॥५८॥
सतां सेवापरशापि देवसेवापरायणः !
आसीद् विप्रो वैष्णवश्च शिष्यो धम्रतस्य च ॥४९॥
प्राप्तेऽस्य निधने जातः लोकस्तं . श्रणु खन्दरि ! |
गुरं ज्ञानप्रदं स्यक्त्वा प्रयामि मरणं यतः ॥५\०॥
धर्मव्रतं परित्यज्य क्व॒ गमिष्यामि चाधुना
तावत्प्राणा वियुक्ताश्च तव जाटरमाशितः ॥५१॥
पुत्रोऽयं तव॒ जातोऽस्तिः प्राज्ञायनो महाख्पिः |
स॒ च जम्भ समाग्ह्य जातिस्मयो हि वर्तते ॥५२॥
सर्व॑ विलीय चननैव प्रयाति धाम वचाक्षरम् ।
तव॒ णे धतं जन्म पावनं भगवत्पदम् ॥५३॥
ग्रसादो भध्षितोऽनेन पावनोऽ्यें प्रवर्तते ।
श्षीणोऽस्याऽपीह संकव्पो राग्द्रेषमयोऽपि च ॥*५४॥
मक्तोऽयं पावनश्वास्ते धाम प्रयाति शाङ्कखिणः।
योगश्रष्टः प्रजायन्ते स्वस्पायुषो दहि बाख्काः |५५॥
भक्तानां मुक्मारीणां ब्वापल्यानि भवन्ति ते।
वप वर्षद्रये वापि त्वा संकस्यपूर्तिकाम् ॥५६॥
द्वापरयुगसन्तानः क ३५
सर~~ | 1
अवदोषं विधायैव पूर्णे यान्ति परं पदम् ।
एवं प्राज्ञयनो विप्रस्त्वं पुत्रो व्यजायत ॥५७॥
पूथै छ्ृत्वा निजं भावं वैकुष्ठं सम्प्रयाति ह।
शंखलष्क्रादिचिहोऽसौ याति. धाम हरेः श्भम् ॥५८॥
अभयं तस्पदं याति मा शुचो मन्तिके ! |
सव॑दानान्यमयस्य कलां . नार्हन्ति षोडशीम् ॥५९॥
इव्युत्तवा पाषेदा नघ्वा मातरं मरक्तिद्त्तिकान्।
पितरं धर्म्॑रतकं नत्वा वैकुणष्ठमाययुः ॥६०॥
पितरौ शोकविगतौ धम॑मक्तिपरायणौ ।
प्रसन्नौ सुक्तिढामेन तौ सुतस्य व्यजायताम् ॥६१॥
अथ कालान्तरे जातः पुच्रस्तयोद्धितीयकः।
सोऽपि वर्ष्य यते तथैव निधनं गतः॥६२॥
पाषदाश्चाययुस्तं च नेतुं विमानसंस्थिताः।
तथैव शोकं व्यनुदन् पोः पुनस्तथैव ते ॥६२॥
अथ कालान्तरे जातस्तयोः पुत्रस्वतीयकः।
सोऽपि वंद्य याते तथैव निधनं गतः ॥६४॥
चटुर्योऽपि . पंमोऽपि वर्ष्रयाञन्तरे तथा
एवं तेषामनुजाश्च द्लोत्तरशतं मृताः ॥६५॥
तरिशतेषु॒ वत्सरेषु बाल्काः स्व॑ एव ते।
गताश्च पाषदै्नीताः स्व पदं दहरेर्दिं ते ॥६६॥
कोका अज्ञाः. वदन्ति पापफरं सवासनाः)
भक्ता विद्णः प्रवदन्ति पुण्यं हरेः कृपा हिसा ॥६५७
यछु्चौ जन्म व्वासायय परंधाम प्रयान्ति यत्।
साधरुठस्या स्थिति; पितोमोक्षदस्ं हि देहिनाम् ॥६८॥
ब्हुहे अन्म सम्पाद्य मोक्षद्वारमपादृतम् |
तदरहं॑तत्पितरौ च दिव्यौ स्तः श्रीनरायणौ ॥६९॥
पुत्राणां परोक्षणं वीक्ष्य पितरौ मोदमाप्लुतः।
परं लोकव्यवहारे निश्रता इदयते यतः ॥७०॥
भ्तिनता धम॑पकी वाञ्च्छां चक्रे घतार्थिनी |
एकपुत्रो दींजीवी भवेन्मे चेति पूजने ॥७२१॥
सदैवं चार्थयत्. पयुष्पाज्ञस्यन्ते भक्तिदृत्तिका |
मयोक्तं च तयाऽस्त्वेवं दीर्घजीवी मविष्यति ॥७२॥
सुतस्ते ववेकादराश्च द्वयदयोऽहं हरिस्तथा ।
इत्युक्वा विररामाऽ्हं खा ठु श्राह निजे पतिम् ॥७३॥
मुदितौ दम्पती जातौ ततो वर्षान्तरेऽगरजः।
मम भ्राता तत्र॒ जातः संकर्षणो. जनार्दनः ॥७४॥
वरषदरयोत्तरे चाऽदं श्रीमक्कृष्णनरायणः ।
अम्य तत्र देवानां पयुष्पद्ृषटिवैभूव ह ॥७५॥
पित्ररौ नन्दितौ जातौ प्रसन्नौ खखमभागिनौ |
अथ क्षमि! स्वया चापि स्वावतारः समीहितः ॥७६॥
ममाऽऽज्ञं सम्यरग्यैव देवीव्रतां हि मातरम्
देवव्रतं च पितरं विग्रं धर्मपरायणम् ॥७७॥
पवित्रं सवैवेदानां ज्ञातारं ब्रह्मवेदिनम्।
परब्रह्मपरं दास्ये वर्तमानं हरेः सदा ॥५७८॥
मजन्तं मां यक्ञनारायणं सर्वासदर्दिनम् |
समाधिस्थे पूव॑जन्मयोगिनं छद्सद्रतम् ॥७९॥
त्वं तत्र सर्वचिहाव्या लक्ष्मीः स्वयं व्यजायथाः।
तदा पुष्पादिदषटश्वाऽ््वराद् वभूव स्वतः ॥८०॥
देवदुन्दुभयो नेदुः ख॒राण्यस्वामपूपुजन् ।
(1 वै यज्ञोपवीतादिसव॑संस्कार्योमना ॥८१॥
विवाहयोम्या ह्यमवश्चत्रिषे महतं तदा)
कान्तप्रयो्तं सम्य सर्वसौभाग्यदं शमम् ॥८२॥
मथा स्वप्ने तु ते मरे पित्रे च दर्शनं निजम्]
वरयान्या च सहितं दल्वोक्तं देहि मे छताम् ॥८२॥
पितरौ ते जआग्रतौ च मघ्वा स्वप्नं यथार्थम् ।
आयं मे प्रदत्ता त्वं विधिना वह्धिसाक्षिणा ॥८४॥
जयालक्ष्मीं तदा नाम्ना देवव्रतस्य पुचिकाम् |
अनादिश्रीवर्नारायणोऽदहं परिभीतवान्. ॥८५॥
देवानां च महर्षीणां समाजोऽभूत्तदा महान् ।
महोत्सवस्तदाऽमूञ्च सर्व भूतले दिवि ॥८६॥
संकरो मम भ्राता त्रैव ग्येष्ठिकां सुताम्,
देवव्रतस्य वै पुत्रं सरोजिनीसुबाह च ॥८७॥
विवाहे तत्र सम्पन्ने पितते शोभनौ तव।
यौतकं ददुः शष्ठममूस्यं रनदीरकम् ॥८८॥
गजानश्वान् गोव्रृषमान् क्षेत्रं विमानसुत्तमम् 1
वाटिकां दासदासीश्च धनानि कनकानि च ॥८९॥
स्वणंपात्राणि बहूनि भूषाऽम्बराणि वापि वै।
अथाऽदं मद्रं यातः स्वं नीत्वा युखास्पदम् ॥९०॥
सअनादिथीङ्ष्णनारायणः श्रीपुखषोत्तमः ।
परव्रह्माऽक्चरातीतः परमेश्षः सनातनः ॥९१॥
आकस्पान्तं त्वया साकमहं तवाऽमर्वस्तदा।
संकष॑भोऽपि मे. भ्राता बिजयाख्यथियाऽन्वितः ॥९२॥
आकल्पान्तमतिषदै मूते धमैर्षकः |
स्मर लष्षिमि { तव जन्म मम जन्माऽपि वै तदा ॥९३॥
सदं वेदि न चान्ये वै कार्हृसेन कर्षिताः |
अन्ये तथाऽवताया मे सदखायुतकोय्यः ॥९४॥
३६ 8 श्रीरक्ष्मीनारायणसंहिता
न प ष वथ प्न व
तत्र॒ वषै मम जाता मोक्षदा सुखसाः श्चमाः। परत्रह्मणि सम्प्राप्ते ऋणं पापं न॒ विद्यते
इत्येतत् कथितं सथ प्राक््यं मम वै तदा ॥९५॥ अनचद्धिस्तत्र नास्येवं साध्वयं साधौ च तेष्ठिके ॥१०॥
स्मरणाच्छषणाचपि मननान्पोक्षदे दहि यत् | वरह्मर्भं महादीक्षा ब्रह्मचर्यं परं बलम् |
अपुत्रो खमते पुचं निर्धनो धनवान् भवेत् ।}९६|॥ व्रह्यवर्यं मोक्षमार्गो वह्यचर्य परं पदम् ॥१६॥
दुःखिनां इःखनाशः स्यात् रिद्धि स्मेत् प्रपाठकः यज्ञदानवतां लेक्रे जन्मानि तु वदहून्यपि।
वंशो भवेत् प्रभक्त् भार्यो पतिं च चिन्दते ९७॥ जायन्ते च्च ततो. ब्रहत्रतेन मोक्षणं भवेत् ॥१२॥
4 ण क म ( प्रवा
र्यं स्वग समृद्धि च वाचको छमते दुवा । ्रह्म्रतस्ये मोष्वः स्यादेकैनैव द॒ जन्मना।
मो 4 ह
५ ० १ 1 ८॥ ब्रमव्रतस्य॒ ठु सदा प्रसन्नः परमेश्वरः ॥१३॥
न॒ वापि पतने रमि} सवदाऽभ्युदयौ मवेत् । स्यो देवतायाश्वाऽभियन्ति बअह्यचारिणः।
११
यु {= तु ४ तमवे परि = 3 = रि
त्तियक्तिनवेचापि स्पे शातं खलम् ॥९९॥ अव्याहता यिोक्िऽन्यचाऽपि ब्रह्मचारिणः ॥१४॥
6, 4 = ९.५ [
स शारि सर्वतीर्थफलं सभेत । व्रह्मचासै महाफापान् पविचयति तस्क्षणात् ।
साधुसवाफरे चापि पातिव्रघ्यफट स्मेत् ।॥१००॥ ब्रह्मचासिस्नातवारि पिबन्ति पितरोऽपि च ॥१५॥
५५ ९ त्र ॐ [व [=
सरवपूजाूकं चापि सवेत्रतफलानि च | वरह्वचारी स्वयं देवो देवता ब्रह्मचारिणी ।
सवदानफकरं चापि श्रवणादस्व संख्मेत् ॥१०१॥ हर्या भवतायं वै वब्रह्मन्र्थपरा -जनाः ॥१६॥
इतिशीरुध्मीनायायणीयसंदितायां दृतीये द्वापरसन्ताने वेधसः वहमचारियसंरोन = ब्रह्मभूय मवन्ति वै।
पञ्चदसे वत्सरे धर्मरतविप्रगहे दशाऽधिकरतपुत्र- द्शैनं स्पर्शनं . चापि ` बन्दन ` सेननादिकम् ॥१७॥
मोक्षोत्तरं साग्रजस्याऽनादिश्रीवरनारायणस् प्राकय्य- पादजलं माननं _ च स्वागतं भोजनादिकम् ।
मित्यादिनिरूपणनामा द्वादशोऽध्यायः | १२ ॥ तरकषणात् पावयत्येव . कृतं यद्, ब्रह्मचारिणः ॥१८॥
गुर्वो वहवो लोके ज्ञानदा: श्रुष्कयलिनिनः।
श्रीपुरुषोत्तम उवाच-- गुरवः सीख्युक्धा ये सत्यास्ते तारकाः पराः ॥१९॥
नारी स्ील््ता साश्चाद् बोध्या नारायणी सती ।
नरः शीख््रतौ साक्षाद् बोध्यो नारायणः प्रभः ॥२०॥
एवमार्षक्मारेण सम्प्रदायो . हि नैष्ठिकः,
आसीष्टध्व्यां तदानीं वै स्थापितो ब्रह्मचारिणः ॥२१॥
कोटिशो वै ` नरा नार्यो ग्ह्यचर्वपरायणाः |
नेष्ठिकाश्च वभूव तदा प्रथङनिवासिनः ॥२२॥
साध्यः प्रथङ्निवसन्तिः स्रीणामेवाऽऽश्रमेषु ता; ।
नरः प्रथङ निवसन्ति नराणामाश्रमेषु ते ॥२३॥
शयणु लक्षि | ततश्चापि प्रज्ञाताख्ये त॒ षोडशो
वेधसो वत्सरे चैकादरो ल॒ कद्पके तथा॥१॥
नवमे च मनौ तच प्राक्स्यं त॒ यथा मम)
प्रथ्व्यामासीच्दय धर्मो अ्यकुमारयोगिनः ॥ २ ॥
बह्यणश्याऽमवःपुष्े ब्रह्ङ्कुमारसंसेकः ।
आवास्याद् ब्रह्मचार्येव सत्यलोके पुराऽभवत् । ३ ॥
तस्य॒ दिष्था भैष्ठिकाश्च सत्थलोकेऽमरवंस्तदा।
स्वग प्रश्व्यां विचरन्ति स्मोपदेदरापरायणाः॥४॥
आ्षङुमारसंशश्च क्ष्यः पृ्व्यारुपादिशत् । परस्पराभ्रमान्नेव विशन्ति खयो नराः।
मनुष्येभ्यः शीलम नैष्ठिकं ब्रह्मचयैकम् ॥५॥ परस्पर न स्टशन्ति नरान्नारीश्च सीलिनः ॥ २४॥
मय नार्यश्च ये देदधारिणः पुण्यशाछिनः | श्ण स्व शिवरारिथि 1 ४ शील्प्रतापिनाम् |
पापा वा ब्रहर्यस्था वर्वन्ते नैष्ठिका बदि॥६॥ देवाश्च पितरश्रापि दशनाय प्रवान्ति दहि ॥२९॥
ते त रक्ता मवन्त्यैव मायापाराविवर्बिताः | ब्रह्मसीखश्च ताः साध्न्यः ग्रकाश्चन्ते च चन्द्रवत् |
अ्रहम्व्यै कामदाहः कामजयो हि . देदिना॥७॥ सूर्यव्च प्रकान्ते तेजोभिः रील्नैसतदा ॥२६॥
शीख््रतेन कर्तव्यो ` मोक्षदं साधनं परम् । एवं तेजोमयान् ` देहान् दषा देवा नरास्तथा | `
नार्यां चाऽक्षतया स्थेयं नरेणाऽस्खक्तिन च॥८॥ दुरादाभ्रमतोऽप्येवाऽम्बराद् वा च. वनादपि॥२७॥
एवे ` शीङ्त्रतिनाञ् माव्यमाजौवने सद्ा | मोहं श्रयन्ति बहवः सतीषु ` र्य॑रभिताः।
ब्रह्मवे ब्रह्मरूपं पररह्ाप्तिकारणम् ॥ ९ ॥ अथ दैव्या दानवाश्च राक्षसाश्च सुरा नराः! ॥२८॥
र द्वापरयुमसन्तनः क ३७
प्प प्दप
मानवा बरपवर्याश्च सत्तावन्तो नस अपि)
सतीवरगान् ब्रह्मममान् व्रह्मशीलान् स्थले स्थले | २९
बनेऽरण्ये नदीतीरे विलोक्य तीर्थ॑वासगान् |
सन्धा मोहं परं ग्वा चक्रव धर्षणे कचित् ।|३०॥
उद्धता नियमं मक्त्वा ग्रविशन्त्या्र्मस्तिथां |
सीट्ाध्वीर्ध्पैवन्ति चापहरन्ति वाऽऽश्रमात् ३१];
बरह्य्रतात् पातयन्ति दहयघुरा खपिशाचकाः |
दपाश्च चपश्छयाश्च ` स्तेनाश्च योधिनस्तथा ॥२२॥
प्रसह्याऽऽ्विदयाऽरश्रमोश्च भ्रंशयन्ति सतीः व्रतात् ¦
एवं वै वहुधा जाते त्वेकदा -शुक्रकोऽयुरः ।२२।
दैवैः साकं समायातो मन्दाकिन्यास्वटे तदा |
आश्रमे तत्र॒ वै व्रह्मचारिणीनां भरुरक्षिते ॥३५।।
व्योमपार्भेण सहशाऽवततीरणो योगिनीगणे ।
नार्यशाश्रममासिन्यो व्रह्मच्॑परायणःः ॥ २१६
स्चक्रकस्तदा दैत्यान् विलोक्य दुदहुमयात् ।
इृतस्वतोऽप्यघार्वेश्ामच्क्षष मीवस्ाः |२६॥
साष्व्यस्रासं ययुस्तय धर्षिता . चत्खण्डित;।
तत्र चैकाऽभवत् साध्वी नात्रा सुदर्दिनी सती ॥३६॥
अखण्डिताऽश्चता द्रह्यर्यपतेष्वंरजसी ।
वाकूसिद्धा दिव्यरूपा च कल्पलतेव योगिनी ॥३८॥
प्वमत्कारपरा वाचा सर्व॑सस्मविधायिनी ।
सूर्योज्ज्वखल पुष्टा च युवती ब्रह्मचारिणी ॥३९॥
अयिः सूर्घ॑घ्तथा वाचुः यक्छशौ अयमेति च।
ता व्क्षाधो ध्यानमं व्रह्यख्यामवस्िताम् ४०)
विलोक्य शछक्रकः रीं धर्तुं सम्पातः
स्षटबोँस्तां घटाद् यावत् तावत् साध्दौ विलोक्य तम् ॥४१॥
शाप वतऋतविघोऽखौ मरमीमवहु तत्षणम् |
छक्रको देत्यपूज्योऽपि त्वणाद् भस्मतां गतः ॥५२॥}
अथाभ्न्या व्रह्मचारिण्यो स्यवेदयन् वतश्चतिम्
तदा क्रंदा पुनः साध्वी सुदशैनी शाप ह।॥४३॥
अद्यावधि सतीनां -ये प्रधर्षण्रकारिणः
भूतले वा तथा स्वभैऽन्यत्र . ये संयसन्त्यपि ॥५५।]
तच्च ते द्रुतमेवाऽयय भवन्तु भस्मसात् क्षणात्
इप्युक्तवा सा सती हस्तगतं वारि सुमोच ह ॥४५॥
तावत् स्वे ब्रहमत्रतविनद्यकास्तु येऽभवन्
यच्च यत्र तु छोकेषु दग्धास्तत्र च तत॒ च ॥४६।)
अथापि रोषमापन्ना सुदर्चनी ` महासती
विचारमकरैत् तत्र .. मेरेभ्यो विन्न्नान्तये ॥४७।॥
नराः प्व्यां समागत्य स्वर्मादिरोकंवासिनः।
प्रधषेयन्ति ये साध्वीः प्रधर्षगेच्छुक्छा ` अपि ॥५८॥
नार्यो भवन्तु ते चात्र सव॑दा न नराः पुनः|
ये ठ भूतख्वासाश्च नरा वृषदयोऽपि च 1४९॥
धर्षयन्ति सतीः साष्वीवंखत् तेऽपि सदा शुचि
नार्यो मनन्त च्ततं न वैते दु नराः पुनः ॥५०॥
प्रथिव्यां, नस्वगोऽ्ये मानवो त्रतर्मगञ्चत्
मास्ठ॒ सवै मदन्धेव नार्यो मा सनु ते नरः ॥५१॥
बाख्का अपि इद्धा वां युवानो वा नरो चनाः
सदै मनन्त नार्थो वै शतीत्रतमयाऽग्रदाः |॥५२॥
इत्युक्वा हस्तगं वारि सुमोच सा सुदीन |.
तादत् सत्याः प्रभावाद्वै भूलेकोऽयं समन्ततः ॥५३॥
नारीमायोऽमवतृणै नराः सयै - चियोऽमवन्
एकोऽपि मानवो वर्गो नरल्पो न. रिष्यते ॥५४।
वाकाः कन्यकार्प्रा वृद्धा व्ृद्धल्ियौऽमवन् |
यवनश्च खुच्स्यौ वे तदाऽभदन् यदे गे ॥५५॥
नगरे नगरे खण्डे खण्डे वावार्थिं सर्वथा
नौकास्लपि सिता नार्योऽमर्वैस्तदाः अवासिनः ॥५६॥
हाहाकष्ये महानासीदुषधर्यं प्रम चे तत्] -
चदुर्दरसु व्येषु पव्या तत्तु विशेषतः ॥५७॥
सवै नाः प्रसवन्ति निनविह्वानि वै रहः।
देहांगानां विच्नषि वै नारीचिहम्यीं `तदा ॥५८॥
ल्ञ्जामवापुः परमां स्खं न द्शंबन्ति ते। ..
समगास्तथा ॥५९॥
अद्मश्रलः सकेरा सस्तनाः
सवे नरा अभर्गेश्च क्षितौ नारीस्वरूपिणः
१५ म ४०५ ८ “~ ऋ
जातिस्मरश्च ते स्वैवापुदुखं परं तदा ॥६०॥
अन्यरोकेषु देवयाचाः स्वस्वबान्धधमण्डले ।
पयं छञ्जामवोापुश्च ययुस्ते दास्यतः तदा ॥६६॥
सुर अपि तथाकार्यां विध्नकर्तार एवं ते
स्वरूपा अमर्वेश्चापि देधेषु हास्यतां गताः ॥६२॥
स्वस्वपत्नीस्न्निधौ ते वावमानं गतास्तदा ।
धिक्छारतां गताश्चापि. शीदटधर्प॑मकारिणः ॥६६॥
न्वमत्कारो महाञ्ातस्विरोक्यां नरयोषिताम्. ।
नरा नैव दहि विन्ते भूते कोपपा्रकाः ॥६४॥
नारीराज्यं समस्तं वै भूतलं स्वतोऽभवत् ।
नासीग्रजात्कं सव भूतटं वै तदाऽमवत् ॥६५॥
अथ वै वेधसः पुत्रः कामदेवो नेऽपि ष]
नारीरूपस्तद्य जातः - साध्वीदेदस्थितो हि यः ॥६६॥
२३८ क श्रीलक्ष्मीनारायणसंहिता ® ।
[2
सच पत्नीं रतिं प्रीति क्त्वा नारीसवरूपवान् |
सत्यलोकं ययौ तूर्णं॑पदश्यन् स्वर्गेऽपि सदशीम् ॥६७॥
नार्यापत्तिमथीः देवस्थिविं सव्येऽ्पि वाददीम् )
श्यकस्य दग्धतां चापि शुश्राव तते वै पथि ।&८॥
खुदशंन्थाः प्रकोपस्य कारणं सर्वसष्टषु
घर्षणे च सतीनां यत् तमू नरनादानम् ॥६९॥
स्थे स्थले तथा सर्वके वार्ता च साऽमवत्
सुददन्या महाकोपान्नस ना्योऽमव्न् सुषि ॥५७०॥
कामदेवो ब्रह्मणे ल॒ गत्वा पभाजनेषु वै
बरह्वकरुमारकायाऽ्पि न्यवेदयद् यथायथम् (७९॥
स्वीरूपं चाऽप्यनड्ं प्व वीक्ष्यते जहसस्तदा
आश्चर्यचकिताः सर्व॑ऽप्यह्ये सत्या वरं चिति ॥५२॥
व्रहम्वर्थवछं रेष्ठ वेभ्यो वल्वत्तमम्
ब्रह्चर्थादरकं श्रेष्ठ समं वाऽन्थन्न विद्ते ॥७३॥
साधनानि समस्तानि समस्तानि तपांसि च
व्रतान्यपि समस्तानि तिष्ठन्ति ब्रह्मचर्यः |७४॥
मोक्षस्य साधनं चेतद् रकायाः खाधनं प्रम्
एेर्य॑साधने शरेष्ठं ब्रह्मचर्थे विरिध्यते ॥७५॥
अथ नारायणी } त्वं श्णु प्श्वात् सियो विं
विना पतिं च ताः सर्वा ममाराधनमाव्य्ुः ॥७६॥
दुःखिताः यमदाः सर्वा गभ॑वत्योऽपि बाल्किः
असुथन्त न वै वासन् ततश्चाऽभ्यधिद्कःखिताः ॥७७॥
वंशबीजानि नष्टानि कथे उु्प्रवाहणम् |
मविष्यतीति ताः स्वा जातिश्मसं नरास्तथा ॥७८॥
मां समाराधयामाघ्ुः श्रीहरिं पुरुषोत्तमम्
एताद्शस्य श्चापश्य वारयिता न चापरः |७९॥
युर यथपि तथा प्राहुर्विना मां पुरुषोत्तमम्
ततो ब्रह्मा दस्श्वापि तथा प्रादवुरेव इ ॥८०॥
चिना नारायणं ्रह्मपरं श्रीपरमेश्वरम्
नास्य शापस्य रान्तेस्ठ॒ कवौऽन्यो विदयते परः ॥८१॥
भक्ताया व्रह्मचारिष्याः सत्याः शापो दुरन्तकः
नित्यनैषठिकधरमात्मा समर्थाऽत् पुसुचमः ॥८२॥
इति निर्णीय स्वेषु छखकषु प्रमदागणाः।
भक्ष्या चाराधयामास हरिं पुरुषोत्तमम् ॥८३॥
ख्लीराग्यं केवलं भूमी स्ीप्रनाः सन्ति तास्तथा,
ये चागच्छन्ति वा भूमौ ते भवन्ति हि योषितः ॥८४॥
तेखवै वै प्रघकरुश्च मस्या त्वाराषनं मम।
शतवर्षाणि वै भूमौ स्ीखृष्टिरेव केवल ॥८५॥
न वा सष्टिन जाता च प्राचीना वतैते हि सा।
प्वतुरद॑शनिवासाश्च ख्रीभावमयतस्तदा ॥८६॥
वयां केऽपि नचाऽऽयान्ति पूजावामपि देवताः ।
मणे न समायाति समायान्ति ऋषयोऽपि ठु ॥८७॥
पूजने च व्रतो्याने खुरा नायान्ति वै मयात् ।
शापोऽयं दारुणश्वाति विष्णुश्चापि निमेलि यत् ॥८८॥
तु॒ब्रह्मा नायाति वै तथा।
वह्यक्ुमार्कश्चापि नायाति प्रथिवीं तदा ॥८९॥
सतीदापनिवास् केष्पि नायान्ति वै उरः
ये चायान्ति परजायन्ते भूते प्रमदा हि ताः ॥९०॥
एवे रधौ महाज्ञातोऽसद्यखीभवनात्सकः ।
अक्षता ये समायान्ति तेऽपि लियो भवन्ति यत् ॥९१॥
नारीवर्गान्मृतान्नेवं येऽपि विष्णोस्तु पार्षदाः ।
यमदूताश्च वा मूमावागतास्ते च्ियोऽमवन् ॥९२॥
एवं ते पादा गत्वा सीस्वरूपा हरेः पुरः।
नारीमवनमीत्या
आआश्चर्यकारिणो जाताः शापः सत्या दुरासदः ॥९३॥
यमदूताः चयो भूत्वा हास्यभावसपागताः ।
प्ररोक्ेऽपिं नेतृणामागमो तेन सोधितः ॥९४॥
सुत्त अपि तथा दूता अपि भवन्ति वै चखियः।
का कथा तत्र व्वान्येधां मृद्यु्नायाति तद्धयात् ॥९५॥
मरणं जायते तैवायुष्यक्षयेऽपि वै तदा।
अमरता प्रथिवी नाता नारी वैङ्कुण्टसदली ॥९६॥
अहो सामथ्य॑मेवाऽन ब्रह्मचाखिक्स्य वै।
अन्यथाकर्वरता नासयणस्येव तदाऽमवत् ॥९७॥
कालो नाैमावमयान्नायाति वै क्षितौ तदा|
पुव वै न चायाति सतीशापभयाद् सवि ॥९८॥
अथाऽह श्रीहस्थिापि स्रीभिश्वारधितस्तदा ।
नारीरूपभयाद् भूमावागन्व नेष््वौस्तदा ॥९९॥
किन्तविक्स्यं धाचि कल्या शापवारणम् |
कर्तव्यमिति धञ्ैव न्यौ सूत्वा समाययौ ॥१००॥
दिष्या दिव्यस्वरूपरा च दिव्यसुक्ताश्च पाष॑दाः।
स्वै नारीस्वरूपा व भूत्वा वं समागताः ॥१०२१॥
हसन्ध्यो वे वयं सर्वा स्क्षप्यादिभिः सुनर्भिताः
परस्परं प्रमोदिन्यः स्वा वयं स्वया सह ॥१०२॥
आयाता सूतल सम्ये यत्र॒ सुदर्चनी सती।
देवाश्च ऋषयश्चापि सुक्ताश्चान्ये तथाऽपरे ॥१०३॥
कुवृहल्भताः स्वै भूत्वा नार्यस्ततो हि ते।
द्रष्टुं समागताः सर्वाः छुप भूत्वा च योषितः ॥१०४॥
४ द्वापरयुगसन्तानः % ३९
प्य प्न दप 2 य ष पप्य
नारी्रह्माण्डकश्चायं समुस्सबो जगत्त्रये ।
अव्याप्रेत् सर्वथा कर्णीकर्णीभावेन स्वतः ॥१०५॥
परस्परं प्रपद्यन्ति नार्यो नारीर्नराः पुय ।
=,
जातिस्मरश्च ते सवै प्रमोदन्ते हसन्त्यपि | १०६॥
श्रीकृष्णोऽपि समायातो गोरुकाद् राधया सह ।
सोऽपि राधासखी जाता राधिका वै द्विकीयक्रा ॥१०७॥
नारायणोऽपि वैकुण्ठास्लकषम्या साकं समाययो !
सोऽपि नारायणी जाता लक्ष्मीससली सुरोभिता ।॥१०८॥
नरनारायणश्चापि नरी नारायणी तदा|
अभवतां भुवि ना्यौ तापस्यौ शोभिते तदा ॥१०९॥
दोकरः सशाकरी जाता सत्या तत्र विलोकिता]
एवमन्ये च ये तत्न समायाताः ऊुत्इल्यत् || ११०॥
सवै ना्यैः सममवन् महाखेकोऽभवद्वि सः ।
परस्परं प्रपद्यन्ति स्प्शाम्ति श््रीसवभावचत् }१९९॥
हसन्ति च प्रमोदन्ते स्त्रीकृतं हि लिया जगत् |
नारायणे चकरिषा नारायणीं सुदरशनी |॥१९२॥
इतिश्रीटक्ष्मीनासयणीयसंदहितायां व्रतीये द्वापरसन्ताने वेधसः
षोडशो वरसरे आर्षकुमाररिष्यया ब्रह्मचारिण्य सुदर्शन्या
खप्रध्रणकारिणां शक्रादीनां दोषेण तथा
भूललोकनरादीनां सपद्वारा स््रीकरणमिध्यादि-
निरूपणनामा त्रयोदशोऽध्यायः ॥ १३ ॥
श्रीपुरुषोत्तम उवाच--
एवं नारायणीभि} स्वरूटदं च परेश्वरम् ।
खीमूतं समलोक्यैवाऽऽश्चर्यै नार्यो गतास्ठदा ॥ १॥
हृष्टा नारायणीद्न्द्रं याधाद्वन्दं समानकम् |
रेवाऽ्॑स्पृद्यमेवापि सिधेविरे सतीलियः ॥ २॥
सर्वास्ता ब्रह्म्वारिण्यस्तनोत्सवे हरिं चिम्;
सर्वभावैर्योग्यसेवाप्रकिं सिषेविरे ॥ ३॥
समायादाः चिवः सर्वां नसपूर्वाः समन्ततः।
समाजश्वाऽमवन्मन्दाकिन्वास्तीरे ह्यसंस्यक्ः ॥ ४ |
स्रीसमाजे स्ीस्वरूपश्वाऽ्टं तच बिराजितः।
नारीमिश्चा्थितश्वाहं स्रीभावमोचनं प्रति ॥५॥
वयं नाथौ नसपूर्वाः सदर्खन्याः प्रशापतः।
ज्ञाताः स्मोऽ् विना दोप्रं इुष्टदैत्वादिदोषतः। ६॥
दुषटराजन्यदोषैश्च सतीधषंणपापकैः |
निदौषा अपि मूवासा नरा नारीत्वमागताः ॥७॥
स॒दर्श॑न्या मत्तया ते दण्डोऽतिक्रमितः कतः
तस्मात् कृत्वा कृपां कृष्ण पतीन्मो देहि पुंतनुम् ॥ ८ ॥
नार्योऽपि. नैसर्गरसिद्धा अर्थयामासुरिस्यपि ]
पतीन्नो देहिः भगवन् गलाय् बाखत्मकान् कुर ॥ ९ ॥
पूर्व॑नरान् विधेद्यत् नरान्नृषोकवासिनः ।
हरिश्ाहं च तत्कृत्वा जगाद चस्रीसमाजके ॥१०॥
मक्ताऽमेऽहं , पशधीनो भक्तोक्तं दंघयामि न।
युदर्नीं याचमानो मिचत्वा खरीजना वयम् ॥११॥
इत्यहं समुपादिश्य समाजे चोष्थितोऽमबम् ।
समाहूता समाजे च युद्शनीं तदाऽषदम् ॥१२॥
क्ते ब्रह्मपरो साधि} महैश्वय॑समन्विते |}
दुष्टानां दण्डनं युक्तं रक्षणं स्वत्रतस्य च ॥१३॥
अयुक्तं दण्डनं यद्र निरपराधदेहिनाम्।
यार्कानां च बद्धानां यूनां धर्मबतामपि ॥१५॥
तस्पाद् याचे स्वयं चादहमनादिः पुरुषोत्तमः}
नारीरूपस्तव वाक्याद् वारितं वन्वेनं कुरु ॥१५॥
शापनिवारणं स्व॑छोकानां कर मामिनी।
नारीमथं अगत् सथ विना नरं न वास्यति ।॥१६॥
वि्वा्यं शापसुहारं कुर भक्तै मदर्थितम् ।
रुत्व सुदशंनी देवी विचावं तू्णमाह माप ॥१७॥
शापस्य कां कृष्ण देवैत्यनरादिमिः।
प्रधर्षणं सतीनां वै क्रियते वचाश्रमेष्पि ॥१८॥
तन्मा भूदिति इत्वैव सदा नार्यो मया कताः।
यदि स्वं चेद् रक्षणस्य कर्तां नो दुष्टनाशकृत् | १९॥
साकस्पान्तं वस भूमौ तदा शापं हराम्यहम् ।
हृप्युक््या सा सती ब॒दर्ख॑नी मे पादयोस्तदा ॥२०॥
पतिता दण्डवत् पूजां प्रचकार स॒मादिभिः।
माहिकां श्रद्दौ कण्ठे स्त्रीजने स्वीस्वरूपिणः |॥२१॥
अहं मक्ताप्ररक्ा्थं ओं तथासिविप्युवाचत ताम् ।
सती सखदर्चनी पश्वाजलं हस्ते निधाय च।}२२॥
शापनिमित्तेन प्रापितः परमेशधरः ।
भूतरे धन्यमाग्योऽयं टखोको यत्र पुपत्तमः॥२३॥
हरिशधाच्र निजावासं साकस्पान्तं करिष्यति)
स्तां ब्रह्मच्रतिनीनां करिष्यति कुसंगितः।२४॥
एवं विनिमयेनाऽह मम आपं महोस्णम् ।
संहरामि जगत्साम्ये श्रीहरेः सन्निधाविह | २५॥
इत्युक्या करतोयं सा सुमोच ङष्णपादयोः।
भूमौ तावत् समाजे चाऽन्यत्र खोक स्थलन्तरे ॥२६॥
धर
१ क्ष श्रीखक्षसीनारायणसंहिता ®
[2 वदन्त
येऽभवन् 1
अमर्वस्तदो ॥२७॥
युल्सम्मिका
नियात्मकः | २८॥
सव्ये स्वै म्ये च पात्तसमरतौ च
नूर नारिकाष्वा द्राड्नस
दि्मेकीवं वशापूर्वा तदाडऽसन्
ङ्ष्णः कृष्णखर्परोऽसूचरारयणो
पुरुपरोत्तम एवि पुरपौततदरूपधृक
तथैव च वथापूर्वं सद तद्र व्यजायत ॥२९॥
सारायणः सथं प्राह समाजेऽ्हं तदा पुनः
सतीधर्षगङ्घन्सेऽर वध्यः सुदर्ययिन वै ||२०।
भविष्यति न सन्देहो देहान्ते छी सव्रिष्यति
दैत्याश्च दानवाश्वापि चपाश्च सुर्कोटयः
सतीधर्षणकर्तासे दीक्षव दुष्टः सुदर्शनम्
निष्न्तनं तैसं न दुःसहं दारणं ततः ॥३२।
क्षमामयाचिरे त्च विदसिताश्च ते तदा)
दूरं ते प्रययुः सवै दुःखिता वै वनान्तरे !}३३।
अथापि दुष्टमावा ये ते कच्छ्रेण निङृन्तिताः]
|! ३२}
निषूदिताः परे रोके दु्टमावाऽन्विताश्च ये ॥२४॥
साष््यः सव्यश्च वै -सर्वा ब्रह्मचर्यरयणाः |
अपि धषणमापन्ना या यास्ता हरिन्निधौ ॥३५॥
समागत्य हरैर्वारि पादयोस्ताः पपुः शछधम् |
पावनं सर्वपापानां टेन वै दधतां ययुः ॥६६॥
संसेव्य नवधा भक्तया व्रत्यं पुरणेत्तमम् |
पाञन्यस्वा हि संजाता रुक्तान्यस्वैक्षराभिकाः |३७॥
अहं. ठक्िति | तया साके श्रीपतिः पुरुषरोत्तमः।
न्यवसं प्वाप्यनादिश्रीद्ीपुंनासयणाभिधः ॥३८॥
सयोनिजः स्वतन्वा प्राक्य्यं समुपाभितः।
भद्छनाप्ना प्रसिद्धिस्ते रक्षि सुदरयनी यथा ॥३९])
तथा सुदशेनीशरीस्ं प्रसिद्धा परमेश्वरी ।
जाता सुदरशनीयोयात् शौखव्रतस्य पोप्रिणी ॥४०॥
दव्येवं शिवशक्ति प्रा्य्यं मम वै पुस)
कथितं स्मर सवं तत् स्वीमयं जगदद्तम् |॥|४१॥
अथाऽन्येऽपि मेऽपतारास्तत्ाऽभवन् दहि कोचिदाः
.सवःन् जानाम्यहं रक्षि ! वथाक्ायं मया कृतान् ॥४२॥
शशु चन्यन्मम व्वापि प्राकश्चे चान्यवच्छरे |
सप्तदशे क्छरे चाऽग्रहयताख्ये वु वेधसः ५३}
स्पे चयोदरो पापि मनौ ठ दशमे तदा।
भासीनगन्महदिषयङ्ककेनाऽतीव पीडितम् |४४॥
तिर्भिगिखो महत्यो माकरो वरुणाकरे ¦
अभूत् पुर॒ तदा - कापस्पधृग् जखसच्चरः ॥५५॥
शरीरीलिकि जल्व्य्ति द्वीपे यस्याऽमवद् र्हम्
तजादिकास्त्णा वान्ये कामरूपधरा अपि ।५६॥
माक्राश्च वसन्ति स्माऽयुतसाहसंस्काः ।
नरा नाथौ मवन्ति स्म विनिर्थान्ति जखद् बहिः ।|४७॥
नेवसन्ति मदाद्ीपे श्रीरीच्करि यदेष च।
बहि्यन्तयपिं देशेघु मांसाद्ास्े नरन् पश्यन् ॥५८॥
मक्षवन्ति तान्
अपद्स् जल्मष्ये द्वीपे वा
नरल्पश्च ते सूनौ प्रयन्ति नथरंदिषु \।*९॥
अपहरन्ति नासश्च वाख्क्रान् वाटिकास्दथा।
व्यो्ना यान्ति प्रहाभूमस्सानुष्वपि च माकरः ॥५०॥
वनस्थान् पव॑तस्थौश्च राह्वरस्थान् हि तापसान् ।
ऋषीन् द्विजान् पञ्चन्. पक्षिगणान् हरन्ति वै वर्त् ॥५१।।
द्वीपे नीत्वा मक्चगन्ति नर्मांसादमाक्सः।
समुद्रे अख्मष्ये च॒ मल्स्यान् जटेष्वरानपि ॥५२॥
नौक्चागान्मानर्वोश्वापि मष्चयन्ति स्म वै बलात्|
इव्येवं दतवषणि द्विता मानवादयः ॥५३॥
खेदे सवंखण्डबूद्धोषो म्नजायत ।
पर्वतेषु गहरे तापसेष्वपि सर्व॑तः ॥५५]
माकराणां मयं चास्ते घरसन्ति स्म च देहिनः।
बलिनां सन्निघौ केऽपि प्रयान्ति नैव रष्वे ॥५५॥
राजानोऽपि भमयोद्विघ्ास्वदा जाताः समन्तदः।
चक्रवती महाराजस्तदासीद् धमेवाहनः ॥५६॥
योद्ध॒ यथौ समुद्रान्ते व्योम्ना रणे ठु माकरैः।
बहुरूपधरव्यौभ्ना मायाव्रषट्या निपातितः ॥५७॥
समुद्रे च मृत्तः सोऽपि राजा वै धर्मबाहनः।
ततो रोके मयं यान्ति चन्ये माकसयुद्धतः ॥५८॥
मकराणां वलं पुष्टं जातो राज्ञो विनाशतः।
प्रस््याऽग्धितटस्थानामादरन्ति धनलछिधः ॥५९॥
बार्छौप् नाडिका सा्वामूषरणाप्नरसेम्पद्ः |
शुञ्ते मिर्म॑याश्वापि चैधिताश्च समन्ततः |६०॥
अथ ये खण्डराजानत्तेऽपि तेश्च रसनः खनैः।
प्रथक् प्रथक् हताश्चापि माकरै्मासमोजतेः ॥६१॥
द्वीपाश्च द्रीपदस्पाथ मूमागा वशगाः इताः ।
सज्ञे स्म यथेष्टं ते पायारूप्रधारिणः ॥६२॥
अव्याचारो महान् खण्डे खण्डे रम जायते तदा |
रुदन्ति निर्बल लोका नर॒ नार्यः प्रधर्षिताः ॥६३॥
भक्षिता बालका येषां प्रल्यश्च पतयस्तथा |
निवेशाः ब्रह्मो जाता माकरोपद्रवेस्तदा ॥ ६५
छ द्ापरयुगसन्तानः 8 ४१
[2
एवं ते शतवर्पान्ते इद्धिमाप्षा हि माकरः, पत्तनानि ठ श्यल्यानि वतन्ते स्म तदा खट ।
कोप्सिंख्याः प्रजाता वै राक्षसा इव सर्वतः ॥६५॥ अथ दैत्यो माकरेदो युद्धार्थं जल्मध्यतः ॥८३॥
जख्परान्ते वसन्त्येते सवख अपि वै कचित् । सन्नद्धश्च परो मूर्वा सैन्यः समुपाययौ ।
नि््पवक्षणे वार्धौ प्रविशन्ति स्म॒ तसक्षणम् 1६६॥ मया सुददनिनैव निक्रन्तिता हि माकरः ॥८४॥
युदधेष्वेभिर्जयं नैव ल्मन्ते मानवा चरषाः। दैव्यः पराजयं वीक्ष्य प्राणत्राणपरायणः ।
मायामन्त्करा नैकरूपष्गोऽतिदारणाः ॥६७॥ दुद्राव सहसा वचान्धौ विवेच गहनं तलम् ॥८५॥
मरेपान् विजित्य रास्यानि च्कर्व॑शानि खण्डशः | सदसखदस्तवान् दैत्यः सहखमस्तकस्तथा
अथ प्रजास्तदा व्ालयाचारं माकरकाखैरः ॥६८॥ सहखपादसम्पम्नः पुनर्थदार्थमाययौ ।८६॥
छतं नेव सहन्ते स्पीरसल्यं स्वविनाशनम् । मया पुनः प्रेसतिं च चक्रं खदर्शनं मम
यज्ञाः सर्वत्र नादवन्ते व्योममागेण तैस्तदा ॥६९॥ निता बाहवश्चास्य बहवो वै तदा हिवः ॥८५७॥
उत्सवा देवनिल्या नाश्यन्तेऽपि समन्ततः। पुनर्विवेश जरधिमथाऽ्हमपि वै तदा
उद्यानानि विनादयन्ते फर्पुप्पमयान्यपि ॥७०॥ खण्डे खण्डे स्थितान् मार्गित्वा तान् माकराऽखरान् ॥८८॥
सस्यानि च क्णल्यानि नाच्यन्तेऽपिं समन्ततः । स॒दशैनेन चक्रेण व्यापाद्य समन्ततः
यचद् रलमथं छेके दयन्त सर्वमेवं तैः॥७१॥ पथ्यां यत्र॒ च यतैते ह्यासन् माकरदानवाः |८९॥
एवं तूद्रवे जति मानवाः परमेश्वरम् तान् सर्वानहनं चक्रधारेणाऽ्वसरे तदा
परहाऽक्षरातीतं तदा मां चार्थवन्मुहुः ॥७२।॥ अथ वै माकरो दैत्योऽयुतहस्तरमन्वितः ॥९०॥
समसत्दन्यमावैः पूजयन्ति स मां हदि। अयुतानन एवाप्ययुतपात् सर्पाययौ
प्राथैयन्ति स्म॒ रक्षा्थं॑दीनाऽनाथाऽवलसदिकाः|५द|] मे मातं च विनाद्योऽस्य कर्तव्योऽवद्यमेव ह ॥९२१॥
ततो मया श्रुतं तेप्ामाराधनं तदाशक्षरे ततः शन्ति माकराणामूपद्रवः प्रयास्यति ।
माकरणां विनारारथं घर्मरक्षणदेतवे ॥७५।॥ अथाञ्ं सङ्गरं चक्रै माकरेण दुरासना ॥९२॥
मागवानां रक्षार्थं त्वया साकं तदा दतम् । इता दृस्ताः सहलाणि वीणि चीण्याननानि च
अहं सादुध एवापि विमानेन यवं प्रति।५| यदा तदा माकरेलो दुद्राव जलधि यथौ ||९३॥
आजगामाऽम्बरात् तूण द्वारदरीपरुपाभितः अहं साकं तया लिन ! चाऽमवे जलमानवः ।
विमानं वै मया. तचाऽह्दयमायं छतं क्षणात् ॥७६॥ लषदस्तो छ्चरुखो छक्षपा्ठश्चदेति कः ॥ ९४1
आरण्यकं मया रूपं त्वयाऽप्यारण्यकं कृतम् ठक्षजारुसमायुक्तः प्रावि । माकराल्य॒म्
तापसं चापि तद्रूपं पत्वा व्यचरं बने॥७७॥ स मां दृटा मह्रूपं चकते वारं परथनम् ।९५॥
अथ ते माकरा लोका द्वीपादागस्य मां त्वया । अन्धितश्वाऽन्यमध्थि च ततोऽन्ध्यन्तरमित्यपि
साकं जहूर्निजे द्वीपे तपस्विनं ततो मया॥७८॥ प्रष्ठ यान्तं छ मां वीक्ष्य प्राणत्राणप्रावणः ॥९६॥
दष्टो द्वीपः सन्निवेशग्रामपत्तनशोभितः। भयोद्धि्ो बमभूवाऽति क्षीरसागरमाविदयत्
मां खादितं माकरास्ते स्वायाताः सोत्वास्ततः ॥७९॥ मया सुद्शनं॑चक्गं॒ प्रहितं तस्य म्यते ॥९७॥
मथा सुदर्धानं चक्रं प्रहितं तक्षणान्भन् पृष्ठ्यं ` प्रज्वा ददाह तं . समन्ततः
तत्र॒ व्यापाद्यद् वहिञ्वाल्या वाऽदहत्तथा ॥८०।॥ चुक्षोभ॒ सागरः सर्व्चकम्ये थिवी महुः ॥६८॥
घटिकाकाल्मात्रेण - द्वीपो निमांकरः . कृतः। अथ ज्ञाध्वा निधनं सखव उद्धा सम्लोऽमवत् ।
दद्ूवुमाकरा माक्य॑श्च सरीखपा इषाः ॥८६।॥ मया युद्धं स्यायसारं दत्तं तस्मे महामन ॥९९॥
यादांसि च तथा भूत्वा विविशच्मकराख्यम् । यथा यथां तं इन्नि तथा स वूतनः)
द्वीपमध्ये तापसोऽ्टं तवणा साकं तदाऽवसमू ॥८२॥ उतपद्ते माकरोऽपि मायया कोरिसूपधक् ।\१९०॥
६
४२ 8 श्रीखक्ष्मीनारायणसंहिता
व्य प ल [~
मासान्ते स मया वार्धौ युद्धं दत्वा हतोऽुरः |
युद्यनेन वक्रेण ल्षकण्ठा नि्न्तिताः ।॥ १०१
तदा व्योम्नि निनेदुर्वे दुन्दुभयो धुवासिनाम् ।
पुष्पाणां वषेणं जातं समुद्रो मामपूचयत् | १०२॥
पारदाः सर्वधाम्नां च रुक्ताः रमाययुः।
सगश्च मानवाश्चापि पप्रौ पुसत्तमम् ॥१०३।
जल्मानवरूपं मां श्रीपति पुरुषोत्तमम् ।
छक्नाननं लक्षहस्तं लक्षहेतिसमन्वितम् |> ०४
स्क्षपादं च्रेतवर्णै कोमलं च्न्द्रतासनम् |
जलावासं जल्देवीदेवैः प्रपूजितं हि माम् ॥१०५॥
दुभ्खसृक्ता देहिनश्वाऽऽन्चमा परमेश्वरम् )
अनादिशचीक्कष्णनारायणं श्रीपुरुषोत्तमम् ॥१०६॥
जकमानवरूयं मां स्वयं श्रीपरनेश्वरम् !
अनादिीनख्नाराथणाहयं त्या श्रिये ! ॥१०५॥
त्वामनादिजख्नारायणीं चानध्युरेव ते,
अथ जलाद् यिनिेत्य श्रीशीखिके भुवस्तले ॥१०८॥
द्वीपे वासं वचकाराऽ्दं माकराणां हि पत्तने
ततो मे पापेदास्तच त्वायाता वबहवस्तदा ॥१०९॥
श्रीदरीपो मेऽभवद् द्वीपः सुद्रतटवत॑नः।
तापसानां च सक्तानां तपोऽथ तत्र कस्पके ॥११०॥
बरह्मणो वत्सरे सदो रक्षिमि} च तं स्मर।
श्वेतद्वीपौ धया चाद्यस्तथा शओीद्धीपनामकः ॥१११]
ओरीरशीख्दरीप एवाऽमून्मम ते वासक्रारणात् |
जल्द्वीपस्वथा श्रेतनारावणाल्योऽपि सः ॥११२॥
तदा रोकाश्च चाख्राणि कथयन्ति स्म नैकधा ।
स्मर स्वं हि तद्र्धिमि | पुशतनात्पुरातनम् ॥११३॥
चकत्कारमयं स्थानं दिव्यं. मथः पुराितम्।
पठनाच्छरृबणादस्य स्मश्णान्मोध्षमात्रनेत् ।१६४॥
भन्ये तश्राऽ्वतारा मे जाताश्वापि सदखशः।
तानहं वेचि सर्वान् वै प्रवयक्षञानवानहम् ॥११५॥
ततो . भक्ता मया पृथ्व्यां पा्षदर्मम गोमिभिः)
षिमिरमुनिमिश्वापि साधुपिवैष्नषाः इताः | २१६॥
रजाः सर्वास्ततो जाता वेषव्यो मम वचाधिताः
मुक्तिमार्गः ` गव्प्तश्च यज्ञयागादयोऽभवन् ॥ ११७
प्रजाश्च सुखिता जाता मानवा निर्भया सपि।
दृश्यन्ते वैष्णवा भूमौ मम पूजापरायणाः ॥११८॥
नरा नार्यो व्योमयाश्चाऽऽयान्ति मदर्श॑नाय ह|
सर्वम्ः ख़ दिग्यश्च श्रीदरीपो मोक्षदोऽभवत् ११९॥
आकस्पान्तं ततश्चाऽ्हं न्यवसं श्रीघुश्ीलिके ।
द्वीपे तच ततश्वाऽ्हं स््राऽक्षरं प्रययो प्रिये ! ॥१२०॥
इतिश्रीलक्ष्मीनारावणीधसंहितायां वतीये द्वापर्घन्ताने
खीमूतानां मूतच्वाकषियजानां रश्चणार्थ प्रार्थनयाऽनादिली- `
पुनारावणस्य, सप्तदशे वेधसो वत्सरे च माकरादि-
दैव्यनाशार्थम् अनादिश्रीजलनारायणस्यः
प्व प्राकस्य्िव्यादिनिरूपणनामा
चतुर्दशोऽध्यायः ॥ १४ ॥
श्रीपुरषोत्तम उवा च--
वेधसो बत्सरे ततः |
द्वादशकस्प्कै ॥ १॥
युगह्यसिविखात् खड ।
शणु स्वं शिबजन्ये! श्चि!
उष्टादरो लयमावाऽभिषे
एकाद्रो मनौ तत्र
विनादो ाधुधर्माणां साधुदीक्चक्षये तथा॥२॥
मोक्चमार्मस्य रेवै च दैवयैत्यविधौ गते ।
पुनक्तस्स्थापनार्थं च खया साकं हरिः स्वयम् ॥३॥
पराविराखं चाऽग्रजत्य वषड्विप्रस्य घदुदे।
वषट्कारोऽभवन्नाप्न विप्रो तरतपरायणः ॥ ४ ॥
तापसो हृतसर्वस्वो दुष्टनास्तिकमानवैः ।
पीडितो मम मक्तोऽसौ यत्त्वा ब्रामं वनं यथौ] \॥
भजते स्म सदां मां शीकृष्णनारायणं दरम् |
फठैरमिदलेः पुष्पैर्माजनैर्मानसैस्त था ॥ ६ ॥
नित्यं मां पातरेवाऽसौ पूजयत्येव वस्तुभिः ।
भार्या तस्य तथा साध्व जपसेवापरायणा ॥ ७॥
निष्यं स्वां भीसतीं ठश्षीं नासयणीं सनातनीम् ।
पूजयव्येव विधिना भौजयत्येव सफम् ॥ ८ ॥
जटं पुष्पं दरं चापि समपैवति सादरम् |
कीर्तने मजने मे च ते चोमौ कुरतः सदा ॥|९]
मभ्य च तथा सायं मम ध्यानपरायणौ ।
सरण्यवासौ निस्य च तावास्तां वै बिदेहिनौ ॥१०॥
देहार्थं वैभवा भोगा यस्य नैव क्वचित् खद्ध।
इरय्॑थं॑वैभवां यस्यं विदेहः स भवेत् प्रिये ॥११॥
एवं वै वर्तमानौ तावनपर्यौ छखाश्रयौ |
वार्धक्यं किञ्चिदापन्नौ वने इश्चनिवासिनौ १२
तयोरेवं दि वसतो पुत्पत्रयेषभाऽभवत् |
वषट्कारस्य मनसि पुत्रैषणा व्यजायत ॥१३॥
स्वधावत्याश्च मनसि पुव्येषणा व्यजायत ।
माता चिच्छति कन्यां बै सर्व॑काये सहायिनीम् | ९४॥
# द्रापरयुगसन्तानः ॐ । , ४६
02
प्ति प्रच्छति पुत्रं वै स्वकाय सहाथकम् |
पुत्पुश्येषरणावन्तौ यृहधर्म॑परायणौ || ९५॥
उभौ तौ मां प्रार्थयतः परूजनान्ते मनोरथम्
लोके लक्षि | जनानां वै ज्येषणा जायते मुहुः ॥१६॥
लोकैषणा तथा वित्तैषणा पुत्रैषणा खल
नारायणस्य भक्तानां - केकैषणा प्रशाम्यति ॥१५॥
यतो मक्तया परं धाम भक्ताः पराप्स्यन्ति वै घ्रुवम्
साधूनां तोषिणां चापि वित्तैषणा प्रशाम्यति ॥१८॥
जलाऽऽम्बरलामश्च यात्रामाचः सतां यतः
पुत्रेषणा सपुत्राणां ज्ञानिनां च प्राप्यति ॥|१९॥
उत्तमर्णा धनाप्त्यर्थ जायन्तेऽपर्यरूपिणः
तादशानामपत्यानामसच्वे सुखमेव यत् ॥२०॥
अपत्यानां ग्मकेऽपि जनने पाख्ने तथा।
पोषणे ल्प्रकरणे व्यथे रोगे हि दुःखकम् ॥२१॥
तथापि लोकवाक्यानां स्पर्ञो येषां प्रजायते |
विुतेऽं हयपुत्रोऽयं निर्वशोऽयं तथेकलः ॥२२॥
एवंविधानां वाक्यानां येषां नास्ति सहिष्णुता ।
तेषां मायाभिभूतानामेषणाद्ुः जायते ॥२३॥
जञानदीनस्य भक्तस्य मूर्यं भवति. लौकिके ।
ज्ञानिनो ममं भक्तस्य दुग्धं मामन्तयाऽखिलम् ॥२४॥
यस्य द्धं हि स्व वै मायिकं तस्य किं न्विह।
पुतेण खोककायैण राग्येन वैभवेन वा ॥२५॥
भौतिकस्य ठु पूत्रध्येषणा बन्धाय कस्प्यते
वषट्कारस विप्रस्य पुतरेणषा द्यमूत् किङ ॥२६॥
किन्तु सखा मद्रोचराऽमूत् दरि यततां व्रजेत् ।
स्वधावस्याशचैषणाऽ्पि लक्ष्मीम बाछिका मवेत् ॥२७॥
एवं .मन्ोगसंकस्पौ -तयोरास्तां श्माश्रयौ।
तौ संक्ट्पौ सदा दिव्यो माथाबन्धनवर्जितौ ॥२८॥
आस्तां तयोः दछ्धमौ तस्मान्मया ध्यानं कतं तयोः
पितरौ तौ विधातन्यो धर्मस्थापनहेतवे ॥२९॥
तयोस्त मक्तयोश्वापि संक्पयोः म्रपूतंये ।
अनादिभीकष्णनाययणोड्हं च स्वया सद ॥३०॥
विमृद्य तद्वनं यातो गोष्वरस्तापसोऽभवम् ।
अतिथीभूतश्चाहं ववं मम॒ साथां च भिक्षुकी ॥३१॥
गतवन्तौ तयोर्बासं वने वै मत्तयोः पुरम् ।
तापसौ सनौ चीरवस्कखौ रूक्षवेषिणौ ।॥३२॥
विप्रौ नारायणं नाम रन्तौ माछिकान्वितौ।
साधुधमौ भिक्षुकौ वे मध्याह्ने समुपस्थितौ ॥३३॥
तदा तौ हृष्टमनसौ चक्रतुः स्वागतं शमम् ।
पा्ममर्य चासनं च मधुपक फलादिकम् ॥३४॥
सखिकं श्ुमवचनं ददवप्तौ तदा हि नौ।
मया भिक्षा स्वीश्ता च व्वयाऽपि स्वीकृता ततः ॥३५॥
पादसंबाहमं तौ चक्राते. नौ च म्रषेवणम् |
घल्यौ स्यो यत् सतो; सेवा साष्वोश्चा्य प्रपते || ३६
साधुसेवापापहन्नी दिग्यपुण्यपदायिनी ।
मुक्तिदाची मुक्तिदाची सरवसंकस्पपूरणी ॥३७॥
कल्पवदह्टीसमा कलपद्रुमस्या फलप्रदा ।
चिन्तामनिसमा सेवा कामधेनु्मा सताम् ॥३८॥
साधवो यस्य वै गोदे समायान्ति दरिप्रियाः।
तद्वहं सवेदा तीर्थ वनं वा पत्तनं च वा ॥३९॥
अन्यतीर्थानि काकेन पावयन्ति यथाबखम् )
साधुती्ै तूण॑मेव पुनन्ति सेविनो जनान् ॥४०॥
यत्र॒ साध्वागमस्तत्रागमो वै श्रीहरेः ।
य्न हर्यांगमस्तत्र मुक्तानामागमो श्रुवः ॥४९॥
यज मुक्तागमस्त्र रुकत्तथागमश्च वै तथा)
सत्तो्यचागमस्तच मक्तयागमोऽपि वै भ्रुवः ॥४२॥
यत्र॒ मक्तवागमस्व्न धर्मागमोऽपि वै न्रुवः।
ज्ञानवैराग्ययोश्वाप्यागमश्व सम्पदां भ्रुवः ॥४३॥
यत्र नारायणः ष्णः सद्धिः सद्योपपद्यते |
तत कष्षमीश्च कमल श्रीः सिद्धिः याश्चती भ्रुवा ॥४४।॥
यच्च॒ नारायणः कृष्णस्तन यज्ञा व्रतानि च।
तपांसि चापि सर्वाणि सुराः सवैऽपि तत्न च ।५५॥
यत्र॒ नारायणः सद्धिर्धुते फरुजलदिकम् ।
त॒ वै भुंजते देवाः पितस्थ जगत्रयम् ४६
द्य वै बनवाप्तो नौ साभ्वोरागमकारणात् ।
सफछः खड सञ्ञातो राञ्याधिकोऽपि मोददः ॥४५७॥
अय॒ नौ खनपस्यस्वं विलीनं सतप्रसेवनात् ।
अय नौ निर्धनं च महत्यथ फच्प्रदम् ॥४८॥
अ नौं ओबनं अतं सार्थकं सुप्रजीवनम् ।
अच नौ मानसौ मावौ पूरितौ निशितौ लिह ॥४९॥
मन्यावदहेऽ्य काऽपि पवित्रतां प्रयास्यति]
रक्ुनानि श्यमान्येव. जाघम्ते ` मवदागमात् ॥५०॥
स्फुरन्ति द्मयोधानि चाङ्गानि नौ व्वदागमात् |
वसतामत्र पूज्यौ वै सेवयिष्याब आदरात् ॥५१॥
सतां सेवापषगेन तरन्ति देहिनोऽमवम् ।
वे च निर्जने चाथ भवद्वासेन शोभनः॥*२॥
1. .. 8 श्रीरक्ष्मीनासयणसंहिता %
५" प 1 य य ना 1
सस्सगो मोदजनको नः प्रव्यहं भविष्यति ।
एषा क्छुखढृक्षाऽधोमागे वै पर्ण्ञाछिका ॥५३॥
मवद्धवामर्पिता रम्या शीतात्तपनिवारणी |
सवां त्वन्यां करिष्यावः कुटिं स्वाश्रयदाविनीम् ॥५४॥
इत्युक्तवा विप्रयुगलं पतितं पादयो नौ
मयोक्तं च तदा ताभ्यां कुरां भवतोः खदा ॥५५)
निरामयं चाभ्युदयः संखमस्त॒ च शाश्वतम् ।
आवां ` वनैचरौ स्वोऽ् नैकस्थाननिवासिनौ ॥६॥
निर्बन्धनौ सर्व॑वासौ गुसकुट्निवासिनौ ।
दद्धिघानां विप्राणां भक्तानां द समागमे ॥' ७
दैवेच्छया जायमाने तिष्ठावो गोग्रदोहनम् |
तथापीश्वरमक्तानां निर्मसनां तपस्विनाम् ॥५८॥
यदे सद्ञायते क्वापि पश्चपातो हि नौ सधा
प्रम्णाऽऽतिथ्यं गहीतं च गहीतं स्वागतं तथा ॥५९॥
आज्ञां प्राप्य गिप्यावो वनान्तरं च वोऽस्तु शम् |
तदा तौ चारूणि मुक्त्वा ॒ग्राहठनौ शुदान्वितौ ॥६०॥
कुटि्यन सतां संगः सा कुथ व॒ पार्णिकी।
वासो यच सतां योगः स वासो न ठत भूमिगः ॥६१॥
जीवनं च सह स्द्धिर्जीवनं न तु मोजनम्।
खुखं सेवा सतां नित्यं कर्तव्यं नाऽपरं छ्चमम् ॥६२॥
आवां साधुखल्पौ स्वो या्यावोऽनुमवत्पदम् |
यद्वाऽच कुरुतां वासं सेवाखमो हि नौ मवेत् ॥६३॥
भवदागमने वृक्षा मोदन्ते वनपक्षिभिः ।
भवदागमने वद्ल्यो विकासन्ते सुपुष्पकैः ॥६५४॥
भवदागमनेऽङ्गानि हृदथान्यानि सव॑था ।
अनुभवन्व्यपूर्वाणि सखान्यानन्दकानि च ॥[६५॥|
तिष्ठतं च ततोऽत्रैव दासौ स्वौ भवतोरिह)।
मथोक्तौ च तदा तौ वै कथमीदक् पराऽऽग्रहः ॥६६॥
क्रियते भव्द्धां वै वदतं हार्दैमेव नौ।
ताब्वभावाहवस्त् वने स्वैकाकिनौ सदा ॥६७॥
आवां वासं प्रदु्व्॑च मवतां त स्थिताबिह
सार्थवासो मवेदेव सतां संगो हि दुखमः ॥६८)
सपस्नीकण्रहस्थस्य वासस्तवेकाकिनो वने
मयदो वै ततः स्थेयं ग्दस्येन सहायिना ॥६९॥
दवयो्हस्थयोर्वास्तः सोमनो वै वनान्तरे ।
तयाणां चाधिकानां च षासो वै पातिदोभनः ॥७०॥
नारीणां ह॒ सतीधमौन्वितानां धर्मपाल्ने
साहाय्यं स्यात् प्रमदा हि साष्व्यः साध्यः सुखाशयाः ।॥७१॥
तस्माद् वां रोचयावोऽत्र वासं साधुग्रधर्मिणोः।
विना वै भवतोर्वासं सान्तिनौं न मविष्यति ॥७२॥
तदा मयोक्तं व॒ तथाऽस्तिस्योमिःयभिनोदितौ |
सुखं चावापुस्तू्ण हर्षान्वितौ बभूवतः ॥७३।
आवां सुखस्थितौ तयोश्रावासे कृतपूजनौ ।
सदा सायं गतं वार्ताल्मपैः सदधममगोधमैः ।७४॥
सन्ध्यां कत्वा निशायां च हरेवा विधाय च।
खष्बुपुश्चापि चत्वारो निशान्ते च द्वयोरपि ॥७५॥
बराह्महूते पूर्वै वै समये शोभने तदा
विप्रस्य चापि विग्राण्याः स्वप्ने चावाशुपामतौ ।७६॥
लक्ष्मीनारायण साक्ात्तापसौ समुपागतो
पुत्ररूपोऽप्यहं जातस्त्वं स्मरे पुत्रिकाऽमवः ॥७७॥
यमलं च द्विजाभ्यां वै प्रां बारख्वरूपि तत्|
प्राप्य विप्रौ समुदितौ ततः स्वपे न्यवत॑त ॥७८॥
अआवामहश्यतां रत्तो तौ ठ जागरित तदा)
अभवतां ततो ऋष्ट तौ स्वङ्व्यां च॒नाबुमौ ॥७९॥
अट्टा स॒महाश्चय प्रसतौ च सदितौ ततः)
आवां तत्र तदा र्ष्षि ! बायुदेवं हि गर्भ॑गम् ॥८०॥
समाहूय द्द्तुश्व गर्म गर्म॑दर्खनम् ।
ग्रकारय यथा ग्म॑वती वै प्रमदा मवेत् ॥८१॥
वायुश्चैवं चकाराऽपि गर्भकुक्षौ वशन् सदा ।
यथा गर्भवती नारौ तथौदरमदर्खयत् ॥८२॥
आवामहदथरूपेण वर्तमानौ तदाश्रये |
प्रतिमायां समये लागते यमल्मेव ह ॥८२॥
पराुर्मूतौ यदा वायुर््मद्राराद् विनिर्ययौ |
रोखचक्रगदापद्मधारिणौ यमलार्मकौ ॥८४॥
कन्याक्रुमारकौ ग्वोभावजायेवहि तप्पुरः ।
अयोनिजावपि य॒दवद् योनिजाविव वै तदा ॥८५॥
आकाशास्पुष्पच्षटिश्च देवसुक्तकृताऽभवत् ।
दुन्दुभयो निनेदुश्च वने जातो महोःसवः ॥८६॥
ऋषयश्च समाजग्मुस्तत्र दनदेतवे }
मंग बहुधा तत्र जातं जनेस्तदाऽऽवयोः ।८७॥
कतसंस्कास्कौ स्वविधौ च यमल्मस्मकौ।
यावां बृद्धि गतौ तत्राऽरण्ये च ब्रह्मचारिणौ ॥८८॥
साधुधर्मपरौ साधुदीक्षायुक्तौ स्वयंकृत
अजयेवहि ततैव बरह्मसू्रान्वितावपि ॥८९॥
अथाऽरण्यनिवसिभ्यो शरामवासेभ्य इत्यपि ।
उपादिद्यावः साधूनां धर्मान् स्यागाश्रमार्थिनाम् ॥९०॥
8 द्वापरयुगसन्तानः ई ` ४५
नय मो व लटो प्ट
कामदेवस्य वै _ त्यागो बिहारासनवर्जनम् ।
मोहदशच॑नसन्त्यागः ' सखेहस्पार्शनवर्जनम् ॥९१॥
चखराब्दादिसन्त्यागो विक्ुतिगन्धवर्जनम् }
परिरहस्याऽसंगश्च रागद्धेषविवर्जनम् ॥९२॥
याचामात्राऽसषिख्गरहणं प्वाऽनिकेतनम् ।
मौनं कर्मपरित्यागो हरौ सर्वापंणात्मना ॥९३॥
तपोधर्मो निग्रह वासनात्यजनं सदा ।
ममाऽदहेस्याजनं नवापि दैह्यमिन्प्रगोधनम् ॥९४॥
सवद्रोहाकरणं च क्षमा स्दिष्णुता दवा)
सध्यात्मचिन्तनं निघ्यं परमेशस्य पूजनम् ॥९५॥
बरह्मस्थित्या वर्तने च शोकमोहविवज॑नम् ।
अयाचिते च सम्प्राप्ते सन्तोपश्वार्जवं तथा ॥९६॥
काषायाम्बरधारितवं कृरपात्रकता तथां |
यथाउपेक्षाऽम्बरप्राहो यथासुखं वने स्थितिः ॥९७॥
भं नमः श्रीज्चीढनासयणाय परमास्मने
इतिमाचजपश्चापि मरति परमात्मनि ॥९८॥
इत्येवं वै नराणां च नारीणां साधुदृत्तिता।
शिक्षिता वै तदाऽऽवाभ्यां मानवेभ्यः सुखावहा ॥९९॥
सनादिश्रद्ष्णनारायणेन परमात्मना ¦
मवा त्वया तदाऽनादिसाष्ुधर्माः प्रवर्तिताः ॥१००॥
अनादिश्रीशीचनासयायणेन परमात्मना
अनादिस्वामिनीनासयण्या स्वयाऽन्वितेन इ ॥१०१॥
सहोद्रेण वै श्रा्ना मया साधुखरूपिणा
सोदर्या च वै स्वखा त्वया साध्व्या सुयोषिता ॥१०९॥
कोच्थि मानवा जाताः साधवः शील्व्तनाः
साष्व्यश्च कोटिशो जाताः सीख्नेतपरःयणाः ।॥१०३६॥
ततो यज्ञश्च - संजाता व्रतानि विविधानि च
सननं पूजनं चापि ` मन्दिरणि ममापि च ॥|१०४॥
शीलस्य नियसश्चापि देवपैन्यक्रियास्तथा ।
तीर्थसेवा साधुसेवा स्वै धर्माः प्रवर्तिताः ।१०५॥
अनादिशीक्चीटनारायणेन. वै मया तदा]
सर्वं जानाम्यहं रक्षि | स्मर प्राकस्यमेव यत्. ॥१०६॥
अन्येऽपि च तदा तच्राऽवतारा मम नैकशः ।
अमवन् कार्ववद्चगा जानाम्यदं न चेतरः ॥१०७॥
इत्येवं कथितं मे ठे प्राकय्यं शीूदैतवे ।
स्मरणनच्छरुवणाचापिं पाटनान्मुक्तिसक्तिदम् ॥१०८॥
आकल्पान्तं व्वावयोश्च तदाऽमवं निवासनम् ।
चमौर्थं॑साष्टुरूपेण कोटिभिः साधुभिः सह ॥१०९॥
शिष्यप्रशिष्ययाखाश्चः व्यवर्थन्त वदा क्षितौ ।
मातरे पित्रे ततो मुक्तिं दत्वा गतौ निजाक्चरम् ॥११०॥
इतिश्रीरक्षषीनारायणीयसंहितायां वतीये द्वापरसन्ताने
वेधसोऽष्टदशे बस्सरे साधुधर्म॑स्थापनाथैम्
अनादिशधीखौरनारायणस्य प्राकस्यमित्यादिनिरूपण-
नामा पञ्चदशोऽध्यायः ॥ १५ ॥
श्रीपुरुषोत्तम उवाच--
श्रृणु नासायणीभधरि! स्वं ब्रह्मणो वत्सरे ततः।
साक्चात्कन्नामके षषटिकल्पे तयोददो मनौ ॥ १॥
कैखासवासो श्रो वै तीर्था्थमगमत् क्षितौ ।
पर्यटन् व्वाटृख्द्रौ स विष्णुतीर्थदुपायथौ ॥ २॥
तत्र॒ वै पर्व॑ते रम्या व्यारदाख्या सरिद्रस |
अहम पुच्यवदत् तश्यास्तटे श्रान्तः शछयमं जलम् ॥ ३ ॥
पीवा प्रोक्ष्य निषसाद ध्यानमग्रोऽमवत् क्षणम् |
विष्णु नारायणं सर्व्वं दध्यौ परेश्वरम् ॥ ४ ॥
तावद्वनात् समायातो वाराहो मत्तवेगबान्।
मस्तफेन इरं शंखं धावन् वहत्मीकवद्धि खः॥५॥
उथ्चखानाऽविलोक्यैवाऽस्पष्टे भस्मादृरतं दरम् ।
ध्यानात ससूक्तस्थौ वाराहं वीक्ष्य संकरः ॥६॥
रोषं कार सहसा भ्रक्रुटिः रक्ततां गता।
तस्या व्याघानलो वहिन्वाछमालसमाङ्कखः ॥ ७ ॥
समुदन्नस्तामसो वै माऽघुरोऽद्रिसच्यः।
वाराहं क्षणमाचेणाऽनासयनच्छं नोदितः ।॥ ८ ॥
वाराहव्म संगह्य व्याघानल्यो हरार्या।
जाटरानख्शान्त्य्थ ययाचे भोजनं हरात् ॥ ९॥
दसुस्त्वाह समुद्रान्तववर्विनां यादसां कलम् ।
भोजने वै मया दत्तं तव याहि जलान्तिकम् ॥१०॥
व्यान्नानलोऽतिवल्वान् कामरूपधरो गणः।
निभैः छ्ुखशान्यय्थमन्धितीरसुपाययौ ॥११॥
भ्वयामास्र यादांसि मकरान् कच्छपान् तिमीन् ।
मोजनं स चक्रे तथा तथाऽस्य दह ॥१२९।॥
यथायथा
जाठराग्निः अरदीस्श्च पान्वकः सन् व्यवधंत ।
शरीरं च तथा तस्य इद्धि जगाम् चैर्वत् ॥१३॥
द्श्चयोजनविस्तारो भूस्वाऽन्धि स विवेकश्च ह)
मक्षयामास उहु्ो यादांसि प्रवहं सं च ॥१५॥
मासान्ते च .बमूवापि दतयोजनविस्छरतः ।
वर्षन्ति स. बमूबापि सहखयोजनाऽभ्यतः ॥९५॥
४६ ‰ श्रीरद्मीनारयायणसंदहिता ॐ
मय प द १०८3 ॥
महास्मुद्रमाविदय जटं पिबति शासतः |
क्षषा्ाः कोर्थ यान्ति तस्योदरे प्वन्ति च ॥१६॥
जलं सर्वं चानटेन दग्धं प्रजयतेऽपि च।
अथ काटे व्यतीते सोऽयुतयोजनविद्ृतः ॥१५७॥
व्याघ्रानल्ेऽमवद् वार्धौ पिव्रल्यपि दिवानिशम् ।
सहखयोजनं वार्धिं शुष्कं करोति निर्जल्म् ॥१८॥
एद स्वै समुद्राय पीतास्तेन क्रमात् खदु ।
महाजलं क्रमात् सर्वै पीतं भूपरितोऽन्धिजम् ॥१९॥
विना अम वै मेधा प्रजायन्तैऽष्धिमण्ड्छात् |
अन्धिष्वचचिश्तस्य व्याघानलस्य प्रसुतोऽभवत्् ॥२०॥
समुद्रविवराश्चा्थिमयाः पृथ्ली तथाऽमवतर्
श्यष्का ज्छेन दीना प्व ग्म॑नल्मदह्यत ॥२९॥
छ्ष्कं प भूतलं स्वै ब्रष्टियेधो व्यजायत
ममरुश्च देहिनः प्रायो योगिनस्ल॒रिोक्य तत् ॥२२॥
समाधौ प्रविलीना वै ऋषयस्तु दिवं ययुः
सकारः प्रलयो भूमौ जातो व्याघानकेन वै २६३
जलाऽखमे कद॑मादीन् ब्याघ्रानरोऽच्ति. वै तखत्
सवतो जल्दान्या च प्रृथ्यी रुक्चगतिं गता ॥२४।
वार्षयस्व॒ मृतायाः श्रीहरि शसं ययुः।
रश्च रक्ष पानाय व्याघानखन्मद्येद्वणात् ॥२५॥
भक्षयत्येव यादांसि कर्दमानि जखनि च
अकाल्प्रख्यो जातौ मृता इत वयं ततः ॥२६॥
रौद्रोऽ्यं वर्तत ्वायाऽयुतयोजनविस्वृतः
आयतौ दर्षमारोत्यं ब्रह्माण्डं निगदिष्यति |२७]॥
तदन्तो. मवता कार्यो मवतः शणं गताः
क्षारः पीतो हि स्व॑स्वश्वान्ये पीताश्च खण्डशः ॥२८॥
भवन्तमन्तस नास्यासुरस्यान्तकयेऽपरः
भवता रक्ष्यते स्वं चप्त्यमिव . सर्वदा |२९॥
वयं समुद्राः सवै वै राधापुत्रा जसत्मकाः
पिता नः श्रीकृष्ण एव मगवाच् राधिकापतिः॥३०॥
अनादिशीकृष्णनासयणावतार एव यः
रोरोकाधिपतिर्गोपीपतिः श्रीपतिरीश्वरः ॥२६॥
ततः पुत्रा वयं तै स्मो रश्च कः पुरुषोत्तम ।
इत्येवमर्थितश्चाऽदं समैः स्तभिस्वदा ।२३२॥
प्वया साकं महालक्षिमि ! वार्घीनां गोचरोऽभवम् ।
रोखष्वक्रगदापद्मस्वस्तिकष्वञदयूलवान् ॥३३॥
पूजितो बन्दितस्तैश्च भिष्टोदेनाभिवन्दितः ।
मष्टोद्स्यैव पल्यां पुष्करिण्यां त॒ तदाऽभवम् ॥३४॥
बालोऽहं जातमाच्रोऽपि युवाऽभ्धिपुत्र एव ह।
त्वे तदा हिवसस्येश्ि | पुण्डरीकस्य पुबिका ॥३५॥
सूमृतश्चाऽमवः सैश्र्सौन्दर्यटक्षिता ।
नाक्ना श्रीपुण्डरीकश्चीः सर्व॑कस्याभकारिणी ॥३६॥
अथाऽहं च प्रसस्मार वाहनं जर्गम्यपि।
तदा मिष्टोदकास्पास्तौ जल्दुरंगमोऽद्भुतः ॥ ३७॥
सपक्षः दयष्टर्बोश्चापि स्जालपादवानपि |
कामरूपघरश्चापि श्ासरोधसमाधिमान् ॥३८॥
बलेऽन्धिसददाश्चापि गत्या विदयुत्समोऽपि च
अधृष्यः पर्बतप्रायः शेतवर्णस्तुरंगमः ॥३९॥
मूबायम्बरगमनः स्थूलसुक्ष्नादिसिद्धिमान
सर्वैमाषाप्रवक्ता च दिग्धदे होऽविभेशकः ।४०॥
स्वम्बाचकाघुतश्वापि युद्धकौशद्यशेवधिः
चिन्तामण्यमियुकतश्च मणिमोक्तिकमूषणः ॥५१॥
जल्ान्तर्दीपिकान्विश्वाऽन्धकारे सुपरकाद्चवान् ।
नैसर्मदटवर्माव्यः राश्प्रसबत्णवान् ॥४२॥
सुधाखाविकेसराल्यौ गर्युद्त्कत्गिशोभितः ।
पुष्टः स्बगताम्राव्यश्चागत्य मां ननाम सः ॥४२॥
पर्खुरेदर्घणरब्दैः स्तवनैः पक्चविस्तैरैः ।
उचचत्रर्जवकम्पैश्च स्वागतं स ममाऽञचरत् ॥४४॥
मया वाहनरूपोऽसौ निर्विष्नाय प्रपूजितः।
विजयाय च तपुषे दत्तो दक्षः करौ मया ॥४५॥
अमृतं णयितश्चापि माठ तिकुकितस्तथा ।
यायाथ बोधितथापि संगरं प्रहे षितः \४६॥
हेषाशन्दोऽस्य वै लक्षिमि ! दिक्पाखनां रान्. ययौ ।
चकम्पे यौः समस्ता वै प्रथिष्यास्तच्र का दसा ॥४७॥]
पर्व॑ताश्च समुद्राश्च जरूदेवाश्च मातरः ।
वरुणश्च नदा नदो युद्धार्थं पिल्ति मया|॥५४८॥
स्वस्ववाहनसंयुक्ताश्वाकासििा मयाऽऽययुः ।
विष्णुहस्ततरोःप्न शैतव्णै महागजम् ॥५४९॥
्वाऽधिख्ह्य देवराजस्तत्र ल्श! समाययौ ।
खदरौजःसंमवं कृष्णवर्णं च पोण्ड्ूकाभिधम् ॥५०॥
महिषं धर्मराजश्च समारुद्याऽऽ्ययौ तदा ।
अरह्कैमलोद्धूतं श्यामं. जलपिनामकम् ॥५१॥
रिश्चमारमधिर्ट वरणस्तन्र चाययौ |
तथा राकटचचक्राक्षं रोखकारं नरं दमम् ॥५२॥
सपश्चं चाऽम्बिकापजमाख्ह्य धनदः स्थितः|
गन्धर्वान् यजगेन्द्रौश्वाश्ड्य शवेतदृरपोह्तिथः ॥५३॥
४ द्वापरयुगखन्तानः 8 1
प्य र थ न नदय द प्ष्डटन
स्द्रा रौद्राघ्रनाशा्थ तत्र समृपाययुः।
अर्षैसहलदंसाल्यरथमारुह्य चन्द्रमाः ॥५४॥
आयो . च तथाऽऽदित्या हयोष्र्थवाहनाः ।
कुंजरस्या - वसवश्च यक्षाश्च नस्वाहनाः ॥५५॥
किन्नरा सुजगारूटा हवारूटौ तथाऽध्िनी |
सारंगाधिष्ठिताश्चापि मरुतश्वाययुर्व लः ॥५६॥
गन्धर्वश्च स्वरारूढा सचिरमंषस्य प्रष्ठः}
समद्रा मकराष्ढाः सुय यानविमानगाः ।[५७॥
मह्या हंसस्मारूटो विष्णुर्गरुडवाहनः 1
ऋषयश्चासनस्थाश्च पितरः पुष्यवाहनांः \५८॥
पृथिवी रोषवाहा पच शेषः कच्छयवाहनः।
कच्छपा मेधवादश्च मेघाश्च वायुवाहनाः ॥५९॥
पर्वताः पक्चवाहाश्च विद्यतो मेषवाहिताः]
नदा नच्स्तरगस्थाः सदशख्राः ससुपाययुः |६०॥}
तदा वाद्यान्यवाद्रन्त देवानां तानरोहिणः।
बदा निनदोश्वप्यश्रूयन्त य॒सदां तदा 1६१॥
व्याघ्नानलः प्रद्य्रावं निनादान् वै दिगन्तगान् ।
सषटश्चाप्यसहमानसतूरणमास्फोखयन् सुहु: ।॥६२॥
जून् करतङेश्वाप्यमोचयचारृहयसकान् ।
ऊर्व वोद्धीय संबीध्य युद्धसन्नाहशस्थिताच् ६३
सुरान् शीषं गदां युरबीसदुह्य गर्वमोहितः।
आकासं पूरयन् तन्वा मां सुरान् प्रति चाययौ ॥|६५॥
उच्छ्रये सपरनस्पशी दी्ैश्वायुतयोजनः ।
विश्षाखो वार्थिवद् व्याघानलो युदधार्थमाययौ ।६५॥
इन्द्रेण धर्मराजेन समं युद्धं वकार सः
वरुणेन धनदेन सम॑ दुद्धं व््कार सः ॥६६]
न्द्रमा तथा र्दरेरादिदयुवेऽपि सः
मूर्छा प्राप्य पुनर्युद्ं चक्रै व्छी पुनः पुनः |६७}।
यक्षैश्च किन्नैेश्ापि मरुद्धिर्युदुधे वली |
भिना ब्रह्मणा साकं विष्णुना युयुधे सदुः 1६८)
पर्वतैश्चापि विचरद्धियुयुषे न्वातिदारुणः ।
सहसरूपधृग्भूत्वा युयुधे च सुरैः सह ॥६९॥
प्रधावन् व्योममागेणाऽऽकषैयन् ग्रहमण्डलम् ]
नक्च्ाणि पत्युश्च दुद्राव युयुधैऽपि च ॥७०॥
स्थिरं तदाऽम्बरं चापि सकम्प वै व्यखक््यत ।
वायुस्तरा॒व्यशुञ्चन्त धृतिसक्तीः प्रकम्मिताः ॥७१॥
पर्दी कम्पेन च तदा संस्थानानि व्वसजैयन्।
नक्ष्राणां ष गतयोऽपि सव्वाहतयोऽभवन् ॥७२॥
विजयस्याप्रि विश्वासश्वागाद् द्वयोर्हि संशयम् ।
प्रख्यो सुसुदेः वाति पुष्टिं वीक्षयाऽभऽ्यतौ निजाम् ॥७३॥
आयुधानि समस्तानि प्रविद्य वर्ष्म चान् |
षिचिर्यान्ति परं पारं मार्गगानीव रोमतः ॥७४॥
नास्य देहे ग्म॑मागे सर्शोऽपि राश्कृत्तदा ।
जायते ताद्यश्वास्ते युद्धयस्यस्यन्तमोजसा ॥७५॥
प्राणान् ग्छहोस्तदा इत्वा पणं कृत्वा विनादने |
नादो वां निश्चयं कृत्वा वरकानलः प्रयुद्धचति ।॥७६॥
गदया तोमरेणापरि रक्तया परेन चाशिन्र |
खद्धेन ्िपैश्वापि पर्व तेश्योपलादिभिः !+७७॥
दलेन चापि चक्रेण दण्डेन च शरैस्तथा]
वक्षसा वाहुना चापि हसूयादिधिश्च ताडनैः ॥७८॥
एवे युद्धं चकाराऽसौ दइकानषगोऽचुरस्ता ।
देवाश्च बलवन्तोऽपि प्रापुर्महापरिश्रमम् ।७९॥
अथाग्हं च तदा रुक्मि} विनिश्चित्य दुरासदम् ।
क्न सुदर्शनं चास्मै सुमोच रक्षघारेत् ॥८०॥
प्र्याऽग्निसमं घोरं स्वर्मपाताख्दाहकम् ।
वर्धमानं महदरं ददाहैनं समन्ततः ॥८९॥
व्याघ्ानख्यायीराद्रै खण्डास्तदा दढ कोच्शिः।
प्रथम्भूताः कर्ठिता ये तेऽपि व्याव्रानल्यः पुनः ॥८२।
भवन्ति व्वसुरास्तेन तस्यासत दहि सङ्करे |
चक्रं॑ तूर्ण मयाऽऽशतं दद्यत्येव च तानपि ॥८६३॥
अन्तरीक्ष समस्तं च वदा वहयम्बरं ह्यभूत् ।
प्रलया्चिसमान्याप्तं व्रह्माछ्मिव वा ह्यभूत् ॥८५॥
तदा मया वत्मा्ञतता महामायासरूपिणी ।
सोहिनीरूपमास्थायाऽसुरस्य जडताप्ये ॥८५॥
स्िधावम्बरे प्रा्ताञ्सुरो मोदसुपागतः ।
युद्धं वाऽसंख्यरूपाणि व्यक्स्वा स्वां धठुंमागतः ॥८६॥
समाश्छिक्चचच यावत् त्वां तावत् त्वमा स्ववह्धिना |
व्याचानठष्य बह्व समस्तोऽपि दतोऽन्तयत् ॥८५॥
व्याघ्रानलछो विना भाने विनाऽनं च तैजसम् ।
जडीभूतोऽमवत्तावत् सुदर्नेन मेदितः ॥८८॥
पपात शतधा -चापि. सहसा महार्णवे)
खङ्कशृगाणि जातानि वार्धौ तदहखण्डकाः ॥८९॥!
निर्जीवाश्च जल्मण्ये पर्व॑ता इव तेऽमवन् |
एवं व्याघ्रानले लक्षि! नायिते मेघगजनाः ॥९०॥
आकारो चाऽमरवेस्तत्र समुद्राधाद्र॑तं ययुः |
मम देददाचदा धारा जलानां च परिधमात् ॥९६॥
४८ छ श्रीखक्ष्सीनारायणसंहिता $
प्व 2 दद द्द
समवन् = वेर्ध॑मानास्ताः
आकाशादमवद् दृष्ठिर्जययुष्पाश्चतातिका \९२॥
खुश मुदं यनुश्वापि पुपूनुमा ध्ियाः प्रतिम् |
मयाऽपि सत्छता देवा; कृतकार्या निञा्यम्, ॥९३॥
ययुर्छक्षिमि ! तदा स्वं व्वाद्द्यभावमुपगता
ममापि वाहनं प्वाश्वस्वयां साक पितुस्तव ।९४८॥
ग्रहं प्रापय्य च स्वां ठु सिषटोद्ं ससृपागतः।
अहं सुरा्नमस्छृत्य मिष्टोदं समुपागतः ॥९५॥
अनादिभीक्ष्णनारायणः श्रीपुरषरौचमः।
अनादिश्रीवार्धिनागग्रणनास्ना क्षितौ ततः ॥९६॥
म्रसिद्धश्वाऽमवं मर्यं पुण्डरीकः पिता तव।
ददौ पुत्रीं ठ विधिना योग्याय मेऽन्तराव्मने ॥९७॥
ससुद्रानभ्यपूर्यन् ।
सुरादिवन्दितियेरोश्चराय परमाद्पने ।
स्वां समुद्र्य विधिना पुण्डरीकधियं ततः ॥९८॥
अश्वं च वाहने ठञ्प्वाऽविचरं युवन्ये |
आकस्पान्तमविर्हव धर्मरक्षणहेतवे ॥९९॥
अनादिश्रीहरि सोऽ्दं पखह्म सनातनः।
वेद्यं सर्वमेवैतत् मम॒ प्राकस्यमृत्तमम् ।॥१००॥
एवं जाता द्यवताय मम॒ तत्राऽप्यसंख्यकाः।
पठनाच्छरवणाद्वापि कीतंनास्स्मरणादपि ॥१०१॥
सुक्तिशत्तिप्रदाः सर्व चमत्कारपरायणाः ।
स्मर नारायणीभ्रि! चवं हिवपुत्रि | चमक्कृतिम् ॥१०२॥
इतिश्चीटक्ष्मीनारायणीयसंहितायां वतीये द्वापरसन्ताने
वेधसः एकोनर्धिश्े वस्सरे रौद्रस्य व्याघ्रानरसुरस्य
नाश्नार्थम् अनाद्वि्रीवार्धिनारायणस्व प्राकस्यमिति-
निरूपणनामा षोडशोऽध्यायः )। १६ ॥
श्रीपुरुषोत्तम उवाच--
श्रणु नारायणी! त्वं प्राक्थ्यं च ततो मम।
वेधसः खष्टिमानाख्ये वस्छरे चाद्यकस्पके ॥ १॥
सचे. मनौ. संप्रते ब्रह्मा निद्र विहाय च।
प्रमतेः देवनद्यां वै स्नातुं यथौ विचिन्तयन् ॥२॥
अद्य सषि कौद्यीं च कुव व्रिटोकिशोभनाम् |
नाच्छी सर्वथा कुव मेदमावविवर्चिताम् ॥ ३]
इति संकर्प्य वै सस्नौ सन्ध्यां कत्वा ग्रहं ययौ ।
नैत्यकं पूजनं कृत्वा खष्टिश्चाटां समाविशत् ॥ ४॥
सष्टियन्वं सर प्रसक्च॑ गर्भ॑यन्धं व्यलोकयत् ।
चतुर्खा ` समस्ता ` च॒ सषि प्रजायताम् ॥ \॥
इतिसंकस्पथामास तावन्महषैयस्ततः |
स्वठल्या अमवत् सव॑ चुर्मुला द्विजातयः ॥ ६॥
देवाः सवैऽपि च तथाऽमर्॑श्रवर्मुखाः दमाः 1
मानवाश्यापि गन्धर्वाः किनराः साध्यदेवताः॥५७॥
किंपुपांसः पशवश्च पक्षिणश्च सरीखपाः
स्वेदजा अण्डलाद्याश्च जरायूजाश्च देहिनः ॥ ८ ॥
कलठ्छोव्याश्च यादांसि मृजन्याः पत्रसंमवाः
तृणोत्था विवयोस्थाश्च पातालादिसमुद्धवाः ॥ ९॥
सर्वं वेधःग्रसंकल्पाजाताशवुरखा ननु
दैत्याश्च दानवाश्चापि राक्षसा आयुरास्तथा ॥१०॥
यक्षाः पिशाचका मूताः सर्वऽभर्वश्वुर्मुलाः
वेधसा पिव्रमिदेवेर्मानवैभ॑क्तपुगवैः ।॥११॥
कथाप्रसंगे सर्व॑ वर्णितोऽहं चतुर्खुखः।
स्वे वचुर्युलाः सन्तीत्येवं वेदा वदन्त्यपि ॥१२॥
सुक्ताशचवुस॑खाः सवं ईश्वराय चतुर्मुखाः |
इत्येवं कल्पनां चकरर्निजवत् कथका जनाः ॥१३॥
अथ ब्रह्मपरंयः साध्याः साधवो ब्रह्मचारिणः ।
यच्र॒ यच कथानाखछा विदन्ति च मस्ते १४
केचिद् वदन्ति भगवानास्ते त्ह्मस्तकः ।
अन्ये वदन्ति भगवानास्तेऽप्यसंख्यमस्तकः ॥|१५॥
सर्वृ्ाननवानास्ते प्रवदन्ति परे तदा)
अपरे प्व तदा शरीरो वतैते द्येकमस्तकः॥१६॥
ष्रठुरानन एवं चेतरे स्म॒ परवदन्ति च।
यथा वयं तथा सोऽपि यथा हरिस्तथा ह्यजः ॥१७॥
यथा बह्मा तथा स्व महषयस्वथा सुराः ।
तथा च मानवाः सवै बयं यथां तथा हरिः ॥१८॥
एवं तश्राऽवदन् केचिदेवमासीद् बिवादनम् ।
धतनिर्णयल्ममा्थं विवादा बहोऽमवम् ॥१९॥
अथषिभिमनिवेश्च देवैः संहत्य भूतले ।.
तटे सुवर्भगंगायाश्चोत्तरे परिषत् कता ॥२०॥
तत्र॒ द्विजाग्रणीः श्रौतदृषर्षिः प्राह कीदशः ।
भगवान् चै पर्रह्न यः समुपास्यते प्रसंः ॥२९॥
वेदिकास्व तदा प्राहु्वैदप्रामाण्यगामिन ।
सदखशौर्षां पुरुषः सखाक्षः सह ल्पात् ॥२२॥
अन्ये प्रह्व तं देवेश्वरे्वरं हरिं तदा।
सर्वतः . पाणिपादोऽ्यं स्व॑तोऽक्षिर्चिरोसुखः ॥२३॥
सर्वतः श्रुतिमान् शीः सर्वारमा स प्रतिष्ठति ।
परे प्राहु्दरिं तत्र॒ परमेशं सनातनम् ॥२५॥
‰ द्वापरयुगसम्तानः $ ४९
[~
निनं च निराकारं निष्कं रूपवर्जितम्
अन्ये तदा ठु तें प्राहुश्रठसखं निजाध्छम् ॥२५॥
व्रह्मा ग्राह इरिशास्तेऽक्षरे धाम्न्येकमस्तकः
दिय॒जश्च द्विपाचापि द्विचक्षुश्च द्विक्णकः |॥२६॥
अथाऽपरे तदा प्राहैवं नैवं कदाप्रि वै
धिनेवः स हर्थासते सर्वदा परमेश्वरः ॥२७॥
एवं विचारे जाते व निर्णयस्तत्र नाऽभवत्
अथं ब्रह्मा तदा प्राहाऽऽराधनं प्रति साद्िणः ॥२८॥
हरिव कीटदाश्येत्याराधनामोचरो मवेत्
वयमाराधयामस्तं चिरकालं जनार्दनम् ॥२९॥
अथास्ते भगवान् दिव्यस्तथा ` ह्यो मविष्यति
अथ स्वै सिच्ि्वैव स्व्णनदीतटे च ते॥२०॥
जपयज्ञासिकां मुख्यां बहुभक्तयुपवृहिताम्
आरेभिरे गोष्वयेऽस्तित्याराधनां प्रिये मम ॥३१॥
सहसखदिव्यमानां ते चक्रुराराधनां मम
ततस्तं हवनं चक्रुख्या पनात्मकाऽर्दणम् ॥३२॥
उत्सवं खमहान्तं सम्परचकरुः कीतनात्मकम् ।
दानमोजनरूपं ग्व श्रत्यगीतपुरःसरम् ॥३२॥
तेषां ल॒ भावनापूर््ै मदूषनिर्णैयाय च]
भक्तेः फलं प्रदातुं च गोचरोऽदहं तदाऽभवम् ॥२४॥
चिदाकाशातमक् तेजस्तेजोराश्यात्मकं परम्
प्रथमं स्व॑तस्त् निजिडं समदस्यत्त ॥३५॥
अपारं चाऽप्यहयं घाप्रयेदयं चैकरूपकम्
अनन्तसू्चन्द्रामिग्रहतेजोऽमिमावकम् ॥२६॥
ततस्तताऽसंख्यताना असंख्यमिन्नभास्वराः
एकदेदाद् बिनिर्यान्तः परार्धकिरणव्रजाः ॥३७॥
अदटस्यन्ताऽ्मितश्चाधन्चो्ष्वं पाशु स्व॑तः।
तत्स्थले पाण्य च निर्म॑टं शीतर सखम् ॥३८॥
दध्यं तथाऽनवचं च सर्व॑तेजःपयत्कम्
मूलं परिधिरूपं वै पट्टं सम्यत ॥२९॥
यन्मध्ये मन्दहास्याव्या सेहपरेमखनिस्तथा ।
दिव्या दसंख्यकामानां रूपगर्वापिमाविनी ॥४०॥
मूर्तिस्वेकानना नेघद्वयकर्णद्रयान्विता ।
एकमूर्घा दविहस्ता च द्विपाद चोज्ज्वख ह्यति ॥४१॥
समदृश्यत रम्या चानन्दपूणां मनोहरा ।
वक्रकतिग्धचाकचक्योऽञवल्तान्वितमुद्ध॑ना ॥४२॥
स्वणचश्चत्तारकरिगिसंरोभन्मुङकुटान्विता ९1
रतनद्धससौवर्णमकराकारकुण्डला
1
॥४२॥.
कोच्िन्द्रप्रभामास्वन्मन्दहास्यानना स्मा ।
स्वर्णहारटिसंराजप्पुष्टवक्चःस्थलान्विता ४६]
सुजेगथुजशोमाव्या कौस्तुभहारराजिता ।
श्रीवत्सविहयुक्ता तच युजबन्धसुशओोभिता ॥५५॥
सौव्णैकयकाल्या ष संखयचक्रादिद्योमिता ।
पीताम्बर पौीतर्तम्ावरणाब्यकञ्चुका ॥४६॥
सौवर्भरशनाञुक्ता स्वर्भकटकरोमना ।
सौवर्णश्रलसयुक्ता स्व्नुपूरराजित्ा ॥५७॥
स्व्णोर्भिकान्विताऽङ्खीयकयुक्तकयाग्रजा |
मीनय्ूध्वजघनुर्बाणस्वस्तिकराजिता ॥४८॥
पक्छतिम्बफ्तुस्यौष्ठद्वयराजिता शमा ।
मीनचच्लनेत्राव्या पद्मपत्ायतेक्षणा ॥४९॥
तिच्पुष्पोपमनासा द्विचन्द्राभकपोलिका ।
कोटिकामनिवासा्ंभरङुिद्रयकर्षिका ॥५०॥
ऊनषोडशवर्पीया दमशरुरेलाविराजिता ।
पुष्टस्कन्धा स्थल्पद्म्ृदुसप्करपत्तला ।|*\१॥
अलक्तरगवद्धाऽऽ्या हस्तिश्चण्टोरयोभना ।
िरीषपुष्पवन्मृद्धी नखष्वन्द्रसमुज्ब्वला ॥५२॥
त्रिवल्युदरनाम्ाव्या सर्वानन्दपरिष्डता
राजीवलोचना शान्ता पद्मप्रकोष्ठरोभना ॥५३॥
सष्वदंखजान्वाढ्या समब्रोर्ध्वजंधिका ।
सर्वं कामनिवा्ाल्यजघनातिभनोहरा ॥५५४॥
सर्वसौगन्ध्यसौन्दर्थसर्वमाधुरथसंश्ता - ॥
सव॑वात्सस्यसौरीत्यौदार्यसौहारद॑पूरिता ॥५५॥
सर्वैशर्यगुणश्क्तिवमत्कारनिधानिका ॥
सर्वासरणभूषाव्यलक्षप्या = त्वया विराजिता ॥५६॥
अनेकपार्षदैयं्ता सेविता शुक्तमण्डलेः ।
मुक्तानीभिर्वन्दिता च मूर्तिमे समद्दयत ॥५७॥
एकमस्तकया कष्या सर्वशगारशोमया ।
व्यजनेन सुदिव्येन वीजिता वामसंस्थया ॥५८॥
कमलानां समादममिर्युक्तया रम्यया श्रिया
मारोकिता त नेश्राम्थां `ने्योश्वान्तरज्ञयोः ॥५९॥
वीक्षिता. सपेदेवा्ैः साश्वः सा ह्यू्विका।.
अनादिशीङ्ष्णनारायणमूर्तिः सनातनी ॥६०॥
पुपूलस्ते. तदा स्वँ नत्वा मां ताहे प्रभुम् |
निर्णये ते परं जग्म मामेकमस्तकम् ॥६१॥
वष्ट्टुश्च सुराया. वै नीराजनं . व्यधरुस्ततः।
अहं चोपादिदेगैतान् साक्षाद् यथा भवामि. च ॥६६॥.
५८ ४ श्रीखक्ष्मीनारायणसंहिता
[~ -~- पनर यप (ल्लः [द
देवाचा यद् भवन्तोऽत्र श्ण्बन्तु मां स्वरूपिणम् । मायया ठ प्रमावत्याऽध्यासितश्च चटर्खखः।
्विख॒नोऽटं सदा चासम्यक्षरे धानि परासरे ॥६३॥ आवरिरमवं तनरैव प्रभावत्येकगः सुतः ॥८२॥
एकानन दिव्यरूपः स्वेच्छानैकवयुर्धरः अष्टञचुनः पित्रकृतिश्वुुलोऽतिशोभनः।
पतुसंजोऽथवा रतभ सहसेदस्तकः ॥६४॥ देवदुन्दुभयो नेदुस्तदा कुय॒मवर्षणम् ॥८३॥
तथाविधाननश्चापि _ मवामि कार्रोधगः । जयशब्दा अभरवेशर्षीणां तदाऽऽदिषोऽभवन् ।
विभिन्नानि | स्वल्पाणि | भवन्ति ठ मदिच्छया ॥६५॥ अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ॥८४॥
कायं योग्यं विमिर्वत्य॑तिरेदधामि तां तनूम् । जातमन्ो युवाऽनादिचतुंखनरायणः ।
आगपितो मवद्धिश्च निर्णयाय परेशवरः ॥६६॥ स्वयमेवाऽमवं सर्वस्य पूरणदेतवे ॥८५॥
सोऽहं यथास्वरूपोऽस्मि तथाऽस्मि चान्न गोचरः | त्वं ततश्च मयाऽष्दिष्टा मघरुविद्यस्य वै गे।
एतन्मम स्वरूपं चोपासितव्यं निरन्तरम् ॥६७॥ विप्रस्य माधषिकीसत्या भार्याया मानखी घता ॥८६॥
अनन्तखष्टिनारोऽपि यन्न॒ ख्यं प्रयाति वै। चतुलाऽहत्ता च व्यजायथाः स्वयं रमा।
नाप्यद्दयलरमारोति तद्रूपं मम॒ चैव दि ॥६८॥ स्व॑लक्षणसम्पन्ना स्व॑सद्रणशाडिनी | ८७॥
धारयन्द॒ छदयेषु मजन्तवेतन्निरन्तरम् । जातमात्रा युवती त्वं मानसी ` युगधर्मतः।
पूजयन्ठ॒ स्वनन्तेतदरूपं मे शाश्वतं शमम् ॥६९॥ स्वसितूम्यां मदथ त्वं कलिता परमेश्वरी ॥८५॥
अथाऽ्टद्यो मवाम्येव पश्यतां भवतामिह । विवाहविधिना षच त्वां परिणेमेऽदहस॒त्तमाम् |
विवादं रम्परितयज्य भजन्ठ॒ मां सदेद्शम् ॥७०॥ कुमारिकां पव॑सर्वस्मरभेशवर्वशालिनीम् ॥८९॥
एवमुक्तेषु देवेषु मानवेषु महर्षिषु । तदा सष्टश्चुरवक्त्रवती चासाद्य मां हरिम् |
मानखान्यमरवस्तेषां क्षितौ मतस्थापनाय ह ॥७९१।॥ त्वां चासाय समानां चाऽसेषयत् समक्षीलिनी ॥९०॥
म्राहृस्ते परमेशं मां देहिनां मोक्षणाय वै। सआकस्पान्तं तदा चाऽऽसं साकं तया श्युमानने |
निषासं मानवे छोके विधि भगवन् सदा ॥७२॥ चठुराननसखष्टीनां सेवाग्रहणदेतवे ॥९१॥
धमंमागंस्तथा सक्तिः सेवया ते हि देहिनाम् । असंख्याताश्चावतारा मम॒ खाकं त्वया प्रिये! ।
भविष्यति पामेतां कुर श्रीपुरुषोत्तम ॥७३।॥ तेषु तेषु च वर्षस्य ` कल्पेष्वासन् तथाविधाः ॥९२॥
अथाऽहं चिन्तयामास कृपया देहिनां हितम् । सर्व॑कदयाणकर्तारः सर्व॑संकस्पपूरकाः
घथास्वन्तिकं च कस्याणं म्चंगराद् मवेदिति ॥७४॥ वेद्यं सर्वमेवैतन्नान्ये जानन्ति सर्वशः ॥९३॥
मम॒ योगेन मक्ता ये मरिष्यन्ति युगे युगे। स्मर नैजं रिषवदेविश्री! जन्म स्वं चतुरसुलम् ।
सम्तश्चापि भविष्यन्ति धरम॑मोक्षप्रसाधकाः [७५॥ प्रमाक्षिकीरमानाम्नौ तदा ख्यातिमगाः खड ॥९४॥
तेषां योगेन जीवानां मोक्षणं च भविष्यति। तदा कस्पे तव॒ पूर्विम॑म मूर्तिशचव्ैली
तस्मान्मया कितौ स्थेवं मानवैः सह प्रानैः ॥७६॥ भाखीद् देवा्येष्वत्र स्वर्गादिष्वपि तादी ॥९५॥
कृत्वा मानवरूपं. च ववुर्खुखं यथाप्रजम् | पृ्न्यां खे दे चासन् तथाविधा हि मूर्तयः |
ख्क्षम्या चापि तथा वचचुरुखथा स्थेयमेव ह ।७७॥ मां मजित ययुर्घाम जना ये ते द्विहस्तकाः ॥९६॥
इतिनिश्चित्य चाहं वै तद् लक्षिमि ! जनानू मुनीन् । दिव्यरूगस्तदा मूस्वा त्यक्त्वा शवं चदयुंखम् ।
तथाऽरित्वति प्रावदं च स्वै दुषटास्तदाऽमबन् ॥७८॥ अष्टहस्तं परितय्य भूवा चैकानना द्रुतम् ॥९७॥
पुपूजुः प्रथा प्रीत्या पुष्पाक्षतसुचन्दनैः। म्रापुम॑सपा्षदैर्नीता धामाऽक्षरं परापरम् ।
अथाऽहं पितरौ मूमो व्यचिन्तयं चतुर्मुलौ ॥५९॥ सुखानां चाभिधानानि दिङ्नामभिस्तदाऽमवन् ।९८॥
त्वया साकं तदा लष्षिमि!. ववाऽद्दयतासुपाययौ । विराणां ठ दृष्ञानविरागमक्तिमाज्ञि वै1
देवाश्च मानवाः स्वै स्वस्वलोकं यथुखरदा ॥८०॥ सुखान्यासन् प्रसिद्धानि खक्तिसक्तिप्रदानि वै ॥९९॥
अथाञ्दं ङृष्णयरासं विप्रं धर्मयुतं शमम् । क्षिधाणां सान्त्वदाममेद्दण्डामिमाञ्चि च|
पितरं चाक्ल्पयं च तस्याऽहं मानसः य॒तः ॥८९॥ वैद्यानां ठ च धर्मार्थकाममोक्नामिभाङ्ञि च ॥१००॥
र दापरयुगसन्तानः ५१
ल रच
सर्वेषां ष सव्यद्यायक्तपोमयानि च ।
सुखान्यासन् प्रसिद्धानि तत्तस्फट्थदानि ह ॥१०२१॥
दासानां त व्यवसायदास्यदुष्टिस्तवाऽऽश्चि च।
एवमासन् सुखान्येष फल्दानि तदा सजौ ॥१०२॥
इत्येवं श्रीथिवसामिसुते ! प्राकथ्यमेव मे।
त्वया सकं तदा जातमुदीरितं सुखासदम् ।॥१०३॥
पठनाच्छरवणाच्ास्य समरणासापनाशनम् ।
यथेष्टदिग्रापणं च मोक्षलाभः प्रजायते ॥ १०४)
सवंतीथंफलन्येव सर्बयज्ञफलमन्यपि ।
स्व्॑रतफछान्येव जायन्ते नात्र संशयः ॥१०५॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां ततीय द्वापरसन्ताने वेधसो
विंशतितमे वत्सरे सष्टिसदशस्याऽनादिचतुरमुनारायणस्य
म्रमाक्षिकीप्ासदहितस्य प्राकय्यमित्यादिनिरूपणनामा
सप्तदशोऽध्यायः ॥ १७ ॥
श्रीपुरुषोत्तम उवाच--
श्रृणु नाययणीश्रि | सं सत्कथां परमां मम;
एकर्विद्े वेधसो वै वत्सरे वेदवत्सरे ॥ १॥
कर्पेऽश्षीतितमे चापि मनौ द्वादशके पुरा।
अमूद् भक्तः पुण्यरातो द्विजो भक्तिपरायणः ॥ २॥
पत्नी तस्य॒ राधनिकानाम्नी चाभूत् पतिव्रता ।
दम्पती चक्रतुर्नित्यं स्नानं ध्यानं ममाऽदंणम् ॥ ३॥
मजनं चक्ठुश्वापि जपयक्षे च संवश्षः|
अखण्डनामधुन्यं च प्रचक्रतुः कचित्छचित् ॥४॥
क्षवुलसिकापत्रैः पूजनं चक्रवच मे।
कार्तिके च मदर्थं वै तरतान्युद्यापनानि च॥५॥
नवान्नानां स॒मिष्टानां तैवेच्ानि प्रचक्रतुः |
माघे वासन्तिकं चाप्युर्खवं प्रचक्रुस्तथा | ६॥
पुष्पदोलोत्सवं चापि वैशाखस्य व्रतानि च।
ष्ातुर्मास्ये नियर्मोश्च भक्तियुक्ता मचक्रः ॥ ७ ॥
नित्यं प्रचक्रतुः साधुखाध्वीसेवां ` ससुत्युकौ ।
ताभ्यां साधुषखादाकर्णितं कथाप्रसंगतः | ८ ॥
अन्नदानात्परं दाने वच्लदानं प्रकीर्यते ।
वबस्रदानात् परं दानं धनदानें प्रकी््य॑ते ॥ ९॥
धनदानात्रं दानं गोदानं सम्प्रकीर्यैते।
गोदानाच प्ररं दानं कन्यादानं प्रकीर्यते ॥१०॥
कन्यादानात् परं दानं पुत्रदानं सुवंरङ्ृत् ।
पुतरदानात् परं दानं कषेत्रदानं॑ प्रकीर्यते ॥११॥
्षेत्रदानात्परं दानमारोग्यस्य प्रदानकम् 1
आसरोग्यदानतः रष सढ्त्तिग्रहदानकम् ॥१२॥
सवृत्तिग्रहदानाच पुण्यदानं परं मतम्|
पुण्यदानाद्धमंकर्म॑प्रदानं परमं मतम् ॥१३॥
धमैकर्मप्रदानाच्च ज्ञानदानं सदाऽधिकम् |
जलानदानाद् मक्तिदानं सर्वेभ्यश्चातिर्च्िते ॥१४॥
भक्तिदानात् स्वर्मदानं साश्वतानन्ददायकम् ।
श्रेष्ट भक्तियुतं चेत्तत ततोऽमयप्रदानकम् | ९५॥
सरकवंदानानि रम्याणि परखोकप्रदानि च।
ब्रह्याण्डदानतुद्यानि यानि यानि च सन्ति वै ॥१६॥
ज्ीवाऽभयप्रदानस्य नाऽरहन्ति षोडषीं कलाम् |
अमवं कारतो मायातश्चापि कम॑तस्तथा ॥१७॥
पापतो यमदूताच कुवः शतुतस्तथा |
वासनातश्च बन्धेभ्यो सक्तिश्याभयदानकम् ॥१८॥
अपुनराद्ृचिरूपा रक्तिं साऽधिका ततः]
सालोक्या तत्र वै शरेष्ठा सा्र्याख्याऽतो गरीयसी ॥१९॥
सारूप्याख्या ततः श्रेष्ठतया प्रोक्ता सुखान्विता 1
सामीप्याख्या सर्वशरेषतमा ततोऽपि वै तदा ॥२०॥
सायुज्याख्या वचातिश्रेष्ठतमा यत्समा न वै।
विद्यतेऽन्याऽमयदानासिका मूर्ध॑न्यशालिनी ॥२१॥
तस्मात् सर्वप्रदानेभ्योऽभयदानं विशिष्यते ।
अन्यै पूर्वके यद् यादृशं नाऽपितं कृतम् ॥२२॥
ताद्य दानमेबाऽ दातव्यं चामयास्कम् |
इत्येवं च सतां वक्तरा््खा कथामृतं ततः ॥२३॥
पुण्यरातस्तथा प्ली विचारं चक्रुः ।
दानं दद्त्यघ्ध रोके. धनाव्याश्च धनादिकम् ॥२४॥
आवाभ्यां त॒ प्रदातथ्ये पूं॑कैशचित्न यत् कृतम् |
याष्शं न प्रदत्तं च. तादृशं देयमेव नौ ॥२५॥
अथैवं तौ संविवायं कुरुतो भक्तिदानकम् |
ज्ञानं भक्तिं ददतश्च कुरुतश्च स्वयं सदा ॥२६॥
प्टवं यातेषु मसेषु वषष्वपि च वै ततः।
प्राणायामपरौ जातौ योगक्रियापरायणौ ॥२७॥
प्राणरोधसम्थौ ष्व समाधिस्थितिंवर्विनौ 1
तापसौ ब्रह्मपरमौ व्यक्तदेघुलौ ततः ॥२८॥
विदेहौ ज्ीवनस्तौ मायासंगविवर्चितौ |
क्षपितबन्धकर्माणौ दम्धेषणौ तच योगिनो ॥२९॥
अन्येषाममयदानघरममाजपरायणो ।
विचारयन्तौ सततं कथं . मोक्षाश्च देहिनाम् ॥३०॥
५२ % श्रीटक्ष्मीनारायणसंहिता
[न
आघ्यन्तिको मयेचा् कर्तव्यं दानमेव तत् ।
अमीदानसमं दानं नान्यद् भवति वै ततः ॥२१॥
दातव्यं वामयदानं वेजीमरेम्य एव ह)
एकैकस्मै मोक्षदाने षोपदेशाद् भवेदिह ।
मन्दानः शतानां च सदखाणां. भवेदिह ॥२२॥
यलश्च बहुखटस्तत्र साधनस्याऽवरुम्बिनोः।
आवरयो्वै मवेदेव तसमात् साध्ये स्वयं हरौ ।॥३३॥
यकः सम्यग् विधातव्यः प्रापणीयः परेश्वरः।
मूलोकस्थमनुष्याणां तत्सम्ब्धवतां. तथा ३५
तिश्थामपि मोश्चः स्यदेषमर्थ्यः परेश्वरः]
युगे वा चुगद्शके मनौ वाऽन्यमनौ स्थिते ॥३५॥
प्रतयक्षः श्रीहरि्वायाद् दनान्मुर्फि च॒ शाश्वतीम् ।
सर्वेभ्यो मानवेम्यश्च यथा य्स्तथाऽ्र वै ॥३६॥
देदेनाऽनेन कर्तव्यो महान् स्वपतु नैव इ ।
इत्यानिध्रित्य कमरे तावुभौ भरक्तिसंयुतौ ।॥२५७॥
मम॒ मूर्तेः समीपस्थौ अग्रहदुत्र॑तं टम् ।
'मद्याऽऽरम्य -जपयजः क्तव्यः श्रीहरेः श्मः ॥२३८॥
रात्रिदिवं व्योमवासं सृत्वा अुक्तवैककालिकम् |
फटं चैकविधं वारि पातव्यं चैकवारकम् ।२९॥
यावद्धरिर्मिलेन्नैव कर्तव्यं तावदेव दहि]
शीरं जतं सदा रश्यं वने वस्तव्यमेव ष ॥४०॥
इत्येवं बतनियमं यदीत्वा दम्पती हि तौ।
युगादिदिनमारभ्य गवक्रतुस्तप उत्तमम् ।४१।
देदस्य धारणे शक्तौ यथेष्टं स्थजनेऽपिं च।
योधने श्तौ लयुड्धयौ बभूवठः ॥४२॥
कारस्य ठ
अनिद्य मां भजमानो नारायणपरायणौ।
बमूवतुः प्रियो. मेऽपि मम॒ मक्तिरायणौ ।।४३॥
मया व्वद््यरूपं च तद्रक्षां सुदर्शनम् ।
स्थापितं तद्वने पार कालादिभयनुत्तये ॥४४॥
दावानखोऽतिवृटिश्च शक्षावातोऽतिस्ीतता ]
दिमडष्टिश्च वा करुराणिविन्नादिकं सदा ॥५५॥
निवार्यते . हि चक्रेण मकरक्चाकरेण मे।
अधैर्यसंग्रतोर्दयोयगत्वतष्टयम् 1४६॥
व्यतीतं च ततश्वाऽ्हं . विप्ररूपो ययौ पुरः]
भिक्वां देहीति मध्याहेऽबोष्वं तयोः समीपतः ॥४५७॥
शछीघमुस्थाय विप्राय जटं फलं तथाऽऽसनम् ।
पां च मघुपकैः श्व नमस्कारः . क्षमापनम् ॥४८॥
नारायणः प्रसन्नोऽस्तु चेस्युक्तवाऽर्पितमेव में
ख्न्ध्वा मयोक्तौ तौ भक्तौ श्रेयो वामस्तु सर्वदा ॥४९॥
आोमिव्युत्तवाऽऽहवुरमा तौ दहि स्वेषां देहिनामिह
भरेयो यथा मवेत् श्रेष्ठमाशीर्वादान् प्रदेहि नौ ॥५०॥
मयोक्तं पापिनो जीवा भवन्ति वाखनामयाः।
तेषं श्रेयो भवेच्चापि तपोयोगसमाधिमिः ।५१॥
बहुकालनुष्ठितैश्च नास्पकखेन वै खड
तावाहवर्दस्थिात्र नौ कदा वै मिलिष्यति ।५२॥
खषैमानवमोक्चाथै कदा साश्चान्मिटिष्यति।
स्वैदेहिप्रमोश्चाथं कदा कृष्णो मििष्यति ॥५३॥
मया. श्ुष्वा तदोक्तं वै वां हरिमिकितोऽस्ति वै।
. सर्व॑मानवमो्चार्थमर्धमन्वन्तरे यते ।॥५४॥
मिङिष्यति हरिः सा्ताप्तपोभक्तिबस्मदिदह् ।
पूण मन्वन्तरे याते तिरश्चामपि उुक्तये ।५५॥
मिदिष्यति प्रञुश्वा्र यथाबुद्धि वदाम्यहम् ।
इत्याश्रत्य सीमवाक्यं प्रहृष्टौ ताल्ुमावपि ॥५६॥
` पादयोः पतितौ मे प पुपूजलुः पुनः पुनः।
नैमढश्च सुहुः पाद्रजः स्म॒ टिहतस्तदा |॥५७॥
अथे नारायणश्चेति विज्ञय तौ समुध्घुकौ।
दशनं निजरूपस्य देहीति वदतः स माम् ॥५८॥
अहं तदा पसन ददौ दिव्यं स्वदर्यनम् ।
दंखय्वक्रगदापद्यधरं ग्रसन्नतान्वितम् ॥५९॥
अनेकरकोटिचन्द्रमाननं चाभरणान्वितम् |
पादसंवाहनं _ चक्रतुश्च विविधपूजनम् ॥६०।।
वरार्थं कथितौ तौ च प्रार्थवामासतुर्तदा।
मानवानां क्षितिस्थानां तत्सम्बन्धवतां तथा ॥६९॥
प्राणिनां परमां सुक्तिमिच्छावो युगपत् ममो।
वरं वराणां शरेष्ठं तं सर्वामयप्रदानकम् ॥६२॥
देहि नाथ कृपासिन्धो प्रसन्नो भव॒ केशव]
इतिनारायणीभि | म्ार्थयतां तौ बरं परम् ॥६३॥
मथोक्तौ भवतोमोक्चकरणार्थमहं विह । `
समायातोऽस्मि तूर्णं चागच्छतां वै मया सह ॥६४॥
तावाहतुः प्रभो मोक्षो नौ ते योगात संशयः |
जात एव च जीवानां मानवानां ठ॒ मोक्षणम् ।६५॥
विनाऽष्वां न प्रयास्यावो यथेष्टं कुर वत्से |
दरिः प्राह तथेच्छाऽपिं पूर्णां कारेन वै क्वचित् ॥६६॥
भविष्यति तपोमक्तया यामि गां ऊुरशलं मवेत् ।
इ्यत्तवाऽहं तिरोभावं. तूण . जगाम पद्वजे ॥६७॥
8 द्वापरयुगसन्तानः $ ५३
[2
तौ प्रसन्नौ पूर्णकामौ वर्धमानपर्षणौ ।
चक्रवुम॑म भक्तिं च स्मरन्तौ विप्ररूपिणम् ।६८॥
नित्ये नवोस्साहवन्तौ चत्वारिशयुगावधिम् ।
चक्रुश्च तपोमक्ति तदाऽहं युनराययौ |६९॥
रांखचक्रगदापद्यधरः श्रीमगवान् स्वयम् ।
तापसौ मम भक्तौ ठु श्चष्कदेदौ जगाद इ ।७०॥
मनुष्यान् भूस्थितान् सर्वान् नीत्वा यातं ममाऽक्षरम् |
एवं फर -तपसो वां प्रदातुं समुपागतः ।७१॥
स्वीकुखतं तपःसिद्धिं मनुष्याणां प्रमुक्तिदाम् ।
ततस्तौ मां अपूज्यैव संसेव्य परमादरात् ।७२॥
आहतुमंगवन्नत्र मनुष्याणां गदे गे।
गावोऽशाःकरिणश्चोष्टरा अनजाश्चाश्चतरा मगाः ॥७३॥
ऊरणाः शापदाश्चापि सिद्यश्च गवयादिकाः।
ये यै वै पशवः सन्ति श्यकाद्याः पक्षिणश्च ये ॥७४॥
सरीखपाद्या ये चापि ये मनुष्योपयोगिनः)
स्वै ते मानवैः साकं मुक्तिमीयुस्तथा कुरु ॥७५॥
तान् विहाय मनुष्याणां मुक्ति नेच्छा एव इ।
श्रुतवाऽहं चाऽवदं ताभ्यां चिरेणैव भविष्यति ॥७६॥
ततस्तौ हष॑सम्पननौ जातौ काठावर्धिं गतौ।
पूजां प्राप्य ततस्ूर्गेमहमदद्यतां ययौ ॥७७॥
अथ भक्तौ च तौ तद्वत् तपोभक्तिपरायणौ ।
अजायतां मयि स्निग्धौ जलान्नरदितौ ततः ॥७८॥
तपः पूर्णं॑तयोर्जातं मक्तिः पूर्णाऽभवत् तदा ।
तृणच्छन्नौ मृत्तिकाख्यौ तपसा जातविग्रहौ ॥७९॥
मन्वन्तरे गते के मदर्थं तौ बभूवः।
देदिनाद्पकारथे सुक्तयर्थ पञ्चदेहिनाम् ।॥८०॥
अभीदानप्रदाना्थं व्यक्तसौख्यो वभूवतः ।
मम॒ योगप्रदानार्थं जीवानां स्व॑था हि तौ ॥८२१॥
पाषाणमृ्तिकाकदपौ तपोभक्तौ बभूवतुः ।
ततोऽहं सहसा तत्र ॒ख्क्स्या च पार्षदैः सह ॥८२॥
सर्वपूजादिसामग्रीयुक्तो वै समुपाययौ ।
दृधरा्चाय मुनयो देवाश्च क्षयोऽपि च ॥८३॥
आययुः सर्वतीर्थानि तत्र स्थे नु मां तदा|
दुन्टुभयश्च देवानामवादन्त तदाऽम्बरे ॥८५॥
प्न्दनानां सुद्ृष्िश्वाऽमृतचष्टिस्तदाऽमवत् ।
जयनादाश्च सूतानामभवन्परितोऽमितः ॥ ८५)
विमानान्यप्यसंख्यान्यायातानि स्वर्मिणा तदा ।
मदिच्छया च मुक्तानां कोय्यः सरुपागताः ॥८६॥
कोटिकोटीश्वरस्तथा ।
कोटिकोटिसुराश्ापिं कोरिकोष्मिहषैयः ॥८७॥
अम्बर सर्वथा व्यास्तममवन् तद्विमानकैः ।
अनादिश्रीकृष्णनाराणोऽहं पुरुषोत्तमः ॥८८॥
अवतीय विमानाच ब्रह्महुदजखे स्थङे |
तयोस्तपसो भूमौ वै मृत्तिकायां निकुञ्ञके |८९॥
अज्ञलिनाऽशचिपं तत्र॒ तावद् मूमेर्महानखः | `
दिव्यतेजोमयः प्रानिरासीत् स्वगौधितैजसः ९०
तेजोमध्यः ततो जाता दित्या तनुर्िजस्य इ।
दंखचक्रगदापद्यधरा मूर्तिः खरोभना ॥९९१।
आक्चरयुक्तसद्दी तप्पसनी प्व तथाविधा।
स॒क्तानिकास्वल्पा वाऽमवत् तत्र रभादसी ॥९२॥
उभौ मयाऽऽ्माषितौ च क्षेमं मोक्षं सुखं प्रति |
आहवुस्तौ कृपयेव पारं यातौ तवाऽऽधितौ ॥९३॥
कोटिकोट्विमानानि
मुक्तियोग्यौ समनुजेः सतस्सम्बन्धिदेदहिभिः। ।
पद्यपक्ष्यादिभिः साकं जातौ चेद्भिषारितौ ॥९४॥
तदा नारायणङ्कृष्ण परमेश परात्पर ।
मकि देहि मनुः काटो व्यतीतौ वचनात्तव ९५॥
सअभीप्रदानकं देहि परमेश्वर माधव ।
विमानानि ह्यतंख्यानि समायातानि यानि च | ९६]
नमस्तेभ्यो भवताऽ शदितेभ्योऽपि कोटिधा।
नमः समस्तभूतात्मन् परमेश नमोऽस्तु ते ॥९७॥
सक्षराधिपते वान्तर्यामिन् भक्तारथपूरक ।
ङुर गुक्ि देहिनां वै मदर्थितां ठु सखस्म् ॥९८॥
क्षमाऽपराधं मगवन् मनुकाेन वै मया]
तपोभक्सया निण्स्त्यं सर्वषां मोक्षदेतवे ॥९९॥
सअपराधपरार्धानि मया कृतानि केशव ।
शान्त्वा धामानि सर्वान् वै देहिनो नय माधवे ॥१००॥
यथायोग्यानि धामानि नय स्वतन्कोऽसि यत् ।
नाऽऽग्रहो मगवन्मेऽ्र स्वरे सत्ये तथाऽक्षरे ॥१०१॥
इत्य्थितं मम स्वं विवेहि परमेश्वर . `
ससंख्याऽमयदानेच्छा पूरिता स्वामिना त्वया ॥१०२॥
इतिध्रीटक्ष्मीनाययणीयसंहिताया व्रततीये द्वापर्सन्ताने वेथस-
श्ैकर्विंशे वधे सर्वमूमिदेदिमोकषाथ तपस्यतो राघनिका-
पुण्यरातविध्रयोर्मन्वन्तरकलि गते वाञ्च्छापूरणार्थ
श्रीपुरुषोत्तमनायायणस्य सवैँश्वरदेवादिसदहितरथसमाग-
मनमिव्यादिनिरूपणनामाऽष्टादशोऽध्यायः ॥ १८ ॥
४1
र श्रीटक्मीनासयणसंहिता ॐ
पथ ष द द द्द प्रदम््
श्रीपुरुषोत्तम उकाच--
शरण नारोयणीश्रि | स्वे ततोऽहं पुरुषोत्तमः।
पुण्यं मरक्तिं तपौ दृष्ट्रा मक्तयोम॑नुकाख्जम् ॥ १॥
योगिनोः पात्रोर्ममानुप्रहस्य च दिव्ययोः।
हृशवरीभूतयोर्हदै परयतं पुयऽर्ितम् ॥ २॥
भूषोके मानवा ये ये नरा नार्थो नपुंसकाः।
बाल बद्धा युवानश्च विधुरा गहिणस्तथा॥३॥
स्यागिनो वनवाक्छाश्च तान् सर्वान् वै समन्ततः।
युगपद् दिव्यदेहश्च छत्व विमानसंस्थितान् ॥ ४॥
कौँश्चिदपेषये श्रेतद्वीपे कौधित् क्षीसेदधिम् ।
कथित् स्वम चर विविधं कोधिननं महस्तपः॥५॥
कोथिद्रै सत्यलोकं च कोशिद् वैकुण्टमाद़ृतौ।
कोधचिद् वैराजलोकोश्च कौँश्िद् वैष्णवसत्पदम् | ६ ॥
कोश्ितु निस्यकैखसं कोशचिदव्याङृतं पदम् ।
अतं घाम कश्चिच्च कोँशिद् वैकुण्ठद्रतमम् | ७ ॥
किद् गोरोकमेवाऽ्पि रकौधिदश्षरमुत्तमम् ।
कोँधिद्धामान्यनेकानि येषां योग्यानि यानि च॥८॥
तानि तान् प्रापयामास वाहं श्रीपुरुषोत्तमः।
अथ ये पवश्चापि पक्षिणश्च मृगाद्यः॥९॥
सरीसपादयश्चापि मानवाघारजीवनाः ।
मानवापेक्षकाः सर्वे आमारण्यनिवाकिनः ॥१०॥
दिष्यदेाः इतास्तूर्णं द्विना देषकोटयः।
ताम् सर्वानपि दिव्येषु विमनेषु निधाय च ॥११॥
स्वरी जनं महः स्यं सौय षवन्द्रं च वारुणम् । `
अभरेयं तापसं वषं वैराजं धाम इत्यपि ॥१२॥
अप्रेधयं यथायोग्याम् जीवान् मक्तेच्छया त्वहम् ।
दग्ध्वा जन्यानि कर्माणि मूर्थान् जीवानमोचयम् | १३॥
अप्रापये दिव्यलोकान् अथापेश्षमनु्रहात् ।
क्षमि! इपा मया वें कृता भक्तानुसारिणी ॥१४॥
भूलोकः प्रायशः श्रेयोोकेषु प्रेषितोऽभवत् ।
परश्वी रिक्ता च सञ्जाता बिना मानवरूपकैः |॥१५॥
तथा तदोगयुक्तानां पश्वादीनां च रूपकः
रिख जाता मदी सर्वां मक्तयोस्तपसो खात् ॥१६॥
पुरेव मोचिता जीवा अभीदानप्रदानकैः।
मम. मकेन विप्रेण पुण्यरातेन . योगिना ॥१७॥
मद्धक्तास्या तथा रधनिकया द्विजयोषिता।
स्वंवषो कृपादुश्वाऽहं तदा स्यातिमाप इ ॥१८॥
अनादिश्वीकृष्णनारायणः
भक्ताधीनः प्रमूत्वैवाऽकरवं श्रेय उत्तमम् ॥१९॥
ततोऽमवं द्यनादिशरीक्रपा नारायणः प्रभुः)
श्णु छक्ि ! ततो भक्तं युण्यरातं तथां सतीम् ।२०॥
राधनिकां दिव्यदेहौ कत्वा रिष्णुस्वरूपिणौ ।
विमाने स्वे स्थापयित्वाऽपेषयं तौ निजाऽक्षरम् ॥२९॥
अथ ब्रह्मादयो देवा भूतलं वीक्ष्य निजन् ।
प्ार्थयामासुरस्यर्थ पुनमौनवसष्टये ॥२२॥
प्शवादीनां च स्यथ स्थातुं चाकल्पमेव माम् ।
ततोऽहं भूतले टोकरे न्यवसं दिन्यरूपवान् ॥२३॥
स्वया दिव्यस्वरूपिण्या लक्ष्या साकं पुरुतच्तमः]
पुनः खष्टिमकरवं यथापूर्व त॒ मानसीम् ॥२४॥
मानवानां पद्यूनां च पक्षिणां सर्वदेहिनाम् ।
इच्छया वेधसश्वापि न्यवसं कस्पकान्तकम् ॥२५॥
एवं सक्तिः ता चापि पुनः खष्टिः इताऽपि. च ।
स्मर सव॑ दिवराजि! परे जानन्ति नैव तत् ॥२६॥
अधतारा दह्यसंसख्याता जाता मे कार्यतोऽपि च।
वत्सरे त्र कस्पेषु वेद्वि सर्वानहं प्रिये ॥२७॥
कृपावतीरमा त्वं च तदाऽमवो मया सद]
इत्येवं कथितं रुष्षि | पाक्यं मम वै तदा ॥२८॥
अथाऽन्यवस्सरे चापि कथयामि निबोध मे,
बरह्मणो वै सद्रवत्सराख्ये द्विशत कट्पके ॥२९॥
बभूव॒ चारणो भक्तो. रक्षाङयाऽमिधानकः ।
चारणी तस्य मार्या च नाम्ना तु सन्तयोगिनी ॥३०
योगभ्रष्टौ पूर्वमक्तौ जातिस्मरौ बभूबठुः।
भजमानो च मां भक्तया नारायणं परेश्वरम् ॥३१॥
स्नानभक्तिपरौ साधुसाध्यीतेवापरायणौ ।
निकसतः स्म॒ महिषीगोव्रने द्रुमसंकुले ॥३२॥
परस्यां खर्वटनिकटे तृणघासादिरतेमने ।
अन्तरीक्षप्रकारे वै कामकस्पानदीतटे ॥२३॥
ष्वार्यतः पश्यन्नि्यं दधिष्तादिजीवनौ।
ऊर्गैवल्रो हरे कृष्ण नारायणेति संस्मरत ॥३५॥
अनिवेय च मे स्थाछीं पोठिकादधिपूरिताम् ।
प्रातर्नैव नं मध्यह्वे स॒ज्ञाते न तथा निरि 11३९]
जटं प॑ फलं पुष्पं बन्यद्रुमेभ्य एव च]
आहत्य सुन्दरं श्रेष्ठे दं वचा्प॑यतो मम ॥३६॥
सापवोऽतिथयश्ाप्यायान्ति ये ठु निजोरजाम् ।
तेभ्योऽप्रतो दुग्धान्नं . बतं दधिं च पोकाः !२७॥
श्री पुरुषोत्तमः ।
8 द्वापरयुगसन्तानः ५५
[2
सन्तच्वृ्षाः प्रकुर्वन्ति नाम संकीत॑नं हरेः।
दिवानिद्यं चवा यान्ति यथेष्ंवा वघन्त्यपि ॥३८॥
साध्व्यश्चापि समायान्ति योगिन्यः सत्यदेवताः ।
ब्रह्मचारिण्य एवाऽपि प्रसिद्धं चारभाल्यम् ॥२९॥
देवाख्यो यथा तद्वद् पष्ठी सा मोत्रजास्मिका।
सतीसाध्वीसतां वासाद् देवाख्यसमाऽभवत् ॥८०॥
यच्च॒ मद्धजनं नित्यं यत्र॒ मघ्पूजनं सदा|
यत्र॒ मत्कीरतनं नित्यं तत्र देवाटयो मम ॥४६॥
इत्यहं चाऽगोचरोऽपि न्यवसं तत्र॒ पञ्मजे।
मक्तानां हृदये निव्यं गे चापिं च मण्डके ॥४२॥
तीथ चापि वसाम्येव मक्तकल्याणदेतवे।
सुभ्जञे स्वपिमि गत्यामि पिवामि च रमेऽन्वष्टम् ॥४३॥
विहरामि विहषामि सहयामि विशामि चे।
यत्ते वदामि गायामि प्रसीदामि भजामि च ॥४४।
स्नामि शओौचामि संव चिन्तयामि च रैम्यपि।
भक्तैः सद मिस्पिवाऽऽचरामि विविधां क्रियाम् ॥४५९॥
लीलं मोक्षकरीं सर्वां दिव्यामानन्दयाम्यपि।
राखमावेन गोपैश्च गोपीमिश्च भ्रमेऽपि च ॥*६॥
मद्धक्तानां निवासेषु तथा वसामि सवंदा।
एवं घारणवासेऽदं न्यवसं भक्तमण्डले ॥४५७॥
सर्वथा सर्वदाऽ्हश्यो न जानन्ति यथा हिते।
तथाऽ्वसं तयोः छुध्यां गोत्रजे मूर्िंरूपवान् ॥४८॥
- अथैकदाऽमवत् कामकस्पान्यास्तटे श्चमः।
साधूनां वै समाजश्च मदोत्सवोऽभ्सत्रकः ॥४९॥
तत्र॒ याताश्चारणाश्च साधवोऽपि समुत्सवे |
खन्नसत्रमये यज्ञे भोजयितु जनानपि ॥५०॥
अन्नदानं दुग्धदानं वख्रदानं ्तापेणम् ।
क्रियते च यथाशक्ति भिष्चुकेभ्यो नदीतटे ॥५६॥
दानो्छव इतिख्यातिः सच्रस्याऽस्य ततोऽमवम् ।
तत्र॒ स्वै चारणा वै गताश्वाथ तु चारणी ॥५२॥
एकाकिनी गृहरक्ताङृते गेहे ध्थिताञभवत् |
वत्सानां पालनादर्थ गृह कार्यार्थमित्यपि ॥५३॥
अथ देवाः समायान्ति व्योममार्गात् तदा भुवि।
दानस्थले महातीर्थं मह्श्वर्यपरास्तद! ॥५४॥
विप्राश्च भिक्षुका भूत्वा भूष्वा सा्ुस्वरूपिणः।
किविदानं स्वीकुर्वन्ति कामकर्पपाल्प्रदम् ।५५॥
जायते तत्र॒ तत्फलम् |
देवा गृहन्ति दानकम् ।५६॥
दातुर्रदिरस्तुव्यं वै
अतः पुण्यप्रलोभेन
वैचिन्यं
अथाङम्बरात्तद्
दानसतरेऽचोभयतः फ़ल्दं यतः |
देवो वैमानिकोऽद्यपुण्यवान् ।॥५॥
निर्वयौ व्योममा्ेण पष्टीं पयन् नदीं प्रति ।
तेन मोह्या द््टा सुरूपा चारणी सती ॥५८॥
उञ्ञ्वखछा पुष्टदेहा च युवती स्वस्पवञ्चिका।
निजजने प्रमया व्याप्ता सखघड्धागशुशोमना ॥५९॥
मिषट्स्वरं समृद्ध्य कीर्तने मद्मानसा।
स्नानाद्रसर्बदेहा च सिञ्चमाना जलं तनौ ॥६०॥
स्वर्ण॑चम्पकवर्णाभा रतिमूर्तिरिाऽपसय ।
एवं विल्ेक्य सुग्धोऽसौ वैमानिको हि निजने ॥६१॥
चकमे तां खतीं देवीमवातसत् तदन्तिकम् ।
भूत्वा देवोऽपि च युवा सुरूपश्वारणोत्तमः ॥६२॥
सर्वाभरणसंश्ोमः पुष्टश्च नवयौवनः ।
काममूर्विखि तत्र शोभते तेजसा द्यति ॥६३॥
आययौ सन्निधौ तस्या हसन् स्प्रष्टुं य॒थेष्टकम् ।
साऽपि भक्ता नवं दष्टा जनं तूर्णं सकामुकम् ॥६४॥
रीध्रुस्थाय छस्यं सा ययौ शीखावनाय वै।
मां देव मा प्रपद्य त्वं कुटण्य्या शील्ाटिनीम् ॥६५॥
पूञ्जयामि नमस्व प्रयाहि याहि राक्तिमान् ।
प्रघरषेणमकामाया निङ्ष्टफल्दं यतः; ॥६६॥
मान्याः पूज्याः सदा देवाः स्वद्पे ताञ्या न वै मया |
याहि सत्रं सुखं व्यक्तयाऽऽशां दुरन्तां वि्मानवन् ! ॥६७॥
एष दुग्धाज्ञटि वम्यमर्पयाम्यहंणा्थ॑कम् ।
मम॒ वाक्यं सुसस्मान्य प्रयाहि स्वे यथागतम् ॥६८॥
साधो पतिव्रतायाश्च तपस्विनां गवां तथा|
अनिवार्यौ भवेद् दण्डो य॒मस्य॒ ब्रह्मचारिणाम् ।६९॥
देवो वा सावभोमो वा विप्रो वा वेश्रोऽपरिवा।
मवेत् क्ुपथगो दण्डयः पथि तिष्ठन् प्रपूज्यकः ॥७०॥
इत्युक्तोऽपि स्तौ तां चारणीं ख्यं च धिम् ।
उपाययौ स शालायां खिन्ना सती जगाद तम् ॥७१॥
देवो भूवा दिग्यमोगान् सुक्तवापि मानवे तनौ ।
मोहं यातो भवानत्र भस्मसाद् मव॒ कामुक ! ॥७२॥
मा देवाश्चाद्चतः प्ष्व्यां समायान्तु विमानगाः।
येऽभियास्यन्ति भूमारो भविष्यन्ति हि भस्मसात् ॥७३॥
इत्युक्तमात एवाऽसौ भस्मसखादभवत्तदा ।
दानस्त्रे च ये देवाः परृथिवीध्थास्तदाऽभवन् ॥७४॥
तेऽपि तूण शापरमात्ादमवन् मस्मसात् प्रिये
हाहा कारस्तदा जातश्वारणीशापतः क्षितौ ॥७५॥
५९ ‰ श्रीरश्ष्मीनारायणसंहिता
पठ न्द थ र्ट यतना द्यप
शाप्वा देवा दिव्यबुद्धया
द्रुतं च दुदुदु््योम्ना दानं स्यक्त्वा निजाल्यान् ।७६॥
देवागमोऽभवद् रुद्धो व्रहमविष्णुमदेश्वराः।
इन्द्र्न्द्राद्यश्वापि सुवं नाऽष्यान्ति मीव्ाः ॥७७॥
देवता न रुमायान्ति तीर्थदेवा ययुर्दिवम्।
पतिन्रतायाः शापेन मयमाप्ता दिवं गताः )[५<]
लोके पापास्ते तीर्थगामिनः |
तीरेषु मूमिगेषु वे ॥७९
द्धं नायान्ति देवताः
कारण स्वविनारकम् ।
अथ ये मानवा
पापे प्रक्चाटयन्त्येव
तानि पापानि तीर्थानां
कुमे पक्णि संक्रान्तौ वचावमूयेऽपि मीवद्याः ॥८०॥
सथ तीर्थानि सर्वाणि पापाक्रान्तानि पापिनाम्
दुःखितान्यभर्वेश्राऽप्यारधयामासुस्च्युतम् ॥८२१॥
सतीशापात् . सुरा॒नैवायान्ति भूमण्डलं मयात्
अस्मन्नाशो भवेदेवाऽचिरेण पापसंग्रहात् ॥८२॥
तस्मादागत्य भगवनरुद्धारं कुरु नो श्वि
परत्रह्म स्वये व्वाऽहं देवानां स्ववतैस्ततः ॥८३॥
अना दिश्रीक्कष्णनारायणोऽदं युवमागतः ।
चवारणीग्हूमागस्य तद्धे पुत्रतां गतः ॥८४॥
तीरथेदैवैः पूजितश्च शंखष्वक्रादिविड्वान् ।
स्वं तदा चाभमबषो र्ञधनाख्यन्वारणासमजा ॥८५॥
तेन विज्ञाय चिदसवं रमा रन्नेनरायणी ।
रतनारायणीश्रीस्वमर्पिता विधिना ष . मे ॥८६॥
अनादिश्रीती्थैनारायणोऽहं परमेश्वरः ।
सर्वतीर्थश्यारगैश्च प्रख्यापितः परेश्रः ८७॥
ततः साके स्वया वाऽहं पितृभ्यां सहितस्तथा
तीर्थान्यकरयं सर्वोण्यमिगत्वा पुनः पुनः ॥८८॥
अघान्यदहं तेषां चाऽकरवं शापमोक्षणम्
देवानामागमार्थं वै प्रण्व्यां मातूनिदेश्तः ॥८९॥
ततो देवा अआययुश्च ` रापरसंहरणोत्तरम् ।
अथाऽहं. करपपरय॑न्तं तीर्थनारायणोऽभवम् ॥९०॥
न्यवसं धर्ममास्थाय नीत्वा च. पितरौ सह
भक्तान्नीस्वा निजं धाम ततो वयौ युरातनम् ॥९६॥
इव्येतन्मम मूमभागे म्वारणौशापनुत्तये
ग्राक्यें य्पुरा जातं कथितं कमरे च ते॥९२॥
जानाम्यहं च तस्थ नान्ये. जानन्ति विस्मशः।
स्मर स्वं वारणं जातां. रलनांसायणीं प्रिये! ॥९३॥
न्ये तदाऽवतारा मे पथ्यां जाता अनेकसाः |
साकं त्वया रितरा! वान् जानामि समस्तान्. ॥९५४॥ .
ततो मया छता रोकं चारणा देवजाततयः।
यथा सन्तस्तथा सवै यथा विप्राश्च मूयुराः ॥९५))
पठनाच्छर्वणान्वाऽस्य श्रावणात् स्मरणात्तथा |
मननान्मम प्राकय्यस्यापि स्यान्मोक्षमाग् जनः ॥९६॥
धनवान्. धर्मवान् स्याच्च पुत्रवाय् सव॑राक्तिमान् ।
नारी सौभाग्यसौख्यायेशर्य॑वती भवेदपि ॥९७॥
इतिशीख्श्मीनारायणीयसंदहितायां तृतीये ह्यापरसन्ताने वेधसो
द्वाधिरो वत्सरे तीर्थपावनार्थं वारण्या अकेऽनादि-
तीर्थनारायणस्य प्राकस्यमित्वादिनिरूपणनामा
नवाधिकदश्चमोऽध्यायः ॥ १९ ॥
श्रीपुरुषोत्तम उवाच--
श्णु नासयणीभधि | त्वं प्राकथ्यं मे ततः परम् ।
सवेश्रेश्वरेशानां विनियन्तुः परात्मनः ॥ १ ॥
त्रयोविंदो वेधसश्च सनातनाख्यवत्सरे ।
द्विपश्चारत्तमे क्सपे प्रथमे च मनौ पुरा ॥२॥
पृथिव्यां सुरनयाश्च तटे कालदने बने)
मंधमच्छुंगव्पाश्वं क्ष्मामुराः स्म॒ वसन्ति वै॥३॥
तापसा ध्यानपरस्मां वक्ञयागपरायणाः ।
्रह्मकायंपराश्चापि _ परमाथैपरायण्राः | ४ ॥
ग्रहघमे स्थिताः कम॑क्ञानमुख्याः विभक्तिकाः |
मन्वते न बहुमतिं स्म॒ ते मोक्षस्य साधनम् ॥५॥
धर्मयुक्तं॑दहि विज्ञानं षिवेकं बहु मन्वते।
जडाजडविवेका ` ये निजधर्मपरायणाः | ६ ॥
तरन्ति स्ष॑मोगाल्या अपि ज्ञानेन नन्धनम् ।
अकरताीडऽत्मा वाप्यमोक्ता निव्यश्चदधोऽस्ि वर्म॑सु | ७॥
अहममत्वरहितो रागद्धेषयिव्जितः ।
खुखदुःखविमुक्श्च मुक्त एव न संशयः।|८॥
वासनाऽऽखयहीनश्च क्रियायन्लविवर्बितः |
बदिबुंद्धिविदहीनश्च मुक्त एव न संशयः॥९॥
रजोभावविहीनश् कामक्रोधादिव्ितः।
छरथाचेष्टाविहीनश्च ` सक्त एव न संरायः ॥१०॥
ख्रीपु्रयदयुक्तीऽपि वनवारीसमन्वितः
मदिषीगोद्षयुक् च निर्वन्धो मुक्त एव सः॥१९॥
खोकाचारयुतो निरस्यं शसाखराचारपरायणः |
मर्यादायां वतमानो सक्त एव न संखयः | १२
इव्यव व्रेषशुख्यस्ते श्मारया - मखकर्मिणः ।
खखीपुत्रीपुत्रयुक्ता वर्तन्ते सम सरित्तटे ॥१३॥
ॐ द्वापरयुगसन्तानः ९७
व्य पदः
फलमूख्दलहाराः सु्॑पम्वास्चनास्तथा ।
केष्ठपक्वाशनाश्चापि वर्तन्ते स्म॒ निराशया; ॥१५॥
ब्रह्रील्पराश्चापि प्वीरवस्कख्धारिः ।
अटाभस्मादियुक्ताश्च पणङुस्यादिगसिनः ॥१५॥
बरह्मचर्यं यथायोग्यं पालयन्ति व्रतानि च।
यज्ञोसवान् प्रकुर्वन्ति स्मोत्सवान् जानिनामपि ॥१६॥
एवे वै बतत॑मानास्ते जनेषु मूतलदिषु |
स्थापयन्ति स्म वै ज्ञानं सकरम मोक्षसाधनम् ॥१७॥
भक्तिं स्मरन्ति नैवेते धर्म समाश्रयन्ति च।
ततो वै चैकदा भक्तया पलल्याऽतिक्र्या पतिः ॥१८॥
धर्मदेवोऽधथितः पुष््यै निजायाः प्राणरक्चकः |
कान्त रक्षक छोकानां पदीव्रतोऽस्ति वै मवान् ॥१९॥
तव॒पुष्टि प्रकुर्वन्ति क्षमायुराः कस्पकेऽत्र॒च ।
मम स्थानं न तत्राऽस्ति ग्रति यास्यामि वै ततः ।२०॥
मां विहाय तया नाथ न गन्तव्यं कदाचन|
तव॒पुष्टिम॑म हानिरनैतद् चुक्तं कदाचन ॥२१॥
यथा पुष्टिम॑म स्याचच तथा पात्या तव प्रिया ।
अभ्रिया चेत् तवाऽहं वाऽस्रीति व्याग्या सदा खड ॥२२॥
येन मे मरणं शरेयःकरं स्यान्न तु जीवनम् |
इयुक्तौ धमैदेवो वै शयोच क्षणमान्तरे ॥२३॥
मतिषु दि करता मिणैयामाक्ष तक्रतिम् ।
ययौ नारायणं विष्णु प्रस्रह्न सनातनम् ॥२५॥
अनादिभीकृष्णनारायणं मां पुरुषोत्तमम् ।
अक्षराख्ये परे धाञ्नि चागत्य च पुपूज माम् ॥२५॥
्रार्थयद् मक्तिदेव्यास्व॒॒स्थापनार्थं क्षितौ इषः |
परब्रह्म हरेक्ष्ण नारायण प्रेश्वर ॥२६॥
अय क्वे क्षितौ लेका धर्ममाच्परयणाः |
कर्मकाण्डपराश्वापि मक्तिहीना विवेकिनः ।}२७॥
जडचेतनभेदज्ञः वकैवव्यार्था भवन्ति वै।
उपासना न चैवास्ति नारायणस्य ते प्रमो ॥२८॥
अर््वागन्धोऽपि नैवाऽस्ति क्षमायां क्वापि हरेस्तव ।
तततशवार्वास्वरूपस्याऽहंणदुपसनादिकम् ॥२९॥
ग्वर्तयितुं भगवन् भक्तिं पोषयितुं तथा।
जीवयितुं मक्तिमेदान् प्रयासं वद माधव ॥३०॥
भत्वं प्राथ॑नां धर्मदेवस्य भक्तिपोषरिणीम् |
दुतं लक्षि! सदायुक्तयोगिनं हि सदाशिवम् ॥३१॥
८
प्रेरयामास प्रथ्व्यां वै गन्तुं खण्डयितुं तथा]
केवलं कर्मवादं च क्ञानवादं च केवलम् ॥२३२॥
भक्तिं विना निष्फले वै कर्मं ज्ञानं न मोक्षदम् ।
इत्येवसपदेार्थं प्रेषयामास शंकरम् ॥३३॥
स च मूमौ द्रुतं गत्वा दृषा लोकश्च कर्मंटान्।
भक्ति्टीनान् क्ष्माघुरादीन् स्वयामास कौतुकम् ॥३४॥
दिगम्बरो युवा भूप्वोऽ्म्वखो मोहकविग्रहः।
देव्या युक्तो हरः पुष्टौ ययौ क्माुस्लर्वयम् ॥३५॥
यत्र॒ वसन्ति स्वे ते कर्मठः क्मापुरादयः |
तव्पल्यश्चापि तत्कन्याः कुमाराश्च दिजोद्धवाः ॥३६॥
कर्माः सर्व॑ एवैते मेदज्ञानपरा अपि।
भक्तिहीना दिव्यहष्टिविदीना देहमानिनः ॥३७]
कामक्रोधपराश्चापिं देवमाहम्यव्जिताः ।
योगिसाघुप्तिमादिमादहाप्म्यवर्जितास्तथा ॥३८॥
सातिथेयविहीनाथ ्राह्मदशा विवर्जिताः ।
संसारदृषियुक्ताश्च दोषभृद्धदयान्विताः ॥३९॥
एवंविधाः क्माख्रास्ते यत्र॒ वसन्ति संहताः ।
नरा नायो ्रामवासाः पर्णकुच्यादिवासिनः ॥४०॥
तताऽ्यं शोकरो नग्नो ययौ चेष्टं तु कामिनः।
कुर्वन् गहं शं याति कन्यास्तथा कुमारकाः ॥५१॥
युवत्यश्च - तथा नार्यो मत्तं विरोक्य देहिनम्)
प्रमततं खुन्द्रं पुष्टं मोक तमनुद्रुताः ॥५२॥
मर्मवाक्यानि जगदुवीक्षयामायुरीशवरम् ।
कामुकं हस्मानाश्च चिक्षिपुधूलिकादिकम् ॥५३॥
काश्चित्तु ताडयामाुर्निम्बे दण्डयष्ठिभिः |
मोहिताः कमाश्ुरपरन्योऽनुजग्मुर्भानवर्भिताः ॥४५॥
परः सुखालोमेन निन्यर्निजनङ्ंजके ।
विप्रा वीक्ष्य तथा श्रुत्वा करम॑काण्डपरायणाः ॥४५॥
मृषाविवेकष्वजिनोऽनुपेदद॑ननाय तम् |
प्राप्य द्ण्दैवंटिभिश्च ताडवामाघुरत्यति ॥५४६॥
शेकरो युक्तयोग्येव दुःखं जानाति नैव इ।
ताडनं बख्वेत् प्राप्य ममार पतितौ सवि ॥५५॥
शवीभूतोऽभवत् तत्र॒ श्वासं गहाति नैव दइ।
समाधौ वतैते यद्वन्मृतो यथाऽमवन्तदा ॥४८॥
ते च सन्त्यज्य पतितं विप्राः स्वस्वाख्यान् ययुः]
सती देवी ततः कुद्धा शाप तान् प्रताडकान् ॥५९॥
यतो मिथ्याज्ञानकरा विंवेकष्वजिनो द्विजाः) ,
आ्मसत्ताविद्ीनाश्च निजाऽक्ठतमानिनः ॥५०॥
५८
8 श्रीलक्ष्मीनारयणसंहिता ध
व
अकतत्वममोकतु्वं निध्यञ्चदरत्वमात्नि ।
अंद्मातरं न मन्वाना वागाडम्बरवेदिनः ॥५१॥
कमठ देहरूपाश्च कामक्रोधपरायणाः ।
योगिनां च सतां दिव्यमाहात्स्यस्याऽविद्स्तथा ॥ ५२॥
कामक्रियापरा यूं स्ववत्परेऽमिशचंकिनः ।
निर्दया ब्रहमहत्याका रृति यान्तु यधा हरः ॥५३॥
इति सत्वा व्वामिदिते खेटे खर्वट्के वने ।
क्मासुरा ` नख्गस्ति दुतं क्रमान्यरतिं ययुः ॥५४॥
वा णहे गदे जाता नरणां वसतिष्वपि।
हाहाकारो महान् जातो विग्रावासेषु चाभितः ॥१५५॥
विरा सृतिं प्रयान्त्येव नयनाः प्रशापनात् |
किं कर्तव्यं क्व॒ गन्तव्यं रक्चणा्थमिहाऽय वै ॥५६॥
नायो रुदन्ति परितो बाव्मः कन्था रुदन्तयपि |
मानवाश्वापि संश्रुला रदन्ति च स्थले स्थले ॥"५७]]
सआत्मभावविदहीनाश्च विवेकज्ञानवर्बिताः ।
वा्मात्र्ञानकर्तार मेदज्ञानविवजिताः ॥५८]}
कमंटः करोघकामादिदोषयुक्ताः दयचान्विताः ]
सव्र मानवे के कषितौ देरोषु वै तदा ॥५९॥
क्मासुरा गतमानाश्व गतासवोऽभर्वेस्तदा ।
दिनमध्ये तु स्वस्यां प्रथिन्यां कमले तदा ॥६०॥
कोस्यबदशवानां वै इमदानान्यभरवेस्तदा ।
गृहे णहे रावस्तत्र क्षणे. क्षणे प्रजायते ॥६१॥
कोपोऽयं कुश्चिदेवाऽपि मदत्तम इतिष्ियः |
उन्ये जना भविप्रा्ा मेनिरे रर्वनादयकः ॥६२॥
यत्र॒ यत्राऽमवन् विप्राः कर्मठा भिननवादिनः।
भक्तिहीनाश्च ते सवै शवतां भेजिरे तदा ॥६३॥
हाहाकारे तथा जाते नर॒ नार्योऽव्शोषिताः।
आराधनां परेद्यस्य चक्रम परमात्मनः ॥६४॥
स्व॑ प्राणस्त्वं जीवनं च त्वं रक्षाकर माध]
त्वं स्रीणां शरणं नाथ जीवयाऽस्मयतीन् जनान् ॥६५॥
ह्येवं स्तवनं श्रत्वा निपित्तं चागमे मम!
अदं साकं त्वया लक्षि | चाययौ पुरुषोत्तमः ।६६॥
सुवं रधं शंखचक्रगदापद्मादिरोभितः ।
सव्णभूषाम्बरशाली दिव्यतेजोऽभिराजितः ॥६७॥
यत्र॒ हेर्दावश्वास्ते यत्र द्विजद्बास्तथा।
तत्र यद््यं॑मद्ूपं समाश्वास्य च योषितः ॥६८॥
तथा नरान् द्विजभिन्ानहं धैर्य परं ददौ।
कर्मर ज्ञानकतरि त्रिवेकाचारवर्जिताः |६९॥
दष्कन्ञाना मक्तिहीनाः साध्वपराधकारिणः।
सद्यः फठमिमे प्राघ्ताश्राऽविदिव्वाऽ्पराधिनः ॥७०॥
शष्कन्ञाने महस्पापं जञातुश्वानचारव्जिनः।
शायते यत् प्रोच्यतेऽपि नाचर्थते न धार्थते ॥७२१॥
त्पापचच्छं पार्थ नान्यद् भवति देदिनाम्।
कर्मकाण्डरताश्वेमे बिवेकध्वजिनस्तथा ॥७२॥
रागद्वेषविहीनसं पाल्यन्ति न सर्वधा
मारितस््ववधूतोऽये योगी विवेकर्वँश्च तैः ॥७३।।
साधोर्भक्तिविहीनैश्च भृतिश्वामन्निता निजा।
अथ ल्येका जना नार्थैः प्रचछुः परमेश्वरम् ॥७४॥
कथमेषा महापरिर्विटीयेत प्रयाधि नः।
अहं तदाऽवदं॑तेभ्यो ल्म | तसपूजनाय वै ॥७५॥
शवं त मारितं गत्वा पूजयन्तु प्रतिष्ठितम् ।
प्राणप्रतिष्ठा छर्वन्त॒ तन्मूर्ति पूजयन्त च ॥७६॥
घोडायपष्वरिै नैवेद्याप॑णसेबनैः ।
नीराजनादिभिश्वापि स्तवनैः पूजयन्त तम् ॥७७]
तदा प्रयास्यति ध्वंसं मृत्योसपद्रवरूवयम् |
श्रत्वा नार्यो नरश्चापि रूषाधिवेकवर्बिताः ॥७८॥
सवै नीत्वा सुसामग्री्न्दनीश्चतमाछिकाः ।
पूपदीपुनैवेयवस््रालंकारपाढुकाः ॥७९॥
आवाहनादिकं ` कृता प्रपूज्य सर्वस्तुभिः।
पराणप्रतिष्ठं चक्रुस्ते मधूर्वाः स्रीनरादयः ॥८०॥
नीराजनं प्रचक्रुश्च तावच्छंसुः सचेतनः ।
भूत्वा नेते समुन्मिस्योत्थितोऽमवत् क्षणान्तरे ॥८१॥
नैवेचं च ददुस्तस्मै जल्पानं ददुस्ततः।
हरस्तदा प्रसन्नश्चाऽभमवद् वरार्थमाह तान् ॥८२॥
स्वँ. तदाऽर्थयामाखुमतानां जीवनं पुनः|
हरः ग्राह प्रपूञ्यैनां देवीं छन्धवा शभारिषरः ॥८२॥
जीवितास्ते भविष्यन्ति नान्यया ह कदाचन|
अथ देवीं पुपूनुस्ते लक्षि! नार्यो नरास्तथा ॥८४॥
अर्थयामासुरेवाऽपि मतानां जीवनं पुनः
शिवा प्राह यथा वात्र पूजिता शंकरान्विता ॥८५॥
तथा लक्ष्मीमिमां श्रीमन्नारावणसमन्विताम् ।
पूजयन्तु ततः सवै मृता यास्यन्ति जीवनम् ॥८६॥
इत्युक्ताश्च नरा नार्यः पुपरूर्म स्याऽन्वितम् ।
ततः सवे प्वोत्थिताश्वाऽपराधमृतिवर्बिताः | ८७॥
ते जीवं प्राप्य मां जीव्नारायणेति वै जगुः।
ख्यातिं प्रासतस्तदाऽनादिजीवन्नारायणोऽप्यहम् ॥८८॥
8 द्वापरयुगसन्तानः 8 ५९
पन नप ल ष्ट्य प्ट -ष्ट=
स्वया साकं मम मूर्तिं भक्तिनारायणास्मिकाम् ।
सवदा तततो भक्तया मत्प्ददीतया` जनाः ॥८९॥
सेवयामाुरत्वथं व्यक्त्वा दयुष्कं . विवेचनम् |
कणकाण्डं च वै सर्व॑समर्पणास्मकं व्यधुः ९०
शंकरस्तान् समस्तौश्चोपादिदे् मदर्पणम्
सवंविधं कर्मकाण्डं मम भक्तयात्मकं ततः॥९९१॥
धर्मयुतं भक्तियुक्तं ज्ञानं ठ वेदनं मम
ततः प्रवर्तितं तत्र कव्ये मोक्षप्रदं श्यम् ॥९२॥
भक्तैरुजीवनं जातं भक्तिमागः प्रवर्ितः।
मूतैयो मम शंभोश्च सशक्तिकाश्च मूते ॥९३॥
ततस्तैजीवमापन्नैः स्थापिता दिता वथा
पूनिताश्चापिं सर्वत्र मक्तिः पुष्टि जगाम दह् ॥९४॥
एवं शंभुः सतीयुक्तः कृत्वा कौवुकयुत्तमम् ।
स्थापयित्वा क्षितौ मूरतिपूजां भक्तिं तथोत्तमाम् ॥९५॥
यवावदृद्यतां चाऽह जीवनारायणः प्रः |
त्वया साकं क्षितौ कब्पान्तकं कारमुवास ह ॥९६॥
इत्येवं शिवरज्ञीधि ! प्राकय्चं कीर्तितं मम।
सनादिशरक्ष्णनारायणस्य परमात्मनः ॥९७॥
धर्मस्य मक्तिदुक्तस्योपाखनायाश्च पुष्टये ।
पूजाया मम॒ मूर्ते पूतश्च शक्रस्य च॥९८॥
नासीच्ल्गिं च तक्क्स्पे मूर्विरासीद्धरस्य वै।
मम मूर्विस्तदैवासीन्नासीद्धिष्णुशिखा तदा ॥९९॥
एवं पूर्वौ त॒ यातं वेद्मयहं सर्वमेव तत्।
स्मर खं मम पूजादि तदा प्राकस्यमित्थपि ॥१००॥
पठनाच्छरुवणाचास्य स्मरणाचिन्तनादपि ।
मम॒ पूजाफलं लक्षि! भवेदेव न षंशवः ॥१०९॥
इतिश्रीक््मीनारायणीयकदहितायां तृतीये द्वापरसन्वाने वेधस-
ख्रयोविंदो व्र भक्तैः प्राथनयाऽनादिश्रीजीवनारायणस्व
प्राकष्यं शंकरद्वारा मक्तिमार्गप्रवतैनं चेत्यादि
निरूपणनामार्विश्योऽध्यायः ।] २० ॥
श्रीपुरुषोत्तम उवाच--
श्रु चं क्िवरलीभध्रि | प्राकय्वं चापरं मम।
चतुर्विरो वत्सरे च वेधसस्वारषैसंज्के ॥ १॥
कस्ये शततमे षष्ठे मनौ यथाऽमवत् पुरा]
तदानीं वेदषिद्रंसो ब्राह्मणा .. यतयस्तथा ॥२॥
देवताः ऋषयश्चापि पितरथाऽजनिर्मिवे । .
सर्वमेधाप्मके यन्न. मिमि्मेश्चदाते ॥ २३॥
विषारास्तत्र स्वषाममवन् मत्परायणाः ।
कौदयोऽयं हरिः सेव्यश्चैकलो वापि युग्मकः॥४॥
निशुणो बा च्गुणो वा मूर्तो ह्यमूतं एव वा।
सश्निरूपोऽथवाऽऽदिप्यस्वरूपो वाऽप्यरूपकः ॥ ५ ॥
अथ तत्र स्वयं ब्रह्य जगाद युगलसमकः।
अन्ये महषयः ्हुशवैक एव परलरः॥६॥
देवाः ब्राहुः सगुणोऽयं यतयो निर्गुणः स्वयम् |
सेवनीयो यथायोग्यो मूर्तिमानपरे जगुः ॥७॥
कर्मटाः प्राहुरेवाष्यं सेवनीयो ह्यमूत॑कः |
अभिरूपो हरिः साक्षात् परे ग्रहं भास्करः ॥ ८ ॥
सेवनीयो त्रह्ममूतिश्वेव्येवं वादमाचरन् ।
निणैयो नैकरूपोऽभूत् तदा विष्णुर्जगाद इ॥९॥
दसुश्वायं यथा तस्मान् वदेनिनर्णय एव सः।
शेभुः श्रुत्वा हरेवाक्यं प्रजगाद समाजनान् ॥१०॥
ध्यानं क्षणं प्रकुर्वन्व॒ स्वयं दास्यति निर्णयम् ।
इत्युक्तं राकरवाक्यं स्व॑मेधाऽष्वरे तदा ॥११॥
ध्यानम्रा समरवंश्च देवर्षिपित्रमानवाः |
तावद् व्योम्नो दिव्यतेजोमयोऽद्रिः सश्ुपाययौ ॥१२॥
अव्याप्नोदस्बरं स्वं दिवं . भुवं दिगन्तरम् |
तन्मध्ये सुविमानं चाऽक्षराऽभिधं मम प्रियम् ॥१३॥
अद्स्यत तदा रुक्मि} तत्राऽहं च त्वया सह ।
अनादिशीङ्कष्णनारायणोऽघंकमलातनुः ॥ ९४।
परव्यक्चः पुरतस्तेषां ध्याने ततश्च गोचरः |
अध रिखा शिरस्यास्तेऽ्थे श्रीकेशाधम्मिरः ॥१५॥
अर्धमाले सुतिल्कं व्वार्धभाले शुचनद्रकः।
दक्षे क्ण कुण्डलं च वामे ङुण्डव्किरिमी ॥१६॥
दक्षे तु निर्मलं चूर्णं वामे नेन ठ कलकम् |.
दक्षे इमश्रस्वथा रिक्ता नासा वामे सनित्थका | १७॥
दक्षं वक्षश्चोन्नतं च वामं स्तनसमन्वितम्
दक्षहस्तौ शंखपक्रयुतौ सकटकाम्वितौ ॥१८॥
बामहस्तौ परद्ममालाश्रललब्यजनान्धितौ
दक्षे श्रीवत्सचिहापे वमे मूत्यर्धकं च मे॥१९॥
दश्षोदरेऽध॑िवट यमि समोदगसता
दक्षेऽधं मरङ्िगें च बामेऽ्ायोनिरिष्यपि ॥२०॥
दक्षेव्वेकी दहि दृषणो वामे ठ रपतमरन्थिका
दश्तपादः सरमा चाऽरोमा वामः समुर्ज्वलः |
नरवदीर्ध॑फणकः
नारी्बदूप्रस्वसत्फणः ॥२१॥
६० । ‰ श्रीखक्ष्मीनारायणसंहिता 8
लपन धद ष्पद प ट्य प्थप्यपष्टम
दश्षाधं द्थामसैन्द्यं वामार्भे कनकोञ्डवलम् ।
दक्षा पीतधौत्रादिस्व्ारषसुफुटान्वितम् ॥२२॥
वामार्धं कृश्ुकीश्ारीस्वणंमूकुटिकान्वितम् ॥
दश्षा्ध॑ नरभूषाल्यं ` वामं नारीविमूषणम् ॥२३॥
दक्षं पुंबख्षयुक्तं वामं नारीसुमादैवम् ।
एवं भूत्वा चैक एव तथापि द्विस्वरूपवान् ॥२४॥
प्रत्यक्षः युरतस्तेषामर्थश्रीरनरायणः ।
दध्युरते चान्तरे मां च तादशं द्रयेकरूपिणम् ॥२५॥
पुपू्मानवा देवाः ऋषयः पितरोऽपि माम् ।
ब्रह्माद्याः प्रार्थयामा्ख क्षितौ सदा वस ॥२६॥
एवमेवस्वरूपर््वं खोककल्याणदेतवे ।
ततोऽहं मोक्षदानद्रास्तदे मेरोस्तु पश्चिमे ॥२७॥
आध्वरे भूतले नित्यमवसं सर्वमोचरः
आकस्पान्त परमेशः शिक्षयन् प्रतिंमाऽर्हृणम् ।॥२८॥
अनादिश्वीमदर्थश्रीश्वरनारायणः अरुः
तथेव मन्दिरदौ च णहे ये च सर्वथा ॥२९]॥
मूर्तिैकविधा मेऽभूदुर्षभीरनरायणी ।
तथैवोपासना ध्यानं पूजनं वेषधारणम् ॥३०॥
सर्व॑ मे तादृ ह्यासीद् मक्तैः संसेषितं वपुः
मदिच्छया मया क्षमि ! तत्र कल्पे तथा कृतम् ॥३१॥
धृतं रूपे थ्येष्टं वै यथाक्षरे धिशिष्टकम् )
अथ देवादयो मां च ततः परं तथाविधम् ॥३२॥
पूजयन्त्युपासयन्ति स्म च सुक्तिं व्रजन्ति ` च।
इत्येवं मे तत्र॒ कंष्पे- प्राकय्यमुदितं तव ॥३३॥
इत्येवं स्मर युगैक्यं निजम्राकस्यमीश्वरि | |
सर्वं जानाम्वहं रषिम | तथा नैकाऽवतारकान् \\३५॥
अथास्मरे चेतरन्मे च ग्राकय्यं प्रवदामि ते।
पञ्चविरे -वेधसश्च ` धर्मास्ये वत्सरे तदा ॥३५॥
कस्ये पञ्चशते च्चये मनौ पितरगणः पुरा
प्रभ्व्यामागत्य वंरोभ्यो जगदुः शआराद्धमोजनम् ॥२६॥
तत्तदंशेद्धवा खोक विद्यावन्तो व्यश्च तत्|
श्रद्धया पिव्रसंषानदिश्य पिण्डादिकं ददुः ॥३७॥
ते स्वै ग्ितरधापि विनिर्गत्याऽ्देहिनः।
प्रसारितकराभ्यां वै पिण्डान् प्रजगु्ुदा ॥२८॥
ग्रसन्नवदनाश्चापि समुज्ञयरुकरास्तथा ¦
नाम्य्वहश्यदेहाश्च पिण्डान् प्राप्यैव तस्थिरे ॥३९॥
करस्थमोजनाः स्वै एवमेव द्थिरास्तदा।
असुज्ञाना अमर्वश्च मोना; शआन्ता निरुसुकाः 11४०॥
तदा वंशानविप्राचैरभुज्ञाना विलोकिताः ।
ृषटाश्च पितरः सवं कथं युङ्क्वे न॒वचार्पितम् ॥४६॥
ते प्राहुश्च हरेः प्रासादिकं नास्त्येतदेव यत् ।
तदभक्षयं सदाऽस्नाकं यतश्च वैष्णवा वयम् ॥४२॥
सथ वंद्याः प्रष्टवन्तः कथं प्रासादिकं भवेत् |
यद्व॒ इश्यते तेव न चाऽस्ते च नरायणः 1४३॥
तदा ते पितरः प्राहुैरिसुक्तं जपन्विह ।
हरिस्त्वागत्य पिण्डादि पायसान्नं अरहीष्यति ॥४४॥
सथ ते हरिसृक्तेनाऽऽराधयन्मां तदा क्षणे
अनादिश्चीङृष्णनाराय्े श्रीपुरुषोत्तमम्. ।1४५॥
अदं साकं तया लक्षि! पितृणां मक्तिरोधतः |
परर्यक्षस्तच वेदयानामग्रे नाभ्यूध्वदेहवान् ॥४६॥
पिभिः सह तत्रैव निषद्य युक्तवान् पयः।
पायसं चापि मिष्टान्नं फटे दलं च मूकम् ।४५७॥
त्वंच नारायणीश्नि | स्वनाभ्पूष्वंहदयवि्रह्या ।
श्रगास्ति मया साके भुक्तवती च पायसम् |४८
अथ ते पितरः स्वै जलान्नादिक्मेव व|
प्रासादिकं मया द्त्तं भुक्तवन्तः युखोस्सुकाः ।४९
दृप्ताः सवै यथुञक्तवा ` पित्रलोकान् निजाख्यान् |
अहं सञ्ञोऽभरवं॑ यावत्तावद् विप्रादिभिः क्षितौ ॥५०
प्रार्थितौ निव्यवासार्थे नाभ्यष्वंदेहधारिभौ ।
अधंद्स्यौ दिव्यरूपौ सन्द्रौ सौम्यविग्रहौ ।५१
तथाऽसिवस्युचितं मत्वा स्थितवन्तौ सदा चितौ |
आकस्पान्तं च - नाभ्यू्वर्धमूर्तिधारिमौ सदा ॥५२]
मूर्तयश्चापि तादस्यो गहे वने च मन्दिरे),
भ्यानेऽहैणे चोर्सवे चाऽभर्वेस्तथाऽधंविग्रहाः ॥५३॥
अनादिभीकृष्णनारायणः श्रीपुरुषोत्तमः।
अनाद्यधेपिवनारायणास्यः प्रथितोऽमवम् ॥५४॥
स्मर क्षमि ¡ स्वया साकं मम मूर्तिं तद्ऽर्धिनीम् |
अथाङन्येऽप्यवतारा मेऽमरव॑स्तदाऽपि कोष्शिः ॥५५॥
जानाम्यहं समस्तस्तान्नान्ये जानन्ति वै गतान् ।
सरणादूबन्दनाच्वापि अक्तिशक्तिपदान् छमाच् ॥५६॥
नाम्यधो मायिको भागो ` नारको जन्मसम्प्रदः।
नाभपूर्ध्वं पावनो मागो मोक्षदो दितो मया ॥५७॥
अर्धोर्षवमूर्तिरूपेण तदा ज्ञानं तथाऽभवत्।
एवं विज्ञाय सम्पूज्य याता धामाऽक्षरं जनाः ॥५८॥
अथ कक्ष्ये वेधसश्च षडिवदोऽनद्घवस्सरे |
कस्ये सस्ते मनौ सतमेऽटं परेश्वरः ॥५९॥
% द्वापरयुगसन्तानः 8 ६१
[2 प्ट
प्राषिरासं प्ठक्षमध्येऽनादिष्छश्षनरायणः । मत्तथा वचात्यन्तिकं श्रेयश्चास्यन्तिकमवाप्स्यथ |
तत्र॒ कले महाप्मानो च्यासमज्ञानपरायणाः ॥६०॥ इ्यक्तास्तेजगडुश्च कथं मक्तिविना हरिम् ॥७९॥
घन् वै साधवो धीरा नारायणपरायणाः । साक्षाद्धरि विना भक्तिः प्रेमसेवा कथं भवेत् ।
जटावस्कट्वस्राश्चा ऽयाचितान्नादिकाऽरनाः ॥६९॥ वयं चेत् तपसा पूताः पात्रमूताः स्म माधव ॥८०]॥
यदच्छलमयन्वुष्टा लोककद्थाणकारिणः । अस्मन्मध्ये समागत्य राश्चतिष्ट कृपाठ्व ।
यज्ञोपवीतयुक्ताश्च तिकान्वितविग्रहाः ॥६२॥ भक्ताः प्रियाश्च ते नित्यं यदर्थं चाम्बरे स्थितः ॥८१॥
कण्ठीमाखदिश्षोमाश्च प्यानमजनकारिणः । ` अहर्योऽपि भक्तपक्षी व्योपवाण्याऽपिं वत्सः |
एकदा मिलिताः सवै विष्णुन्यास्तदे शछमे ॥६३॥ करोषि शासनं श्रेयःप्रदं मत्वा निंजाज्जनान् ॥८२॥
मक्त्यरण्ये तपोऽथ वै मक्तय्थं परमाप्मनः। यथा शब्देन च तथा स्वरूपेणाऽपि शाधि नः
संवादं ते प्रचक्रुश्च परस्परं सुसंहताः ॥६४॥ प्रत्यक्षेण निजानस्मान् समानन्दय माधव ॥८३॥
तपरः शरेयःप्रदं कि वा मक्तिः श्रेवधप्रदा दिजाः। इ्युक्तोऽहमवर्दस्तान् भावयन्त समाहिताः
यद्वोमयं मतं श्ेयशप्रदं चेडुत्तमं च॒ किम् ॥६५॥ प्रपि षासधनापाके भविष्यामि हि गोचरः ॥८४।॥
इवयेवं प्रक्षसारे च जाते कस्याणयोगिषु। अथ नारायणीभ्नि ! स्वभाग्यानि व्चोत्तमानि वै।
षके प्राहुतपः श्रेष्ट प्ररे प्रानं तत्तथा ॥६६॥ मन्यमाना द्विजाश्च शतवर्षाणि संस्थिताः ॥८५॥
तपसा क्षीयते पापं पुण्यं प्रजायते श्भम् । आराधयन्तो देवेरोश्वरेशवरेश्वरेरम् ।
तेन भोगोपर्न्विश्च सर्म च मरणे क्षये ॥६७।। साधवस्ते निराशाश्च बरह्मायामात्रतस्सः !८६॥
ततो वै लौकिकं ब्रेयस्तपश्वान्ते न तत्तथा । ब्रह्मरूपा बरह्ममूताः प्टक्षछायासुपाध्रिताः
तस्माद् भक्तिः परा श्रेष्ठ शरेयःपरदा हि शाश्वती ॥६८्। जेपुरनारायणं मां च मेदुमौ नामकीरतनैः ॥८७॥ '
अन्ये प्राहुः सकामा सा नाऽत्यन्तभ्रेवसः प्रदा । आनम दलस्यच्रदै्ु्मौ -मानसे य
निष्कामा प्रेयसी शष्ठ परथरेयःप्रदा हि सा॥६९॥ गतेषु शतवष सतामम्यासिनां मम ॥८८
परे व्वाहूयंदि भक्तिर्निष्कामा कामनां विना । सन्तिघावमवं साक्षात् प्ठक्षमूसमाभितः |
फल्हीना व्रथा खा हि प्रयासपात्ररूपिणी ॥७०॥ त्वया रश्प्या सहितः श्रीप्ठक्षनारायणः स्वयम् ॥८९॥
तस्मात् सकामा सा कायां स्वेष्टसत्फल्दायिनी । प्ठश्चस्तम्बे गर्भ॑भागे दिव्ये तेजोऽभिमिभिते
इत्येवं बदमानेषु महर्षिषु तदा इषः ॥७१॥ सावकाश चिदाकाशे प्टक्षव्रह्मणि संस्थितः ॥९०॥
धर्मदो विप्ररूपः समाजस्थोऽत्रवीदिदम् । वामे साकं त्वया प्च चतु्थुजो नरायणः
सवेषामन्तरात्मा यः ` स्व॑साक्षी विराजते ॥७२॥ अनादिश्रीङष्णनारायणोऽहं पुरुषोत्तमः ॥९१॥
स॒ देवोऽ्न द्रूमे प्टक्षमये धम्य विराजते | स्वेच्छयैव समुद्भूतः साधुवाञ्च्छाप्रपूतये
तस्य पूजां म्रकृतवैव प्रशभारोऽत्र पिप्पले ॥७३॥ शंखचक्रगदापदयस्वसितिकध्वजच्रूख्वान् ॥९२॥
म्यसनीयश्वोत्तरं च तस्स्थः क्ष्णः प्रदास्यति । स्व॑दिव्याभरणश्च स्व्णसूकुटङुण्डलः
दरत्येवं स्वेकमव्यं वै छृत्वा महषयस्तदा ॥७४॥ दिव्यचम्पकवर्गांभो दिव्याम्बरधरस्तथा ॥९३॥
पिप्पलं त्र सम्पूज्याऽश्रावयन् परमेश्वरम् । दिव्यतेजोभिसंव्याप्तो युगखात्मा परेश्वरः
किमप्यन्तं परं श्रेयस्तपो भक्तिश्च वा प्रमो ॥७५॥ साखिवच्छापूरकस्तचच प्रत्यक्षः श्रेयं प्रदः ॥९४॥
इति संश्राव्य तस्थुश्च वर्ध॑तं तपोऽन्विताः। अथ दिव्यनयनास्ते व्यपदयन्मां द्रुमान्तरे ।
तथाऽपि लन्वन्तो नोत्तरं प्ठक्षात्तपोधनाः ॥७६॥ दिन्य्हाम्बरे तत्र॒ दुमाऽभिन्नं पुस॒त्तमम् ॥९५॥
तावद् व्योमगिरा देवः परेश्वरो जगाद तान् । नेमुशचक्रदंष्डवच वष्टु परमेश्वरम् ।
तपसा न मवेच्छरेय आत्यन्तिकं तपोधनाः ॥७७॥ पुपूनस्ततचर मिचतिश्वोपचारादिमित्तदा ॥९६॥
आराधयन्तु मां ग्रह्यपरमं सर्वसाक्षिणम् । स्तेहभक्तया सदा मेजुर्मा प्रस्य च मण्डले।
निष्काममक्त्या तष्टोऽदं मवामि सततं द्विजाः ॥५८] इयेवं सर्वलोकानां श्रेयःप्रदोऽमवें प्रि ॥९७॥
६२ क श्रीख्ष्मीनारायणसंहिता &
अनादिश्रीङ्ष्णनारायणः स्वयं सनातनः ।
पुखषोतच्तम एवाऽहं स्वेच्छया साघुमण्टले ॥९८॥
अनादिशरीप्लक्षनारायगात्मा ्ाऽ्मवं स्थितः|
(न
वेद्मधहं सव॑मेवेति स्मर स्वं प्ठक्षवासिनीम् |९९॥
तव मूर्ति छभां रक्षमीस्वरूपिणीं सनातनीम्
अन्येऽपि चावतारा मेऽमवम् रातसदख्शः ॥१००॥
दश्वा नापि जानन्ति इतः चराश्च मानवाः
पटनाच्छरवणाद्स्य आवणोारस्मरणादपि ॥ १०१॥
सेवनाप्लक्षवाविन्यस्ते च मे सेवनादपि)
भुक्तिश्वापि मवेन्मुक्तिसक्तिः श्रेष्ठा च वै मवेत् ॥१०२॥
पिष्पलश्री स्व्च॑येद् यः पिप्पके श्रीनरायणम् ।
तस्य ख्ष्छप्यां सनपायो मोक्षाऽवापिघरंवा मवेत् ॥१०३॥
दतिश्रीटक्ष्मीनायथगणी्रसंहितायां तृतीये द्ापरन्ताने वेधस
श्रतर्विरो व्सरेऽनादिश्चीमदर्श्रीशनासवणस्य, पञ्चविरो
वत्सरेऽनादिशरीमदर्षपितृनारावणस्य, षड्विंो व्सरे
प्वाऽनादिशीप्ठष्षनारायणस्य प्राकय्यमित्यादि-
निरूपणनामेकर्विंदातितमोऽध्यायः ॥ २१ ॥
॥
श्रीपुरुषोत्तम उवाच--
श्रृ नारायणीभि | त्वं प्राकथ्यं ममं चापरम् ।
अद्षाख्ये वेधसश्च ससर्विदो त॒ वस्सरे॥ १॥
कस्ये व्वलुमशाते मनौ व्रती भूतटेऽभवन् ।
भूसुरा यज्कर्तारशक्रस्ते चाध्वरान् बहून् ।। २॥
अथिदोघ्रं दर्शहोमं पूर्णमासं प्रयाजकम् ।
सिष्टङचजनं . पित्रयज्ञं च. वैश्वदैवतम् ॥३॥
्ामोस्यं साक्मेधं सोमं वचाप्रायणेषटिकम् |
अवमृष्टं तथा वचातिसत्रं बाज्ञपेयकम् ॥ ४॥
अचिष्टोमं त्था सौत्रामणिं च राजसूचकम् |
अश्वमेधं सर्वमेधं पुमेधं च सवान् बहून् ॥५॥
बरृहस्पतिखवं वैश्यसवं . सोमसवं ` तथा |
गोसवं ब्राह्मणसवं तथौद्नसवं द्मम् || ६ ॥
परथिसवं मर्सस्तोमं पुत्रिं च ` तथाऽपरान् ।
यज्ञान् ` व्यघुश्ैकदा ते प्रारेमिरे वरमेघकम् ॥७॥
पञ्चाहं ‰ तत्र वै यके द्रयूनद्विशतपूरषान् ।
देवताभ्यो हि विधिनोपाङ्कत्य च ततः परम् ।॥८॥
पुरुषाणां विशसनं कमारेभिरे द्विजाः| `
वधार्थं इवनार्थं च भ्रान्तस्तत्वविदो द्विजाः ॥ ९॥
श्ण नारायणीभि ! स्वं ये दपरावश्वाऽभवन् |
न्यूनद्वादशनर्षास्ति यज्ञोपवीतधारिणः ॥१०॥
भक्ता सभक विम्राद्या आसन् यज्चा्धकल्पिताः ।
तत्रैकसत्वमवद् योगी मम॒ भक्तिपरायणः | १९॥
काल्मावाचसंगी च देहादौ निखृद्यो नरः
छभ्रव्णैः सुन्द्राऽऽख्यः कोमलो सुदश्डनमुखः ॥१२॥
पावितः. प्रथमो वि्रैरुपाङ्तः समा्टतः।
विद्यखनस्य शाखायां यथाविधि समन्वितः ॥१३॥
नारायणहरे कष्णान्तराप्मन्नितिमानसः
भात्मनिवेदनो नित्य मदर्थसर्वचेष्टकः ॥ १४॥
एतादश मम भक्तं ज्ञास्वा विशसनार्थकम्
तूण वाहं समायातः पद्ये विदा्नण्दे ॥ १५॥
अहश्यः कमंडानां वै दृश्यो मक्तस्य मे तदा।
सदश्यीकत्य मद्धक्तं स्थितोऽहं त्स्थले स्फुटः ॥१६॥
तदाकार मौनश्च भक्तरसता्थमित्यपि ।
श्रान्तिनाशार्थमेवापि ईिसायाश्च विच्छित्तये ॥ १७॥
घर्मरक्षार्थसेवापि मृषाक्मविषछिचये ।
विप्रेभ्यो यथार्थ॑ताप्रदृ्ये ॥१८॥
तामसानां पापकर्मनाशार्थ शसनाल्ये ।
प्राविरासं तदा लक्षि! प्रस्यश्चः स्वीयरक्षकः ॥१९॥
अथ ते यागदीश्चा्ता द्विजा मन्नान् जरुस्तदा।
बोधदारनार्थ
प्ोक्च स्व॑ युविधिना पूरुषं मां प्रजगुः ॥२०॥
मुखबन्धे निद॑याश्च परचक्रुय॑वप्ूरणैः ।
वृषणौ मर्दयामाखुदकेदयामाखरुप्छुकाः ॥२१॥
जीवतो मे ्रमयुक्ता भ्रान्त्यासममविधिना खलाः]
विशसनं प्रषवकृश्च तदाऽहं पापिनार्रत् ॥२२॥।
कर्विताभ्यां वृषणाभ्यां वच्राऽभ्माभ्यां ठ सत्वरम् ।
कर्मटानां कपालानि वरह्मरन्प्राण्यताडयम् ॥२३॥
वच्रमगिनिभाभ्यां साभ्यां प्रताडिता दिजाः
जग्वदश्वापि ममर्च मिन्नमूर्घकपालकाः |॥२४।।
सहृखशः समुसन्ना मदन्तो वुंटाश्च ते
मदाशिदखास्वरूपाश्च ्रख्यानल्स्निमाः ॥ २५॥
दाहयामाघरेवेमे पएरष्वीं . नमश्च तारकान्
भेदथामासुरेवेमे गरप्रायास्तदाऽखिलम् ॥२६॥
नाशयामायुः पर्ति . यत्तं यञ्चीयकान्यपिं
हाहाकारो . महाज्ञातः स्वगंपरख्यवाहकः || २७]
एथिव्यां पत्तनानां च द्यन्ति बहु्डयः
अरण्यानि , चाषेवासा दह्यन्ति वृषणानलात् ।२८॥
न न क
कः द्वापरयुगस्न्तानः 8 ९३
[2
शाखा रामा आवसथा दश्वास्तैवृंषणानेः।
अथ विप्रा जीववन्तः प्रर्थयाञ्क्रिरे सुरान् ॥२९॥
रक्चयन्त॒ सुराश्रास्मान् मृष्युुखसमाद्रतान् ।
प्रायश्चित्तं करियामो स्युक्रमादेरबन्तु नः।)३०॥
नैवं पुनः करिष्यामो भ्रान्ति त्यक्ष्याम एव नः।
रक्ष रक्च कृपापारावारपारीणमाधव | ॥२१॥
इत्येवं ग्रियमाणस्ते निपेतुः पादयोरहैरेः।
मन्ियुक्तास्तदा यन्ञाधिदेवा जगदुर्िजान् ॥३२॥
दाखायां उषरणाभ्यां वै तयोर््रामा हि निर्ग॑ताः।
दिव्या दिव्यचमत्काराः शालग्रामा हि ते हरेः ॥३३॥
मक्तरक्चाकृतेऽनादिक्ष्णनारायणः स्वयम् ।
उपस्थितः शासितुं वः पुंपश्चरूपवान् हरिः ।।३४॥
तस्य खिमे दृषणा वै साल्मरामा भवन्ति हि।
अग्निरूपा वञ्रल्णः सास्तारो मवतां द्विजाः |२३५॥
थूयमकार्थकरणा हसाभ्नन्ता विमार्मगाः ।
देवानां नो इव्यमिष्टं म मांसं वै कंदाचन |} ३६॥
पायसान्नं॒चेष्टतमं तेन कुर्वन चाऽष्वरान् ।
फाटानि दाकयश्चापि बीजानि कमटानि च |३७॥
कणा त्रीहिथवाश्चापि शाख्यश्च दखनि च|
तिला मिष्ठन्नमपि च मधु रसाश्च शोभनाः ॥३८॥
समिधश्च पिया नित्यं देवानां न द॒ मांसकम् ।
दविजा भ्रान्ता भवन्तो वै ईहिखां कुर्वन्त मा विह ॥३९॥
वये पनि्रा देगा मा द्यञ्द्रे योजयन्व॒ नः।
पापफटं द॒ वै दुःखं मवतां तद् मरिष्यति ॥४०॥
पुस्वप्रणाशनं चच्वाऽध्वरेऽनुष्ठैयते द्विजाः ।
मवद्धिः स्वस्य पुंस्वस्य विनाश्यः क्रियते दिवि ॥४१।
स्वर्गस्यापि विनाशो बो द्दिसादोषेण जायते।
व्यं शद्धिविहीनाश्च मांसदोषेण चाऽष्वरे ॥४२॥
प्रायध्ित्तीयकर्माणोः भविष्यामो द्विजास्तिह ।
स्वै प्रायधित्तकर्मं व्व्ृत्वा स्वस्वमन्दिरम् ॥४३॥
संप्रवेष्टमदक्त॒ हि र्हिसां ऊर्बन्द नो ततः।
शाल्ग्राममहाग्तेश्च गरान्तिर्यथा मवेदिह ॥४५॥
तथा विष्णु हरिं कृष्णं नारायणं परेश्वरम् ।
आराधयामस्वत्रैव सुरर्षिपिव्रमानवाः ॥४५॥
स्वयमेव हरिथाग्नेः क्षान्ति तत्र करिष्यति ।
सयं चाऽ्टृषणो देवो नारायणः स्वयं नरः ॥४६॥
मवद्धिहोमकारयार्भं योजितः संसछृतसिवह ।
तमेनं परपमासमानं शरणं सप्पतन्तु॒ च ॥४७॥
सं हि रक्षां रक्षको वै क्षमां इत्वा करिष्यति
इदयुक्तासते षरा ॒लकषिमि ! तदा वषटुरीश्वरः ।४८॥
पिततये मानवा विप्रा मामेवाघ्दृषणं हर्मि]
स्वं परह्य मवान् मूलश्रीपुरुषोत्तमः ॥४९॥
एकमेवाऽद्वितीयस्सव । सवैश्वरपरेशवरः ।
स्वमेवाऽक्षसमुक्तानामक्षरस्याऽपि कोरणम् ॥५०॥
अवताराऽवताराणां कारणं शक्तिसञ्जुषाम् |
शक्तीनां कारणं सर्वेश्वरं कारणं मवान् ॥५१॥
यज्ञानां कारणं त्वं च मन्त्राणां कारणे भवान्)
विधीनां च निधीनां च द्रव्याणां कारणं भवान् ॥५२॥
सर्वेषां कर्मकाण्डानां देवानां कारणं भवान् ।
कर्ता प्रेरयिता त्वं च वेत्ता वृिस्ूवमेव च ॥५२॥
द्विजाश्च कर्म॑डाश्चापि यजमानस्त्वमेब च|
द्रव्याणि सर्वह्यानि स्वमेव भगवन्नपि ॥५५४})
सर्थज्ञानं विवे्लोनं मम्वज्ञानं च वैदिकम् ।
त्वां विना च क्रियाज्ञानं कोऽन्यो दुर्शयिहं क्षमः ॥५५॥
क्षमां कृत्वा दरे नाथ दद्यमानं जगत् विवह ।
रश्च रश्च कृपासिन्धोऽपसारधोश्च क्षमख नः ॥५६॥
अज्ञातमन्वतखाश्च वयं विद्वनं ठ यत्)
क्ुतवन्तो नरस्यैतत् क्षमस्व कृपया प्रभो ॥५७॥
अ्ञानिनामपराधान् क्षमन्ते ज्ञानिनो जनाः]
त्वं पिता जननी रक्षाकये , विज्ञो मदेश्वरः ॥५८]
त्वं॑ म्रः सर्वकतां च सर्वशास्ता स॒खप्रदः।
यथार्थबोधकश्चासि शाधि नः पुरुषोत्तम ॥५९॥
एते व्वच्छरणं प्राप्ताश्लाहि नः शरणागतान् ।
ह्येवं प्रार्थितश्याऽहं तदा रुक्मि ! पुस्तमः ॥६०॥
उपादिदेशच तान् सर्वान् वेदार्थं मम भाषितम् |
दिजतवं दयया श्रेयोविधानेनाप्यर्हिसया ॥६६॥)
छद्धधा भक्तया रागद्रेषरािवयेन यजायत |
अलोमेनाऽप्यकामिनाश्तृष्णया तपसा तथा ॥६२।)
सदा्वारेण धर्मेण सन्तोषेण प्रजायते
सस्येन दैवव्रृस्या चेश्वसर्पणेन विप्रता ॥६३॥
अद्रोदेणाऽभयदानमोक्षदानेन जायते
तद् ब्रह्मण्यं विद्या च वेदेनाऽधिप्रकाशते ॥६४॥
प्राप्य तद् द्रोहकरणं द्विजानां दृष एव न।
हिसा द्रोहो महानत्र स्वगमोक्षनिरोधङत् ॥६५॥
परदुखकरश्ात्मा दुखं युक्तेऽपि तादृशम्
जीवतः शसने. दुःखमपारं तत्न जायते ॥६६॥
(3) छ श्रीरक्ष्मीनारायणसंहिता $
प्य नन द पय "८ अ ८ [न
एवं दुभ्खं प्रदायैव धर्मोऽधर्मःवम्च्छति
अन्यच्चापि च विग्रद्राः श्व्बन्तु सुविवेकवत् |६७।॥
यद्धं॒॑स्वादुः खगन्धं च परमान्नं रखे गतम् |
उच्छिष्टं जायते तनूदरे मटत्वमरच्छति ॥६८॥
तद्विकायः पेरिकामांसावा मरस्वरूपिणः ,
देवादिभिः कथं सत्वमयेः छुद्वैः सुधाद्नैः ।॥६९॥
खुज्यन्ते तादृशं ॒विप्रा विष्वारयन्तु ताच्िकम् ¦
तामस्यो मक्षिका यत्र व्याक्कुखिता भवन्ति हि ।॥७०॥]
अद्ध चापि दुर्गन्धं तामसं मलिनं हि तत् |
कथं देवा द्विजास्तव समिच्छेयुर्दिं भोजनम् ।७१॥
दुग्धं सुगन्धं श्रेष्ठं वै रसास्मकं घृतान्वितम् ।
साखिका यत् समिच्छन्ति पवित्रं भोजनं पयः ॥५७२॥
मक्षिका यत् समिच्छन्ति सुगन्धं मिष्टवं मधु|
रसोश्चि विविधान् मिषटोस्तान् समिच्छन्ति देवताः ॥७३॥
तस्मार्दधिसास्मकं यकं मा कुर्वन्तु द्विजोत्तमाः।
पद्यलां बन्धनं संज्पनं विशसनं तथा ॥७४॥
वपोद्धरणं दोमादि स्वं॑रदिसात्मकं हि तत् ।
ईसा क्वापि न वै कायां चेवयेवं वैदिकी शरुतिः ॥७५॥
सर्वापै्णं हरौ कार्ये चेति मे वैदिकी श्रुतिः।
प्नं पुष्पं फं तोयं वक्त्रं गहं धनं सुतः ॥७६॥
सुता प्रती पतिर्गौश्च क्षेच्रं सम्पत् स्वयं तथा।
नारायणाय दातव्ये चेत्येवं वैदिकी श्रतिः ॥५७॥
नारायणात्मना ध्याता कृत्वा नारायणेऽपणम् |
यथार्दुपयोक्तव्यं न द घातो विधौयते ॥७८॥
उपाक्व्यैव तु तच्चदेवताभ्यो यथाऽर्पितस् ।
स्व॑ प्रासादिकं कत्वा योक्तव्यं वैष्णवो ` इषः ॥७९॥
स्व॑ नारायणस्येति ध्यात्वैवं च ततः परम् ।
अद्दीतव्यं नान्ययेति सव॑ स्वं ` प्राषयेद्धरौ ॥८०॥
चैद्यसषे ष्वुर्वंषख्रीपश्चश्च तथाऽर्पितः ।
उत्खष्टग्यो दरेः सा च मोक्तव्या नैव सर्वथा ॥८१॥
पूजनीथा देविका सा ` चेति वै वैदिकी शरुतिः।
गोसवेऽपि तथा ` गावोऽर्प॑गीयाः परमेश्वरे ॥८२॥
दश्षिणाश्वाञ्युतसंख्यागावो - मताः प्रपूजिताः
उस्छष्टव्याः पूलनीयाः दातव्या
मरह्स्तोमेऽपिः ` च . ससदशापि
सुंपवस्तथाऽस्पष्टगर्भा
खीपदवश्चाप॑णीयाः
साधवस्ते. तथा.
पञ्चवत्सराः ।
वर्षवयाप्मकाः ॥८४॥)
परात्मनि ।
मवेयुग्रहबोधदाः ॥८५॥
परमेश
साध्व्यो
इुम्धखन्धये ॥८३॥ -
ग्रथमे व्व द्वितीये च तृतीये वत्सरेऽपि च।
चतुथं पञ्चमे वपे तयातंख्या नराः स्यः ॥८६॥
स्यागाश्रमे प्रदातव्या अच्युतगोच्रका इतिं ।
वैष्णवास्ते प्रकर्त॑म्या इत्येवं वैदिकी श्रुतिः ॥८७॥
अश्वमेचेऽपि दैवः स॒ मोपयोक्त्य एव॒ ह।
अश्वो योऽर्पित एवाऽपि देवाय देवतायनः ॥८८॥
ङुष्माण्डाख्यं फलं देयं वह्ये देवताजुपे
पुरोडाः प्रदातव्याश्चरोऽपिं यथोचितम् ॥८९॥
एवमेतन्न सन्देहो विवियो ब्राह्मैरिह।
वेदवक्ताऽप्यहं चाऽस्मि यनज्ञामाऽप्यहमेव च ॥९०॥
मन्बेऽहमेव तिष्ठामि हार्द विदन्त मे द्विजाः।
प्रतिकणं सम््र्गन्वु हन्तव्यो जअन्बुरेव न ॥९१।
पूजनं मे व्रषणयथोः दालग्रामस्वरूपयोः
कुर्वन्त तेन शान्ति भविष्यत्यनल्स्य हं ॥९२॥
नान्यथा स्यादबनिश्चान्तिजजगद् मस्मीमविष्यति ।
शाकु कर्तितौ मे वै व्रषणौ पुस््वसंग्तौ ॥९३॥)
ताभ्यां आमाः समूहाश्रोखन्नाः कोस्यदंदाधिकाः ।
शाख्म्रामा हि ते सर्वे मर्स्वरूपा मदात्मकाः ॥९४।
जगद्धस्मक्यः स्वै तानर्च॑यन्तु वै द्विजाः|
इत्युक्ताः क्मारः सवै बहुभिश्योपचारकैः ॥९५॥
वैष्णवैः साममन्वैश्च पुसूक्तैश्च पुनः पुनः
पुपूजश्राऽपि नाप्येताः शान्ताः शालरिखस्तदा ॥९६॥
सहं विप्रानकथं संश्रणुध्वं वै समाहिताः
विना योग्यासनं नैव शान्ति यास्यन्ति ताः शिलः ।॥९७॥
ग्राथयन्तु भियं लक्ष्मीं योग्यं खा संविधास्यति
अथ विरैरनिता ववं लक्ष्मीसुक्तादिभिस्तदा ॥९८॥
पूजिता वन्दिता चापि शान्त्यर्थं विनिवेदिता
ततस्स्वं पिप्पल्पत्राकारपीडात्मिकाऽमयः ॥९९॥
दिग्यासनासिका जाता दिन्यसौवर्णरूपिणी।
चिहासनाभिधाना वै परतवत्यपि ताः शिलाः ॥१००॥
अथ शान्ति तथा स्थेयं शिलाः प्राप्ताश्च निष्किवाः |
उपद्रवविदहीनाश्च शान्तोऽ्येः सर्वतो दिि १०१
सुरैश्च पिव्रभिः स्वैमानवे्मुनिमिस्तदा ।
पूजिता बहुमावायैः शाल्पामाश्च चन्दनैः १०२]
खगन्धिभिश्वोपचरैदिव्यास्ते दरयोऽमवन् |
दर्यातका हरेरंशा हर्यर्वारूपिणः सदा ॥१०३॥
दरेमेऽङ्गमया मदात्मका मोक्षप्रदायिनः।
श्रीयुक्तास्ते मगवन्तोऽमवन्पाषाणमूर्तयः ॥१०४॥
&‰ द्रापरयुगसन्तानः ६५
(~
अथ मूलौ इषणौ मे मया धृतौ -यथास्थले ।
ख्ग्नितौ चे यदा तौ मे तदाऽहं पुंस्संयुतः ॥१०५॥
पू्ैमूतिरमवे वै भक्ता मया हि रक्षिताः)
नर्मेधे पुरा यक्ते भूत्वा प्रल्यक्षरूपिणा ।॥१०६॥
अनादिधीक्रष्णनारायणः शरीपुरुषरोत्तमः
अनादिश्रीशाटपुसवनारायणोऽमवं तदा ॥१०७]
सौम्यः शाच्पराममूर्तिः पीठिकाशरीश्चमासने ।
आकस्पं चाऽमवं रक्षि ! स्पर मां खां तथाविधाम् ॥१०८॥
अवसंश्च स्वया साकं मूर्तिमान् श्रीपतिः पुमान् ।
अन्ये मे तेऽवताराश्च तत्र कस्पेऽमवन् प्रिये ! ॥१०९॥
सर्वान् वेदि यृथाकार्यमवतारान् हि मे म्रिये! ।
परठनाच्छरवणाच्चापि युक्तिसुक्तिः प्रजायते ॥११०॥
इतिश्रीरक्ष्मीनारायणीयसंहिताथां द्रततीये द्वापरसन्ताने
वेधसोऽद्ृषाख्ये सप्तविदो वत्सरे नरमेषे मक्तरश्ा्थम्
अनादिश्रीपुस्तरनारायणस्य प्राकय्यं नरसेधादिय-
ज्ारथज्ञानादिकं चेष्यादिनिरूपणनामा द्राविच्ति-
तमोऽध्यायः ॥ २२ ॥
शरीपुरुषोत्तम उवाच--
श्रृणु नारायणीभि ! स्वं कथां मै चातिषावनीम् ।
प्राकस्यरूपां दिव्यां च॒ वेधसोऽनख्वस्सरे ॥ १॥
अष्टार्विरो वषटशते कल्पे ष्व प्रथमे मनौ!
राजाऽऽसीत् सू्वर्वास्यो ब्रह्मणा त्वनुगोधितः ॥ २॥
वेदमार्गरतः सर्व॑स्तराणां मण्डलेश्वरः ।
व्योमचारिविमानेन देवानां सदसि स्थितः] ३॥
पातारेषु तथा मेरौ ग्रहेषु गतिमान् त्रती।
मम॒ पूजापरो निध्यं सिद्धानां सेवको युवा ॥४॥
ग्रजानां मम॒ भक्तयथं यत्नवान् साधुसद्ुणः ।
स॒ स्वेकदाऽचिन्तयद्धि राइ्या समं निजाय्ये॥५॥
मानवोभ्यं मम देहः प्रिये वपाऽभिवोषितः।
नृन्पातीतियथा्ं वै कदा प्रवर्तते प्रिये!॥६॥
राङ्ी प्राह मनुष्याणं देद्योऽयं मोक्षसिद्धये ।
नृणां मोक्षमदारत्वे दपः स्वाथै प्रवर्तते ७॥
वरपशब्दोऽन्यथा नैव सार्थकः श्चासने मतः।
भूत्वा भूत्वा विलीयन्ते मानवाः क्म॑संहताः ॥ ८ ॥
तेषां पालनकार्ये च तेऽपि यान्ति . संक्ष्रम् ।
देदरश्षा न वै रक्षा देहपसं न पाटनम् ॥९॥
५९
` इते युगे
अन्नानि च जटं वहिवांयुः पाम्ति स्वमावतः।
राशां तत्राऽऽ्व्यकता नास्ति स्वभावपाक्िते ॥१०॥
्रेष्ठयुगे न वै च्वौर्यं न छद नाऽपहठता।
तेन युगः प्रयात्येव राज्ञं त्च न पालिता ॥११॥
सत्यधर्म राजा निरर्थको यतः।
साथकत्वं चप्यं दु . मागंणीवं भवेद् यदि ॥१२॥
मम॒ उदधौ मोश्चदानप्रदनेन दृपाछ्िता)
सार्थकेति प्रजानाथ} प्रतिभावयेव तस्छुरु ॥१३॥
राजा भक्तया स्वयं मोक्षं पयात्येव यथा तथा।
ग्रजाश्चापि परमक्तया पेोक्षमाप्नुयुरेव चेत् ॥१४॥
रेपतितवं कृतं तेन सार्थकं अन्मवेदिना।
एताद्शं दृपप्वं त्वं राजन् करु प्रमुक्तिदम् ॥१५॥
रुतवैवे मदिषरीवाक्यं गपो मुमोद व्वान्तरे |
्रुतिदस्वां सतीं मला प्नं मोक्षसहायिनीम् ।॥१६॥
पुनः पप्रच्छ तां शुद्धायनीनाम्नीं निजां पियाम् |
कया रीत्या एणं मोक्षकरणं स्यात् प्रसाधि मे ॥१७॥
मुद्रायनी तदा प्राह ष्रीन् सिद्धान् तपस्विनः।
साच् साध्वीः समाहूय रोकान्तरेभ्य इत्यपि ॥१८॥
मन्दिरं कारयित्वा च मोश्चदां पारमेश्वरीम्।
प्रतिमां स्थापयित्वा खं सदा कुर महोत्सवान् ॥ १९॥
प्रजा; सेवां पूजनं च दैनं स्मरणं तथा]
कीर्तनं श्रवणं व्यं दास्यं च वन्दनं स्तवम् ॥२०॥
करिष्यन्ति मजनं च नत॑नं मावनाऽपैणम् ।
अन्नवस्त्रापैणं पाजाऽर्पणं च चन्दनारपणम् ॥२९१॥
श्ृगाराणामर्पणं च सुगन्धानां तथाऽपंणम् |
पश्चमताऽ्पैणं . चापि गीतार्पणं जपाऽपेणम् ॥२२॥
सआस्मार्पणे करिष्यन्ति गमिष्यन्ति परं पदम् ।
मार्जनं छेपनं चापि दीपार्पणं ष्वजाप॑णम् ॥२३॥
वा्याषणं वादनं च फदपुष्पार्पणे तथा।
कुंकमाऽश्चतदहाराणामर्षणे भूपकाऽ्पणम् ॥ २४
नवेयार्पणमेवापि तथा नीराजनाप॑णम् ।
प्रदक्षिणं स्तुतिं नमो दण्डवचच तथाऽञ्लिम् ॥२५॥
हावं माषं च वै दरेराखोचनं च चिन्तनम् ।
मननं निणैयं चापि करिष्यन्ति जनाः कथाम् ॥२६॥
धने स्वर्ण तया रौप्यं ताम्रं वा यष्ठिकां च वा।
आमरणानि दिव्यानि मणीन् रघ्नानि हीरकान् ॥२७॥
मञ्रीः पुष्पमास्मश्च गुच्छान् वेषान् सुशोभनान् ।
मुङुटं कटकं माखं श्ेखल्लं मेखल तथा ॥२८॥
६६ ४ श्रीक्ष्मीनारायणसं हिता $
प्य व
ऊर्मिं वापि हेतींश्च शंख्वक्ादिकानि च।
नक्तकं सुखसय्यां पच पाटुके यानसुत्तमम् ॥२९॥
वाहनं त विमानै पच गोधनं च्च रखादिकम् |
समिषटं शकरा च मधु श्रतं कणादिकम् ।३०॥।
षटं खुकख्थं स्थाटीं पूनापात्राणि वर्चिकाः।
उस्सवोपरकरणानि' दास्यन्ति , मानवाः खल् ॥३१॥
९ ज ५
र्ये त्वपंणं कृत्वा यास्यन्ति परमं पदम् ।
कर्मठा अपरि सत्राणि छता वै मन्दिरे हरेः ॥३२॥
भिक्षुकाश्च प्रसादा्नं जुक्छा यास्यन्ति तघ्दम् ।
्पराधकृतः क्षमां याचित्वाऽपि हरेः पुरः ॥६३॥
पापाः पापं निवेद्याऽपि यास्यन्ति परमां गतिम् |
वती व्रतानि प्राप्यैव गमिष्यति परं पदम् ॥३५॥
नार्थो नारायणं देवं भर्जिस्वा परमेश्वरम् ।
कान्तं सर्व्वरं ते च यास्यन्ति परमं पदम् ॥३५॥
वाला बद्धाः सधना वा निर्धना अपि सर्वथा।
मजित्या॒ भगवन्तं तं यास्यन्ति परमंपदम् ॥६६॥
तस्माद् राजचरृणां मोक्षमा्स्वोदधायनाय वै|
नपतिखं सार्थकं वै कर्तुं श्रीहरिमन्दिसम् ॥२७॥
कास्य श्ुमं श्रेष्ठे -खहसैकवटान्वितम् ।
सहस्तरिखरं रम्यं सौवणैकल्सान्वितम् ।२८॥
गगनस्पद्चिं शोभाव्यं तन्नैव विधिना हरिम्)
भगवन्तं प्रभुं देवं प्रतिष्ठाप्य ` कानकम् ।३९॥
प्रतिमारूपिणे दषं देवषिंगणवोधितम् |
सुरूपं य॒न्दरं जगत्कर्तारं परेश्वरम् ।1४०॥
निजशाक्तियुतं निशैशवर्यपापंदतेवितम् ।
निजाऽऽयतनसंयुक्तं : प्रतिष्ठाप्य तत्र च १४५१॥
सव्यं सर्वसेव्यं सर्वपापप्रणाश्चकम् ।
सर्व॑शान्तिप्रदं देवं श्रीपतिं पुरुप्रोत्तमम् ।॥४२॥
इत्युक्त्वा स्वामिने रक्षी वृम्णीमास क्षणं ततः।
राजा पथ्यं चं तथ्ये च. मेवे मोक्षप्रदं वचः ॥४३
जपयघ्ं चकाराऽसौ मासिकं कौतंनान्वितम् ।
आयामा सिद्धश्च छषीन्देर्वोश्च मानवान् ॥८८।।
अखण्डनाममजनं कारयामास मासिकम् |
ष्ट्रे कृष्ण हरे `. क्ष्ण - श्रीपते पुरुषोत्तम \{४५॥
अन्तरात्मन् ग्रमो विष्णो ` प्ररसेदा नमोऽस्तु ते|
इत्येवं मजनं `राजा. कारयामास चानिशम् ॥४६।
मोजनानि विचित्राणि सुधास्वादूनि . वै ददौ ।
सेवां सर्वविधं स्व॑सत्रिणां विदधे ` सुदा ।५७॥
निस्यमायाम्ति लोकेभ्यः प्रयान्ति च सुरादयः ।
भजनं सततं तत्र जायतेऽबिरतं प्रिये! ॥४८।।
एवं मासे श्रवणे वै व्यतीते चान्तिमे दिनि।
पूर्णातिथौ समामध्ये अ्रदनं चकार मूपतिः ॥४९॥
मानुषाणां मोक्षगतिर्खण्डिता भवेदिद् ।
यथ। तथा सुराद्य मे दरशीयन्वु प्रथां द्चमाम् ॥\०॥
सथ सिद्धास्तदा प्ाहुर्मन्दिरं स्वच् कारय)।
ऋषयश्च सुराश्चापि मानवा जगदुस्तथा ॥५१॥
मन्दरेण परा पुष्टिमेक्षस्याऽ्र विष्यति ।
तस्प्रकास्य ` राजेन्द्र प्रतिष्ठापय तत्र च ॥५९॥
श्रीपतिं परमात्मानं पररह परेश्वरम् ।
प्रतिभारूपिणं देवं सर्व॑मोक्षपदं म्रथुम् ॥५३॥
आओमिव्युकसवा जपथङ्ञं पूर्णे कृतवा ततो चपः।
कारयामाक्च सौवर्णं सहलशिखसरान्वितम्, ॥५४॥
क्षत्रस्पदि सुद्श्ये मन्दिरं प्रथमं सुषि!
सगोपांगसमस्तं वै जातं पूर्णं ततः परम् ॥५५॥
चिन्तयामास मूर्ययै कुतः कस्माद् भवेदिति ]
रात्रौ राजाऽचिन्तयच्च निर्विष्णो मानतेऽभेवत् ॥५६॥
सस्मार मां परह्न श्रीपति पुरुषोत्तमम् ।
सह भक्तस्परति ज्ञात्वा साकं त्वया ठु पद्जे ! |॥|५७॥
गतवान् यथ सजाऽसौ प्रत्यक्षतां ` गतोऽमवम् ।
सर्यवर्वास्तदा द्रा नत्वा मां गोचरं पुरः ॥५८॥
प्रणनाम मघुपकै ददौ चकार दण्डवत् |
आसनं प्रददौ मद्यं स्वामरणद्ाछिनि ॥'\९॥
सर्व॑तेजऽमिदीताय सरमश्र्यान्विताय ष्व ।
सर्व॑प्रसद्नतादृष्टिकारकाथाऽऽन्त रसने ॥६०॥}
प्रददौ भोजनं पानं पूजनं च निजा्पणम् |
सवेस्वाऽर्पणतेवाऽपि चक्रे भक्तयान्वितो दपः ॥६१॥
प्रार्थयामास मां तच निर्िते मन्दिरे शमे)
निव्यवासस्य योग्ये वै मद्येयानाभिसंवृते ।|६२॥
प्रत्यक्षे भगवज्नत्र वक्ष स्थिरः सदा मव
सल्ष्मीकः पार्दाचैश्रोपकरणैरन्वितः |६३॥
-मथा द्छोकस्वय मोक्षार्थं तथाऽसवेवं समीरितम् ।
अथोक्तं याहि राजेन्द्र | वनान्ते दिक्चपाद्रुमम् ।६४॥
क्रषीणामा्रममध्ये स्थिते महान्तसप्तमम् ।
तत्पाश्वैस्थं वामगे च वब श्ुभोचतमम् ॥६५।॥
मन्दिरेऽ््र यथावासो मम तत्र॒ तथेव च।
तौ वक्षो तव राच्येऽन नौ मूर्विरूपरिणौ दप | ॥६६॥
क द्वापश्युगसन्तानः क ६७
प्न्य यद ददद
स्वेच्छयैव मवा ल्ष्म्या चोभाभ्यां कषितौ कतौ |
नित्यौ दिव्यौ मम रूपौ प्राचीनौ बहुवत्ससौ ।|६७॥
नित्यपुषटौ देवपूज्यौ वर्तेते श्रीनरायणौ |
तामौ चप चावां स्वो याहि पूजय मानय |॥६८॥
कऋषिमिः पूजितौ नित्यौ वर्तामहे द्ुरूपिणौ ।
अय मूर्तिस्वरूपौ वै ताभ्यां प्रकारिताविह ।॥६९॥
स्थास्यावश्वात्र विधिना प्रतिितौ स्वयं दरेप।
इत्युक्तः स॒ ययौ राजा मदो्ाने वटान्तिकम् ॥७०॥
रिपाद्रुमसयुक्तं ग्य दिव्यरसान्वितम् ।
वटं शुभ्रं समारोक्य दरपर्वाश्वय॑माप्तवान् ॥७१॥
कपीन् प्रणम्य विधिवन्महर्षिगणकारिताम् |
पूजां चक्रे द्रुमयोः संयुक्तयोश्च दषः स्वयम् ॥७६॥
धूपं दीपं जल्दाने नैवेदं ुषमाञ्चलिम् |
द्त्वा वचारात्रिकं चक्रे तदाऽहं शिशपाद्रुमे ॥७३।}
स्तम्बे नारायणः साक्षाद्यरमामा सनातनः।
शंखष्वक्रगदापद्मधारी श्रीपुरषोत्तमः ॥७४॥
इयामलः दइयामवर्णश्च दिव्वरूपोऽसवं पुरः ।
शिशास्तम्ब एवाऽदं चाऽह स्तम्बो न वे प्रथक् ॥५७५॥
शाखा मे पाष॑दाः स्वै पाषदाण्यश्च वै तदा।
मदेहयोगवन्तस्ते. यद्यन्त मदात्मकाः ॥७६॥
सथ दृक्षे वटे स्तम्बे भवत्तीगोष्वरा परिये ||
स्तम्बाऽसिन्ना ` स्तम्बगर्भा वटकारणरूपिणी ॥५७५॥
शाखाश्च तव सख्यश्च युक्तान्यः चओोभनाः प्रियाः।
अह्दयन्त स्वदभिन्नास्व्रोभिन्यस्तवदासिकाः ॥७८॥
एवं मां घ्व कश्च राजा सूर्यव्बां सुदान्बिवः।
प्रकृत्वा दण्डवत्तृणं संप्रोक्ष्य वेदमन्त्रकैः ॥७९॥
मां लवं सम्मानपूर्वं॑चारोहयामाश्च वै सये।
सौवण शतकल्दो विमानेस्छुशोभिते ॥८०॥
शतैकहसितिवाह्य ४ मदो्सवसमन्वितः ।
आनीय मन्दिर्मूमो मण्डपे विधिवत्तदा ॥८१॥
संस्थाप्य विधिना कृत्वा प्रतिष्ठं सवकर्मभिः
मन्दिरे मां त्वां तथाते पार्षदान् स्वस्सखीस्तथा ।[८२॥
संप्रतिष्टठापयाभास दिव्यं प्रत्यक्षमागतम् ।
आकद्पं स्यवसं॑नैजे मन्दिरे वै व्वया सह ॥८६))
दिव्यरूपो दिव्यते्वतां मक्तिजुषां छते)
मूतिरूप्य्मचक्चुष्मतां पायाजुषां कृते ॥८४॥
अनादिभरीकरष्णनाययणोऽद पुरुषोत्तमः |
अनादिश्रीङ्िङपानाययणः दयामरोऽमवम् ॥८५॥
खनादिशीदयामनाययणेतिख्वातिमा्वान् ॥
स्व॑ बटश्रीख्यातिमासा मम पाश्रैऽतिख॒न्दरी ॥८६॥
गौरधेतसुवर्ण वै दिव्यदेह मनोपमा।
मानवास्तु ततो नित्यं छया मह्रयोऽपि च ॥८५॥
पितरश्वाऽ्युराश्चापिं मां खां म्रैन्व सुक्तिगाः।
बभूयुस्तत्र क्पे वै लष्षिम ! शपता सार्थिका \\८८॥
राश तेल इता राह्युष्देरोन म्रमोक्षदा।
सर्वाभयप्रदानं वै कृतं राज्ञ मदर्पणात् ॥८९॥
एतजानाम्यहं लक्षि} श्यामलं मम सूपकम् |
गौरं रूपं तव छ्क्षिमि | स्मर ठन्मन्दिरं ह्यपि ॥९०॥
स्मर तं पार्षद म्वापि सजाने च सखीं दपीम्।
* स्मराऽसं्योस्तदा जातान्पुक्तान् कोर्यबंदाग्जकान् ।९१॥
अन्ये तदाऽप्यवतारा मम जाता ह्यनेकशः।
यथाकार्यानुरूपा वै जानाम्येतानहं प्रिय} ॥९२
एवं इयामङ्रूपेण मक्तानां मक्तियत्तमाम् |
श्रवणं कीतैनं पादधेवनं वन्दनं तथा ॥९द॥
अर्वन सख्यमेवाऽपि तथा चासनिवेदनम्
खेपनं मार्जनं. पादसंवाहनं च भोजनम् ॥९४॥
जख्पानं व्लभूषादानं श्ंगरकं तथा
आराधनं नमस्कारं सहयानं च नर्तनम् ॥९५॥
गायनं स्मणं वाथ्यां विह्वारं दसनं तथा|
सव॑ स्वंगीचकाराऽहं भूप्वा प्रसन्न एव॒ तान् ॥९६॥
निनाय मम घामाऽपि स्वक्षराख्यं प्ररं पदम् ।
वैष्णवी. प्रथिवी सर्वा नरा नार्यश्च वैष्णवाः ॥९७]
पश्वः पष्षिणश्यापि मद्योगान्पुक्तिमाययुः ।
इयामखः स्यासचल्श्वेति नारायणः परेशवरः ॥१८॥
गायन्तो जीवनब्न्दा . मामीयुः क्सये तदा प्रिये |)
पापिनोऽपि इरे श्याम बन्द्तौ धर्मिणोऽभवन् ॥९९])
पटनाच्छुवणाच्वास्य स्मरणान्युक्तिमाप्नुयात् ।
अन्ते राजा स्देशश्च सगोः सप्रजाजनः।॥१०५॥
साधितः सश्रूल्यक्श्च. स््लीको सुक्तिमाप ह]
अपि गोऽश्वप्रसृतयश्चापि सक्ति ययुः पराम् ॥१०६॥
तस्मान्मन्दिरनिर्माणं ग्रतिमास्थापनं मम।
्ेष्मभयदानं तजीवानां जायते क्षितौ ॥१०२॥
इतिश्वील्क्ष्मीनायथगीयसंहितायां व्रतीये द्वापरसन्ताने
वेधसोऽधर्भिशे व्र सूर्थवर्वादरपद्वाया मन्दिरेऽनादिभी-
शिशपाद्याम)नासययणस्य वरश्रीसदहितस्य प्राकस्यमित्यादि-
निपरूगनामा चयोविं शतितमोऽध्वायः | २३ ॥
&८ ४ श्रीखक्ष्मीनारायणसंहिता ४
[~ [~ पद पन प्ट प्प्
श्रीपुरषोत्तम उवाच
श्णु स्वं शिवराज्ीधरि | ब्रह्मणः पिव्स्सरे।
नवर्विरे नवस्यास्मकस्पे च स्मे मनौ॥१॥
आसीद्रै मम रेकेऽ्र प्राकय्यं श्रणु पद्मजे ||
ब्रह्मणो गुसरोमम्यश्याऽसुरश्चि्ररूपवान् ॥ २ ॥
मयूरनामको जज्ञे सपक्षपिच्छचञ्चुकः ।
पादयुक्तः कामरूपघरः पवैतसन्निभः ॥ २ ॥
उयमानोऽम्बरे स्वाकेयति अहमष्डरम् |
रथ्यां गच्छन् प्रामकूटान् पर्वतान् समकर्ष॑ति ॥ ४॥
जलेऽन्तः सम्परविष्टः सन् संश्चोभयति वारिधीन् |
कप्पयव्येव प्रथिवी दे्गोश्नस्तार् करोति च॥५॥
मानुषान्नागसर्पौश्च सहसो दरत्यपि | `
क्वचिद्. मवति देवः स॒ महेनद्रामः स्वरूपवान् ॥ ६ ॥
क्वचिच मानवं रूपं सम्राण्णिमं विभि च।
क्वचिन्महर्षिचस्यश्च तेजःपरिधिन्लोभनः ॥ ७ ॥
जायते कामल्पो वै मोदको बल्वानपि।
तपश्चचार राजस्य लोभाद् वष॑सददलकम् | ८ ॥
ब्रह्मा वे बरं प्रादन्मल्युरिं विनान ते)
स स्वेवं प्राप्य क्वनं वटो निःरंक एव द| ९॥
सत्ये छोके जने स्वर्म माने बचातखदिषरु।
तततदरूपधरो भूवा याति कते प्रद्यति ॥१०॥
क्वचिद् देवण्हान् गत्वाऽमृतं युक्तवा प्रयाति ष ।
देवीं वा मानवीं नारीं द्ध्व थाति स्थखन्तरम् ॥११॥
यक्षिणीं राक्षसीं नीता स्मृद्धि नीता प्रयाति वा।
दानर्वीं वा सतीं नागीं नीला याति वनान्तरम् ।२२॥
गा वत्सतरीरश्वान् `गजान्ीत्वा प्रयाति च)
मेरोर््रोण्यां वनान्यायां शतयोजन विस्तरे ॥१३॥
अरण्ये साख्यं च्वकरे समृद्धं सुभोग्ोभनम् ।
द्त्वा दृता नरान्नारीरदैवीवां राक्षसीश्च वा ॥|१४॥
खर्प तनैजं स॒ छत्वैव भुंक्ते भोगमयं च तत्।
युद्धे न मरणं यातिः ब्रह्मणो बरदानतेः | १५॥
सर्य गतिमत्वाच्च विजयं ठ्मते सदा|
एवं सप्राट्समो जातः पृथिव्यां स्वबखाद्धि सः ।१६॥
न्पानन्यान् शमैजित्वा खपेश्वरोऽभवत्ततः ।
साम्राज्यं मम स्व॑ पार्थिवं चेति वक्ति च॥१७॥
उद्धोषणां कृत्वोश्च च्क्रवरत्यंहमेव यत् ।
बी सर्व गव्वैव जयत्याक्षितिमण्डलम् ॥१८॥
म्रपान् राभ्येऽखुरन्. प्रतिष्टप्य राज्यं करोति च।
एवं छनैः समभवच्क्रवती मयूरकः ॥१९॥
प्रधर्षितुमन्द्राणीं स्वर्गोकं लगाम सः]
उदधु्य॒तां व्वाम्बरेणोड्धीय यावद् भुवं प्रति ॥२०॥
प्रयाति तावदेषेन्द्रो बञेणेनं अघान इ।
वच्च ष्वाऽनठ्प्रल्यं तजग्रास वधत् ॥२१॥
अथ चासं जगासेन्द्र वीक्ष्य मायूरकं बलम् ।
निवचरते निजं स्थानं दिक्पाटेभ्यो न्यवेदयत् ॥२२॥
साः सर्वेऽपि दिक्पाल युद्धार्थं समुपाययुः।
यमः ` उुबेस्थेशानो वर्णो निक्रैतोऽनिलः ॥२३॥
अनलोऽकंश्च स्द्रशधव पथ्यां सवै समाययुः |
सनल्णः सजराघ्ाथ् विनेदुश्वाम्नरे च ते ॥२५।॥
श्रत्वा नादान् समरार्थान् सजना वरदां तथा ।
मयूरो निर्ययौ सीघे युद्धाय बलसंयुतः ॥२५९॥
दशसादखसेनानी सदितोऽन्जभयान्वितः ।
युद्धे बोर्पमरामं सप्वत्छरं हि मानवम् ॥२६॥
हतं सैन्यं हि बहुधा स्वस्य तदप्यजीवयत् ।
सास्यां विया मिथो युयुषे चुसदीशवः ॥२७॥
मायूरका मदाक्रूरा आसुरा वै समन्ततः।
साकं देवगणैः स्वै युयुधिरेऽतिनिर्भयाः ॥२८॥
नान्तो युद्धस्य भवति मायूरो नागरि नश्यति।
विरामो न स॒रशणां च मनुष्या दुःखिनोऽमवन्॥२९॥
मानव्यश्च सुराण्यञ्च सत्यो नागिन्य इव्यपि।
दे्यास्यश्चापि वै चरस्ता निर्यान्ति स्मन वै बहिः ॥३०॥
जैखोक्यां सम॑लोकेषु प्रजासु वापि राजयु।
उद्वेजनं च दुम्वं च वर्त॑तेऽस्य खदा तदा ॥३१॥
निविष्णाश्चाऽ्थ वै देवाः परिथमं गता बहुम् ।
निस्तेजस्को रविजीतो मेन्द्रो मग्नमानसः ॥३९॥
वरुणः क्षीणशक्तिश्च यमो विश्रमतां गतः।
निक्र॑तोऽपि क्षीणसैन्योऽमवत्तनन रणे तथा ॥३२॥
ईशानोऽपि हतोत्साहः छुवेरः क्षीणसत्वकः |
अथिरतैशषण्यविहीनश्च मख्द्रोदनमाचरम् ॥३४॥
अन्ये देवा गतालाश्वाऽभवन्दरपास्त॒ तद्वाः।
एवं कले समापन्ने दुभ्ते च सर्व॑तोऽधिके ॥३५
देवा रणं विहयिव ययुस्ते ब्रह्मणो णहम् |
प्राथ॑यामायुरत्यर्थं जगदुः स्वापक्ृष्टताम् ॥२६]
आसुरस्य ब्छं चापि रशचार्थं च्ाम्बयेधयन् |
ब्रह्या श्रुत्वा ठ॒ तानाह यतिष्ये मवतां इते ॥३७॥
र द्रापरयुगसन्तानः 8 ६९
[2
सवै चैवाऽ तिष्ठन्त्वाराधयन्तु हरिं परम्।
हरिं विना न वै तस्य नाश्चकोऽन्योऽस्ति मद्वरात् ॥३८॥
इत्युत देवताव्राश्वाराधयामासुस्तछुकाः 1
मामनादिभीशनारायणे श्रीपुरुषोत्तमम् ॥२३९॥
अहं साकं त्वया लक्षिम | गजाऽऽरूटोऽक्षराद् द्रुतम् ।
उपाययौ सत्यछोकं तदा ग्रह्यसभास्थलम् ॥४०॥
ब्रस्ा्याः स्वागतं पूजां मम॒ चक्रुस्ततः परम् ।
जगहुर्निजदुःखं ग्वाऽसुरनाशं प्रवतरिरे ॥४१॥
तदाऽहं चाऽसुप्नाशें पद्मज | समचिन्तयम् |
यान्त॒नैजान् प्रदेश्ानित्यवदं च सुरानहम् ॥४२॥
शीधं खरा ययर्नैजान् देशानहं च मानवम् ।
रूपं धृत्वाऽऽजगाम क्षमां यत्राऽऽख्योऽयुरस्य वै ॥४३॥
श्ात्रं सूप्रमहं धृत्वा सशरं धनुषा युतम् |
गत्वा च गोपुरे तस्य यिक्षाया्ां व्यघाप्यम् |॥४४॥
मसूरश्च तदा दूतैर्वि्तः स्वयमेव व॒]
अआतिथ्या्थं गोपुरं स्वं चाऽऽजगाम समुर्युकः ॥५५॥
नत्वा मां किल्च भिक्षायां याचसे खिति चाऽऽह सः |
युद्धभिश्चां देहि मेऽत्र याचेऽहं नाऽपरामिति ॥४६॥
याचितः ख ददौ भिक्षां जलं घ्रत्वा करे तदा।
शसेण रां संयुज्य धनुषाऽऽप्ता मयाऽपि सा ॥४७॥
तत्रैव युद्धं हाभवद् गोपुराऽ्े वनोत्तमे
घोरं तेनैव साकं वै माघान्तं सुभयंकरम् ॥५४८॥
सुराणां मानवानां च पितणां शीरुसञ्जषाम् ॥
राज्ञं चापि प्रवीराणां रोमहरष॑णकारकम् ।॥४९॥
ज्ञात्वा युद्धग्रवर्तनम् ।
जयं वदन्ति मे तदा ॥५०॥
युद्धं करोमि नाऽपरः ।
देवा आकाशमार्गेण
पदयनःयागत्य ठचरैव
एकोऽहं वै मयूरेण
मासान्ते मम बश्च शसरैरखेगंदादिभिः॥५९१॥
भिन्नपिच्छोऽमवतूरण निराशोऽप्यमवत्तदा ।
मायूरकाननिजयोदधन् योजयामास संयुये ॥५२॥
ते साहाय्यकरास्तस्य मामाच्च्य समन्ततः।
युयुधिरेऽतिवेगेन चाबुदास्ते मयूरकाः ॥५३॥
मायासरूपधराश्चापि मायाद्यस्रधयस्तथा ।
मायविषधराश्चापि मायायुद्धकरास्तथा ॥५४॥
मृषादेदधराश्चापि सृषामेन्यनिरूपिणः |
स्वे मथा हतास्तत्र सुदर्शनेन वै क्रमात् ॥५५॥
दग्धा सृता मयूरास्ते स॒दशेनस्य तेजसा ।
मायूरकौ पुरी दग्धा भक्ता मया सुरक्षिताः ।५६॥
शच्यादिकाः प्रिया याश्च मानव्यश्चापि मानवाः!
नरा नार्यो देवताश्च मया तत्रैव रक्षिताः ॥५७॥
आयुस्ते हताः स्वे मायूरवंरायोगिनः।
सवै निरस्वरोषास्ते कृताः स॒द्चनेन वै ॥५८॥
मायूरक्स्तया च्छट विना स्वस्य सर्वथा ।
अन्धो भूत्वा मदाखङ्खं॑ धृत्वा करे विहायसा ॥५९९॥
अद्रिपायं वपुः छ्स्वा पपात मम मस्तके ।
इन्त मां खङ्धधारेण तावन्मया सुदर्नम् ॥६०॥
अधस्तास्मेरितं तस्मै ददाह तं तदाऽम्बरे।
भस्मीभूतः समस्तो वै व्योम्नयेव समयत ॥६१॥
देवदुन्दुभयो नेदुः पुष्पदृ्िर्ममोपरि ।
चन्दनाऽक्चतवृष्टिश्च जयघोषास्तथाऽमवम् ॥६२॥
मायूरवं्ना नार्यो ्ष्टुवै तदा सुधा!
देवानाहूय च तदाऽवातरं तत्र॒ पत्तने ॥६३॥
मायूरके महारम्ये सरवसदधिसुशोभने ।
कारागारं विलोक्याऽपि तस्स्थानमोचयं जनान् ॥६४)
देधानभोष्वथं तूर्ण तथा देवीरमोचयम् ।
शचीमुख्यादेवताश्चाऽमोचयं मानवीस्तथा ॥६५॥
तद्राभ्ये देवता; सवां देवाश्च मानवा अरि)
मां - क्ष्रं परमात्मानं ओीहरिं पुरुषोत्तमम् ॥६६॥
तीर्थजलैरमिषिच्य पपू विधानतः।
प्रतिष्टापयामासुश्च धिया साकं समुप्युकाः ॥६७॥
अनेकाः कन्यका नार्यो ममूरखंश्ेनास्तदा ]
अनाथा मां परं नाथं प्राप्य ता व्रिरे दा ॥६८]॥
मया यक्ते पातितश्च ग्रहीता विधिना करे।
ब्रह्ायरपिंताः सवां मम॒ पल्यस्तदाऽमवन् ॥६९॥
एवं मयां मयूरस्यो महसरो इतः पुरा ।
मां विना तस्यवै नाशो नान्येन निर्मितो यतः ॥७०॥
सस्य तेजो नितं छ॒ मय्येव शान्तिमाप ह्।
सुकिगतोऽसरः सोऽपि तथाञन्येऽपि च ये इताः ॥७१॥
सवै मोक्षं गतां मे यत् ख॒दर्खनेन वै हताः।
मोचिताश्चापि राजानो मां प्रपूञ्य परेश्वरम् ॥ ७२॥
ययुस्ते वै निजदेशान् सुराश्च भिदिवं गताः। -
नागपस्यश्च मानब्यस्तथा देष्योऽप्यनाधिकाः ॥७३॥
मां विवाह्य स्थिता सर्वां मम पलम्यस्तदा प्रिये।
स्व॑ सर्वासां राजरारीनाम्नी शओीरभवस्तदा ॥७५॥
अयोनिजा क्षाचरूपधघर्चरी मत्पा्वंशालिनी ।
अथ पिच्छान्मयूरस्य - संगृह्य मार्जनी त्वया ॥७५॥
७० ‰ श्रीटक्ष्मीनारायणसंहिता &
"न न म [~
छता भूमाजना्थ वै तथा मस्पाषदैरपि।
माजैनिकाः कृताः सर्वाः सुल्पाः चोमना अपि ॥७६॥
अथाऽहं स्वविमानेन भूतके सवतो दिष्ि।
यत्र॒ यत्राऽ्युराश्चासन् मयूरेण व्रपीकृताः।
तत्र तत्रैव गत्वाच इत्वा तान् मखतः प्रिये ! ॥ +७॥
द्दौ राज्यानि सर्वाणि क्षत्रियेभ्यो यथायथम् |
एवं मया मम॒ स्वे साम्राज्यं भूतलेऽमितः।६७८॥
स्थापितं च तदा श्रेष्ठं वैणवं परमारमना।
अनादिशरीङ्ष्णनारययणेन चक्रधारिणा ॥७९॥
अनादिश्रीक्षुत्रनारायणरूपेण रक्षता ।
अनादिश्रीराजराज्ञीसहितेन स्मर परिये | ॥८०॥
मया क्ाचरव्ृष्मः सपं प्रादिताः क्षितिमण्डले,
सवै यज्ञाः छताश्चापिं रक्षिताश्च प्रजा अपि ॥८१्]
देवता रक्षिताश्चाऽ्पि धर्ममार्गः प्रवर्तिताः]
सत्रग्रथाः ताश्चापि वेदमागाः प्रपोषिताः॥८६॥
नीतयः स्थापिताश्चापि साधवो रक्षितास्तदा ।
सन्मढाः कारिताः श्रेष्ठा देवादयाश्च कारिताः ॥८३॥
तीर्थानि रक्षितान्येव भिक्षुकाश्चारि रक्षिताः]
कथा नाशयणस्वाऽपि सर्वां नित्यं प्रवाचिताः॥८४॥
सत्यः साध्यः पाल्ताश्च ध सदा प्ररक्षिताः।
भक्तिश्च मम ते चापि सवायां प्रवर्तिता ॥८५॥
वैदिकशाप्यात्मबोधः क्सपे तदा मयोदितः)
सभायां मे तदा रुक्मि! द्शसाहखसःधवः ॥८६॥
दश्सादलविप्राश्च द्दसाहस्रताध्विकाः |
द्दासादखब्रयवो द्शसादखवेदिकाः ॥८७॥
द्शसाइसाऽतिथयो ददश्सादसमिश्चुकाः ।
ददसादलाऽनाथाश्च द्शसाहसजापकाः ॥८८॥
दश्षसादस्मखिनो दरासादससन्निणः |
ददासादखयमिनो दद्यसादहखतापसाः ॥८९॥
्रतिनो द्रसाहखा दशसाहखपण्डिताः ।
द्शसादसखदासाश्च ` दद्षसादखदासिकाः ॥९०॥
दशसादखयोगज्ञ दरासाहखचारणाः ।
निव्यं तिष्ठन्ति सच्छस्था ज्ञानयोगपरायणाः ॥९१॥
मम भक्तियुताः स्वै मम स्त्रे प्रभोजिनः।
मम॒ मूतश्च धर्तरि ध्यानमा्गे तादयः ॥९२॥
बभूवुः कतवासाश्च सदा स्वरात्मनिवेदिनः।
प्रया पृथ्व्या; कृतं राज्यं सात्सामुद्रसंवृतस् ॥९३॥
मानवानां हि मोक्षार्थं देवानां सुखङन्धये।
पाताखर्दिनिवासाश्च स्वर्गादिकनिवासिनः ॥९४॥
यन्वसररध मां स्वै मेनु सकटेश्वरम् |
सआक्स्यं ठु तदा वाहं न्यवसं भूतलेऽनिशम् ॥९५॥
वेकुष्ठठुत्या थिवी निरातंका तदा हयमूत् ।
कद्पद्रुमास्तथा कामवघेनवः कामवलिकाः ॥९६॥
चिन्तामणयः सर्भ॑व तदाऽऽसन् मम॒ योगतः ।
सदा कतयुगश्चापि काटश्चैकविधोऽभवत् | ९७॥
मानस्यश्वापि च स्पार्यन्यश्च दाशंनिकास्तथा।
तथा च सहवासिन्यश्चासन् वै खष्टयस्तदा ॥९८॥
स्मर स्व॑ राजराज्ञीभरि! त्वं राजाधिराजताम् ।
जानाम्यहं दु तत्सव नान्ये जानन्व्यबुद्धयः ॥९९॥
संबताराः प्र चापि तदाऽभसन्मे यथोचिताः।
देवमानवसूपाश्च तत्ततकार्यनिवततंकाः ॥१००॥
इव्येवे कथितं तेऽ प्राकस्यं मम पद्रजे।
पठनाच्छरवगाद्वाऽपिं क्तिम॒क्तिफल्प्रदम् ॥१०१॥
इतिश्रीलक्षमीनारायणीयसंहितायां वरतीये द्रापरसन्ताने
वेधसो नवविदो वत्सरे मायूरकाघुरनाशाथेम्
अनादिभरीरजनारायणस्य राजराज्ञीश्रीखदहितस्य
प्राक्यमित्यादिनिरूपणनामा चतुर्विंशतिः
तमोऽध्यायः | २४ ॥
श्रीपुरुषोत्तम उवाच--
शृणु नारायणीभि | स्वं प्राक्स्यं मम वै ततः।
भिरात्तमे बेधसस्तु देववस्परसंज्ञके ॥ १ ॥
वै क्सपे दशशते मनौ चठर्दशे पुरा।
प्मस्कारं तव॒ रक्षि! बदामि हि मया सद ॥२॥
प्राकच्यं वै तदा लोकै यदासीद् भूतले श्रणु।
परान्ते कतेऽभवस् भक्ताः सरष्टे पञ्च चाऽप्वयोः | ३ ॥
दैवसखश्च कीविश्च चिक्छीतः कर्दमस्तथा |
जआातवेदश्च ते विप्राः सहोदराश्च साचिकाः | ५॥
तापसा धर्मनियताः सन्व॒ष्टा ब्रह्मवादिनः।
शौचे तपसि सन्तोष स्वाध्याये मजने रताः ५॥
रोदे सत्यभावे चाऽस्तेये शीटेऽपरिमिदे |
कृताम्यासाः इमे चपीद्ियाणां निग्रहे रताः।॥६॥
तितिक्चायां क्षमायां च मार्दवे श्रेवसि स्थिताः।
योगे विवेके श्ाने सप्वो्कषं सदा स्थिताः ॥७॥
र द्वापरयुगसन्तानः ७१
2 ---
ध्याने होमे जपे परूज्ञायां च सक्कारसेवने)
आप्मत्रह्मास्मविक्षाने चास्मनिवेदने स्थिताः॥८॥
सिदधयष्टकं तथा स्वेषां निधीनां नवकं सदा|
कल्पवाणी च सेवायां वर्तन्ते कामघेनवः॥ ९॥
आकाश्षद्ायिगश्वैते दिग्वल्लाः फल्भोजनाः |
जटाऽम्रतादिपानाश्च ग्रमादीपाः समाधिगाः ॥ १०]
आस्मानल त्रहाग्रहाव्यान्तसत्मसद्टायिनः 1
भक्तियुक्तः . साधुषंगाः सतीसत्कारतप्यः ॥११॥
अतिथिपूजकाः स्वे निरीदाश्च विदेहिनः।
अनावरणमावश्च तथाऽब्याह तसञछराः ॥ १२॥
भूतस्पशौदिहीनाश् देहदोषादिवनिताः।
वघ्नतुध्या दिव्यदेहा दिम्यानन्दपरायणाः ॥ १३॥
संकद्पपरा्सवंस्वमोगयोगादियाचिकाः ॥
वाक्सिद्धा दुःखहन्तारः रारणागरतवस्सलाः ॥ १४॥
ब्रह्मा विष्णुम॑देसोऽकश्चन्द्र इवाऽपराः सुराः।
ख्याताः कषितौ युवःस्वर्गमहज॑नतपस्ु च ॥१५॥
स्त्ये लोके तथा मेरौ पातरेष्वपि. सर्व॑या ।
रेष्वर्य्चाछिनिः सवै ईश्वरा अपरा इव ॥१६॥
देववद् हुःखहतयि योगिवदूापमद्श॑का; ।
्रेष्ठिवद्धनदातारः पतिवस्पुत्रदायिनः ॥ १७॥
रक्षकाः स्वामिवचापि दातारो विष्त्तया। |
ने ब्रह्मसमाः सय॑ पूरणे कर्पपादपाः ॥१८॥
ब्रहम्व्योऽग्व्य . देदेष्वपि क्ष्मामा धृतौ तथा।
सदसे साधवध्रेमे पूर्गकामाश्च मुक्तवत् ॥१९॥
एतादशान् प्रसिद्धान् वै ज्ञात्वा लोकास्तु दुःखिनः ।
समायान्ति निजातीनां विनाशार्थं दिवानिशम् ॥२०॥
रोगिणो मोगिनश्चापि दीना दास्थिभागिनः।
कदर्याः शतुदुःखाश्च विधुरश्च विपु्रिणः ।॥२९॥
अनननाम्बरसौधाश्चेषणावन्तो बु क्षवः ।
मुस॒क्षयो युमूरधवश्चाथान्ति शरणे सदा ॥२२॥
तेषां क्टेदान्नाशयन्ति = द्याशीर्वादपरायणाः ।
दातारः सर्ववस्तूनां सुखानां धनसम्पदाम् ।२२॥
मानवाश्च नशा नायो गान्ति पूर्णमनोरथाः
आनन्दिताः पू्णकामाः पूर्णाशाः पूर्णमानसाः ॥२४॥
धनार्भिम्यो ददव्येते धनानि सिद्धिजानि वे।
पुत्राथिम्यो ददत्वेतेऽपव्थान्यभीष्टकानि च ।२५॥
पत्ति पनी हं राच्यं क्षें गजं च गास्तथा |
आरोग्यं वंशविस्तारं सम्पदश्च ददप्यपि ॥२६॥
तापत्रयादिरादिषयं ङु्वन्ति शरणार्थिनः }
एवं स्व वचमःतकारम्ता ईश्वरसद्याः ॥२७॥
भवन्ति स्म क्षितौ छम ! भक्तास्ते मेऽपि स्था |
अयेकदाऽऽ्ट्ये तेषां लक्षमीवाञ्च्छापरायणः ॥२८॥
अषुरस्त्वाययौ नाम्ना प्रसविष्णु्महावलः |
चिप्ररूपधरः सोऽयं तापसः कामवासमः ॥२९॥
नारायणस्य या पत्नी सा मे परली मवेदिति।
रक्ष्यास्ते कामनायुक्तो भक्तानां पुर आययौ ॥३०॥
ययाचे स्वेप्तितां भिक्षां पछम्योऽपि तदाञ्युरः |
लक्ष्मीं नारायणपत्नीं मह्य ददतु दानिनः ॥२३९॥
मक्तास्त्वयोग्धभिक्षां तां श्रुत्वैव मेनिरे तदा।
किन्त्वदात्रूलगणनाऽस्पर्शर्थ प्राहुरोमिति ॥३२॥
हरिव वल्वानेनं लक्ष्मीवां संहरिष्यति ।
इतिविचायै दनेन्द्राः सस्मरुः श्री मम परिवाम् ॥३३॥
भक्तेच्छानुसारिणा च मयाऽऽक्सा च वै द्रुतम् ।
आश्चयं दहि पञ्चानां पुरतः समरपरिथता ॥२४॥
कुमारिका खुरूपा च द्वादशाऽधिकवत्सरा।
सर्वाभरणसोमाल्या स्वर्णचम्पकविग्रह। ॥२५॥
शोमनां मोषहिनील्पां त्वां विलोक्य तदाऽयुरः।
मेने स्वाथैस्य वै सिद्धि सुखदे हृदि वासमः॥३६॥
अथ देवसखाद्रासते दृष्ठ पुपूनुरीश्वरीम् ।
नारायणीं समर्था च वि्प्यापि क्माथ्नम् |॥३७॥
आसुरे दानसूपाऽ्थं कारय निवेद्य वै अलम् |
करेष्वादाय च दद्श्वाुराय प्रिये! तदा ॥३८॥
त्वामासाद्य ग्रसविष्णुश्वासुरो विग्ररूपधृकू् ।
ययो णहं निजं तथ स्वया व्रतं धृतं परम् ॥३९॥
बरह्मच्यापरिधानं वै नैष्ठिकं पाव्यमेव तत् ।
अ्िप्डतं तापसं च स्परटव्यो नाऽुरः क्वचित् ॥४०॥
अथ स्वं तदहं प्रासा त्वां स स्मष्टं समीच्छति।
किन्तु प्रख्यानल्भां ज्वाकामाल्मसमाइताम् ॥४१॥
त्वां विलोक्य सस्तमना यथागतो निवर्ते ।
मथ विवार्यबहुमिर्दिवसैः कारणान्तरम् ॥५२॥
तव स्पशस्य सिद्ध्यर्थं पुनम्॑तान् हि पञ्च तान्।
प्रत्याययौ सभिक्चाथं रति मूर्तिमतीं तथा.॥४३॥
कामं सुमूतं बार्णोश्च वसन्तं मे ददचिति।
पञ्च भक्तास्वु ते तत्र सस्मरस्तान् तथाकृते ॥४४॥
कामाद्या आयचुसतूरण संकस्पितास्तदा पुरः ।
अथ ददुस्ते दाचेऽपि महासुराय त्तदा ॥४५॥
७य् 8 श्रीरक्ष्मीनारायणसंहिता
2
अघुरस्ताद्पादाय यवौ तैजाघ्यं प्रति|
तान् कामादीनादिदेश प्रवेष्टं कमखातनौ ॥५४६॥
येः सा सम्पीडिता खक्ष्मीमा स्वयं समुपेष्यदि |
इत्येवं सोऽघुरश्वापि प्रतीक्षां प्राकरोद्पि ।५७॥
अथ कामो निचिक्षेप बाणानुन्मादकादिकान् ।
वसन्तः सुमनोभिवै परितः सुमनोहरः ॥५८॥
प्रफुष्छ्तिः भियास्ततव प्रफुष्टतां नयत्यपिं |
रतिस्ततः स्वयं मूर्तिमती सक्या शनैः शनैः ॥४९॥
परवेद चेदहमाना ठ सहास्या समुपाययौ |
छष्मीर्विज्ञाय तां दुष्ट कामपनी दुरश्षयाम् ॥५०॥
स्रो रेषं समापन्ना स्वं तदा परमेश्वरी!
मेवाम्यां प्रलया वै बोस्पादितवती स्वयम् ॥५१॥
दृष्टवती रतिं कामं `वेषन्तं च क्षरानपि।
अरं चेति तान् सर्वान् क्षणमात्रेण मस्मसात् ॥५२॥
ृतवत्येव देवेशि ! नैष्टिकनतद्ाखिनी ।
हादाकारस्तदा जातौ देवेषु मानषेष्वपि ॥'९२३॥
स्तेर्नाशात् कामनाश्चाद् वसन्तादेर्विनाश्चनात् |
हवमावि वनारण्योद्यानायाः पुष्पयर्बिताः ॥५४॥
नवां कुरविद्ीनाश्च लक्ष्मीश्यास्तदामवन् ।
सत्यामपि ठु ल्कषम्यां वै निरुक््मीकं जगद्धवभूत् ॥५५॥
मसैणं चं नराणां च प्रमोदा विद्यं गताः।
अनन्दा नाशमापन्नाः प्रसविष्णुविनाशनात् ॥५६॥
एवं रक्षि! सया दश्धा रत्यादय नेचवहिना।
जगत्. सवं॑नैष्ठिकं च सञ्जाते त्वदूत्रतेन वे ॥५७॥
देवाश्च मानवाश्चापि महर्षयश्च देदिनः।
स्वै विवाय किमिदं कथं चेति समन्विताः ॥\८॥
ययुः सत्वे वेधसं च प्राहुः कष्टं ठु षाष्टिकम् ।
रतिर्नास्ति न कामोऽस्ति वसन्तो नास्ति वै क्वचित् ॥५९॥
किमिदं च कथं जातं निवास्यार्िटुल्णम् |
इत्युरस् तदा व्हयोवाच क्षणं विष्वावं वै ॥६०॥
पूर्वै ये पृश्चदेवाश्च पञ्चन््रस्ते ततः परम् ।
पञ्च मक्ता हि कष्पेऽस्मिन् मजन्ते परमेश्वरम् ॥६१॥ .
देवसखादयः सै दातारश्वाथिसम्पदः ।
ईश्वराः पञ्च॒ ते दातुं समर्थाः सर्व॑सम्पद्ः ॥६२॥
तेभ्यश्वाऽर्पितवान् . ल्क्मीं . प्रसबिष्णर्महासुरः।
मम॒ लिगमलोखन्नो . बली खलोऽतिदोषभृत् ॥६३॥
ते विप्रा वै समाहूय रक््मीं तस्मै ददुस्ततः।
समादाय ययौ नैजं गहं प्रति ॥६४॥
अघुरस्तां
ल्धमीर्॑तं . दधाराऽपि नैष्ठिकीं ब्रह्मचारिताम् |
अरः कामवेयेन स्ट ठक्ष्मी सुपागतः ॥६५॥
वीक्ष्य॒तां प्रट्योयन्नाग्निभां भरस्लो महाशरः
पुनर्भवा च विप्रेभ्यो ययाचे ठु रतिं तथा ॥६६॥
कामं वसन्तं बर्ण पूर्तिमतश्च ते द्विजाः|
ददुस्तस्मै सर्वमूर्तान् नीत्वाऽछुरो ययौ शम् ॥६७॥
प्रेरयामास तान् स्वन् रक्षी करु हि वञ्चराम् ।
ल्क््मीः क्रुद्धा स्वचघु््यासुत्ाय ग्रर्यानलम् ॥६८॥
मस्मीचकार तान् सर्वान् जगत् तेन तथैव च)
कामाणवसन्तैश्च रत्या दीनं निरर्थकम् ॥६९॥
निरानन्दं प्रसंजातं कारणं सवेतदेव यत् ।
कथितं तत्र॒ वै नान्यस्तूपायोऽस्त्यत्र वारकः ॥७०॥
रक्ष्मीकोधेन कामोऽपि रतिश्वासुरकोऽपि च)
ग्रसवस्ते तथा बाणा वसन्तश्च मृताः सद्ा ॥७१॥
रक्ष्मीशचेत् तान् पुनः सर्वानुःपादयेत् प्रसादिता ।
नैष्ठिकं त्रतसेवाऽपि प्रखमाप्य हरेः पुरः ॥७२॥
पस्मेशस्याऽस्या प्व सर्वानुजीषयेद् यदि।
तदा षण्टखदोषोऽयं बैचयेक्वाद् विगमिष्यति ॥७३॥
नान्ययेत्नि तदर्थं श्रीहरिं प्रति यतामदे।
साराघनां प्रक्मोऽ हरि स्वथं सुतोषितः ॥७५।
समायास्यस्य्न शीघं दुखं निवारयिष्यति |
इत्युक्तास्ते सस्यरोके चक्षुः प्राराधनां मम ॥७५॥
लक्ष्या त्वया बरियोगेन दुःखितया स्प्रतोऽपि च।
समागतः सस्यलोकं ब्रह्मादीनां पुरः स्थितः ।॥७६॥
इष्टवन्तश्च ते मां वै दिव्यरूपं सनातनम् ।
शंख्वक्रधरं कृष्णनारायणे परेश्वरम् ॥७७॥
सर्गामरणशोभाव्य प्रस्नव दनेक्षणम् ।
आनचुस्ते प्रचक्रुश्च स्वागतं वुष्टुबुस्ततः ॥७८॥
सर्वटुःखप्रशचान्त्यथं मां हरिं पुरुषोत्तमम् ।
्रुखा तेषां प्रार्थनां चाऽवोचं तेभ्यस्तदा प्रिये ! ॥७९॥
रक्ष्या कृतं न चाऽह तद् विक्त प्रसुखर द ।
तस्माद् यामो यत्रे देवी ल्ष्मीव॑ने विराजते |॥८०॥
स्थिता सा ब्रह्मचयै वै प्रसविष्णुवने सती।
तापसी नेष्ठिकधमे वर्त॑ते सा मेश्वरो ॥८२१॥
दापरथुगसन्तानः ७द
अथ सवै ववं तन्राऽभ्याता यत्र॒ तव स्थली]
विलोक्य मां प्रसन्ना स्वं पपात मम पादयोः ॥८२॥
स्वागतं देवतानां च छतवत्यतिमावतः।
रत्यादिनाराजन्यं च दुखं प्रति निवेदिता ॥८३॥
स्वता सवैश देवायैः प्रतादिता पुनः युनः।
त्वमात्थ सर्वदेवादीन् दिनान्तोऽथं परचिद्यते ॥८५॥
श्वः प्रातस्ते ठु कामाद्या ब्रह्मणो देहजः पुताः ।
भविष्यन्ति दहि रत्याद्याः समर्था देहघारिणः ॥८५॥
ग्रसखवास्योऽसुराऽपि सखावासा संमविष्यति }
सदय सन्ध्यासमये वै तेषां नास्ति प्रयोजनम् ॥८६॥
नैष्ठिकं तरतमास्थाय भजन्तां परमेशवरम् ।
अनादिश्रीङृष्णनारायणं श्रीषुरपोत्तमम् ॥८७॥
सह भजामि वचात्रैवाऽऽमन्वन्तं स्वामिना सह ।
मगवाच् मम कान्तश्च नैष्ठिकोऽप्यत्नर तिष्व ॥८८॥
मया वतं धूतं स्वेततैष्ठिकं मल्यान्तिकम् |
स्वैऽपि वै तते तत्र तिष्ठन्तु श्रेयसं प्रदे ॥८९॥
त्वयोक्तास्ते तदा देवा मानवाः ऋषयस्तथा |
सयं स्थिता ते त्र नैष्टिकेऽन्यदिनाञ्वधिम् |॥९०॥
सदं तवेच्छयाऽरण्ये भूमौ रक्षि | तदाऽवसम् ।
अनादिश्रीबह्यचारिनारायणाभिधसवया ॥९१॥
सहस्व व्रतमापन्ना सदैव तपसि स्थिता।
साध्वी धर्मवती लक्षित ! ैष्ठिकीश्रीरिति म्रिये! ॥९२॥
अथ सष्टस्तदा वन्वे मनौ रुद्धा समन्ततः
मृता बृद्धाश्च ंमूय परजाः दनैः इनिस्तदा ॥९३॥
(~प ४
तावतपरख्यकाल्श्चाऽऽययों सवं निञ्ामुखे ।
यथाक्रमं यिव्यव्च संहतं परमेष्ठिना ॥९४॥
त्वं व्रतं स्वं समाप्यैव देवस्खाभ्रमं प्रति ।
मया साकं गता लक्षिमि ! तानादाय ततो दिवम् ॥९५॥
प्राप्य तान् प्ञ्चमक्तान् माविमदेन्द्रविग्रहान्
महर्लोकं जनलोकं सत्यलोकं ततः परम् |९६॥
प्रापय्य ब्रह्मणेऽर्पय्य वैष्टं च मया सह।
सलवा ततः परं मेऽपि धामाऽक्षरं गताऽभवत् ॥९७॥
इत्येवं मम॒ ते चापि प्राकय्यं कथितं प्रिये।
स्मर तत्तापसं सूपं नैष्ठिकं चाऽ्चरेश्वरि॥९८॥
अन्येऽवतारास्तद्षे मम ते चाऽप्यसंस्यकाः |
जातास्वान् वै समस्तौश्च वेद्मघहं नेतरे सुराः ॥९९॥
भथ कल्पान्तरे रत्यादयो जता . अजाप्मजाः |
सदेहा .. भजसाहाय्यप्रदास्ते बनात् खड ॥१००॥
१० । ई
नैष्ठिकस्य फलं मवेत् !
यथेष्टमाप्तुयात्तथा ॥ १० १॥
पटनाच्छरवणा्वाऽस्व
भुक्तिसुक्तिर्मवेचापि
इतिशरीष्श्मीनायायणीयतंहितायां तृतीये द्वापस्सन्ताने
वेधसश्चिरो वत्सरे देवसखादिमक्तया प्राप्तरक्ष्या
कृत प्रलकणासुररतिकामवसन्वकाणादिभस्मी मावोत्तर
तैष्ठिकतापालनार्थम् अनादिश्रीव्रह्मचासिनार-
यणरय नैष्िकीश्निया सह प्राकच्यमिदयादि-
निरूपणनामा पञ्चविंशोऽध्यायः ॥ २५ ॥
श्रीपुरुषोत्तम उवाच--
श्णु . नाराव्रणीधि। त्वं प्राक्च मे ततः परम्|
वेधसो मानवाख्ये वै चैकर्थिदो ठु वर्सरे || १॥
कपे ठ षट्श्षते चयोदहो मनौ तदा परा ।
ब्रह्मणः पष्निग्नाऽघोमागान्पटिमसोऽसुरः ॥ २॥
हछ्छकाऽऽख्यो वभूवाऽ्पिं दवभक्षो भयंकरः ।
तपस्तेमे महधोरं वचार्धक्व्यं हि दारुणम् ॥३॥
ब्रह्मा ठतौष च ततो मोचसोऽस्थाऽमवद् सवि
असुरो गृ्तिकामूतो वष्छीडश्वाधिरोहितः ॥ ४॥
अस्थिमदस्तितामानो यत्राऽऽसखीत् ` तत्र॒ विश्वसट् ।
स्वा ज्खेनाऽभिष्िव्य द्रुमानुत्छायं पाश्वतः॥५॥
सत्तिकाद्ुमूकमागात् इष्टके चाऽम्यजीवयत् ।
द्छीपादारीरथ दरिदर्गोऽतिदुर्बढः ॥ ६॥
समश्रखो वेधसः पुत्र्तूत्त्यौ मूलजाख्कात् ।
वेधसं जीवयन्तं स्वं वीक्ष्य नेमेऽतिमावतः॥५॥
ययाचेष्पि बरं श्रेष्टे कालसंदारकारकम् |
काठ वा कारर्पं वा संहारकं हि देहिनाम् ॥८॥
संहार्याम्यहं चैवे वरं देहि पितामह]
ब्रह्मा प्राह वग्धाऽ्यं मे वखदतिरिच्यते॥९॥
नाऽहं दातुं समर्थोऽदमि काखधीनोऽस्यहं यतः }
ह्छक्स्वे तदा प्राह देहि चैत् तंन चाऽपरम् ॥१०॥
तपः करिष्ये सततं तदर्थ वै पितामह ।
काटं हन्तुं समथो वै कथ्िदेव हरि विना ॥४:॥
नैवाऽप्ति सखष्टिजो व्यक्तिविरोषोऽपि कथंचन ।
अतो दक | यद्न्मि श्णु ते यदि रोचते ॥१२॥
कारस्य खलु रूपाणि बहूनि सन्ति खष्िषु)
तेष्वेकस्येव सूपस्य सङ्ृत् हन्ता भविष्यसि ॥१६॥
यदि ते रोचते स्वेतत्तदा गृहाण मे वरम्
इष्युक्तो मोहक्यगो इछको वै तदा वरम् ॥१४॥
७४ ४ श्रीरक्ष्मीनारायणसंषिता
पद स चथ थ त द दन
जग्राह तत्तपस्यक्वा ययौ मेर्गुष्टं प्रति।
बरह्मणो वरदानेन गरवि्ठो वर्तते सदा ॥१५॥
सुरान् देव्यान् राक्षसश्च दानवान् किच्नरादिकान्।
तामनान् सजसान् देवान् यक्षान् किंयुरुषादिकान् ॥१६॥
गन्धरवाश्वारणोश्चपि गण्यत्येव नैव सः।
अवपानं करोत्येव युद्धयव्येव स्थले स्थले ॥१८])
त्रह्मणो वरदानस्याऽनर्थ प्रकाश्चयत्यपि ।
कालनाशक एवेत्ति निजं प्रख्यापयप्यपि ॥?८॥
स्वगै जयं समासाद्य पाता यथौ ततः
तथापि विजयं प्राप्ये लोकारोकं ययौ हि तः ॥१९॥
सर्वव विजयं प्राप्य यमलोकं ततो यवौ
यमस्तं पूजयामास त्वा कारविनाशकम् [२०॥
छरोभ्यं ततो शता निजं विज्षिनं परम्
यथौ कैखासशोकं ख जेतुं रद्र शिवं हरम् ॥२१॥
गणाः कैलसवासा वै जङ्गभदरादयस् तम्
न्ववासन् मोपुराद् वै ततोऽसौ दषछछको रुषा ॥२२॥
युयुधे दवारैश विजित्य तान् गणान् पयन् ।
गणे्ान् भूतमूधैन्यार् भेखारदी्ततः परम् ॥२॥
शुदं यथो कूरो दुष्टो मछिनिवासनः।
कैखसं वै निजं कर को क्त सतीं तथा ॥२५॥
णान् सूप्यो्तया कठुमिवेष॒ वीक्ष्य सम्पदः |
आह शसु मब म्यो मम॒ शंभोऽन्यथा तव ॥२५॥)
विधस्येऽ्टं विनां वै देहि सतीं तु मे तव
कैटासराव्यं मे द्त्वा याहि त्वं मेरुपर्वतम् ॥२६॥
पुनः कालान्तरे दास्ये तृसोऽहं ते यथायथम्
शंशरदिचारयामास नटे त्वस्य मदेत् चित् ॥२४॥
योसस्ेऽनेन त॒ बिना. बहणो वरथोमिना।
नाशयिष्ये क्षणादेनं वरदानयुताऽसुरम् ॥२८॥
विषार्भैवे काल्ल्पं रद्र दधार शंकरः
रिदं वखन्तिमख्यकतरं दधार तैजसम् | २९॥
सांक्ेणं भीमरूपं कृत्वा शीं मायौ |
युद्धाय तस्य सन्निध्ये तावत् द्धक इत्यपि ॥३०॥
जग्राह पायैतं सूपं भयङच विनाशक्रत् ।
स्यूल्चन्द्रकरशस्नं करे दधार चाऽऽ्यखम् ॥२१॥
कालकालो यथा भाति तया मात्यत्र दृ्टकः |
युदधहुन्ुमयो नेदुः कलसे गणताडिताः ॥३२॥
देवा देवेश्वयाश्तत्राऽष्ययुः कौटुककर्पिताः |
शेमोः साहाय्यकाः खवँ दिक्पालाश्च समाययुः ॥३३॥
प्रल्म्रकारकम् |
नष्टाश्च देतिभिः दधी
कम्पशुभुिरिदन्ययः।
युद्धं दक्र
मेधा नष्टाः फयङश्वाऽद्रयो
क्षितिः शीर्णा पयधरात्रैः
वेगेरनिपेद्ताराश्च जगभुनानदिशः ॥२५४
गणा गणेशवरास्तत्र वासपत्रापुधूरङ्रि प्रति)
भयाः केचित् कटिमागात् ३न्विनु स्कन्पपदे्तः ६२६
अन्ये गलखरे जान्तोभागाद् भा मूर्ति युः
मूतपरेतपिदावत्रीन् कोलरवर्रवान् ॥२५॥
हस्तेनैकेन संग्रह मुखे न्पम्याचि शकरः |
शरमद्र वरीरभ्द्र मङ्गनट मूनद्रकरम् ॥३८॥
वामहस्तेन युगपन्मुखे न्यस्य चक्कर तान्|
एतश सह्ानास्ते काशा संष्सुः [३९॥
रकरः संशयमाप्तो भये पिदर ।
शंभोर्हसतगते इलं संनत ख पुनः पुमः 1०
वृषभश्च तया किट ह्वातताठपि यै तद]
इछक्स्य प्षवदेण लिकती श्युमापत्रुः ॥ ४८६)
सती संशयमापन्ना ओवन भं व।
सीध सभोः शरीरे सखा क्िगोनावसपायता 1
दभुर्धिज्ञाय कैलासं छि भियं रतानुमन् |
स्यक्त्वा च जीवनान््शो स दुद्राव ह्टयनदितिच्म् ॥४३॥
एुस्धागत्य दीधं स्यं शिं अल्वानलम् ।
मारणामाप्त भूर्य ह्टफस्ये सलोप 1
हस्ताद् वियुव्य भसन इल्दकस्य गनि मतम्
प्रविष्ट चाऽनख्प्रस्यं विद्युद तद्धग्स्ये यत् 1२५
निगितं मतं तश्र रस्ाचभरपागतम्
पथ्यं जातं दृद्यकस्यदरतपृतिताल्नयन् ५४६॥
अघयद्धतमिे जवं शासश इहि भँर्भितम्
एवमन्यानि शादि भिभुल्छनि च देततः +लभौ
सर्व दष्ठकवर्मादछप्य रसथायमुपागकः
अदेत्तिः शंकरो जातत्तदा त्रष्णुं तया लजम् न्धा
प्रसस्मार शिवस्वं विष्णुम्तत्र ध्गाययी |
चक्र ददौ निजं त्यै षयय् चतं हुरो तव् 11४
चक्रं मुमोच कृष्ठेठत्य दंशस्य स्तं क्षभत् |
अयाऽन्यज्करमाधत्तं पुतं चदु रस्ता गतम् 1५4०
एवं चक्राणि सर्वाणि यतानि रसतां तष)
व्रह्मा स्वागत्य प्व त्तश्र यायत्पश्यति शंकरम् ॥५१॥
तावत् सशूख्नद्रेण सूक्तेन मरेससामिनः ।
शक्रस्य छिरः कण्ठानिकतं केन बै ॥५२॥
‰ः द्वापरयुगसन्तानः ‰ ए
[द 1
हाहाकारो महान् जातो रौद्रो रद्रोऽपि वै दतः।
शोकमापुः सर्वदेवा मानवाश्च मदहयः ॥५२॥
मथापि सर्वमूतानि बभूष्ः शोकमभाञ्जि च।
इकस्यापि सामथ्यं चूल्चनदरायुधेन वै ॥'९४॥
सहैव त॒ गतं सर्व॑ ब्रह्मणो वरदानतः।
असामर्थ्यो नभूवाऽपि वितः सर्वयोदधुभिः ॥५५॥ ,
ब्रहमणोदितमेवाऽथ विज्ञाय ठु सुरास्ततः
गगाश्चामिप्हद्रर्मारणायाऽसुरस्य वै ॥५६॥
तावलिञ्ूल्क्राणि सर्वाण्यपि च यानि वै।
गछितन्यमरदस्तानि निर्गतय चाऽऽययु्ूतम् ॥५७॥
बिष्णु प्रति समस्तानि रोकरस्य रावं प्रति।
विष्णुश्क्रं सुमोचाऽस्मै यावत् तावत्स दछकः ॥५८॥
हरे विष्णो इरे ङृष्ण राहि मां. शरणागतम् ।
उक्त्वा पपात सखा पादयोः आद्धिगोऽयुरः ॥५९॥
न॒ दहृन्तव्यो व्रतं विष्णोः शरणागतरक्षणम्
यतश्चक्रं नाऽहनततं विष्णो विष्णो प्रवादिनम् ॥६०॥
ब्रह्मम वरदानाच्च तथानिमित्त्चाडिनम् |
व्रहमणः प्षठपुत्रं च भक्तं तापसयोगिनम् ॥६१॥
बवन्ध तं दरिः पादः शंकरस्याऽपरधिनम् ।
वदन्तं च हरे विष्णो नारायण प्रपाहि माम् ॥६२॥
रटन्तं मना मां च स्मरन्तं च हृदा हि मम्
एताहरं हरष्नं तं देवर्हत्या सुशसदा |॥६३॥
बवस्मे कररूपा सा शत्क्रकया हरा।
माणानां आससामर््यां विक्रेता वि्कतामना ६५५]
धोरां च वत्गितां त्वेनां हहछको वीक्ष्य दुःखदाम् ।
चक्रो बहुधा तत्र रणांगणे सुरान्तिके ॥६५॥
त्यया ताडितो देवैस्ताडितो गणकोटिमिः।
मूतप्रायो मरन् त्तरे इरेः शरणरक्षिणः ॥६६॥
देहि मे भक्तरूपाय शरणस्थाय माघव ।
सथ्यं पदं मदैश्रयं द्वेषिणे शंकरस्य वै ॥६७॥
ब्रह्मणो वरदानाच महाकाख्स्य चैककम् |
सूपं मथा इतं लाम बिना वै शांकरं विदम् ॥६८॥
स्वा हतोऽस्मि सघज्ञातो मायया गव॑नोदितः।
तपः स्थ॑ क्षिसर्वोश्च तामसे कर्मणि प्रभो ॥६९॥
अतः कृपथा विष्णो स्वं सुखं देहि पां कुर ।
देवहत्या ददव्येषा तां निवारय केदाव ॥७०॥
द्पयुक्तवाऽतिर्रोदाऽ्पि मरणाऽन्तिकतां ययौ ।
विष्णुः प्राह मनोः कारं तथा रात्रिः प्रपूर्णिका ॥७१॥
देवहत्याकृतं पापे श्व च्छक रौपे।
पञ्चदशमनूनां वै कालान्ते दिवसान्तरे ॥७६॥
यावद् दुःखानि संसुत्तवा मङिनो म्लेच्छकर्मवान् |
म्लेच्छेशवरो मवान् भक्तो ब्रह्मणो मे भविष्यति ॥७३।
अनेकसंस्यलोकानामासुराणां गुरमंहान् ।
इत्युक्तवा भगवान् विष्णुय॑मदूतैश्च इस्टकम् ॥ ७४
प्रेभषामास पापं तं सहत्याकं
अथ देवाः ऋषयश्च पितरो मानवा दिनाः ॥७५॥
पा्ष॑दाश्च गणाश्चापि मक्ता देव्यः सतील्लियः।
योगिन्यो मातरश्चापि ग्रहाद्या चृसदोऽपि च ॥७६॥
सक्ताः स्वै च कैसे संगता हरिणा स्मृताः|
विष्णुस्तेभ्यस्तथा ताम्बः शंभोरुलीवनाय वै |७७॥
प्रोवानवाऽऽराधनां कतु मम सर्वावतारिणः।
अनादिश्रीक्ृष्णनारायणस्य स्वामिनः सतः ॥७८॥
सर्वाऽन्तर्थामिणस्तेऽथाऽऽराधयामासुखसुकाः ।
मां स्दाऽक्षरधामस्थं श्रीपतिं पुरुषोत्तमम् ।७९॥
यमाख्यम् |
द्रागेवाऽहं त्वया साकं श्रुत्वाऽऽराधनमागतः |
कैलासे गोचरश्व्चुष्मतां दिव्यसुमूर्विमान् ॥८०॥
वीक्ष्य माममवन् स्परे विोकाश्चर्थवेस्ततः।
शंधुजीवनदाना्थं ततोऽहं प्राविश्य तनौ ॥८१॥
शंकरस्य कमन्धेऽपि मस्तकेऽपि च योगतः।
प्राणराकिं प्रदयिवाऽजीवयं चाऽप्यखन्धयम् ॥८२॥
कनन्धे मस्तकं शंमोश्चार्चयं देवकोटिमिः।
पितरमिर्मानवेश्वाऽपि महषिभिस्ततः परम् ॥८६॥
श्ूरमद्रादयो ये ष चर्विताश्च मृतास्तदा।
येचल्क्षमि! मृताः सव हता ये च गणाश्च ते॥८४॥
पथा स्म्रता मनोजन्या अभवन् जीवनान्विताः।
आगत्य पुरतः शंमोस्तस्थुसते नवसष्टयः ॥८५॥
दृषमाद्या मृताश्याप्युजीवितास्तच वै मया]
गणानां कोट्यः सर्वां देवानां कोय्यस्तथा ॥८६॥
सर्वा मया प्रतक्ष्य स्वस्थाश्चोजीषितास्तदा।
रोकरस्य पुनजीबोरववः कैलासके तः |॥८७॥
सती शंमोः स्वरूपाचच तदोजगम गोचरा।
प्रत्यक्षा वै महादेवी प्रसन्ना वाऽमवत्ततः॥८८॥
आर्थवन्मां निष्यमेव कैसे भूतलोपरि |
स्थातुं साकं सया रक्ष्या शंयुश्वाऽऽर्थयदेव ठु ॥८९॥
देवाश्च मानवाश्चाप्ार्थयन्मां पुरुषोत्तमम् ।
स्याव कैटासके कषेत्रे देहिनां भ्रेयसेऽपि च॥९०॥
७६ श्रीरक््मीनारायणसंहिता
ततोऽहं शिवराजीभि ! स्या साकं सदाऽवसम्
अनादिभीङृष्णनारययणः श्रीपुरुषोत्तमः ॥९१॥
अनादिश्रीक्लिवनारायणनाम्ना शिवेश्वरः।
स्वं तदा चाऽभवस्तत्र शिबनारायणी प्रिये | ॥९२॥
अथ देवा यथुः स्वै मानवाः पितरस्तथा ।
स्वस्वखोकान् दुनयश्च कैरासेऽहं ततोऽवसम् ॥९३॥
आकष्पान्तं चिवराहि ! जानाम्यहं न चेतरे ।
स्मर ते मेऽपि दिव्यं तघ्पाकस्ये कमले { प्रिये ! ॥९४॥
मद्राद्रौ शीतले . रम्ये विशलेऽथुतयोजने ।
तथ स्थिते ठ कैलासे भूभारो स्ववसं स्दा ॥९५॥
वैष्णवी प्रथिवी सर्वां तदा पाऽमून्पया इता।
देवश्च वैष्णवाः स्वँ स्वासन् भक्तिपरा मम ॥९६॥
मम॒ भक्ते फट ' रक्षिमि | राजसे तामसेऽपि च।
असुरे बा सुरे वाऽपि प्रापे काठेऽद्ुरायते ।९७॥
तस्माद् मक्तिः सर्वभरेष्ठा अुक्तिसक्तिफल्पदा।
स्थाप्यते वै मया धर्मयुता काठे युगे दिने॥९८॥
कल्पान्ते वा समारम्भे स्थापयामि सदा हिताम् ।
पठनाच्छरूबणाच्चाऽस्य युक्तिर्मक्ति्मवेदपि ॥९९॥
स्मृद्धिसम्पप्पुत्र्वौश्च भबेदानन्दरोवधिः ।
महैश्व्ययुतश्वापि परमेश रूपवान् ॥१००॥
सर्व॑विष्नविनाराश्च सर्वाऽपरृतनिषेवणः ।
मवेच्छाश्चतवासश्च ब्रह्मसायुज्यवान् मवेत् ॥६०१॥
इतिश्चीटक्ष्मीनारायणीयसंहितायां व्रतीये द्वापरसन्ताने वेधसं
एकर्चिरो वस्खरे इछ काऽसुरस्य ब्रह्मणो वरदानाद् विजय-
याजयां शमोदिदरच्छेदे ससुजीवनार्थम् अनादिश्रीशिव-
नारायणस्य प्राकस्यतित्यादिनिरूपणनामा प्रद्-
विंशोऽध्यायः ॥ २६ ॥
श्रीपुरुषोत्तम उवाच--
शृणु नारायणीभ्चि ! स्वं परं तस्मात् कथामूतम् |
प्राक्य्यं मे यथा ते च द्वारो परमेष्ठिनः ॥ १॥
कस्पद्ुवत्सरे षटपचाशत्कस्पेऽटमे मनौ ।
एकदा वै ुवेस्स्व यश्वः सुवर्णमाछ्िकः॥२॥
यथौ स्वयै विठु च ततो विष्णुपुरं ययौ।
सव्यस्छेकं ततो वीक्ष्य दिक्पालनां तथाल्यान् ॥ ३॥
वीक्ष्य यमाल्यं द्रष्टुं ययौ संयमनीं पुरीम् ।
तावत्तस्याऽञ्युषश्चाऽन्तो जातो मृत्युं गता दि सः॥४॥
` प्य द व्यय य प प थ य पन प्ल थथल
यक्चस्य यमराजः प्राञकारयान्तिमां क्रियाम् |
शत्वा कुवेरो यक्षस्य मरणं वै यमाख्ये॥ ५॥
यमदू तैरमारितश्चेस्यमन्यत ततो रुषा ।
ञ्वेख्न् सैन्येन सहितो यमस्थस्यां स्वयं ययो ॥ ६॥
योधयामास बहूधा यमेन स्ह वे तदा)
यमं जित्वा स्वर्ममाटं निनाय स्वगं प्रति ॥७॥
यथ राजा यमस्तूर्णमाहयामास निक्रतिम् |
राक्षसं सेन्यसदितं निक्रैतोऽपि तरूरिथतान् ॥ ८ ॥
प।ताखादिनिवासोश्च रक्षसान् सुद्धशालिनः)
कोय्यबुंदाऽन्जसंख्यानाह्वथामास स्वपक्षगान् ॥ ९॥)
बेरं ॑तस्य राव्यं च जेव ययुश्च ते ततः।
युद्धवा्रान्यवायन्ताञ्ल्कायाः सन्निधौ हि चे ॥१०॥
ज्ञाघ्वा कुवेरकस्तवेतनिर्ययौ यक्षकोय्मिः।
युद्धं स्वाकलसिकं तवाऽमवत् स्व॑विनाद्यकूम्. ॥ ११॥
याम्यदृत्ता यक्षाः कोटिशो राक्षतेस्तया)
कुबेरोऽपि हतः कण्ठाद् द्वेषा यमेन वै तदा ॥१२॥
वेररान्यं सवै सखायत्तीकृतं यमेन त ।
निक्छैतेन तथा राच्ये राक्षा मियतीकृताः ॥१२॥
अथ यक्षाः परे केचित् अस्ताः श्रीरानदिक्पतिम् 1
इन्द्रं वरणं वायुं च गत्वा स्यवेदयद्धि तत् ॥१४॥
ते सवै खाययुस्तूर्णं कुबेरनगी प्रति।
ट्ट ते धर्मराजं वै तथा निक्रैतमिः्यपि ॥१५॥
दैशानो निजक्षिष्यस्य कुवे्स्य च पक्षगः।
वैरनिर्यातनार्थं॑वे युद्धं चके हि दारुणम् ॥१६॥
मदेन््रोऽपि तथा वहिर्वायुर्वसण इत्यपि।
ङुवेरपक्षमादाय चुद्धं च््रुयैनेन ते ॥१७॥
अथ . सूर्यः स्वपुत्रस्य यमस्य पक्षमावहन् ।
स्वर्मनिश्च तथा शनिश्वरश्चान्येऽपि राक्षसाः ॥१८॥
यमपक्ष परिग्ह्य युद्धं ददु्म॑होस्नणम् ।
कोटिराश्च गगस्तजन सुरा यक्षा इताः पुनः ॥६९॥
सभ्यस्तयुद्धक्मांगो याम्या जये गताः पुनः)
राक्षसा लेभिरे युद्धे विजयं याम्यपक्षगाः ॥२०॥
क्रूराश्च मरकर्माणो लोदषष्टकरादयः |
रोष्टा ऽभिदालरयन्नास््रकोविदा निश्र॑णा यमाः ॥२१॥
मार्यामासुरत्यथं वायुं चेन्द्रं जखाधिपम् |
ईशाने चानठं चापि भथास्ते नष्तैन्यकाः ॥२२॥
हाहाकारो महानासीजग्यां सवशस्तदा}
देवास्त्रस्ता यथः सत्यं गहराण्यपरे तथा ॥२३॥
र द्वापरयुगसन्तानः % ` । ७७
[2
पृथ्व्यां स्वगे च सर्व बठं पातार्वादिनाम्
दिक्पालानां प्रदेरोषु त्वभवद् वर्धितं तदा ॥२४॥
रक्षि ! तदाऽन्तरीक्षं वै चकम्पे सर्वतो दिश
दिक्पाखनां विवादेषु श्रव्यकोस्यो हता मृताः ॥२५॥
यमराजोऽभवद् राजा चाऽल्कायाः समन्ततः ।
अस्तिखं वै छुनेरस्य निप्काषितं समन्ततः ॥ २६॥
निक्र॑ताः राक्षसाः सव यमाश्वाकंः शनिश्तथा |
राहृशवाऽन्ये परे चापि बमूवुः स्न्टेधिताः ॥२७॥
स्वतन्वा इव चैटोक्यां श्रन्ति विरोधशाछिनः ।
निष्कासयन्ति चाऽनम्रान् देवादीन् निजवासतः ॥२८।
एवे जातं स्वरगरोके ष्वाऽव्यवस्थं मिथोऽपि ष्व
दिक्पाखानां बकं नष्टं यमदण्डस्य सन्निधौ ॥२९।
इन्द्राक्ञायं न वर्तन्ते सूैचन्द्रादयोऽपरे |
सुरास्तदाभिताश्चापि स्वर्ग वै परं द्यभूत् ॥३०।
सथेवं दीश कमठे! दैशानेन्द्रनलनिलः।
वरुणश्च परे देवा मदेन्द्ररदमाययुः ॥२२१।
चक्रुश्च ममन्वरणां त्न रकिकतेभ्वविहीनकाः।
ह्ण सस्मस्श्वापि विष्णुं सस्मररीश्वराः॥३२॥
शोषं ग्रसस्मरश्चाप्याययुस्ते परमेश्वसः |
शभरूबुस्ते ङुवेरस्य नाशं चान्यपराजयम् ॥३६॥
विजये धर्मराजस्य ओकं चक्रुः क्षणं तदा।
धर्म॑राजण्दै तत्राऽन्यायो नैव भवेदिति ॥३५॥
कारणं सव॑मेवाऽपि ज्ञात्वा यक्षस्य वै मरतिम्।
न्याय्यामन्यायमासप््य - कुबेरस्य त॒ योधनम् ॥२५॥
कम्पयित्वा शिरंस्येते मेनिरे न जये पुनः।
यन्ाऽन्यायो म विजयस्तत्र संभवति कचित् ॥३२६॥
कुबेरस्वाऽन्यायमाक्तवे सष्युश्चाऽयं न संशयः।
ष्वतर्दशानां लोकानां देहिनां नायको यमः ॥२५७॥
आयुष्यन्ते नथव्येव तत्र॒ का परिदेवना ।
इन्द्र. वायुं च्छे चेश्लानं ब्रहि तयेशवरान्।३८॥
नयव्येव परमेशो वै का. कथाऽन्यस्य वै मृतेः,
तस्माद् यमाय देवाय देवो वै विजयोऽत्र इ ॥२९॥
अस्माभिस प्रमन्तव्यः पराजयोऽ्र कर्मणि ।
कुबेरो दिक्पतिभूतवा तन्यायं कुरते , यदि ॥५४०॥
तव्पश्नाणां हि सवेषां हुः्खं स्याद् वर्धितं पुनः।
तस्मादत्र न विष्णोश्च दोषस्य वेधसोऽपि च ।४१॥
अन्येषामपि चातुर्य जयमेष्यति वै सुराः।
अतस्तत्र न . गन्तभ्यं यत्राऽऽस्ते यमराट् . स्वयम् ।|४२॥
अलकायां विरोपण सर्वनाद्याय भमो सराः
किन्तु देवाधिदेवानामीश्वराणां महेश्वरः ॥*३॥
अनादिश्चीङ्ृष्णनारयणः श्रीपुदषोत्तमः |
अक्षराधिपतिः भ्रीश्चः श्रीहरि परमेश्वरः ।[४४॥
6. ~, 6.4
स्मतव्यष्त्वच वादेः वै निणैयं स॒ विधास्यति ।
इन्द्रयृदे महासत्रं कुर्वन प्रजयात्मकम् ।५५॥
परमेरस्य भो देवाः स्वयमायास्यति प्रभुः।
इत्युक्तास्ते हराद्याश्च देवा इन्दराल्ये तदा ॥*६॥
जपसघं प्रचक्रु देवेश्वराश्च सर्वशः |
ष्दरेकृष्ण = इरेविष्णो परमेश परस्पर ॥५७॥
अनादिकीकृष्णनाययण रक्ष परेश्वरः |
सततं कीत॑नं वनरदेवानां पूैवत्सरम् ॥४८॥
इन्द्रस्य वत्सरान्ते श्रीहरिश्वाऽ्दं, समाययौ ।
गोष्रः सर्वदेवानां शंखचक्रादिमान् प्रसुः ॥४९॥
स्वया साकं तदा लक्ष्या सर्वभूषाढ्यया प्रिये |।
देवा मामनुसंवीक्याश्चयंपराः सुसत्वरम् ॥५०॥
उत्थाय नेस््वहुधा चन्र पूजनं मम।
मधुपक द्हुश्वापि सत्कारं च व्यधु्ततः॥५१॥
मासनं ददुस्तत्रोपाविडं च त्वा सह् ।
स्यवेदर्येश्च ते सर्व॑सुदन्तं धनरक्िणः ]५२॥
यक्षाणां नाशनं प्वापि निजानां चं पराजयम् ।
यमस्य विजयं चापि स्वगे सखतन्तरतां तथा ॥५३॥
अव्यर्वस्थां च देवेषु श्भ्रावास्दं च पद्मजे।
क्षणं ध्यानं तदा कृत्वाऽवोचं दिक्पाटकानिदम् ।५४॥
मव्य मया साकं गन्तव्यं य॒ वै यमः।
कुबेरस्य नगर्या दहि स्व सौख्यं भविष्यति ॥५५॥
साम्ना वादस्य सर्व॑स्य नेष्येऽन्तं प्रषुखावदम् ।
इत्युक्तवाऽ्दं खया साकं सपदंवगणैः सद ॥५६॥
अगच्छं स्वल्काभूमो यमनैकरतसन्निधौ ।
रत्वा मांस ठ तूर्णं वै चस्तमना उपाययौ ॥५७॥
पद्यां मत्सन्निधो रक्षिमि | भयं प्रापाऽप्यचिन्तयम् ।
पाद्क्षाख्नं चक्रे पपौ वार्यमृतं ` मम ॥५८॥
स्वागतं प्रददौ चाप्यासनं वाद्यान्यवादयत् ¦
दासवत् स्वदेवानां पश्यतां प्रजगाद माम् ॥५९॥
अपराद्धं मया कृष्ण! वेसो मार्तो मफा।
नगरीयं कता क्यो क्षमस्व पुरुषोत्तम ॥६१॥
अन्यायमार्गिणां दण्डोऽवद्यं. भवति केव ।
यदहं स्यां तथा तरिं दण्डो मय्यपि धीयताम् ॥६१॥
७८ ४ श्रीछक्ष्मीनारायणसंहिता ॐ
इप्युक्तवा - शरणं प्राप्य पपात पादयेर्मम।
अन्यायेन विहीनस्य दण्डो नैव हि युज्यते ॥६२॥
करुबेरोऽयं मारितो यत् तन्न योग्यं मवेदिह्)
यक्षेश्वरो जीवनीयो जीवनीया गणा अपि ।॥६२॥
सुराया जीवयितव्या ये हता आवे यम)
कुबेरस्य पुरी तस्मै दातस्या पुनरेव ह ॥६४॥
स्वया धर्म प्रगन्तव्यं यमरजयु् प्रति।
संयमनीं सदा रक्ष माञन्वगरध्नां समाचर ।॥६५॥
इत्युच् मया धर्मराजोऽयाचत वै क्षमाम् ।
पदं कौबेरकं स्यक्त्वा प्रस्थानमकरोत् ततः ॥६६॥
मया रषिम ¡ कुवेरस्याऽऽ्बाहनं तच वै पुनः।
कृतं मानस्पुत्रो मे जके धनाधिपप्ततः ॥६७॥
वैष्णवः परमो मक्त यक्षाश्च जिर पुनः,
अन्ये मृताः सुराः स्वै जजिरे मानसा मम ॥६८॥
सुता . देवादयस्ते वै मामानचरमुदान्िताः।
मयाऽ्षितं कुबेराय मानसाय पदं पुनः॥६९॥
तेनाऽथितस्तदा चाऽह नित्यवासार्थमेव ह।
स्व्णवत्यां नगर्या वै न्यवसं स्वर्णबरणैवान् ॥७०॥
शेकराद्याः पूजयित्वा ययुस्ते स्वपदानि हि।
यमो ययौ साम्यपदं चाऽन्ये ययुर्विजाल्यान् ॥७१॥
कुबेरस्य नवीने तूद्धवे तस्व मदोरसवः।
मया ङतः स्वर्णपुर्यो पूजितो वर्धितस्तया ॥७६॥
स्वं॑स्दा कानकीरक्षमी्मया साकं विराजिता।
अनादिश्रीस्वर्णनारायणेन सार्धमीश्वरी ॥५३॥
आकल्पान्तं न्यवसं वै स्वर्णवप्यां परेश्वरः।
अनादिशीकृष्णनारायणः श्रीपुरुषोत्तमः |७४॥
सर्वेषां रोकपाखानां दिक्पालानां नियामकः।
सनरक्षाकरः साक्षाच्छरीपतिः परमेश्वरः ॥७५॥
स्मर लक्ष्मि सुबणे स्वं प्राक्ल्यं मे च ते तदा,
राजरजेश्वरीरूपं सर्वानन्दपरिष्ट॒तम् ॥७६॥
अथ सूर्यादयश्यन्ये देवा यमानुया अपि।
क्षमाप्य मां भजन्ते स्म स्वर्भनारायणे ततः ॥७७॥
हिरण्यवर्णं पुरुषे स्वर्णमश्रुं यमार्दनम्।
दिक्पाखनां नियन्तारं विनेतारं विरोधिनाम् ।॥ऽ८॥
क्लेश्चानां शान्तिकर्तारं दातारं सम्पदां तथा।
दग्धारं पापपुज्ञानां हततारं विपदां च माम् ॥७९॥
पूजयन्ति दहि देवाद्याः परमेशं सनातनम् ।
परनरह्माऽक्षरातीतं सत्पतिं मुत्तसेवितम् ॥८०॥
पठनाच्छरवणा्चास्य स्मरणादपि क्तिमाग् |
भुक्तिभागपि जयेत स्वर्णभि} नाऽ संशयः |॥८१॥
इतिश्रीटक्ष्मीनारायणीयसंदहितायां तर्तीये द्वापरसन्तने
वेधसो द्वाविंशे वत्सरे यमेन मारितस्व वेरस्यो-
जीवनार्थम् अनादिश्रीस्वर्णनारायणस्य कानकी-
श्रीसदितस्य प्राकेस्यमित्यादिनिरूपणनामां
सप्त्िंशतितमोऽभ्यायः | २७ ॥
श्रीपुरुषोत्तम उवाच-
श्णु नारायणीरक्षि | ्राक्य्यं मे ततः परम् ।
वेधसो वत्सरे वचयिरो सस्वाऽमिवे पुंरा॥१॥
कत्पे वि्चत्तमे स्वेकादशे मन्वन्तरे तथा|
मेरोः पूर्व शरै तखण्डेऽरणाचरोऽमवद्धिरिः ॥ २॥
योजनोससेध एवायं द्शयोजनविस्वरृतः ।
उ्वाखगर्मः सदा चास्ते वह्िरसाव्यकन्दरः॥३॥
न पाश्च मानवाः सन्ति नाऽरण्यानि वनान्पि।
नयस्तूष्णप्रवाहा वै मूमिस्वंगारसननिमा ॥ ५॥
वष वंद्रये वर्षाऽष्टकोत्तरे शतान्दके।
ज्वाडारुणाचदखो ज्वाखामयो मवति स्व॑तः॥५॥
वहविरसाः प्रवर्तन्ते देषु च सरिस्वपि।
तस्तापास्दह्यन्ति दुरदेशा अपि प्रिये ॥६॥
मानवः पश्वश्चापि पक्षिमो व्योमचारिणः |
तापोष्मणा म्रमूर्छाऽऽ्ता भ्यसवः संभवन्ति वै॥७॥
सस्यानां च वनानां च वह्धिसेकेन भर्जनम् ।
दूरस्थानां मवत्येव फल्पुष्पादिनारकम् ॥ < ॥
यां दिशां प्रति वायूनां प्रवाहा यान्ति साऽनराः।
शतथोजनपर्यन्ता देशा भवन्ति मरजिताः॥९॥
वहिसेकमृता जीवाः प्रख्यस्था मवम्ति वे।
एकदा त॒ मद्गतो बभूव चाऽम्बरे ।॥१०॥
वालादगाऽचल्श्ापि वहिरूपो बभूव॒ इ ।
वहिञ्वारोष्मपूराण्यावदन् प्रवायुमोदिताः ॥१६॥
अतिवेगेन पूर्व॑स्य शतयोजनवेगिनः ।
मेरोः पाश्च बखतथो लक्षो देदिनोऽमवन्॥१२॥
उष्मणा दग्धदेहास्ते मृताध्िरपरबादिणा |
कोष्दि गजगोऽश्वाद्ा नगराणि सदखश्षः॥१३॥
तथा ऽऽसीक्नगरं स्वामिनगरं योजनायतम् ।
प्रायो मम. भक्तेथाधिष्ठितं पावनै्जनेः ॥१४॥
4 द्वापरयुमसन्तानः $ ७९
[~ [ब
मटाश्च साधुसाध्वीनां यतीनाममवन् द्भा।
ब्रह्मचर्य्रतानां च सतीनां षर्मयोितम् ॥१५॥
स्मा्रमा बहवश्ाषन् जपयल्ञकृतां तथा|
वैष्णवानां योगिनां च॒ क्म॑ठनां महाल्याः ॥१६॥
बभूचुर्यज् देवाथा देवाल्याः म्रसेबिनाम् ।
मदथ तपसा भक्ता यथाऽऽपम् वै विदेषठिनः 1१७
मम लक्चयपरास््यक्तमदर्थसतमोगकाः ।
मदालम्बनमात्राश्च मदाराघनतघ्राः | १८॥
मद्भक्तानां मण्डलनां सेवाधर्म॑परायणाः 1
आतमसर्वस्वसम्पः्सन्निषेदिनो मदासक्ाः ॥१९॥
साध्यभक्तिपरः सवै शखाधनस्थाष्ु वास्पकाः।
एयेविधेऽ् नगरे च्वाद्यनलोष्मणा दतम् ॥२०॥
योगाभ्यासविद्यीनास्तु मक्ताः समन्ततो सताः
योगज्ञाः साधवः सत्यो ब्रह्यमावविभाविताः ॥२१॥
सस्मरर्मा यत्र तत्राऽनादिकृष्णनरायणम् ।
परजद्याक्षराऽतीतं श्रीकान्तं पुरुषोत्तमम् ॥ २
वष्ड्बुः सद्धमस्तश्चैकतानेन योजिताः ।
पश्च रक्ष परत्रह्माऽऽन्तरास्मन् पुरुषोत्तम ॥२३॥
सरव॑स्ामिन् मागच्छ रक्ष भबालानलादसूसः ।
ह्प्येवं स्वेकतनिशास्यर्थितस्तीत्रभक्तिभिः ॥५२४॥
तूर्ण साकं त्वया स्क्म्या अीवोद्धारणदेतवे।
गोचसोऽ्हमभप्रं वै णहे गदे. जने जने ॥२५]
मम ्रहमहदस्येवाऽमृतबिन्दु समक्षिपम् ।
अहं स्वाटाऽनलद्रौ च व्योममार्मेण वै द्रुतम् ॥२६॥
वह्धिखयं गतश्चापि ज्वाछा रैौत्यं समावहन्।
आओौष्ण्यं परिण्तं रत्ये दाहश्चान्तिकरं तदा ॥२७॥
ओैत्वामूतं त॒ वातेन यान् यान् मृतान् हि देहिनः \
स्थावराच् जंगर्मोश्चापि रमष्णृशचत्तदा च ते ॥२८॥
नवजीवनमासाद्याऽपनन्दिता जीविनोऽमयन् ।
उालारणाऽचलः सोऽपि ब्रहमहदामृताऽस्वयात् ॥२९॥
शीतागताचले जातः क्षणा्पसिणतोऽमवत् }
,आकस्पान्तं तथैवाऽऽसीत् पव॑तोऽमृतसीतखः ॥२०॥
भकतैश्वयोमिभिः सरदर्यतिमि्रह्शीकिभिः।
साधुभिश्च सतीमिश्च साध्वीभिस्त्यागिभिस्तथा ॥३१॥
वैष्णवेर्मानवेश्वापिं दगत्रेऽहं निभादितः।
प्राथितस्तत्र वै नित्यं स्थातुं भकतषु रक्षकः ॥३२॥
पूजितो बन्दितश्ापरि न्यवसं वै स्ववा सह।
तस्मिन् वै स्वामिनगरेऽनादिस्वाभिनरायणः ॥३३॥
स्वामिन्था च त्या श्या सहितः पुरुषोचमः।
इत्येवं॑स्वामिनीधि | स्वं प्राक्यं कथितं तव ॥३४५॥
स्मर त्वं स्वापिनी लक्षि { स्वमिपच्तनरश्चकम् ।
अनादिभीसामिनारायणं शरी पुरषोत्तमम् ॥२३५॥
साधं त्वया रक्षितया ह्यनादिस्वामिनीभिया।
परनाच्छवणाचापि दययद्धयो रक्षणं मवेत् ॥३६॥
अथाऽन्यदिन् पाश्चवाख्ये चलुलिरो त॒ वत्सरे ।
वेधसः सप्तषष्टु्वत्रि्ते कल्पके पुरा ॥३७॥
द्वादशो च मनौ भूमौ युगं दिजजातिकम् |
पावनं भक्तिमहक्ष्या समासीत् कौरोयके पुरे ॥३८॥
अनपत्या द्विजपत्ती नाप्ना निर्वाणिका सती।
द्विजं क््मारोर्काख्यं स्वं पतिं प्राह सुखार्थिनी ॥२९॥
दास्यं वर्त॑ते नित्यं चुह्धी व्ान्द्रायणे स्थिता।
न्ता व्रतं निरशनं ्रक्ुव॑न्ति निरामयाः ॥४०॥
यदे धूम्रो न चायाति यात्रायां प्रगतो यथा।
वहिल्जान्वितो भूत्वा दर्शनं न ददात्यपि ॥५१॥
गता तीथ जन्तवश्च ण्हात् पिपीलिकादयः)
कषाटस्य पिधानेऽपि प्रयोजनं न वियते ॥४२॥
दवारं वोद्धाय्तिं नित्यं स्वर्गद्रारं यथा श्चमम्।
शााऽऽस्ते मालिकायुक्ता केवला रागवर्बिता ॥५६॥
अपादोऽपि समायातो मोक्षो विप्र | गदे तव ।
अहं मायाखरूपाऽपीदानीं जंजाख्वर्बिता ४५
नि्ुंणे ववदे चास्मि नैर्ुष्यं सरुपािता।
जीवतोऽपि निरालम्बा स्थितिस्ते वर्तते द्विज ! ॥४५॥
सालम्नाऽहं निराम्बा जाताऽसि निम्पसरहा।
सहो भाग्यस्य मादास्यं सगुणो निर्युणायते ॥५६॥
भूता भूत्वा वियन्ते चाद्या निर्वाण्द्नाः।
काकाः कपोताश्चस्काः श्वानो मृगाश्च मूषिकाः ॥४७॥
निडाखद्ा न चायान्ति रहं मौ वै कचित् पते।
निरस्तसर्वतौमण्ये को निवसेत् स्वासनः ॥५८॥
कण्डनी पेषणी नास्ति मार्जनी नासि खद्टिका।
सूर्यमा दिवा दीपं निधि षचन्रमहादिभिः ॥५९॥
ब्रह्मधामसमं विप्र] णहे स्वरम प्रमासते।
जया नैसर्गिकी नौ च चोवते योगिनीजटः |॥५०॥
अदो दैवस्य दौरात्म्यं संसारे चाप्यसारत)।
सव्यमपि रल्कष्यां भाग्यलक्षमीनं विधते ।५१॥
अल्श्ष्मीकण्हं स्व्यं बरह्मधामायते सदा ।
एतादश चदं विप्र | चोबयोर्वि्तेऽचलम् ॥५२॥
८० % श्रीखक्ष्मीनारायणसंहितां %
(~ 1 1 ~ ~ |
माटं माग्यं मोगजाते ` भक्ष्यं भासा न सन्ति वै।
ततोऽव्यं योगिसेव्यं णहं ते राजते द्विज | ॥५३२॥
गृदिसेभ्यं न चैवाऽऽस्ते रक्ष्या हीनं च निगुगम् ।
तन्मया चिन्त्यते निव्यं रक्ष्मीयंथा गहे मम ॥५४॥
समागच्छेत्तया क्ष्या साराधना पते! मया।
करतव्या व्रतयोगिन्या सम्पद्वन्मे गहं भवेत् ॥५५॥
इस्यथितो निजस्वामी तथाऽस्तेवं जगाद तम् ।
साऽपि लक्षमीनते चक्रै वार्षिकं दुग्वभोजना ॥५६॥
शेते प्रथ््यां वरह्मचर्थपरायणा निराषना |
करोति जागरं वार्धरात्रि यावत् ततः सुखम् ॥५७॥
निद्राति मजते रुक्मि क्षमि लक्ष्मीति वै हृदा |
प्रातर्न्यं सदा स्नाति साऽऽ्रवघ्ला गहं प्रति ॥५८]॥
समागत्याऽम्वैनं टक्षम्याः करोति पद्मपुष्पकैः ।
अष्टोत्तरशतेनित्यं धूपदीपादिमिस्तथा ॥५९॥
नीराजनं करोत्येव . सुगन्धं वचार्षयत्यपि।
नैवेद्यं इग्धपाकादि समपैयति पोकिकाः॥६०
अग्टोत्तरशतप्रदक्षिणामि भ्रमति भयम् ।
मून्मूतिं श्रीं नमर्छृस्यावतयप्येव ` मालिकाः ॥६१॥
ष्लकषिमि श्रि कमे पृद्चे समे नाययणीन्दिरे।
दिरष्मयि महारुक्षमि ईश्वरिं परमेश्वरि ॥६२॥
कृष्णे हरिणि द्रव्याख्ये वैष्णवि पुरषोत्तम ।
सम्प्रप भगवति हरिदाति हरिप्रिये ॥६२।)
ग्रह्षि वैकुण्ठिके स्मृदधे शाव्प्रामि योद ।
ग्वक्रिणि पञचिनि बिन्दि प्वाध्िजे स्वर्णरूपिणि ॥६४॥
गोश्घद्रासिनि जहमहृदयस्थे धनेश्वरि |
कऋतम्मरे प्ठक्चवासे मये मे मात ईश्वरि॥६५॥
अमाये मेष्ुत्रि त्वं धृते रौद्रि प्रशातनि।
कौमुदिः भूयसि देवबीथि चोाऽऽनन्तिके करे ॥६६॥
आरं ज्वोर्स्ने शिवे शा्दृ्केि सरःपभद्िके ।
सर्वद्र स्वत्न््े व जये सुदर्थनि ते ॥६७।
जढनारायणि स्वधास्मजे च माक्षिकि सति।
युण्डरीकि र्तिके प्व पावति च भक्तिजे॥६८॥
सर्धनि. पिप्पले चाऽव ` वटि प्रीटिकेऽच्युते।
रजराक्ि नैष्ठिकी दैवि स्वामिनि कानफि॥६९॥
निर्गाणिके बरह्मशक्ति चातमासिकेऽन्तयत्मिके |
च्शचदूपे वचञ्चरे च. सत्वप्रकर्पिण म्भे ॥७०॥
श्रीवत्से यम्निके. चैन्द्रि जयन्ति मण्डखास्मिके।
सर्व॑तोभद्रिके ` ` पृद्यरिके प्ररे तथाऽक्षरि॥७९॥
-विमानानि मन्दिराणि ` विभूषणानि
श्रोगारिकै माग्यू्पे सिद्धे खान्तेऽवतारिणि।
दये परे च विभवि कठे्चै मृन्नि धामिनि ॥७२॥
जननि कारिणि स्मये ` देवीश्वरीश्वरीश्वरि\
स्धानिके परतरह्मपल्ति प्रपोषिके क्रिये ॥७३॥
अनादिश्रीङृष्णनायायणपलिन ह्यनादिनिः ।
एवं खष्टादशयुक्तशताभिधानिके मयि ॥७४॥
कृपां इत्वा समायादहि मदद वैभवेश्वरि |
सर्वगन्ये सर्वरसे सर्वरूपे सुरूपिणि ॥७५॥
सर्वसै सर्व॑शब्दे समागच्छ गृहे मम।
सर्वानन्दे सर्वसौख्ये सर्वद . स्पद्धिवर्धिनि ॥७६॥
अनन्तोद्धारसंशक्ते समायारि गहे मम।
दारियदुःखसंहन्ति ह्लक्मीदूरकारिणि ॥७७॥)
कीतितेजोव्धयित्रि युखयि्ि स्वसञ्जुषाम् |
भक्तायाः मे खे र्षि धि समायाहि शोभने ॥७८॥
इत्येवं सा प्रार्थयां निर्वाणिकाः द्विजप्रिय ।
श्रत्वा वे वीक्ष्य भक्ति च प्रसन्नाऽचिन्तयः प्रिये ॥७९॥
तद्दे गन्छुमेषाऽपि दां च दर्शनं हयि।
मदाज्ञां त्वं समादाय याता निर्वाणिकाख्यम् ॥८०।]
गोष्वय “ पुरतः स्थितवाऽमवस्तत्र ततोऽवदः |
नारायणं विना नैव स्थाध्याम्यत्र यदे तव ॥८९॥
तमाराधय मात माधवश्चागमिष्यति ।
इत्युक्तवा स्वं तिसोभावं गता तस्यास्च वर्ष्मणि ॥८२॥
पुव्रीरूपा सुरूपा त्वमजायथाः सुकन्यका |
तवा चाराधितश्वां सवनास्यद्ुमात्ततः ॥८३॥
म्राविरासं युवा दिम्यस्वरूपः परमेश्वरः |
अनादिश्रक्ृष्णनारायणः भरीपुरुषोतच्तमः ॥८४॥
दंखम्वक्रगदापद्यधरथोच्खवर्कान्तिमान् 1
अनादिश्रीरावनद्ुनसयणामिषानकः ॥८५॥।
भिक्षां ययाचे तस्याश्च माता ते मे ददौ तदा।
विवाहविधिना त्वां वै सर्वसौमाग्युन्दरीम् ॥८६॥
ततो निर्वाणिकामां च लवा च ररश्च सर्व॑दा।
निजे गे सेवमाना क्ष्माचोरस्याऽऽक्षया प्रिये ! ॥८५७॥
अहं पर्वया ततो बासं चाकस्पं प्रचकार ह।
सैबणिकीश्रीखमेतो धर्मसस्थापयन् दितौ ॥८८॥
निर्वाणिकोण्ं सम्यग्मृतं ततो ह्यजायत ।
विवाहे देवदेवेदोरपितानि बहून्यपि ॥८९॥
रत्नानि कत्पपाघाणि धेनवः कृत्पवद्िकाः |
वै ` तदा ॥९०॥)
- द्वापरयुगसन्तानः 8 ८१
[2
अम्बराणि विचि्नाणि शय्यः
दौवर्णासनपरयेकप्रंलादोलादिकास्तथा ॥९१॥
घनानि मनिमाणिक्यमौक्तिकानि मानि . च।
हारान् क्षेत्राणि बारीश्च महोद्यानानि वै तथा ।९२॥
दस्त्यशववृषोश्चापि दासदासीशतानिं प्च]
एवे स्मद्धं शं ते चवागमेनाऽभूस्महोदयम् ॥९३॥
सोव्णकल्रौः राजनच्छृं ययेन््रमन्दिरम् ।
प्व तव निमित्तेन प्राकस्यं मम॒ वै तदा ॥९४॥
अभूच्क्षि स्मर सवं ग्राकल्यं सुखसम्पदः ।
अन्ेऽप्वंसाऽवतासाया ममाऽमवननंख्यकाः ॥९५॥
सर्वान् आनाम्यं मारायणीधि नाऽप्ररे जनाः।
सास्तरमासतथा |
यदुदेऽ्दं निवसामि तदहं धामखदशम् ।९६॥
स्तेश्वरादिगस्यं ग्व॒तीथाऽऽ्वासं मवय्यपि ।
सुपावनं सतां क्षें तद्धवल्यैव सर्वदा ॥९७॥
यन्ञानामवताराणां वाललूपं मवस्यपि ।
घामान्यपि च सर्वाणि मच्चिवात्े वसन्त्यपिं ।॥९८॥
इत्येवं मम॒ वासेन सुक्तिररक्तिः करे स्थिता)
बतंते तत्न लोकानां -पठनाच्छूवेणादपि.1\९९॥
स्मरणात् सव॑सिद्धिश्च जायते नाच संशयः ।
व्रतानां पुण्यसुचछृष्ट॑ यावतामपि जायते ॥१००॥
इतिशरीलक््मीनारायणीयसं हिताया तृतीये द्वापरसन्ताने वेधस
खयश्जिशदवस्सरे उ्वाराऽरुणाचल्वहिरमरदह्यमानानां स्वामि-
नगरस्थानां परजानां रक्षार्थम् अनादिभीस्वामिनारायणस्य
स्वामिनीभ्रीसरितध्य म्राकस्यं) ्वतुश्चिशद्वस्सरे रिर्बाणि-
काविप्राण्या लक्ष्म्या ष्टादशोत्तरशतनाममिराराधितया
रक््या साकम्. अनादिश्रीसावननारायणस्य
प्राकस्यमिति चेतिनिरूपणनामाऽष्टाधिंशति-
तमोऽध्यायः ॥ २८ ॥
श्रीपुरुषोत्तम उवाच--
श्रृणु नारायभीधि स्वं वेधसो याक्षनामकरे ।
प्चर्विरो वलस्छरे ष कस्पैऽष्टाशीतियुच्छते ।॥ १॥
वरतीये च॒ मनौ जातं प्राक्य्यं मे शरु म्रिये)
अं्चक्रमथो राजर्िस्तदासीद् दक्षिणि त्ती ॥२॥
मेरोः सन्निहिते देशे .नाल्वेयपरजाधिपः।
समस्तस्य नव्वस्य भूखण्डस्य . नियामकः ॥.३ ॥
न्ये सष्सभूपाश्च करदास्तव्य चाऽमवन् |
दानी ध्यानी बतौ सक्तः साधुसेवी रवी मखी ॥४॥
११
हरि्या्षौ निवेदी च विश्वासी पूजको मम।
दपोऽद्चक्रमथो लक्षि महावेष्णवसखच्कियः ॥ ५ ॥
यथाऽमवचथा तस्थ पल्योऽपि इरिदीक्षिताः।
वैष्णव्यः दातरंख्याश्चाऽमवम् हरिपरायणाः ॥ ६॥
दान्यो ध्याच्यो व्रतिन्यश्च क्ताः साघुप्रसेविकाः।
श्रविण्यश्च मचखिन्यश्च इरिन्यासिन्य इत्यपि ॥७॥
आ्मनिवेदिकाः सवां विश्वासिन्यश्च पूजिकाः।
पातित्यपराश्चापिं मयि सर्वक्कतादराः ॥ ८ ॥
मदर्चां ख्मरचित्ता मत्साघुदिष्यद्िक्ाः ।
पत्यौ हरौ सत्यु निप्यं समतेवारमादराः | ९॥
राक्ञः पुत्राल्िश्तानि पुच्यः शतद्वयं तथा)
पितृवत् मातृवत् सतु हरौ सेवापराथणाः॥ १०॥
मनसा बस्तुभिर्दहैः सेवन्ते भमवक्कुलख्म् ।
सवे म्वाखन् दिग्यभावा विदेहाः सिद्धपुगवाः ॥११॥
नरेषं राव्ये कदाऽप्यासम् नीतयो दुःखविप्टवाः )
नाऽवगरदो नातिषृष्टिन युद्धं भूमिकम्पनम् |॥१२॥
न॒ चैप्यामिमवश्चोष्ण्योपद्रबोऽपि न वै क्त् ।
न॒ रोगाश्चाऽमवन् राष्ट नाऽकालमत्यनो जनाः ॥१२॥
अन्नवस््रादिमोदिन्यः प्रजा भूषामहोत्सगः ।
परस्परप्रसन्नाऽ्नुरा गिष्यश्च सदाऽभमषन् ॥१५॥
परस्परखदहायाश्च नित्यमपू जनान्विताः
मह्लमर्पय्य खादि्यो सीगिन्योऽपंच् मेऽखिखम् ॥१५॥
दृपुष्टा नस नार्यो द्वेषर्दिस्ादिवरजिताः।
न स्तेना न ऋदर्थश्च राच्ये तेषां तदाऽमवन् ॥१६॥
सर्वरसप्रदा प्रथ्वी ऋतवः फटपुष्पदाः ।
वृक्षा वद्धीविरुधश्ाऽऽस्तम्बात् फखमुमप्रदाः ॥१५॥
असत्य मानवे नासीत् काप्य न प्रजास्वपि ।
ष्णा नासीद् भोगदचतिः सन्तोषः संव्यवतंत ॥१८॥
देवा महषयः सन्तः विद्धाः साष्व्योऽप्यहर्निंशम् ।
यतयो ` ब्यसीलाश्च शंजतेऽस्य सदखशः ॥१९॥
अन्नसन्राणि राज्येषु कृतानि तेन मशता।
शंजते रक्षो विद्यार्थिनो विद्याथेकन्यकाः ॥२०॥
प्रतिखेरं म्रतिग्रामं प्रतिषचनमघ्य वै।
अन्नसत्रेऽतिथयश्च खृहन्ति = मोजनं वरम् ॥२१॥
प्रातर्नित्यं प्रतिभ्रामं देवानां सर्वसम्पदाम् ।
पूजनं दपतेरेव धनादिभिः प्रजायते ॥२२॥
घटिकाकाल्पर्थन्तं कत्वा संकीर्तनं इरेः)
भंजतेऽतिथिवगाश्ाऽनाथाद्या मस्य सत्रके ॥२३॥
<र क श्रीरक्ष्मीनारायणसं हिता 8
अनत
सायं भजन्ते मां छेका रात्रो संकीर्तयनत्यपिं।
दिवा मस्कार्यपरमास्ततः खार्थपरा जनाः ॥२५॥
एवंविधाः प्रजासूबस्य देहाऽनाद्रतस्राः।
तापस्यो मक्तिमसयश्च साघुसेवापरायणाः ।२५॥
साधुरूपो दहि मगान् चेतनोऽ कषितौ सदा।
कोटिरूपो राजते वै ग्रजानां श्रेयसां करः ॥२६॥
साधुरेव हि भगवान् सुरेव हि तारकः।
खधुः सद्वतिदाता च शधुपूर्तिः स्वयं प्रस्ुः ॥२५॥
सधुर्वन्मानवं खूप द्श्यतेऽश्मत्मं हयपि।
दिव्ये तत् तच्छिया दिम्या मोक्षदो भगवान् स्वयम् ॥२८॥
दर्शनं स्प्यनं पादसंवाहनं प्रसेवनम् |
मोजनं बहूधा सेवा सवं साधोः प्रुक्तिदम् ॥२९॥
साधूनां परिर्या था स्ष़ृद्रा बहुधापि बा।
पापनाश्चकरी सर्वा त्रहमसुक्तिप्रदापिनी ।॥२३०॥
ये पुत्रा दौ्विता दिव्या हरेरेव हि वंशिनः।
मवन्ति जन्मभूष्यागास्तं एव हरिरूपिणः ॥२१॥
तच्छियायां ब्रह्म्वय॑॑त्रतं दानं च दक्षिणा ।
तपो धर्मौ विवेकश्च सक्तिः सरव प्रतिष्ठितम् ॥२२॥
साधोर्दस्तौ दहरेहस्तौ स्त्ादौ चरणौ दरेः।
सतां सृं इष्णसुखं त्वक् श्रीहरेः सतां त्वचम् ॥२३॥
नेत्रे दवे शीहरेनैत्रे सजिहा जिहिका इरेः।
सन्मस्तकं रेमृघां खन्नासा नासिका हरेः ॥२५॥
सत्कणों ओीहरेः क्णो सन्ता दशना हरेः।
सतां
सतां
सतां
सतां
कष्टो हरेः कण्ठो हरोर्वश्चः सतामुरः ॥३५॥
न्दं हरेस्तन्दं सकटिः श्रीहरेः कटिः।
दषिरेष्िः स्तां स्प्यो हेहि सः॥३६॥
प्रसन्नता या सा हरेरेव प्रसन्नता
खखं स्तां व॒ सेवोत्थं हरेरेव सुखं मम॥३५॥
मोदः प्रमोदश्चानन्दश्नोत्छवा ये सतां मताः|
ते खव भहरेरेव ममानन्दाः प्रथ् न वै ॥३८॥
सतां सन्तोषणं स्वं मम॒ सन्तोषणे हि तत्।
सतामिन्दियवगो यो ममेन्दियाणि तानि वै॥३९॥
सतां वुद्धिमंम बुद्धिः सन्तोऽदं सर्वदा सुरि)
अहं सन्तः सदा लोके भवामि बहुरूपवान् ॥५०॥
अपरिपहर्माणः सन्तो मे त्रहमूर्तयः |
सतां षर्मा्थकामा ये ते मे स्वे मताः सदा ॥५९१॥
इत्येवं कमले राजा र्यश्च नि्म॑खन्तराः।
कुमारश्च कुमार्यश्च प्रजा भृष्यास्तयेतराः ॥४२।
साधुं कंचित् प्रजानन्ति
स्वै सतां प्रसंगैष्ते द्यासन् मम परायणाः
सिद्धयः कल्पलतिकाः कट्पपात्राणि तदहे |
चिन्तामणय एवापि कामगावः रदाऽवसन् ॥४३॥
लक्षराः साधवश्वापि साध्यश्च कृतमक्तयः।
मजन्ते मामाश्चरमस्था निष्कामा मत्परायणाः ॥*५])
अथ तेषां परं भक्तिं विखोक्याऽऽव्मनिवेदिताम् ।
कृपयाञ्हं तदेयेषोषििठुं साध्वीसतां गणे ॥४५॥
माघवाख्ये मम मासे राजा चकार कीतंनम्।
मासिकं चाऽखण्डितं च रविखदिनं मलास्कम् ॥५४६।॥
ष्ट्रे नारावण विष्णो कृष्ण केशव माधव।
पररह प्रभो शरीरा पुरुषोत्तम सत्पते” ॥४५७॥
न्नमोऽनादिकृष्णनारायणाय परमात्मने ।
नमोऽन्तरात्मने साघुस्वरूपायाऽखिखासने = ॥ ८८ ॥।
"नमः साष्वीस्वरूपाय श्रीकान्ताय सदात्मने ।
नमो मकतिप्ररम्याय सेवासाध्याय चक्रिणे |॥४९॥
^स्वतन्तस्वं प्वाऽ्षरेश्ो वर्तसे सुक्तकोरिषु |
तथाऽत्राऽभ्याहि साक्षाद दिव्यमूर्तिर्वयाऽसि नः” ॥५०॥
इत्येवं भजनं चक्रुः राजा प्रजाश्च साधवः।
तैः सदाऽयं कीर्ठयामि शरुत्यामि च हसामि च ॥५१॥
भुञ्जे तिष्ठामि संयामि निषरीदापि वदामि च)
पिवामि चापि जिघ्रामि रसयापि स्वपिम्यपि ॥५२॥।
प्रमोदे व्वानन्दयामि विहराप्नि नमामि च|
प्रसेवे साघुवेषोऽहं साधुषु तन्मखोत्सवे ॥५३॥
गूटषूपं च मां ते तु तैव जानन्ति माधवम् ।
केचनैव समाजके ॥५४।।
स्व तदाऽमूः सती साघ्वी वाला शीट्पसयणा।
कापाथाऽम्बरवेषा च प्रत्यक्षा गूढसद्रुणा ॥ ५411
गूटरूपा गूदचिहा साध्वीसेवापरायणा |
साध्वीनां मण्डठे तत्र॒ व्यचंरः समवर्तना ॥५६१।
न ताः साध्व्यः प्रजानन्ति ठक्ष्मीं त्वां गोचरामपि |
मम॒ माया तथा चास्ते स्वतन्बाऽऽवरणात्मिकः ॥\७।
अन्नस्ं मखसचं तथा कीत॑नसकम् |
माधवान्ते प्रपूणै च जातं वै पूरणचन्द्रके ॥५८।।
दिनि सायं कथां चक्रुम॑म माहास्यवोधिनीम् ।
साधवश्चापि सत्यश्च राजा प्रजा महोस्सवे ॥५९१]
मम॒ पूजां ततश्चक्रर्निि मूर्तौ सुव्रस्वुभिः।
नीराजनं ततश्चक्रः पुष्पाञ्जटीरददुस्वतः ॥६०।१
४
& द्वापरयुगसन्तानः # ८
यप ष द्द ~
भोजनानि प्रददुश्च ततः सवाद्रनर्तनम्]
कीतनं तार्मानाचैः सुस्वस्तालिकादिमिः ॥६१॥
किकिणीधुधसयन्दशकरर्जागरणान्विताः ।
तदाऽहं कौर्तनाऽध्छृष्टः प्रानिरासं हि नर्तकः ॥६२॥
नर्तकी स्वं बालिका वै बालोऽहं षोडशान्दिकः]
्वुर्देशाऽऽन्दिकी स्वं च सुवेषामूषणान्विता ॥६२॥
मायूरपिच्छमुङ्कया दिव्यङ्कण्डलशोभना ।
गरवयादस्वैवेषाव्या प्रसन्ना नास्यकोबिदा ॥६४॥
अहं चापि तथारूपः सर्वयोग्यपसरहः।
समायां रङ्गमध्ये वचागतोऽलक्षप्रदेश्चतः ॥६५॥
न वै कैथिदहं ज्ञातो ज्ञाता वा च ङतो न्विमौ।
ग्वकिता नौ विलोक्याऽऽसन् राजाद्यास्ते सभाजनाः ॥६६॥
आवयो मदततेलः समायां प्रासस्चदा |
सानन्दमोदसौख्यानि प्रासरन् वै समाजके ॥६५७]॥
मिष्ठे स्वेष्टं. कामितं च मदहासौख्यं तदाऽमवत् ।
अनानां स्वावोयोगानत्यगीतिप्रताल्नैः ॥६८॥
अस्मछछीनास्तदा सवे प्रत्ययैकप्रतानिताः।
` चाक्षुषमात्रवेगाश्च भ्रवणाङ्ृष्टमानसाः ॥६९॥
व्यपदयन् निर्निमेषा मां खां दिव्यां शीं िवःपतिम् |
अनम्तकोटिसुधीभमसंस्यवन्द्रस्लोमनाम् ।७०॥]
मां स्वां व्यलोकयन् रोका: इपाह्ं च कृपान्विताम् ।
कीर्तनं स्मैहमञनं कारणं सद्पसेवनम् ॥७२१॥
दिव्यमावः सदा सलु हेतवो दने दि नौ)
अथाञ्छत्वन्त मक्तान्यो मक्ताश्चाकृष्णमानसाः ॥७२॥
परमानन्दमयाश्च देहातिभानवर्जिताः।
सवषां देदिनां तत्र॒ दैनं चावयोः शमम् ॥७६॥
दिव्यं यथाश्षरे धाम्नि तथाऽभवत् क्षणं तदा)
अथानन्तरमेवाऽहं वेजध्विरो व्य॒धापयम् ॥७५॥
आकृष्टा बृचयस्तेषां स्वाष्थ्यमाप्ता = यथेन्ियम् |
ततो नौ निजवुल्यो वे व्यलोकथन्नुपरिथतैौ ॥७५६॥
विनिश््ता द्रुतं रृत्याद् गायनात् कीतैनादपि ।
महाश्चय॑मरा नेमूरदण्डवच्वं च मां जनाः ॥७६॥
ददुसख्यासनं स्वर्णसिंहासनं करेपादयः।
आवां सिंद्यासनस्थौ च पुपूजस्ते कृतादरः ॥७७॥
चन्दनैरशवतैश्चापिे पुष्पाः सुगन्विमिः।
राजाय रतदरिश्च सौवणैर्शनादिमिः ॥७८॥
सुकययैशच मूषामिधूविनैवेमोजनैः ।
मिष्टपतश्च तम्बृलरनीराजनेन संस्तवैः |\७९॥
नमस्करिश्च ते सवै दण्डवद्धिः युनः पुनः
जयसब्दै्पनादर्ेजधृग्धोषणेस्तथा ॥८०॥
सै ॑प्रसदयामादुरव्यथ त्वं च मं तदा|
बष्टूवुः परया ग्रीवया नात्वा वै परमेश्वरम् ॥८१॥
साधव उचुः--
यन्न॒ क्वापि मवेलन्म प्रश्चाप्पुण्य्रतापतः।
भवच्छरणमाप्नाः पुत्राः स्मो मरग्वेस्तवे ॥८२॥
अच्युतो वै पिता यस्य ते च्युता भवन्ति वै।
वयं चाऽच्युततां प्राठः व्यैषा शओीहरे तरव ॥८३॥
सुपुवे च दिव्येषु कृप्या स्वं समागतः।
स्नेहपात्राणि संवीक्ष्य प्रत्यक्षः सा कृपाऽपरा ॥८४॥
सथाऽतोऽपि सदा स्यु वासो यथा तनौ तथा।
सतां मध्यै वस कृष्ण कृपेयं पारमार्थिकी ।॥८५॥
य॒था धाम्नि तथा सत्यु मण्डटेष्ु निवासनम् ।
सदा साधुख्रूपेण करोठु परमां कृपाम् ॥८६॥
साध्य उचुः--
मातरुक्षमि महामातस्तवां वये शरणागताः |
ोक्षा्धिन्यो ब्रह्मसाध्व्यो मवत्याः पुत्रिका वयम् ।८७॥
मातृवात्सव्यमव्वन्तं युतासु द॒ निर्गम् ।
तसपुरसछृस्य जननि ददासि दर्शनं दहि नः॥८८॥
अवानां बलोपेतं भाग्यम प्रवर्तते ।
दिव्यतां प्राप्यं ते योगाम्मृक्ततां याम एव इ॥८९॥
करुणा तेऽप्यतुख्याऽस्ति यत्साभ्वीघुं विमायनम् ।
तत्रापि चोतिकारण्यं यदि वास्तं प्ररोचयेः ॥९०॥
परार्थनामुरपीकृय यथेष्ट ग्रकयोचिह ¦
अनादिशीकरष्णनारायणाक्याऽश्षरेश्वरि ॥९१॥
राज्ञी म्रोाच--
धन्यां मम पुत्यश्च पुत्रा राज्यं द्रपस्तथा।
प्रजा धन्या मम ल्क्षिमि यदत्र दर्शनं तव ॥९२॥
कुर वासं सदा चाऽत्र तव॒ सवै मवस्यपि।
दास्यहं सर्वदा तेऽस्मि वस लक्षि कृपां कुरु ॥९६॥
संसारे लम एवाऽ्र प्रासः साध्वीसमागमः।
भवत्या द्नं साक्षात् स॒ एवानन्यलाभकः ॥९४॥
द्र ध श्रीटक्ष्मीनारायणसंहिता
न्न थ पथ 1 श पथ प्न
राजोवाच--
कुरुं राच्यं धनं वंशः सर्वं ष्ण भवक्छृते
मयाऽपिंतं तं करस्नं तदात्मकं स्वदर्थकम् ॥९५॥
पेय दर्शने पाक्षात्तवाऽज सत्समागमात् ।
ग्राम्यं सर्वमेवाथ्य प्राप्तं चाव्यन्तिकं फलम् ॥९६॥
स्वंदा वेस मे गेहे कृपां छ्रत्वा परेश्वर।
इत्युक्ता प्रणनामैव पपात पादयोर्द॑पः ॥९७]
तथास्त्वोमिति ते प्चोक्तवा न्यव सा्रुमण्डठे ]
अनादिश्ीसाधुनारायणः साकं. सवा प्रिये ! ॥९८]
आकस्पान्तं ततः साध्वीनारायण्याऽवसं क्षितौ ।
स्मरत्वं मां तथा सवं चावतारान् परानपि ॥९९॥
पठनाच्छरुवणाच्चापिं स्मरणान्मुक्तिमात्रजेत् ।
प्राकथ्ये मे तवोक्तं वै मोक्षदं कपयाऽन्वितम् ॥१००॥
इतिश्रीलश्मीनारायणीयसंहितायां वृक्तीये द्रापरसन्ताने
वेधसः पञ्च्िरद्रस्सरऽदचक्रमथनपतेर्मत्तयाऽनादि-
श्रीसाधुनारायणस्य साध्वीनासयण्या क्स्य
सह॒ प्राकस्यमिव्यादिनिरूपणनामा
नवर्विंशतितमोऽध्यायः ॥ २९ ॥
श्रीपुरुषोत्तम उवाच--
श्रु रक्षि ! ठतो राज्ञा सेवितोऽदं सदा हरिः।
साधुसेवाफलं धेतद्टीपे ददौ दखपाय वै॥ १]
उुखप्वसहितः सौख्ये शुक्तवा स्वभ ययौ ततः।
तन्न ` सौख्यानि भुक्त्वैव वैराजदेवताप्मकः ॥ २॥
भूत्वा खलानि भुक्छवेव सत्यलोकं ययौ पुनः|
ततो वकरुण्ठमासाद्य उखं यत्त्वा दिवं पुनः॥३॥
मदिच्छयैव सम्प्रास्तो- भक्तेः प्रवर्तनाय ह।
ततः कोध्यधिटोकानामीश्वरः स मविष्यति॥४॥
नारायणस्वरूपः सोऽसंस्यलोकान् स्वकाश्रितान् |
नीत्वा भक्तियुतान् धामाशक्षरं मे सम्प्रथास्यति॥५॥
अश्चक्रमथ एवाभ्यं भक्तो मे यादशोऽभवत् |
ताद्शा नाऽ्परे ठोकरे भविष्यन्ति. निवेदिनः॥६॥
पुत्राः पुम्यश्च राञ्श्च राजा प्रजास्तथाऽनुगाः।
स्वै सर्वाणि राष्टराणि मदर्थखवेखम्पदाम् ॥ ७॥
तोपयोगा सस्ते वैश्वाः सर्वतोमुलाः। ,
अथाऽन्यत्ते कथयामि प्राक््यं श्णु माधवि! ॥८॥
वेधसो रक्चसाऽ्ट्ये षरत्रिशे वषे ततः पुनः।
क्पे षण्णवतिसंख्ये स्तने च मनौ ग्रिये॥९॥
प्राक्स्यं मे यथा जातं प्रवदामि निबोध मे।
अनादिश्रीकृष्णनारावणस्यैवाऽवतारिणः ॥१०॥
करते युगे पञ्चदरो योगी नाक्ना इयि्रिथः);
करुमकारोऽमवत् रथ्यां विष्णुपन्रास्तटे द्मे ॥११॥
आत्रास्यास्साध्ुयोगेन बभूव॒ मक्तराट् मम।
माता श्रेणीमती तस्मै ददाव्यपि सुशिक्षणम् ॥१२॥
अंके स्तम्यश्रगाने च प्रायां कटिवासने।
ख्टिकायां तथा योगे बालनां . खलनेऽपि च ॥१३॥
वद पुत्रः दहरेनमम छ्ष्ण कृष्ण नरायण)
वद् पुत्र श्निया नाम क्षमि रक्षि नरायणि ॥१४॥
एवं माता निजं पुत्रं शिक्षयव्येव सुक्तये।
प्रेयसे पापनाशाय जन्मसार्थक्यदेतवे ।। १५॥
अनादिश्रीङृष्णनारायण श्ीपुरुषोत्तम । `
परन्रह्माऽक्षरतीत श्रीपते परमेश्वर ॥ १६॥
एवं स्वयं च तन्माता करोति कीत॑नं मम)
सदैव सव॑का्येषु भक्तिमती हि सद्रुणा ॥१७॥
ऊुमकारोऽपि विरणो नाम्ना मे भक्तिमान् सदा।
सर्वकार्ये प्मप्वयेव मां सतां सेवकोऽपि सन् ॥१८॥
भजवेव हरिं नित्यं स्मरस्येव जनार्दनम् ।
करोत्येवाऽर्पणं म्यं ततो सक्तं यथोचितम् ॥१९॥
सायं निव्यं मम माल्ममाषत॑यति मन्मनाः)
कृरोव्यपि सड सेवां वतां भक्तिमतां श्वमाम् ॥२०॥
हक्य पात्रके आमसेवादिकं तथा)
यदा करोति तत्रापि गरणाति श्रीनसयण ॥२९१॥
करे मालां गले मालां खदा रक्षति कुम् ।
हरनाम जपन् का सार्थकथति सव॑दा |॥२२॥
श्रणु रक्षि प्रभक्तस्य मरक्तिनांस्येव दुटमा।
सव॑दा सव॑कार्यैषु सुरभाऽऽत्मनिवेदिनः ॥२३॥
विरणः प्रातरुत्थाय नाराथणेति संबदन् ।
घरं नीत्वा नदीं याति स्नाति रव्ति मां हरिम् ॥२५॥
जटं भूत्वा गं याति पिप्पर्स्य तु मूलके ।
स्मृता मां सञ्लि तत्र सिश्च्यपि ततः स च ॥२५]
सूर्य॑ नत्वा गृत्तिकायाः कृते मां च प्रणम्य च]
र्यम् खादति मह्यं चाप्त प्रादि येटकम् ॥२६॥
तथैव कुमिङ्कत् पत्नी क्ते थुक्ते सुतोऽपि च।
सथाऽऽ्दाठं मृदो यान्ति कीतंयन्तो इरि चयः ॥२५॥
` ¢ दपिरयुगसन्तानः क. 5 ८५
व्य प् थादलदप् न ्
खरपृ मृदो योग्या
ठ आदरन्ति यदा तदा।
इरेः कीर्तनकर्तारल्नयो
यान्ति गहं प्रति ॥२८॥
गधेष्यै गर्षपायाऽपि वरणादि च जलादि च।
इरिप्रसादशल्किः संप्ोक्य तद् दद्वप ॥२९॥
जलेमदशचा्रयन्ति कीर्तयन्ति हरिं तदा।
मदयन्ति मृदश्वापरिः . कीर्तयन्ति तदापि माम् ॥३०॥
वक्रं च कीलके धृत्वा भ्रामयन्ति स्मरन्ति माम् |
पिंडे चक्रेः स्थापयन्ति मां सरन्ति: जनार्दनम् ॥३१॥
वटशरवपा्ाणि रखयन्ति ` सरन्ति माम्)
तन्ठ॒ना च एथक् छत्वाऽयतारयन्ति चाप्यधः ॥३२॥
स्मरन्तो मां टीप्पवन्ति. प्राणि रीप्पसाधनैः |
वहिभरा्रवां क्लसयन्ति पक्ययन्ति स्मरन्ति. माम् ॥६२॥
विक्रीणन्ति च पात्राणि पक्तानि च स्मरन्ति माम् \
ठन्धद्रधयेरजशाकादिकं क्रीणन्ति चापणात् ॥३४।
रेन्धयन्ति भोजनानि स्मरन्वि च ररम्ति माम्,
स्थास्यां वापयित्वा मे सुद्खते मनिषेदितम् ॥३५॥
एवं यातां ङुटम्बस्य निर्वर्तयन्ति मतरः
सायं कथां प्रश्रण्वस्ति सतां सुखान्ममास्ये ॥३६॥
रौ श्रुतं स्मरन्तयेव विचारयन्ति मुक्तये ।
न॒ विना भोजनं मोक्षो भक्तिनं पुण्यमन्तरा ॥३७॥
पुण्यं सेवां विना नैव सेवा कषां विना. चन)
कृपा दास्यं विना नैव दास्यं श्रद्धां विना न वै॥३८॥
शरद्धा ज्ञानं विना नापि ज्ञानं न श्रवणं विना।
्रुतिविना न सत्संग सत्संमो न सतो विना ॥३९])
सन्तो भावं विना नैव भावो विना न भावनाम् |
भावनाख्यस्तु संस्कारो न चिना प्ागुपार्बितम् ॥४०॥
प्रागुपार्जितमध्रैव भुज्यते फठ्रूपि तत् ।
अच्ोपार्जितमम्य् भोक्ष्यते श्रेयसां पदे ॥५९१॥
श्रेयः सर्वविधं साध्ये श्रेयः परं नरायणः।
तस्य॒ चरणे मोक्षोऽस्ति प्रातव्यः प्रेमतन्धुना ।॥४२॥
ग्रेमपात्र हरेर्मतिश्ेतना खाधुसंक्िका 1
सन्तः गरसादयितव्याः सेवाभिः श्रेयरृच्छुमिः ॥५४३॥
अन्नं जरं च वचं च तरेधा निर्बाहसाधनम् )
गहं कान्ता च वघेनुश्च वेधा त्वार्प्वनं मतम् | ४४॥
उमः पुत्र भारोग्ये तेता पैर्थस्य साधनम् ।
आयः कोसलो बान्धवाश्च तरेधा वस्य साधनम् 1४५)
मन्यं सानं यश्चेति अधा स्थितेर्दिं साधनम् ।
विद्या इतिर्वशिघ्वे प्व तरेधा वैवृष्ण्यसाघनम् ॥४६॥
वरतिर्विराग श्वय त्रेधा शान्तेः प्रसाधनम् ।
धमः क्षमा. तितिक्चा च तरेधा सुखस्य साधनम् ॥४७॥
सन्तो दस्थि शीरं च तरेधा रक्तैः प्रसाधनम्।
दुखं विवेकोऽवमानं त्रेधा वैराग्यसाधनम् ॥४८॥
कर्म॑ त्रष्णा वासना च त्रेधा संसारकारणम् ।
द्रोहो निन्दा च नास्तिक्यं बेधा मिरयखाधनम् ॥५९॥
ग्रमादो मोह रहा च त्रेधा पु्युनिमन््रणम् ।
नैष्कम्यैमर्पणं भत्तिस्रेधा मोक्षस्य साधनम् ॥'\०॥
तस्मान्मोक्चा्थमेवेह यतितव्यं निरन्तम् ।
अन्यानि सम्परिव्यञ्य निर्वाणकारणेष्विह ॥५९॥
घटया यथा बिभिन्ना वै प्रजायन्ते तथाचिह।
ग्रा लोकाश्च कर्माणि युखानि प्रत्यहं इताः।।५२॥
कालवेगेन नदयस्ति देदेहिकसम्पद्ः ।
का नारी को नरः पुत्रः पुत्री वा छरत्रिमं सिह ।५३॥
सम्बन्धा नामसंहाश्च यथा मृदां मन्न्त्यपि।
तथा षाट्क्ोिकादीनां नामसंज्ञाश्च करतरिमाः ।॥५४॥
कत्रिमं देहमाखाद्य च्ञात्वा मोक्षस्य साधनम् ।
य॒दि साध्येत पोक्लो न चथा जन्म हि मानवम् |५५॥
सर्व्र॑मिषयाः सन्ति श्चुधा वृषा प्रमोदनम् ।
दिदिकं सर्वमेवेति क्षणिकं जीवञन्धम् ॥५६॥
नवं नवं बन्धनं च नियं नित्यं प्रजायते।
न चारन्तोऽस्ति बन्धनानां नवे वं नवा षयः ॥५७॥
घट्कर्ता मृति यान्ति वचान्यस्तच प्रवर्तते|
वटानां घण्कवुंणां प्रवाहो न निवतंते ॥५८॥
प्रवाहपतिता जीवा मपाऽदंपाश्पाशिताः |
घटे नष्टेऽपि खण्डेषु वध्यन्ते मोहपारिताः ॥५९॥
कालेन नाश्चः स्वैषामवद्यं जायते सिह ।
पश्यन्तश्रेति मोक्चाथं॑यतन्ते न॒ मृता हि ते ॥६०॥
पुनः पुनर्मरिष्यन्ति विना शाश्वतस्ेवनम् }
तस्मान्नारायणो विष्णुः श्रीमक्रृष्णनरायणः ॥६९॥
परव्ह्मान्तरस्मा श्रीहरिः सेव्यः सदा सुषि।
भजन्तु परमात्मानं रटन्ु हरिनाम च॥६२]
ध्यायन्तु च हरिङिष्णं प्राप्नुवन्तु परेदु.
एवं नित्यं निशायां वै विरणीद्या निजं दितम् ॥६३॥
विचारयन्ति सत्यार्थ भजन्ते स्मच मां सुदा
एवं याते स्वस्पकाछे चयस्ते कुमकर्मिणः ||६४॥
साघुसेवापराः साध्वा्चयाश्च सर्वथाऽमवन्। `
तदहं मन्दिरं ` जातं ..मम. साघुनिषेवणात् ॥६५॥
<
छ श्रीटक्ष्मीनारायणसंहिता ४
~
साधवो निव्वमेवाञ्च
विरणस्य कुंमङ्तः पुबो हरिप्रथः स्वयम् ॥६६॥
आनन्दब्रह्मगुरुतो दीक्षं जग्राह साधवीम् |
साघुभूत्वा प्रं नित्यं मनते मां दिवानिशम् ॥६७॥
छुरव॑न्ति = मत्कथादिकम् ।
वाक्विद्धिस्तस्य सम्पन्ना यथा वक्ति ग्रजायते।
अथेकदा सतां तत्र॒ समायां मजने मम ॥६८॥
जायमाने तानमिभ्रेऽम्बरात्तचर मनुः स्वयम् |
सतमो वणिरालस्यो विमानेन हि निर्ययौ ॥६९॥
साषवः दुंमकायायाः साष्व्वश्च मजनोत्तरम् |
विष्णुपच्यास्तरे खानादर्थं ययुः सकीतनाः ॥७०॥
खवान्ति केवित्तथाम्ये च कीर्तयन्ति परेश्वरम् |
तावद् श््धेऽम्ब्ररं दुरं भ्रमित्वा मदुरेव सः ॥७९१॥
यदच्छया विष्णुपच्रस्तटं वचावातरद्धि सः।
राजरूपो भ्ययुक्तो जलावतारमाययो ॥७२।॥
यन्न ते मजने माः साध्वाद्याः शखानहेतवे
तिष्ठन्ति मां भजन्तश्च रन्तो इरिकीर्तनम् ॥५३॥
वर्णाटो मनुस्तत्र शत्यानाह सगर्वकः
क्मान् वै मानवान्न स्वा्नारीनरादिकान् ॥७४॥
निष्कासयन्तु रन्धन्ठु दूरमेव नदीतयत् ।
यावदहं जले न्याः ल्लानं कृत्वा न यामि च ।॥७५॥
तावद् भल्याः करैधरप्वा निष्कासयन्तु दूरतः
इत्युक्तवा स्स्यवर्गस्ते प्र्युद्रम्य समन्ततः ॥७६॥
दुस्यामासुरेवेतान् वास्वामासुरेव ष्व ¦
साधवोश्पि विनिचृत्ता आनन्दग्रह्मनोदिताः 1५७]
इरिप्रथः साधुभक्धः प्राह दूतान् कथं चिद्म् ।
रोधने वारणं ्लाने भमवद्धिः संविधीयते ॥७८॥
दताः प्राहुश्च ते फ बा प्रयोजनं विमावने।
गच्छ दूरं यान्तु स्वँ नाऽत्राऽऽ्वेशयो भविष्यति ॥७९॥
प्वं वदन्तो दूताश्च चंगु्युजमेव च।
दूरं निष्कासयामायु्सििथे तथाऽपगान् ॥८०॥
इरिप्रथस्तदोवाच मरति यादु गृषो हि बः।
एवमुक्ते मनस्तत्र क्षणे ममार जीवतः ॥८१॥
भ्यसः `*खबोऽमवच्छीघे पपात युवि . पद्मज ।
प्रसारितकरपादः प्रक्रोशन् चोप्रवेगतः ॥८२॥
हाहाकारस्तदा जातः्ाङ्घत्य समजायत ।
दूतास्तूर्ण गताः पाश्ऽसेवयन् पवनापणैः ॥८३॥
पादसंवाहनैर्वारिपानदनस्तथापि सः।
मलुयैयौ विहयेव प्राणान् धर्माल्यं तदा ॥८४॥
हाहाकारोऽभवत् सर्वपरजापाच्षघु वै तदा।
दिक्पचेष्चु समस्तेषु देवेषु स्यवासिघु ॥८५॥
महर्षिषु मदेन्द्रादौ मनु्रेतोऽमवद्वि शक्।
अथ सवेऽनरशंम्बाद्याश्चाययुय॑जन स मृतः ॥८६॥
जीवनाय तदा सदै च्कृश्वाराधनं हरेः
अनादिश्रीङ्घष्णनारायणस्य मम पद्मजे ॥८७॥
अहं तत्र समायातल्वया खाकं नसयणि
शंखव्वक्रगदापद्यधरः श्रीपुसषोत्तमः ॥८८॥
प्रारथितस्तैजीवना्थं मया ते बोधितास्तदा
मद्धक्तस्य कतं नाश्हं पराबतयिवुं क्षमः ॥८९॥
प्रसादनीयो भक्तो मे स वै श्रेयो विधास्यति ।
ततो भक्तं सुरा नेगश्ार्थवामासुरेव च ॥९०॥
जीवनं च क्षमां चाप्य्थवामासुः पुनः पुनः
पूजयामासुरेवाऽपि साधून् हरिप्रथस्तदा ॥९१॥
जञात्वा मां प्रमासमानं नत्वाऽभ्यच्यं वोपरि
जटं चिक्षेप तवै मनुः प्राणयुतोऽभवत् ॥९२॥
उत्तस्थौ च हरिं मां स तुष्टाव स्म्पुपूज च
साधून्नत्वा क्षमां छन्ध्वा यथौ नैजं पदं पुनः ॥९३॥
साधुभिश्चार्थितश्चाऽदं हरिग्रथस्य मन्दिरे |
न्यवसं सर्वदा लक्षि! साकं स्था सतां गहे ॥९५॥
अनादिश्रीभक्तनारायणनाम्ना स्वयं प्रभः
स्वं तदा श्रीक्ुयिकाश्रीरितिसख्यार्तिं गताऽमवः ॥९५॥
वेद्मधहे सर्व॑मेवैतन्मनोर्नागं व जीवनम् ।
स्मर सर्व विष्णुपदीतयदिकं सतीजनाम् ॥९६॥
चतुर्युगं पूणमेव न्यवसं साधुभिः सद ।
अन्येऽपि च ततो जाताः सम्प्रदायास्तदा मम ॥९७]]
अन्येऽवताराः संभूता कोकरश्चणदेतवे ।
पठनाच्छरूवणाच्चास्य य॒क्तिक्तिभ॑वेदपि ॥९८॥
इतिश्रीक्ष्मीनारायगीयसंहितार्या वतीये द्वापरसन्ताने वेधसः
षटनिशद्त्सरे हरिप्रथमक्तस्य शापेन मृतस्य ब्णिंशार-
मनोरजीवनाथम् खनादिश्चीमक्तनारायणस्य
ऊुभिकाशभीसहितस्य प्राकस्यमित्यादिनिरूपण-
नामा तरिशोऽध्यायः ॥ २३० ॥
श्रीपुरुषोत्तम उवाच--
श्ण चान्यां कथां लक्षि मम प्राकस्यशोमनाम् |
सप्तरिरोऽण्डजास्ये वत्सरे वै वेधसः पुरा॥१॥
एकोननवतिकत्पे षष्ठे मनौ सङुद्धधाम् |
क्षिनाम्नाऽजदारितो बभूव तापसो महान् ॥ २॥
5 द्वापरयुगसन्तानः ‰ ८७
प्य दर प्रन ययन द पयस
वेदिज्ञञः साधुधर्मश्ैकलोऽपि वने
अध्यापयति विप्रादीन् सत्करोति
अतिथीनवयघ्यम्यान् ददास्येभ्यः समाश्रयम्
आश्रमे . . पर्ण्॑चाछायां बसति वृक्मण्डठे ॥ ४ ॥
फलकन्ददल्पत्रमूखान्यान् पादपान् स च
इत्यर्थ जल्पादच्वा -पोषयत्यपि सव॑दा ॥५॥
देवानां च स्तां चाभ्यागतानां स्वागतादिकम्
करोति. फलमूखाचैः पक्वैिटनिवेदितैः ॥६॥
अथ राजा सैन्यदुक्तो विद्रगधिपतिस्तदा
याघ्रार्थमभिगच्छन् वै सर्नणाऽऽश्रममाययो
विश्रान्ति प्राप मध्याहेन च जानाति तमृषिम् }
समर्थः चाश्रमवासं मत्रा किंचिद् बनेचरम् ॥८॥
राजा नेमे न विप्रं तें साधुं साघुस्वभावकम् ।
प्रघयुताऽस्य दुमस्तम्बादिपृष्टान् करिणो इषान् ॥ ९॥
, व॒रगमान् मुमोचैते मक्षयामासुरेष च)
मज्ञयामाशुरमुखानाशयामासुरियपि ॥१०॥
पुष्ितान् एटितान् बृक्षान् ऋषिर्हष्राऽवदन् दपम् 1
मा राजन्. मम दक्षाणां तारं विधेहि मूलतः ॥११।
-निष्कासय प्रश्न दूरे पाश्वैऽरण्ये ्रुमान्विते ।
राजोवाज्ञ वनं मेऽस्ति स्वं राज्ञो भवत्यपि ॥१२॥
पशवो मे श्षुधाव्याप्ता भक्चविष्यन्ति वै द्ुमान्।
याहि त्वं दुरतश्नात्मात् स्यानाद्नेषवरोऽसि यत् ॥१२॥
वसन्
समागतान् ॥ ३ ॥
॥७॥
कऋषिगरविठपतेदण्ड व्यचिन्तयद् द्रुतम् ।
जलमादाय हस्ते च शंशाप मव धोरकः॥१४।
तूर्ण राजाऽभवत्त् तरंगमोऽतिशोभनः ।
सैन्यं दुःखं प्राप सवै प्रार्थयामास तस्रषिम् ॥१५॥
तस्य राज्ञे विमोक्षार्थं राज्ञी चाप्यार्थबन्मुदुः।
ऋषिस्तस्यै तदा पराह पतिस्तेऽश्वोऽथमुत्तरे ।१६॥
काटे ऽश्वमेधयज्ञे स्व्पु्रनिष्पादिते पुनः।
साका नारायणयोगादवभ्पे शरपो नरः ॥१७॥
भविष्यति न सन्देहश्वेदानीं यादु वै ग्रम् )
इत्युक्ता स्वपतिं चाश्वं नीता सा स्वगं ययौ {१८
ससैन्या सा गृहं गत्वाऽऽयाधयसरमेश्वरम् ।
राञ्या यदोबराख्यायाः पुत्रो धर्मधराभिधः ॥१९॥
पिदुरवमंधराख्यस्य मोक्षार्थं यज्ञमारभत् ।
दीक्षितः सञ्चयामासं यदीयं वस्तुजांतकम् ॥२\०॥
श्रदधप्रभ्व्यां चतुष्प्रान्ते वाजिमेधीयमण्डपे |
"यकाय वतमाने गुरुणो देवसव्रिणा ॥२९॥
सर्व॑स्याऽष्प्यै सर्ब॑जितयै सर्धशयापबिङ्छित्तये ।
सर्वपापोपन्तयै च द्ूयमनेऽनटे इते ॥२२॥
देवाः सक्षात् समार्य व्रहमविष्णुमहेश्वरः।
अन्ये देवाश्चाययुै मागवेवाऽधिकारिणः ॥२३॥
देवसत्री गुर्विपरोऽपूजयत्तं वस्यमम् ।
पूर्वमागे कृष्णवर्णं पश्वा श्ेतरूपिणम् ॥२५॥
क्ढाटे इक्या कारपुष्डुयुतं श्चभाक्रतिम् 1
ग्रागसंक्ृस्प्पायितसोमरखाऽश्युग्मनम् ॥२५॥
जातमात्रं ्रपायितसोमरसं च॒ वर्धितम् ।
चैत्यं स्रहणीटङद् वैशाख्यां च दपस्ततः ॥२६॥
रजापतिदेवता कयागक्ष् ततः परम् ।
अमादस्थेष्टिकृचापि कारितवपमस्तथा ॥२७॥
धृतनूःनाऽम्बरो मौनी कृताऽिदोच्रसरिकरियः।
परेऽ्हि मण्डपे मत्वा कृतैकादशकाहूतिः ॥२८॥
ब्रहमोदनं च ऋलिरम्यश्चाद्यविघ्वा सुकद्प्य तार् ।
य्ीया-ऽश्व यजमानः श्वानं च चदुरश्षकम् ॥२९॥
तडागादिनले नीरवा सिक तौ समप्रोक्षयत् ।
अष्वयुश्वाऽपरोक्षवचच श्वानसुस्छष्य वै ततः ॥३०॥
अश्वे न्ावाङजत् पृथ्व्यां भ्रमणार्थं वृपः खयम् |
रक्कैर्न्विभिः . द्रधदम्धते्यतं ततः ।॥३१॥
नृपः ग्रत्यहमेवापि विष्णुक्रमणस्ञकान् 1
होमान् सायं च प्रात्थ कुर्वन् वीणाप्रमाथिनैौं ॥२२॥
ब्हमश्चचौ समाहूय गापयत्येव वै यशः|
पारिप्लव श्रणोव्येव प्रतीक्षतेऽश्वकाऽऽगमम् ॥२३॥
आश्वपदिकमा्गेषु योग्यहोमानकारयत् ।
मुख्यं दन्तान्. हनू चोरू पादौ लिगं च ताजिनः | २४॥
संस्मृत्य हवनं षचाऽप्यकारयन् चपतिः स्वयम् |
गमनं धावनं चाक्रन्दनं हैषणमिस्यपि ॥३५॥
शायनं वचाऽप्यवध्राणं लण्डनं वाजिनो गुणान् ।
संस्परप्य देवतीक्स्य तेभ्यो होमान् ददौ दपः ॥३६॥
अथ कृत्वां विजयं चागतंमश्वं त॒ पावनम् |
प्पूज्याऽस्थापयत् स्थाने सुत्यामकरास्यन्रुपः ॥३७॥
सुत्यात्रये द्वितीयेऽह्नि चोद्धातः स्थानञऽश्वकम् ।
उद्रातारं व्यधाद् राजा वडवाभिः समन्वितम् ॥२८॥
देषां चकार वुरग्योद्रीथः स व्यजायत ।
अखातयत्ततो यूपाने कर्विंशतिसंस्यकान् ॥६९॥
मध्यै च्वोत्तरदक्षिणकोणयोः सुन्यवस्थितान् ।
पूर्वैऽशरष्टे दसं . तं बबन्ध राज्नुदा्जे ॥४०॥
, ८ छ श्रीखक्ष्मीनारायणसंहिता
(2 ----
यूपरेऽस्य॒ पार्थयोदवदारुजौ द्रौ
तेत्पार्वयोखयस्नयो
तद्पश्वयोसरयस्लयः
पालशाश्च च्रयश्नयो
प॒ यूषकोौ।
बिस्ववृक्षविनिर्भिताः ॥४१॥
खादिरास्तस्पगार्धवोः |
युपास्तान् समपूजयत् ॥४२॥
अश्वे रञ्नयाऽप्वेष्टय त्रयोदश पशून परान् ।
रंनायां रज्जुबन्धैरम्धयच पार्थिवः ।॥४३॥
अश्वल्खटे चेवं प्श्वमागे ठ पोष्णकम् |
उपयन््धापोष्णपञ्चमनन्धयच पार्थिवः ॥५४॥
बाह्योरा्ेवकौ कृषमरीषौ = चोबन्धयननुपः ।
तवाष्रौ सक्थ्नोः धरेत्रष्ठौ वारहस्पत्यौ ठु पार्वोः ॥५॥
श्रेतव्ोदरं धावृदैवं व्वाऽधो छयवन्धपत् ।
पुच्छे शरेतमजं चाप्यवन्धयत् पार्थिवस्ततः |॥४६।
इण्णवर्णमं सौर्य दक्षपार्धऽप्यबन्धयत् |
याम्ये कृष्णं वामपार्चंऽत्रन्धयचैवमेव सः ॥५७॥
याम्यान् शतत्रथं, नवचध्वारिंशद् ` बबन्ध सः।
आरण्यकान् दत्ततच्रयं षष्टिं चापि बबन्ध सः ॥४८॥
सजादयो ्राम्यवाव्या आरण्याः श्वापदादयः |
तदुपाकरणं चक्रे पर्यचिकरणे तथा ॥४९॥
नमस्छृव्य पश्यन्. सर्वान् संकल्प्य देवतार्थकान् ।
दिव्यान्पूज्यानपसार्याऽवाऽसृज्तान्पशयूलुपः ॥*०॥
अश्वनाश्रा सुकुष्माण्डं प्रता षृताक्तकचम्टे।
त्वा प्राविशरसं चोदक्पादं संक्शपनं व्यधात् ॥५१॥
राज्यः पन्यो भाप्यशब्दैगद्यं व्यघुस्ततः परम् |
फल्गर्मवपाहोमान् धर प्रजापतये ददौ ॥५२॥
विष्णुक्रमानक्रामच् प्माण्डान्यृपराणिः च।
पट्ठस्थानानि संष्य होमान् ` सर्बानकास्यत् ॥\३॥
आग्यादिना तिल आहूतश्च हुत्वा तततः परम् ।
पीरंयाजान्तकर्मा ऽव्य व्यरमननुपः ॥५४॥
सुत्यादिने वतीये च कृत्वा ` सौमिकक्मं च)
श्रानापस्यान् पद्यूनेकादशा कुष्माण्डरूपरिणः ॥५५॥
इत्वा ` कर्माण्यनुष्ठायाऽवथं प्रचकार इ
पिगाक्षश्वेतकुष्टस्य पुरषस्य त॒ मूर्धनि ॥५६॥
होमत्रयं प्रदत्वा चाऽददत् ` शतसुवणेकम् ।
कृत्वा.. तैघातवीयेष्टिम् आसम्बत्छरमेव ` ई ॥५७॥
तन्तदतुफलैः राजाऽयनव्चश्व प्रपूजयन् ।
दैवाश्च देववन्मेने राजा परमधार्मिकः 1५८॥
बत्सराऽन्ते छक्चवतीन् साधून् सन्याछिनस्तथा |
सतीः . खाध्वीस्तथा विप्रान् बालान्; विदार्थिनसत्रया ॥५९॥
विद्याथिनीर्भिक्वकीश्च भोजयामास वै
आवै निववद्योमान्ते ददौ दानानि मावतः 1६]
प्रतीक्षते कदा वचाश्वरूपः पिता मनुष्यताम् |
गच्छेदिति विचारस्थो निद्रां ययौ दरपो निशि ॥६१॥
वस्सराम्ते यक्परिहारे रात्रौ नरायणम्।
ददश दिव्यरूपं चाभ्च्युतं सुछुरमण्डितम् ॥६२॥
सर्वाभरणसंयुक्तं सवंशोभासमन्वितम् ।
सवैधयादिशमपूरणे न्यूनघोडशवत्सरम् ॥६३॥
अाववुर्द॑शहायन्या स्वया लक्ष्या विराजितम् ।
प्रसन्नाननया सत्या तदा सौमागयद्चोभया | ६५
निद्रामेव वषाव श्रीकृष्णे पुरुषोत्तमम् ।
स्वं यज्ञस्त्वं च(धरूपश्चाश्चमेधस्स्वमेव च ॥६५॥
त्वं राज्ञा त्वं रान्यपारवं रजेश्वर एव च।
त्वं खोकस््वं सखोकनायथसंवं देवस्त्वं सुरेश्वरः ॥६६॥
स्वं विष्णुस्त्वं स्वयं ब्रह्मा त्वं वैराजो महेश्वरः ।
स्वे भूमा स्वं परवनेश्चो वासुदेवो जनार्दनः ।६७॥
त्वे घामेरो महाकालो मायेशस्तवं परेशवरः |
स्वं शीकृषयप्रदुः श्रीमद्ुरुषोत्तम स्ैराट् ॥६८॥
कर्ता धती नियन्ता ` च पाता हर्ताङन्तरस्थितः |
स्वमेव स्थ॑ मगवस्वयि सवै समर्पितम् ॥६९॥
त्वं वै. शरण्य एवाऽपि पिदर्मेऽश्वभवं प्रभो ।
ापजन्यं द्रुतं नारायण नाश्य वेश | 5०]
एवं वष्टाव मां राजा तदा सोऽयिदहितो मथा,
अश्वमेषे महायज्ञे मां विद्ाय त्रया दप ५२)
पूजिता देवताश्चाञ्न्ये विना मत्स्मरणं किं ।
अनर्पितोऽशरमेधश्च मवि चाऽपंणवर्बितः ॥५७२॥
त्वदिच्छापूरको नैव वर्ततेऽ्य नराधिप ।
तस्माप्पुनस्तश्वयक्े कुरु पूजय मां पुनः ॥५७३॥
सर्व॑ : सर्वकायेषु वतस्ते जनको नरः
मानुषतां पुनश्चापि समेष्यति न संशयः ॥७४॥
दर्शनं मे पुनर्भावि सर्व॑ योग्यं भविष्यति ।
इ्युक्वाऽ्टश्यतां प्रासस्स्वथाऽहं श्रीनरायणि ॥७५॥
धर्मधरो दपो निद्रां विहाय दूरमेव इं।
उत्थितश्च यथार्थं वै उप्मं मेने ततः पुनः ॥७६॥
कृत्वा मे कानकौं मूर्ति यथादृष्टं त्वया सह ।
पुनश्चक्रेश्मेधं स विधिना मां प्रपूजयन् ॥७७॥
अवश्ये पुनश्वाइहं परासो दिव्यस्वूपवान्।
त्वया साकं तदा रक्षि स्नाखरा वारि च पावनम् ॥७८॥
न्रपः ।
# द्वापरयुगसन्तानः & ८९
[2
अश्वे पितरि चिक्षेप स्वथं नारायणो द्यम् ।
स॒ त॒ राजा वर्मवराऽमिधो विधूथ पापकम् ॥७९॥
पूर्वरूपं राजूपं प्राप्तवान् दतमेव इ ।
साशूतिस्मो मां स वटव बहुगदरदः ॥८०॥
यदोवराऽमिधा राच्ची त्रि! ते सत्कारमाचस्त् ।
देवसत्री गुरस्तस्याः पुपूज मां परेश्वरम् ॥८१॥
षोड्योपसुप्रस्वयैः परार्थयाम वै पुनः|
अजहारितवचनाद्धगवन् | समुपागतः ॥८२॥
शापयु्तये वपस्याऽस्य वसाऽत्र॒ भगवन् | सदा ।
तथास्स्त्वेवे मयोक्तश्व देवसनी तपोधनः ॥८६॥
अनादिश्रीकृष्णनारायणः श्रीपुरषोत्तमः |
अनादिश्रीमेधनारयणनाम्ना स्थिरोऽभवम् ॥८४॥
त्वया मेघावतीरक्ष्म्या साकं विद्रवखण्डके |
ततः पथ्यां चाश्चमेधा यज्ञ वै वहबोऽभवन् ॥८५॥
उच्वावचा मखा यथाशक्तयाऽकरुव॑न् नराधिपाः ।
विना चुद्धं॒दिव्यमश्चं प्रपूज्य च पुनः पुनः ॥८६॥
वेतंमानस्य मे भूमो पूनितस्याऽ्मेधङर ।
स्पृष्टं दुर्गं केचिन्नाऽवश्चन् पम भीतितः ॥८५॥
स्वै दरूपा क्ातवन्तौो नारायणोऽश्वमेधिनः।
पक्षे णे मखे वचाऽम्स्ते ्रस्यश्चः परमेश्वरः |८८॥
तस्य॒ वज्ञे युद्धविशे कर्तव्यं नहि सर्वया ।
युद्धेन विजयं कित्व यास्यति निणैयः ॥८९॥]
हत्येवं तत्र॒ कस्पे वै यज्ञा दिसाविवर्जिताः।
दैवपारवमोक्तारोऽमवन् मत्तोषकारिणः ॥९०॥
अजदारितविप्रश्च साधुधर्म॑पसयणः ।
श्रता मां तायवो शौघ्नं श्रीपतिं पुरुषोत्तमम् ॥९१॥
सजगर च राजानं पिच्त्व भां ततः परर् ।
साधरुल्पो मम पक्तौ मत्सेवायां व्यराजत ॥९२॥
प्रददौ स मणाऽऽ्ो वैष्णवान्. श्रेयसे मनून् ।
प्रजाभ्यो बोधयामास कारयामास मच्द्ितान् ॥५३॥
वर्मधरोऽपि वैराग्यात् प्राप्य दीक्षां तु साघवीम् |
उपादिदेश रोकेभ्यः प्रव्यक्षोपासनां दहि मे॥२४॥
मजे मां सततं साधुः साधुधर्मपरायणः।
रातौ यशोवरा स्वापि साभ्वीदीक्षामवाप्य पाम् ॥२५॥
मजे भिया युते निव्यं साध्वीध्मपरायमा।
नायीम्थः प्रददौ साठ दीक्वां मै वैष्णवीं सतीम् ॥२६॥
भजनं कास्यामास् कारयामास वैष्णवीः।
`घाध्वीर्दयस्वरूपस्था अह्यशीरग्रपडिकाः ॥ ९७॥
१२
आकल्पान्तं स्थितश्वाञ्हं स्रया साकं नसयणि।
स्र नारायणीधि | त्वं खर्व मेधावतीं निजाम् ॥९८])
एवमन्येऽवतारा मे जातास्ततोऽप्यने कशः ]
जानाम्यहं ठ॒ तान्सर्वान् धमंकत्यंपरायणान् ।।९९॥
परनाच्छृवणादस्य स्मणद्धार्णादपि ।
~ य ९ र
अश्रमेधफरं प्राप्याऽ्वानि निधूय सवथा ॥१००॥
खकामशचेद् बहून्. सर्गान्. खत्तवा चिरं ततः परम्
यायाद् ब्रह्मपरं धाम मक्त्वा मे सततं प्रियम् | १०६॥
निष्कामस्य तु भक्तस्य मक्तिमै जायते द्रुतम्)
ख्वंसौख्यैः सुशन्वुष्टो याति मरमं पदम् ।॥१०२॥
सर्वतीर्थफलं सर्व॑तो्थं ष फटे तथा|
सर्वसेवाफषट चापि प्राप्तुयात् श्रवणजनुम् ॥१०२॥
इतिश्रीरक्ष्मीरासायणीयसंहिताथां वतीये द्वापरसन्ताने
वेधसः सस्षनिरो बत्छरेऽजहारितशपेनाऽश्ीभूतस्य
वर्मधरख्पस्य मेोक्षाथं॑तसपुतरकृताश्वमेषेऽनादि-
श्रीमेधनारायणस्य मेषावतीधिया सहितस्य
प्राकस्यमि्यादिनिरूपणनमिक-
तविशोऽध्यायः ॥ ३१ ॥
श्रीपुरुषोत्तम उवाच--
शरण नारायणीधि | स्व॑ प्राकस्ये मे तततः परम् ।
वेषसोऽष्टानिशव्ै क्पे ष्षटऽ्मे मनौ ॥१॥
ब्रह्र्मुस्पनोऽसुरोऽरिष्टोऽनलदनः ॥
वद्र जातमा्ः सख बुयुक्षितोऽतितेजसः ॥२॥
अन्धतेजांसि यैदे ख्ये यान्ति समन्ततः।
अभीन् सर्वान् भक्षयति नान्यं युक्ते हि जन्मतः ॥ ३॥
जलं प्रथ्वीं न प्रसते असखतेऽनल्माचकम् |
यत्र॒ यत्राऽनखः सन्ति वबह्यस्तत्र तत्र सः॥४॥
गला गत्वा प्रसद्याऽभिं धृत्वा धृत्वाऽत्ति सर्वशः ।
बरह्मणो मानसं पुत्रं महार्थ स त्वमन्चवत् ॥५॥
तच्ि्ुतान् पावकं च पवमानं शचि तथा|
अमक्चयत्तथा पावकाप्मजं सहःक्षकम् ॥ ६ ॥
पवमाना्मजं कव्यवाहनं ग्वाप्यमक्षयत् ।
ञयुव्याप्मजे द्यवा धृत्वाऽसुरऽप्यमक्षयत् |) ७॥
अञ्ेशवतुरथं पुत्र वरहलोदनाथिमभक्षयरत् ।
बरह्मोदनाग्पुत्रे च भस्तं चाप्यमश्चयत् ॥ ८ ॥
तथा मरतपुत्ं च वैश्वानरममक्षवत् |
अथि पञ्चमं पुत्रमथर्वाणमभश्चयत् ॥ ९ ॥
९० 8 श्रीटक्ष्मीनासयणसंहिता ॐ
(न
स्थर्वपुत्रानमूते दध्यङ्खमङ्धिरं
निर्मथ्य चेति ` चदुरोऽप्यमक्षयत्
निर्मध्यस्य सतं गार्हपत्यं त्था
गाह॑पव्यसुतौ रध्य शकं तथा
शेस्वघुत्तनावसथ्यं सभ्यं
अमन्तन्महारिष्टानखदो नाम
तथा रस्यसुत्रानन्यार् नदीषु
धिष्णि्ं्लनपि
ऋतुं म्रवाहणं
पारिषदं
अञ्चैकपाद्ं
अभक्षरच
विश्वदेवं
तथा]
महाऽसुरः ।१०॥
ह्मभक्षयत् ।
ह्यभक्चयत् \।१९॥
प्वाहवनीयकम् ¦
चासुरः ॥२२॥
ज[तसंमवान्
पुत्रानयक्यन्पहासरः ॥१३॥
ग्चायीघ्रं सप्राजं कशानुकम् ।
प्रतद्कं च नभसं च वसुं तथा ॥१८॥)
पवादिषध्नं च गहप्चिं तथा|
होत्रीयं चान्तप्रचेतसं तथा ॥१५॥
तथाञवक्षुमच्छावाकमभक्यत् ।
उशीरं व कविं पोतमावारिमप्यमश्चयत् | १६॥
भारिं चैष्ठीसं चापि व्यश्लिमप्यभक्षयत् ।
मानांखीयमवस्पूर्जमन्बं च जाखर तथा ॥१५॥
जररस्य सतं मन्युमन्तं तथा दहयभक्षयत् |
सवर्त॑कौ मन्युमलं वाडवं चाप्यमश्चयत् ॥१८॥
वादवोस्यं सदरक्षं श्वामं च सहरक्चजम् ।
क्षामात्मजं च क्रव्यादं द्यभक्षयन्महसुरः ॥१९॥
शचः पुत्रमारगेयं चापरं चाप्यमक्यत् |
आरणेयसुतं चायु वचायुजं महिमानकम् ॥२०॥
मदहिमानसतं चापि सवनं चाप्यभक्धयत् |
सवनोध्यं वाह्भुतं च विविधिं वाद्धता्मजम् ॥२१॥
विविथिजं तथाऽकं व्वाऽप्यमक्षयन्महाघुरः ।
अक॑दुतान् वाजद्छगमनीकबन्तमिध्यपि ॥२२॥
यष्टिक्तं रक्षो च सुरभि च वसुं तथा।
यन्नादं श्क्मराजं वाप्यमक्षथन्महायुरः ॥२३॥
एवमन्यान् इमशानस्थान् = मदहासुरोऽप्यमश्चयत् )
एवं नारायभीभि ! वै जगचाधिविवर्जितम् ॥२४॥
दाददयूस्यं पाकसयूल्य हिमवत् संग्यज्ञायत ।
गध्यून्छखं समस्तं वै वीक्ष्य पृथ्वी शुचान्विता ॥२५॥
ययौ सत्याल्यं तत्र
ब्रह्मणे शरणं गता।
चष्टाव पस्था भत्स्वाऽनटरक्चार्थमेव सा ॥२६॥
अनल्मदविनाशाथै चक्रे वै प्रार्थनां सुहूुः।
गृह्या सस्मार मनसा मां तदा पुरुषोत्तमम् ॥२७॥
अनादिभीङ्ृष्णनाराये श्रीपुरुषोत्तमम् ]
प्ररनह्ाऽक्षरातीतं सर्वान्तर्यामिणं हरिम् ॥२८॥
्रववाऽहं प्रार्थनां विमि | प्सयक्षो ब्रह्मणोऽमवम् |
स्वया साकं तदा प्रदे ब्रह्मा पुपूज मां तथा।२९॥
स्वां॒पुपूज परिव साऽभ्थैवद् रश्ताथमिव्यथ।
ससुरस्य विनाशार्थं तदा स्वं वतु मदाज्ञया ।३०॥
पर्वीपुत्री वचाभवश्च पार्थिचीश्रीः सुकन्यका।
त्वां नीष्वा षां थयौ तूर्णं मूरोकं विमलसया ॥३१॥
अहं वहिः स्वरूपं ष्व धृत्वा उ्वालाप्मकोऽमयम् ।
अनखादोऽखुरो मां संवीक्ष्य मेरौ समाऽध्द्रवत् ॥२२॥
भक्षणाथे चाययौ प्राऽ्रबे चाहं भुवे प्रति।
यत्र॒ स्वः भूसिता च प्रतीक्षसे ममाऽऽ्गमम् |॥३२॥
मानुमप्पवतस्यैव गहरे त्र चाऽऽगमम्]
पद्यन्त्याश्च तव॒ पापि प्रथ्न्यास्तत्र महासुरः ॥ ३५
अगिरन्मां महाच्वाखमयाऽभि परमेश्वरम् ।
अदमन्त्गतो मूखाष्दहं तं वै महासुरम् ॥३५॥
भस्मीभूतं च तं कृत्वा वहीनजीवयं पुनः
सरवैऽयस्तदा जीवसहिताशेतनाः श्भाः ॥३६॥
यथापूव॑ममर्वस्तेऽस्ठवन्मां ्चाप्यपू जयन् ।
अनादिश्रीवह्िना रायणं मां पुरुषोत्तमम् ॥३५॥
मयाऽऽन्ञतता वहयस्ते स्वस्वस्थनेषु वे द्रुतम् 1
परवृत्ताः स्वस्वकायेघु सशक्ताश्च समन्विताः ॥६८॥
अथ जगन्ति वै लोकाः प्रजाश्च खाऽद्रयोऽभवन् ।
हिमभावो गतस्तेषां सजीवा द्यभवन् पुनः ॥३९॥
स्वै ज्ञात्वा मतं तत्र॒ पराकय्ये तु सुरादयः]
आययुः पूजनार्थं ते व्योमदृष्टिस्ततोऽमवत् ।५०॥
प्वन्द्नानां कुसुमानां जयंरान्दस्तथ[ऽमघन् ।
मदोत्सवः कृतस्तत्र सर्वदेवादिमिर्मम ।४१॥
प्रथ्या त्वं वचार्पिता मह्य पार्थिवीश्रीर्धिवाहिता।
आकट्पान्तं स्थितश्चाऽहं तया साकं नसयणि ॥४२॥
प्राक्स्यं मे कथितं ते छ्दिमि | स्मर सुखप्रदम् ।
अन्येऽवताय बहवस्तद्! वपैऽमवन्मम ॥४३॥
जानाप्येतान् खमस्तान् वै नान्यो जानाति कश्चन ।
पठनाच्छरवणाचचापि सक्तिसक्तिः प्रजायते ।४४॥
वहेखपद्रवो न स्याद् रोगाः स्युनं कदाचन ।
आनन्दं ब्रह्मणो निस्य ख्मेदेवाञ्च पाटकः ४५]
अथाऽन्यचापि मे रुक्षिमि | प्राकल्ये च ततः परम् ।
कथयामि समासिन महापुण्यप्रदं श्चमम् ॥५४६॥
नवर्चिंरो वेघसश्च नागव्षै पुराऽभवत् |.
षष्ठकस्पे षष्टमनौ इलोद्रो महासुरः ॥४७॥
क द्वापरयुगसन्तानः &‰ ९१
~ 2
सर्वत्ानां
रतादः रसभक्षक उल्बणः ।
राहोः पुत्रोऽसुरकर्मा स्वम॑मूरसमक्चकः ॥४८॥
स॒ हि प्रथ्व्यां समागत्य तपस्तेपेऽतिदारुणम् ।
सदलवस्सरान् मेरो ठतोष शंकरः स्यम् ॥४९॥
आययौ सन्निधौ तस्योवाच ब्णु वरं ॒ततः।
असुरः संययाचेऽपि सर्वैरसप्रमक्चिताम् ॥५०॥
तथाऽस्त्विति इरः प्रोक्त्वा तिरोबमूव सत्वरम् ।
असुरः स सदा पार्थिवान् रसान्. सलिरस्थितान् ॥९१॥
क्ते यथेष्ठं सततं पुष्टिमेति समन्ततः।
ततस्ततः पुनर्वर्षसहखोध्वं तपः परम् ।५२॥
म म,
चतरे ब्ह्माणसुदिदयाऽवध्यमावार्थमेव सः ।
वाग्वाहारं छष्कगात्रं वीक्ष्य ब्रह्मा ह्यपाययो |५३॥
उवाच प्रोक्ष्य सच्छिः सनीवीक्घस्य तं तदा!
वरं ब्रणु यथेष्ठं मे प्रसन्नोऽस्मि महासुर ॥५४॥
सोऽपि नेते समुन्मिस्योबाचाऽजेयस्वमुत्तमम् ।
तदंशं वाचर्नाऽहं जय्यो भवामि इ ॥५५॥
तथाऽस्त्विति ब्रह्मवाक्यं प्राप्तवान् स महासुरः ।
ब्रह्माऽप्यहद्यतां पराप्य ययौ ततो महासुरः ।५६॥
बजे बहुशो मोगान्िर्भयो दैवमानुषरान् ।
अथापि ¦ चिन्तयामास मरणं मे व॒ नो मवेत् ॥५७॥
ततस्तपः पुनः कार्य मेरौ वष॑सदखकम् }
विष्वायैत्थं चकाराऽपि विष्णुष्ुदिश्च वै तपः ॥५८॥
विष्णुर्वर्षसदखान्ते तवायथौ देवनोदितः |
प्रहतं ते किमिष्टं वै ब्णु विष्णुरहं लिह ।॥५९॥
वसपरदानकार्याय समायातोऽसि मा चिरम् ।
अथुरः प्राह ययेवं मरणे मे न वै मवेत् ।।६०॥
तथा दृणोमि विष्णोस्ते वरदानं मयेष्ठितम् |
विष्णुः प्राह जनिर्यस्य मतिस्तस्य भरुवाञखुर ।।६१॥
पिवुस्ते राहृसंक्स्य मरणं ध्रुवमेव दह ।
तसिः कल्यपस्यापि तस्पदुश्वापि वै भ्रुवम् ॥६२॥
अमृद्युः कस्यचिन्नास्ति विना भरीपुरुषोच्तमम् |
आमा नित्यः कर्मभोक्ता वसति देदपञ्ञरे ॥६३॥
स॒ च देहाद्विनिर्यातो मृत इप्युपवथते।
देहः पाट्कौशिकश्चास्ति कोा भूतादिर्भवाः ॥६५॥
मूतानां परिणामश्च जायन्ते निव्यमेव इ।
परिणामाः सदाऽनिप्यास्ततोऽनिष्यं हि वष्म॑च |६५॥
अनित्यस्य न॒ निस्यस्वं वरमन्यं वृणु ध्रुवम् ।
राञ्य॑ स्वर्ग ष पातारं चिरंीवित्वमित्यपि |॥६६।]
ददामि तेऽुर | द्र्य स्वर्णरूप्यादि भूतलम् |
सौय॑चान्द्रं च मादनं पदं कौबिरमित्यपि ॥६७॥
वृणु चान्यत्दं शष्ठ मा चिरं प्रददामि पत्
्रुत्वैवमाह स्वादो मा मयुमे भवेदिह ।६८॥
तरिदैवतत्सष्टिजेभ्यश्नेति दरगेमि देहि मे।
तथाऽसविति हरिः गराहाऽद्श्यतां ख दुतं यथौ ॥६९॥
सथाऽमुरस्तपस्त्यक््वा म््युमीवर्जितस्तथा )
देदत्यमयष्याणां मोगान् शुक्ते प्रख्य खः 1७०॥
बरह्णश्चापि विष्णोः सः कशिवस्यापि विमूततिकाः)
सर्वां महत्य च बलखद् शुक्ते परबेधितः ७१
हयेकदा स ययौ जिता देवाम् कैखरमित्यपि।
शंकरं प्राह युद्धं मे कैलासं वा प्रदेष्टि मे॥७२॥
सुः प्रादार्धमेवैतत् कैखीखं तव सर्वथा।
ग्रहाणेतिः तदा सोऽपि पवा्धं॒ प्राप्य गुमोद इ ॥७३)
अथाऽ्ययौ सत्यलोकं ब्रह्माणं प्राह मे तव)
पदं ब्रह्मन् हि सव॑स्वं देहि वा युद्धमेव वा॥७४॥
त्रया प्राह गृहाणेदं पारसेष्ण्यपदार्धकम् |
टब्ध्वा सोऽपि प्रसनोऽभूद् ययो विष्णुं पयोदधिमू ॥७५॥
ग्राह मे श्रेतभूष्रीपे देहि विष्णो सरोषकम् ।
यद्वा युद्धं चमे देषटि ऊरु यत्ते हि रोचते ॥५६॥
विष्णुः ग्राह त॒ते दत्तं क्षीराश्ष्यर्धपद्ं सदा)
कन्धवाऽसुरः प्रसन्नश्च ययौ मेरं निजालषम् ।७७॥
अयेयेष शिवां शरी च ब्राह्मी देवीर्महासुरः।
अर्थवामास् ता यादत् तावहेवा विनाशने ॥७८॥
मति चकृधासुरस्य कौठकं च व्थघुदरेत् ।
पिशाचिनीत्रयं तत्तदरूपधरं हरः स्वयम् ॥७९॥
प्राहिणोत् तं तत इशोदयो जहर्ष मूटघीः।
पिद्चाचिन्यो व्रते चक्रुः सवेरसप्रमक्षणम् |८०॥
मासमाघरं त्तं सवैरसमक्षणनामकम् )
क्त्वा ततो तरते पूर्णौ भविष्यामः प्रसेवने ॥८१॥
उपश्िता इति श्रूत्वा स्स्व च मु्देऽुरः।
समर्थोभ्यं स्वैरससश्चये वतते यतः ॥८२॥
पार्थिवान् वै सर्वरसान् जटीयानपि सर्वशः,
पाकापाकङ्तान् सर्वानानयामास सत्वरम् ।८३॥
ददौ ताभ्यद्धिवर्गाभ्यः पिदाचिनीम्य एव॒ च
भोजयामास बहुधा पाययामास सवशः ।॥८४॥
परथ्वी रसविद्धीना वै जटं रसवि्ीनकम् |
त्वानि यानि रस्थानि तान्यस्सानि चाऽभवन् ॥८५॥
९
धु श्रीखक्ष्मीनारायणसंहिता 4
[2
स्सश्ूल्ये मोजनं म्व धृरतं व्वामृततमित्यपि।
व्यं क्थ्य व्वामिषादि स्वै रसविदहीनकम् |॥८६॥
जातं तेन समस्तं वचाऽमोच्ये चापेयमिव्यपि।
क्लेदामास्राः प्रजाः सर्वा देवासुरर्षिमानवाः ॥८५७]॥
परमेशा्पणे चापि मैवे रसवर्जिता ।
सर्वा जाता ततथंशा नादन्ति मोजनं खरम् ॥८८]
तेऽथ स्वै मिवा मामाराधयन् सुदुःखिताः]
इरोदरस्य नासां वष्डवर्बहुषा तथा ॥८९॥
भ्रुष्वाऽदं च परत्र श्रीपतिः पुरुषोत्तमः 1
उपना दिश्रीक्ष्णनारायणः श्रीपरमेश्वरः ॥९०॥
त्वया साकं व्वक्षरादै धाम्नो लक्षि} स्वयं दरिः
आययौ देवकोटीनाममरे साक्षाद् बभूव द ॥९१॥
पूनिवश्चा्थितश्चापि निवेदितोऽघुराऽ्दने ।
गतोऽहं मेखभूभारे यतचाऽसुरः प्रमोदते ॥९२]।
रसरूपोऽभवं तत्र॒ हदो भूत्वा म्यवस्थितः।
मिष्टः शीतः युगन्धश्चानन्ददः सुखदः शमः ॥९३॥
उज्ज्वलः धेतपीयुषस्पश्च मादको मुः ।
प्रवादरूपश्चाऽपूर्णो हृदोऽभवं तदम्तिके ॥ ९४]
पिन्लाचिन्यस्तिख्च एव॒ वीक्ष्य रचोत्तमं॒ हदम्
कथयामाुरेवैनं रोऽपि वूं समाययौ ॥९५॥
पपौ ससं तथा ताश्च पायुव्रामार सोत्खवः।
पाने टृतिनं॑षोद्वाते जायते पाति वै हुः ॥९६॥
मानं त्यक्तवा पपौ प्वाति पपावाकष्ठमेव ठ॒।
रसोऽहं न ममौ लस्योदरे सोऽपि व्यवर्धत ॥९५॥
पीत्वा पीतवाञ््षयं घर्श॑रसं सोऽभून्महोदरः।
यावती महिमासिद्धिस्ततस्तावदभून्महाय् ॥९८॥
मानोतच्तरं गत्श्चापि पपौ स्तं पुनः पुनः।
उद्रं तस्य चै व्यक्त्वा शक्तिं वै धारणासमिकाम् ।॥९९॥
मध्यनाभिप्रदेदाच पाटितं हृदयावधिम् ।
जधनं पाण्तिं षापि निर्म॑तोऽहं रसात्मकः ॥१००॥
जदिरेबोदरात्तस्य पपात स ममार वच्च ।
अनादिभरीरसनारययणश्चादं त्या सद ॥१०६१॥
अनादिश्रीरसख्दंम्या साकं तत्राऽमवं स्थितः ।
पि्ाचिन्वः प्रसन्नाश्च पूजयित्वा इरिं ठ माम् ॥१०२॥
ययुः कैलखासमेवेताः देवायास्त् चायुः ।
पुष्टिं परचक्श्च वुष्टवुमां रसात्मकम् ॥१०२॥
अनादिभीरसनाययणं ओरीपुरषोत्तमम् ।
सर्वदा .ष्व ., निवासाथमर्थयामा्ठरीश्वयः ॥१०४।॥
अहं सदास्वसं पश्यं रसपुष्िप्रबृद्ये ।
मन्वन्तरेकमाचं मूर्विमानमवं तदा ॥१०५॥
ततो स्तात्मको भूसखाऽऽकट्पे स्थितोऽमवं प्रिये ।
स्मर लक्षि! मम तदै मराकस्य तद्रसात्मकम् ।॥ १०६॥
सथ देवा यदुः सवै नैजान् वासान् दिवादि ।
अन्ये तदाऽ्बताय मेऽमर्वेश्वापि सदश्षद्षः ॥१०५७॥
अवतारी परब्रह्म रसनारायणोऽमवम् ।
परनाच्छरवमादस्य स॒चिक्तिमंवेदपि ॥१०८॥
इतिश्रीलक्ष्मीनारायणीवसंदि तावां वतीये द्वा परसन्ताने वेधसोऽ-
छात्रो वर्षे अनखापमहासुरविनाशार्थम् अनादिशीवहिनास-
यणस्य पाथिवीधरियास्षदितस्य) तथा नव्रिरो वत्सरे इरो-
दरस्य रसादस्य महासुरस्य विनाशार्थ॑म् अनादिशीरस-
नारायणस्य श्रीरसलक्स्या सहितस्य च प्राकस्य-
पिस्यादिनिरूपणनामा द्रा्िशोऽध्यायः ॥ २२॥
श्रीपुरुषोत्तस उवाच--
श्रृणु क्षि [ ततश्व्पि प्राक्थ्ये मम वच्मि वते।
वेधसो वस्सरे व्ववार्दिरो कव्येष््टमे तया ॥ ६॥
मनौ च दशमे प्रान्तद्वापरे भूतलेऽभितः।
काल्बलेन धर्मस्य नैर्भस्ये पापिदेदिषु॥२॥
अधर्मस्य व्छे व्यातेऽुराणां वख्वर्धने |
प्रजास््वासन्. पीडिता वै मला रुद्धाः रुमन्ततः॥३॥
दानं द्या दमाद्याश्च स्व॑था विख्ये गताः।
अर्दिसा सत्यमस्तेयं इश्यन्ते नैव भूतले ॥ ४॥
सौप्वं तपो व्रतं चेति नष्टान्यति प्रजासु वै।
इश्यते नोपकारिवं . शीरं नैव च नैव च॥५॥
बाघन्ते दुर्बलान् स्वे बदिश्वोपुंनते ।
तत्स्ृद्धीस्ते प्रसलयैवाऽप्यपदरन्ति स्व॑ः ॥ ६॥
देत्यानां दानवानां वचाञ्छुसणां कोय्यो ुवि।
सर्वजेवाऽवस्ेक्यन्ते तीथयत्नरा सख्यं गता | ७॥
मर्यादा नरनारीणां राक्षै्िं विनादिता ।
सवर्णाः स्वतन्घराश्च धर्मन्यायविवर्जिताः ॥ ८ ॥
देवानामर्हणं सवै सर्वथैव ल्यं गतम् ।
बाखऽनाथाऽतिथीनां प पालनं विख्यं
नास्तिक्यं स्वकाय सव॑नष
बृद्ानां चावमानादि धार्मिकाणां
आसुः सर्वथा रोके इतं
अपेयपानकैश्वाप्यकार्यजुगुभ्ितेरपि
गतम् ।॥ ९ ॥
पाऽभवत् ।
प्रपीडनम् ॥१०॥
त्वमक्ष्यमक्षकैः |
॥११॥
४ द्वापरथुगसन्तानः 8 ९द्
व्ल माथा पदददप दनपन् [न
रेपाः स्वे दैत्यवंशा आचार्यं दैत्यवं्िनः।
गुरवोऽपि दैत्यवंशा सम्बभूवुयदा कितो |॥१२॥
देवं पैत्यं तथा स्रग्यं. सर्वं ल्यं गतं द्रुतम् ।
तदा देवैश्च षिंमिर्मानवैर्धममानसैः ॥१३॥
आराधितः स्वयं श्रीमत्परमेश्वर एव ह।
अनादिशरीकृष्णनारायणः धीपुरुषोत्तमः ।॥१४॥
ज्ञानविष्णुगहे पुत्रस्दरूपोऽहं तदाऽभवम् ।
सुद्श॑नेन सदितश्वक्रनारोयणः म्रः (1१५९
माता मे वेदिनी चाऽऽसीत् तद्ुक्षेः ग्रकटोऽभवम् ।
तदा त्वं मननिदेदोन यञकन्याऽमवः श्चमा ॥१६॥
सार्वभौमस्य दपते््॑षचिजधस्स्य वै।
राञ्याः चछोमाछिकानाम्न्याः ङौ छखधाक्षिणी तद् ॥ १७]
शधाक्ष्यास्ते पिता चक्रै सम्राट् स्वयंवरं तव।
महोत्सवं ततस्तत राजानोऽयुरपुद्धवाः ॥ १८॥
त्वदाशयाऽऽययुः स्वे सभ्राजः खष्डगास्तश्ा }
परखण्डगताश्चापि वैमानिका घरोत्कयाः ॥१९॥
व्ह वैद्यो क्ानविष्णोः य॒तश्चक्रसमन्वितः |
ययौ स्वयंवरे तत खूैशर्यगुणान्वितः ॥२०॥
त्वं मां विटोक्य सर्वास्तान् विहाय परमेनधरी।
सभामध्ये ददौ मालं मम कणष्ेऽतिश्योभनाम् ॥२९॥
वथ राजन्यवर्गास्ते करुद्धा युद्धाथगुत्यिताः।
मया खदैनेनेवाऽयुतमूपा निपातिताः ॥२२}
साधारणानां संख्या म दैत्याः स्वै हता मया।
दानवा निहताश्वाप्यसुरः स्वं निपानिताः॥२३॥
पितवा ते रक्षितक्ूवेो भक्तो मे सोऽमव्तचतः)
राच्यं निजं सुधाक्षिण्ये दत्तवान् पुत्रवर्जितः.॥ २४॥
मया सवै तं राज्यं सदखबत्धरं ततः।
धर्माः संस्थापिता छेके प्रजा देषपितृजाः (२५॥
मर्यादा दानवज्ञानां स्थापिता च पुनर्म॑या।
अनादिश्रीचक्रनारायणेन सर्वनिष्णुना ॥२६॥
स्मर ` नारायभीभि | ववं साम्राज्यं तवं ॑वै तदा!
जानाम्यहं हि तत् सर्वं नान्ये जानन्ति केष्वन |॥२७॥
पठनाच्छरवणाच्चापि क्तिरक्तिमबेद् भुवम् ।
_ अन्येऽवताराः शतशो धर्मरक्चाकरा मम ॥२८॥
जातास्तदानीं बहुधा देवमानवसिद्धजाः ।
ध्म॑रक्षाकरा रुक्तिपरदास्ताच् पद्मञे| स्मर ॥२९॥
अथापि वेधसस्तेकचत्वारिशे व॒ वत्सरे ।
अध्वरख्ये त्रिपञ्चाश्चतकल्पे मनौ वतु सप्तमे ॥३०॥
सक्चषषितमे चापि कलो पराक्व्यमेव मे।
अभःञत्तच्छणु भि{ त्वं परत्रह्ण एव ह ॥३१॥
कले्वखेऽतिसंव्याप्ते जने म्लेच्छमये तथा]
एकाकारे सवलोके वरणा्नमविवरजिंते ॥३२॥
वितस्तिमा्रदेदे ष्व ृथ्वीविवरमन्दिरे ।
तृणभूल्मदने खोक देवपैन्यविवर्ञिते ।॥३३॥
कुम्बलोपे सर्व॑न स्वाथ॑सम्बन्धमानके ।
ययेष्टयुगटे रोके मम भानविवर्जिते॥२३५॥
उपद्रवाधिके ` चास्पछुखे प्वाश्रयवर्जिंते ।
जति च सत्यधर्माणं स्थापनार्थं स्वये हरिः॥२५॥
प्राहुरभवं भूमौ वै भक्तस्य पुत्रतां गतः।
नाम्ना द्रवणनिप्रस्य चवुश्वुंजः स्वयं प्रमु: ॥३६॥
त्वै तदा ब्रह्मवर्चस्य मम दे स्थिता सदा|
अभवोऽ्ट्यल्पा भीर्विजयाख्या मया सह ॥३७॥
आसुसणां विनाशाय गण्डः संस्परतो मया।
रथो दिव्यो गनाश्चापि चठर्दन्वाः सितप्रमाः ॥३८॥
आयुधानि समस्तानि गदाखङ्करराऽसयः |
घनुद्शक्तिवञ्नचक्रप्राशतोमरकुन्तलाः । ॥२३९॥
अखराखधस्थाऽ्हं स्वपा विजयया सद् ।
जैनं रथं ` समास्थाय गाख्डध्वजमूरवगम् ॥४०॥
इस्तिबा्यं व्योमगं ष युयुषेऽसुरकोटिभिः।
नाशितश्च पाः पूरव म्केच्छा दैत्येश्वरा बलाः |४१॥
दानवेलाश्याुरेशषास्ततो म्टेच्छप्रजादिकाः |
मया च रक्षितास्तत्र संमामे स्रणागताः ॥४२॥
कृतास्ते पायविलाऽम्भो पादयो््ाह्यणाः पुनः|
निष्कासिताश्च ते स्वै मस्पाकस्यानखन्तरात् ॥४३॥
पाविताश्च कताः कायाकत्पिता द्विजकोय्यः |
स्थापितास्तेषु स्वेषु धर्मां मे सव्य्षमवाः॥४५]
ममाऽस्तिस्वबलेनाऽपि भूतानि साचिकानि वै।
संभूतानि समस्तानि नरा नार्योऽतिखासिकाः ॥४५॥
संभूता = मद्प्रभावतः।
सच्वतां गताः ॥४६॥
सच्यधर्म॑पराः सवै
पवनाऽनल्वारभूमिव्योमायाः
ब्षवह्छीतृणाद्याश्च रसपूर्णास्तदाऽमवन् ।
विप्राः कृता हि राजानो यज्ञाश्चापि प्रवर्तिताः ॥५४७॥
आस्तिक्यं दानधर्माश्च विवादश्च म्रवर्तिताः।
साधुसाध्वीजनाश्चापि सन्तः सिद्धाः शमाः कताः ॥४८॥
तिष्यो विनाशितश्वापि सत्यः संस्थापित मया।
देवाश्च रक्षिताः सवै ऋषयः स्थापिताः पुनः ॥४९॥
९ र श्रीटक््मीनासयणसंहिता
(=
मन्दिगिणि कारितानि होमश्च विधापिताः।
सत्यत्रेतायुगकाल्मवसं भूते तदा 1५०
स्मर ल्क्षिमि! तदा चमत्कारं मम पुरातनम् ।
अनादिश्रीसत्यनारायणं श्रीविजयान्वितम् ।\५१॥
पररह स्वयं सत्यस्थापकं चावतारिणम् |
खनादिभरीङष्णनारायणं भ्रीपुरषोत्तमम् ॥५२॥
एवमन्येऽप्यवतायास्तन्न तत्र सहखदः ।
मम॒ जातासु तान सर्वान् जानाम्यहं न चेतरः ॥५३॥
पठनानच्छ्वणादस्य सप्यधर्माधितो मवेत् 1
भुत्तिरुक्तिमवेब्यापि यथेष्टफल्वान् भवेत् ॥५४॥
सअथाङन्यन्मम दिव्यं च प्राकय्यं कथयामि ते)
बरह्मणो दाचलवाराऽन्दे दिरण्याभिघानके ॥५५]
कस्पे नवतिसंख्ये चाऽर्रम्मे चा्मनोस्तथा ।
प्रश्न्यां द्वादशसेण्डानां विभाजकाश्ु पर्व॑ताः ॥५६॥
सपक्षाश्च स्वतन्बाश्च तथाऽन्ये द्वीपपर्वताः।
चेतनाः सनला मूर्ताः स्थानाथं वादमाद्घन् ।५७॥
अहं मेरोः सन्निधाने निवसामि न दूरतः।
अहं चाऽह तथेत्येवमन्योन्येषां विवादनम् ॥५८॥
मवद बलिनस्त यै व्ा्ंस्ते त॒॒वै बलात् ।
इष्ठस्थकेष्ववर्सश्च परे याता मनुं प्रति 1#५९॥
स्वस्वकष्टनिवेदा्थ मनुनाऽऽदूय बोधिताः ।
तथापि मेनिरे नैव बिष्ठाप्ते मनोर्वचः ।|६०।
अयेन्धाय ददावाश्षं वञ्रघयय शिक्षणम् ।
पव॑तेव्यः प्रदातं वान्यथा दण्डयिदुं नगान् }६६॥
इनद्रबागत्य मूमागे मेरौ मेयः समीपतः।
पर्वतान् मूतैरूपाँश्वाऽऽ्टयं जगाद तद्धितम् ६२
बरह्मणा निर्मिता यूयं पृथ्वीस्थेर्यस्य देतवे।
खण्डविभागकार्याय स्तनिधानदेतवे ।॥६२॥
प्रजारक्षणकार्याय खण्डग्राकारहेतवे ।
ये ये यत्र॒ निययुक्तास्ते तच तत्रैव सर्वथा ॥६४॥
निवसन्तु नान्यथा वै दितं मे वचनं यतः।
अन्यथा भवतां पक्षान् सातयिर्वा वददम् |
वन्रेण सर्वथा युष्मान् पातयिष्ये यथास्थलम् ॥६५॥
कत्येव गरव॑युक्तं वै शरुलेन्द्रवाक्यमुख्वणाः |
पर्वतास्तूर्णमेवेते समुरपेदुर्विहायसा ।
सख्यै बलिनो गर्विष्ठाः सवेच्छारूपधरास्तदा ॥६६॥
निपेठुरेव ह ।
बभूव॒ ह ॥६७॥
बमूव॒ च)
तदा ॥६८॥
म्रहतुस्या महेन्द्रस्योपरि
इन्द्रस्तु मर्दिवस्तत्र गतप्रायो
वघ्रे वद्रधरस्यापि नं चर्ण
इन्द्रवटं इतं दीर्मू खद्धिशूणितं
कशरिताः स॒याद्याश्च पलायने प्रचक्रिरे ।
मूषो व्योमगाशचापि युद्धं चकरुः सुरः सह ॥६९॥
प्थ्वी मारेण हीना च समतौव्यं विद्ाय सा।
महाजख्तछं गन्छं पार्वनिश्ना वभूव इह ।।७०॥
अथोत्पाता बमदुश्च ग्रहाणामपि सवेतः।
वायूनामपि चास्स्थैथं पर्वतैश्च कतं ह्यमूत् ॥७१॥
गगने कम्पते सर्ब समण्डटं ख्ये यथा|
परथिवयाः रक्चणं स्थैर्य पर्व॑तस्थर्यलम्वितम् ।७२॥
पृश्वीस्थेये ततो मेयोः स्थैर्यं रवस्य चापि वै।
सव्येवं॑स्व्मलोकानां स्थेय सुखं भवेदिति ॥५७३॥
विष्वा सहसा ब्ह्वा द्द्रो विष्णुश्च देवताः
महन्तो नस्रमावाश्च सान्त्वनायुक्तवोधिनः ॥७४॥
योधयामास्रेवैताच् पव॑तान् बहूधा तदा)
नियुक्तस्थानवाखा्थ तथाप्येते न मेनिरे ॥७५॥
हिरण्यकः कानकश्च राजतो राल्तकस्तथा)
माणेयश्च वेष्णवश्च हैमेयश्च दिगीशकः ॥७६॥
भैरवश्च महेन्द्रश्च तथोद्यनपर्वतः।
आरुणथ महामश्च लोकारोक्श्च मेखकः ॥७७॥
एवमन्ये महारौद्रा मेनिरे न तदा सुराः।
पद॑तानां महाक्टेशग्रशमाय नरायणम् ॥७८॥
परमे ह्यनादिश्रीङृष्णनारायणं इरिम् ।
समस्मदस्तूण॑मेवाऽदहं शंखष्वक्रगदाधरः |॥७९॥
परह्य स्वयं तत्राऽऽजगाम तेर्ममेव इ।
सुदर्यनं धृतं चक्रं गदा प्नं धृता मया ॥८०॥
यने वचोरध्वाञमवत् पृथ्वी तचाऽपेक्षितवत्ततः।
समतोखऽमवत् सा च रक्चिताऽऽ्युघभारतः ॥८१॥
पर्वर्तोश्च समाहूय वरदानेन ते ततः।
योजिताश्च मया क्षमि ] मम॒ वासकृता हि ते ॥८२॥
ये मयोक्ते देशेषु स्थास्यन्ति पर्वताः क्षितौ]
तत्र॒ तन्रार्हमेवापि स्थास्ये श्रीपुरुषोत्तमः ॥८२॥
ततस्वे पव॑तास्तूणे मम वाक्यं स्माधिताः।
मेसर्म्ये च परितो लखोकालोको विधापितः॥८४॥
8 द्वीपरयुगसन्तानः ध ९५
(2
चवुष्कोणेषु व्वसवारो खम्बा सघुद्रगाः इताः |
दिरण्यकोऽ्चिकोणे च कानको निक्रतेऽकके ॥८५॥
राजतश्च म्ष्कोणे , रल्कश्वेशकोणके ।
पूर्वै ्ोत्तरदक्षावायतौ माणेगवैष्णवौ ॥८६॥
दक्षिणे प्रक्पिश्वछम्मौ दहैमेयश्च दिगीस्चकः।
पथ्ितमे वचोत्तरदक्षौ नैरवश्च महेन्द्रकः ८७}
उत्तरे चारुणो महाभश्चायतौ निवेदितौ ।
पूर्वाऽन्धौ निहितश्वाप्युदवनः सर्व॑भाऽन्वितः ॥८८})
एवमन्ये पर्वताश्च मध्ये मध्ये निरिताः
अथ ते प्रार्थनां चक्रुः प्चनायो हि नो न वै ॥८९॥
भवेदिति मयोक्तं च सपक्चाः सन्ध वै स्थिराः।
यद्याकाशे गतिमन्तो भविष्यथ तदा ह्ययम् ॥९०॥
मेन्द्रो वञ्रधारेण शातयिष्यति पक्षकान्।
ततस्ते स्थेर्ममापुश्च सखस्वस्थाने यथाखम् |॥९१॥
ययुः |
संह ॥९२॥
ग्रसुः।
संह ॥९३॥
सथ देवादयः सवै पूजयित्वा च मां
निजलोकान् पर्वतेषु निवासं च त्वया
व्यधापयं बहुरूपधरो रक्चाकरः
आकल्पान्तं न्यवसं वै खया हिरण्यया
अनादिश्चीहिरण्यश्रीनारायणः पुभुत्तमः।
वागबद्धोऽहं पर्वतेषु न्यवघ्ं बोधयन् सुराच् ॥९४॥
मानवानपि पितश्च महर्षीन् व्योमचारिणः
अथ स्थिराऽमवत् प्रथ्वी पर्वताः शखिनोऽभवत् ॥९५])
निर्म॑या मम वासेन प्रजाश्च सुखितास्तथा |
अनादिश्रीदहिरण्मयनारायणं परं प्रयम् ।९६॥
स्मर नारायणीश्चि | सत्वं लां हिरण्यं तथा स्मर।
एवमन्येऽप्यवतारा देवमानवजन्तुषु ॥९७।
कायपिक्षा अपर्वे् तान् जानामि समस्तकान् |
पठनाच्छरूवणाचापि य॒क्तिरुक्तिमवच्छुभा ॥९८॥
मम स्मह वासो नित्यदा मम जायते।
यच मे मावयुक्ताश्च मक्ता वसन्ति तत्र च ॥९९]
वखाम्येव॒ न सन्देहो पर्व॑ते च वनेऽपि च।
गे प्रसादके चापि महार्ये उरेऽपि च॥१००])
मम भक्तस्य रक्षार्थं दए्ष्व्या रकषार्थमित्यपि।
देवानां चापि लोकानां सृष्टेः रक्चाथंमित्यपि ॥१०९॥
निवसामि स्थलं त्वा तदरूपोऽमनवोऽपि सन् ।
यत्र वसामि त्रैव धामाऽक्षरं ममाऽस्वि च ॥१०२्॥
स॒क्ताश्चायान्ति तत्रैव सवं तव॒ प्रपद्यते।
मायिका नैव पद्यन्ति पश्यन्ति दिव्यचक्षुषः | १०३॥
सिद्धा मुक्ताः साधवश्च सन्तः सन्याधिनोऽमलाः।
साष्व्यः सत्यश्च भक्तशथ प्रद्यन्ति मजनि प्रिये | ॥१०४॥
दूतिशीलक्षमीनारायणीयसंदितायां वतीये दवापर्सन्ताने
वेघसश्वत्वारिदे वत्छरे दैत्यानां नाद्याथ॑म् अनादिभीचकर-
नारायणस्य सुधाक्षिणीश्रीखहितस्य, एकचत्वारिंदे
वत्सरे च सत्ययुगधर्मस्थापनार्थम् सनादिश्रीसस्व-
नारायणस्य भिजयाश्रीसदहितस्य, द्वाचसारिंदो
वस्छरे च पर्वतानां स्थितयर्थ॑म् अनादिश्री
दहिरण्यनाययणस्य दिरण्याश्रीसदहितस्य,
ग्राकश्यमित्यादिनिषूपणनापा
त्रयचिरोऽध्यायः | ३२३॥
श्रीपुरुषोत्तम उवाच--
णु नारायमीभ्चि! स्वं प्राक्य्यं मम चेतरत् |
ब्रह्मणो राजते वषै अरिचस्वारिंशके पुरा।॥१॥
कल्पे द्वाषष्ियुक्सप्तशते मनौ चयोदे ।
भक्तो विष्णेनैष्ठिकश्चाऽमवनाम्ना निर्धनः 1 २॥
विप्रो दुमनिवासश्च मूखप्रटाशनः ।
सत्यधर्मपरो निघ्वं दहरेमं जपतत्परः॥३॥
प्राणायामपरश्चापि सिद्धासनपरायगणः |
प्रव्यादारपरश्ापि धघारणाध्यानतत्परः ॥ ४॥
कायेन मना वाष्वाऽऽतमना विष्णुपरायणः ।
संयमी ब्रह्मविद्यो रागदधेषादिवर्जितः ॥ ५ ॥
शद्रत्फाटिकवद्धास्वान् व्वोमवन्निमंछन्तरः ।
सत्संगस्नेदूर्णश्च स्तां सेवापरायणः ॥ ६ ॥
अह्िव्रंहययलनो ्रहमवत् सिद्धिरोवषिः |
यथा ब्रह्मा यथा विष्णुर्यथा शमुस्तथा ह्यहम् ॥७॥
उपास्तनानद्मत् स्वैश्र्यान्धिः समजायत ।
नैकरूपधरश्यापि परकायग्रवेशवान् ॥ ८ ॥
देवेश्वगदिखोकेषु ग्वाऽव्याहतगतिस्तथा ।
समाधिसिद्धिमान् भक्तो मम मक्तिपरायणः॥ ९॥
स॒ त्वेकदा स्थितो दृष्मूेऽविषार्यद् यथा ¦
विष्णु चतुर्थं तद्य पृच्छामि हृदयस्थितम् ॥१०॥
नारायणस्य वै दिव्यं दश्च॑नं कौशं विति।
विववार्ैस्थं प्रगे स्नात्वा पूजायां निषसाद सः॥१९॥
विष्णुं चतुर्भुजं न्यस्याऽऽर्चयत् सर्वोप्वारकैः।
ततः समाधिमासाच्ाऽण्डयद् विष्णु पुरस्थितम्, ॥१२॥
९
% श्रीटक्ष्मीनारायणसंहिता ध
ण प्ट
दिव्यरूपे त्च विष्णु सर पप्रच्छ विनयान्वितः ।
नारवणस्य वै दिव्यं दर्शनं कीं लिति ॥१३॥
नि ादाऽहमस्येव नारायणः प्रपद्य माम् |
चस्नः श्रीनिवासः रंखपक्रगदाऽव्जवान् ॥ ९४।)
निरखनथ् तं प्राह मवान्नासयणोऽपरः।
परन्तारायणो नस्ति परं दय मे विड ।॥*१५
चिष्युः शरुस्वाऽमवच्च संहखयुजर्बोस्तिदा ।
सख स्वविष्णुसदस्तेजसा वयसा गुणैः ॥१६॥
बद्ध निर्न पय नारायणं दहि मरम् |
म्बाद्च्णा विष्णवश्चास्मादुदद्न्ते दिने दिने ॥१७॥
वघ वधै सदलाणि विलीयन्ते यनः युनः।
श्रत्वा डद च सम्पूज्य नत्वा प्राह निरञ्जनः ॥१८॥
खन्मरप्ययें सहखाक्षः सहंखयुजवान् प्रसः |
पस्नपसयणश्चासति तथाप्वस्मात्परोऽपररः ॥१९॥
नारायणो मव्त्येव वस्य मे दर्शनं प्रियम् |
अत्छाभिकाषां संवीक्च ज्ञात्वा विष्णुस्ततः परम् ॥२०॥
रूपं विवतेयामास महाविष्णवादमकं द्रुतम् |
महाखश््पमीसेवितं प्व कोष्विराजसद्शम् ॥२१॥
तेजसा वयरेन्व्यैरणि विमूतिवैभवेैः ।
द्छयामास तद्रूपं चाह भक्तं प्रप्य माम् ॥२२॥
सभच्ुता-ऽदुतवाहूं ्वाऽयुताऽक्षिपत्कजम् ।
शद मे परमं रूपं कोषिवैराजकारणम् ॥२२॥
श्यृस्वा ज्ञात्वा वीक्ष्य नत्वा प्रपूज्य च निरञ्लनः]
श्राद्ध विष्णौ न वचाप्येतत्परमं रूपमैश्वरम् ॥२५॥
इतोऽप्यन्यद् बत॑ते तद् सूपस्याऽस्याऽपि कारणम् ।
मे तद् दशैव सूपं वै परमोर्ध्वमितोऽपि यत् ॥२५॥
श्नुरवा भक्तस्य भावं च ज्ञात्वा विष्णुस्ततः परम् ।
विव्तंयामासख रूपं तत् ततोऽपि महत्तरम् ॥२६॥
भद्ध विष्णुकोरितुस्यं कोययैश्वर्याधिकं परम् ।
रूपल्छावण्यमाधुर्थतेनआदिभिरुद्भतम् ॥२५७॥
च्छोस्ययुताश्िबाहुं कोथ्ययुतपद)म्नुजम् ।
कोटिकोटिगुणोर्ध्व च प्राह पर्य ततोऽधिकम् ॥२८॥
मिरञ्नस्ठ॒ तं वीक्ष्य नत्वा प्रपूज्य भाववान् ।
स्वषु म्व दण्डवत् पुष्पाञ्जलि दत्वा जगाद ह ॥२९॥
प्यलद्धूपं मया दृं कृप्या तव॒ स्दभुरो |
सर्वश्वर्यच्छतं सवेश्वराणां च नियामकम् ॥३०॥
द्श्वराणां च या सष्टिस्तध्यास्तेषं व॒ साखकम् ।
छसखरेञस्मि वीक्षच परमं स्प ते परमप्रमो ॥३१॥
किन्तु नात्यन्तचरक्तोऽस्मि ष्वा धावत्ति मे मनः।
द्रष्टु ते परमं सरूपं ततोऽपि पारमेश्वरम् ॥६२॥
श्रत्वा दृष्टा मक्तभावं विष्णुभूमस्वर्पकम् ।
दरुतं विवर्तयामाख ततोऽन्जाऽर्बुदने्कम् ॥३३॥
अन्जाऽबंदादिचरणं ततो कोय्यन्जसद्ुणम् 1
कोषिभूमोखादकं च॒ कोटिसंकर्षणादिकत् ॥२५॥
वासुदेवाससके दिव्यं कोदिपरचयुम्नसेवितम् ।
कोटितेजोमहैश्वर्याऽनिरुद्धादिखिमन्वितम् ॥ २५॥
वासुदेवं गयु वीक्ष्य संदृष्टमानखो दह्यति।
बभूव मभक्तराट् तूण नेमे तं दण्डवन्मुदा ॥३६॥
वटाव च हृदा पश्चाद् विष्णुं प्राह पुनः ख च।
नाच तक्ति मनश्ैति प्रदर्यय ततोऽधिकम् | ३७॥
यावत् चतुष्टयं तावत्र रूपं न तद् भवेत् ।
एकं एवाऽ्द्वितीयः सः परमेशः परास्परः॥३८॥
श्रत्वा ज्ञात्वा मक्तमावं विष्णुस्ततः पुनर्निजम् ।
छक््मीनारायगरूपं द्यामा दओोभनम् ॥३९॥
मत्तस्तं चापि नत्वैव प्रपूज्य दण्डवद् व्यधात् |
नैतद्रूप च तव्पाह ततो विष्णुः पुनश्च तम् ॥४०॥
राधाङृष्णख्वसूपं स्वं दशयामास वै तदा
नत्वाऽभ्यर्च्य स्ति कृत्वा मक्तः प्राह पुनस्तथा ॥४१॥
इतोऽप्यर््वं प्रवरच नारायणेशवरेश्वरः ।
सर्वान्तर्यामिकः श्रीमान् परेशः पुरुषोत्तमः ॥४२॥
सनादिभीकृष्णनारायणः श्रीपरमेश्वरः ।
अक्षरा्िपतिर्नाथो मुक्तकोस्यादिसेवितः ॥४३॥
यस्तं निर्न यावदवत।राऽबतारिणम् |
द्रष्टुमिच्छामि वै विष्णो कपा चेन्मयि दर्शय ॥४४]
विष्णुर्मिरञ्नं प्राह मेऽधिकये न त्र ॒वै।
तद्रूपं केऽपि रक्ता नो घर्ठुं तस्याऽवतारिणः ॥४५॥
अवतारा ईश्वरा वा सगुणा निर्गुणा अपि।
अंशा विभूतयश्चापि कलखाऽऽ्वेशा महेश्वराः ॥४६॥
विमवाश्वापि वा व्यूहा धं शक्ताः कदापि न।
अवतारी स्ववं धुं शक्तो रूपाणि तानि वै ॥४७॥
तस्मान्नाऽहं समर्थोऽस्मि प्रदर्चविदुमेव तम् ।
यदि त्वे वीक्षितुं तं चेद् समिच्छसि निरञ्जन ! ॥४८॥
मदन्तर्यामिणं तं वत्वं पूजयस्व परेश्वरम् । |
अनादिश्रीङष्णनारायणं श्रीपुरषोच्मम् ॥४९॥
यृरवदात्मा स॒ एवाऽपि ममासा हृदये स्थितः|
अक्षरे परमे धाचि स॒ एवाऽऽत्मा सदा स्थितः ॥५०॥
` ` % द्वापरयुगसन्तानः 8 ` ९७
= र~ ~ प्र
परत्रह्म स्वयं ध्यानेन सेवया ।
तीत्रयोपाखनयाऽपि स्नेहभक्तयाऽतिमाघयां ॥५१॥
स्वथं दृष्टिपथं . चाचाऽऽयमिष्यति पावः ।
मज तं श्रीपतिं स्वपतिं ह्येकं परेश्वरम् ॥५२॥
सर्वमुक्तपतिं सर्वसक्तिपतिं रमापतिम् ।
मागिकीवाहिनं तं घं मज द्रक्ष्यसि केशवम् ।॥५२॥
द्विजं सर्वंशोभाव्यं सवन्तिर्यामिणं वच तम्]
इत्युक्त्वा सहसा चिष्णुस्िरोऽमवत् ततः परम् ५
निरञ्ञनो व्यधाद् ध्यानं मम॒ सर्वावतारिणः।
धारणां च व्यधाच्चापि ध्यानं युनर्व्य॑घात्तथा ॥५५॥
समाधि च ततो लेमे मवि श्रीपुरुषोत्तमे ।
अक्षरे परमे धाम्नि समाययौ समाधिना ॥५६॥
ददं मम स्प चः त्वया साकं पराखरम् |
दिव्यं सुकल सर्बायतारादि बिटक्षणम् ॥९५७॥
एकमेवाऽद्ितीयं तत् सर्वोदय्ं परात्मकम् |
यत्र सर्वावताराश्च स्वधामानि यानि च ॥५८॥)
सर्वेश्राश्च तष्ोकाः खष्टयश्च समस्तिकाः। `
निरञ्जनो दुदचैव मूढं सरूपं ददद्यं च ॥५९॥
ग्रथंयामाख मक्तोमां मन्तं लोके निजे सह।
आप्यम्िकविसुक्तय्थं जीवानां गोचरो भव ॥६०॥
भक्तवदयोऽप्यहं तस्मै तथास्वेवं तदाऽवदम् ।
त्रया -साके भरिया ' बाऽदं भक्तेन सदह भूतरे ॥६१॥
वष्टस्तव
समाययौ तदा रुष्षिमि } साक्षच्छरौपुरुषो ततमः ।
मक्तेच्छापूरकश्वाऽ्हं भूलोके मानवोऽमवम् ॥६२॥
निरञ्जनस्य वै गेहे प्राक्स्यं मे ह्यजायत |
त्वं तदा पादव॑यासस्य वतापरसस्य द्विजस्य च ॥६३॥
नाम्ना निष्किञ्छनस्यापि पुरी व्यजायथाः प्रिये |
स ष्व काठेनाऽऽप॑यन्मे ज्ञात्वा मामवतारिम् ॥६४।॥
यनादिधरीक्ष्णनारायणं शीपुरुषोत्तमम् ।
प्र्रह्याऽश्चरातीतं परमेशं सनातनम् ॥६५॥
ततश्वाहमनादिश्रीनैरञ्जनिनरायणः ।
ख्यातिमाप्रस्लवा साकं सैष्किच्छनीभ्चिया प्रिये ।॥६६॥
मन्वन्तरं न्यवसं व॒ मोचयन् - मानवान् धितान् ।
समर क्षि! तदा मां सवां पाकय्यं स्मर शोभनम् ॥६७॥
अन्येऽवतारास्तत्रापि . कस्पेऽभवन् मम॒ प्रिये |
सर्वाच् जानाम्यहं नान्ये जानन्ति तान्नरयणि ॥६८॥
असंख्यजीवा मोक्षे वै तदा सम््रेष्रिता मया।
त्वया चासंखयजीवाश्च साध्व्यश्चापि विमोचिताः ॥६९॥
१३
` पठनाच्छरवणाच्चास्य
स्मरणाद्धारणादपि !
सुक्तिणैक्तिमवेचापि ययेषटानन्दवान् भवेत् ॥७०॥
सग्रहा नाम ते माता मम माताऽऽडतोषिणी ।
प्राप्यं पुत्रीं भियं पुं परमद हरिं प्रसुम् ॥७९१॥
मेना ते जन्मसापल्यं शक्तन्यौ ते हयमे सदा|
आचार्याण्यौ त॒ते जते लोकानां मातरादुमे ॥७२॥
यशस्िन्यौ मोक्चदात्यौ सर्वपूज्ये पराऽऽ्स्पदे ।
वंशौ तौ सर्वदा पूव्यौ बभूवतुस्तदा मिये ॥५३॥
अथेतर ल्क्षमि! स्वं श्रृणु. प्राक्स्यमेव मे।
वेधसौ वत्सरे चतुश्वत्वार्टि कपाखके ॥[७४॥
नवनवत्ुध्वनवश्चते कल्पेऽद्रये मनो ।
पतिव्रता मम मक्ता नाम्ना पुण्यवती सतौ ॥७५॥
विप्राणी देवपुष्पस्व विप्रस्याऽमूद् विवादिता।
शीरपरा धमंपरा देवपूजापरायणा ॥७६।
पतिसेवापरा प्वापि सत्यधर्मपरायणा 1
तीर्थ॑कनीं व्रतकं ध्यानयोगपरायणा ॥७७]॥]
विप्रोऽपि धार्मिकश्वासीत् साधुसेवापरायणः।
युगं निरपल्ये वै वार्धक्याऽभिमवाऽन्वितम् ॥५७८॥
अजायत सुतो नैव सुवा नापि - व्यजाथत।
सती ।; पूत्रेषणाछिन्ना मागं श्वुशोच वै यहुः ॥७९॥
एकदा ` माग्पकर्तारं वेधसं शा ख्शाप इ]
जडो भव प्रजाहीनो यथा चावां तथा भव ॥८०॥
द्रुतं तदा स्व्यलोके वेधसो हस्ततस्तदा ।
निर्माणदण्डोऽप्यपतत् कुरलस्य कराद् यथा ॥८१॥
संसास्वक्रे न्यपतत् कीखकात् पार््॑भूतले।
तरह्मण्डघटपिण्डश्च विद्रे वेगद्यातितः ॥८९॥
तन्व्र तथाऽऽकषिसं क्िक्तान्युपकराण्यपि ।
ब्रह्मा. ठ जडतां प्राठः रावबन्मूरितोऽमवत् ॥८३॥
घट्शाला सकम्पा च व्यजायत विमर्द॑नात्।
कृतान्यन्यानि व्वाण्डानि मग्नानि चक्रतोऽभवन् ॥८४॥
हादाकायो महान् जात्तो षटशालाभितस्तदा।
ब्रह्मा 'खष्टा मृतशरेति स॒तेपरायो दहि मूर्छितः ॥८५॥
कारणं'कि न वै विद्यो जगुः कायंकरस्तथा।
साविन्याद्याश्चाययुवै रषदुर्षीक्ष् मूर्छितम् ॥८६॥
सिद्धा मषयश्चाप्याययुस्तत्र ग्रजेश्वराः |
ब्रह्मपुत्राः कार्यकराः शालायां समुपाययुः ॥८५॥
दिक्पाछाश्चाययुः स्वै ब्रह्मागश्चापरेऽपि च।
शापज्डं तथा वीक्ष्य वीक्ष्य खष्टिविहीनकम् ॥८८॥
९८
र श्रीरक््मीनारायणसंहिता ॐ
[2
विलापं बहुधा वकरस्ते सवै तत्र संहताः।
अथ ये ये ब्रह्मपुत्रा ब्रहमपु्यस्तया च याः ॥८९॥
्ह्मणश्चानपव्यस्वशापेनापि समावृताः ।
मृत्यवे समजायन्त रुग्णाश्च मूर्किता द्रुतम् ॥९०॥
यथादौ पुष्हीनौ तौ पूत्रीदीनो तथा यथा।
त्था ब्रह्माऽपि पु्यादिदीनो साविनिका तथा ॥९१॥
पुतपुत्यादिहीना च मवं दैवयोजिता।
निजपुता्निजपत्रीरद॑दरयं जडरोगिणः ॥९२॥
मुमूषुन् सहसा तच यतः शापो मयंकरः।
इयोरेवावरोषाथं शपः सत्याः प्रवर्तितः ॥९३॥।
तदा सवैः स्मरतो विष्णुः शंसर्विरार् नरायणः |
स्वे क्षणादाययुशच शापयोधमदेतवे ॥९४॥
मित्वा कारणे मा्गविलवा युतं खतीम् ।
पुण्यवती प्रति क्षमायां सान्त्वयामासुरेव ताम् ॥९५॥
सा प्रपू्य भगवतः सर्वाम् प्राह हृदि स्थितम्।
भाग्यं मम कथे पुत्रपुव्रीदीनं तं यतः ॥९६॥
नाश्दं शापं प्रदत्तं निवतंयिष्ये सुरेश्वराः।
यथागता गृहं यान्स्वन्यथा शद्धो भविष्यथ ॥९७}}
शात्वा श्रत्वा च भक्तया वचनं बख्वत्तद्ा ।
भीताः स्वै सस्मर श्रीपति पुरुषोत्तमम् ॥९८।॥।
तैः स्मृतोऽहं मगवानागतस्तत्र चु पदजे।
त्वया साकं हनादिभीक्ष्णनारायणो हरिः ॥९९॥
पुण्यवती प्रु वक्ष्य छनानप्रा वभूव ह)
इष्टदेवं परमे वीक्ष्य मच्छरणं गता ॥१००॥
पपात पादयोस्तूण पत्या कह वच मे च ते।
मयोक्ता सान्त्विता सा ठु ययाचे युगं तदा ॥१०१॥
पुं मां च तथा पु्रवधूं त्वां च ततः परम् ।
वेधश्च मवेच्छापनिदृत्तिभग्िरोहणात् ॥१०२॥
तथाऽस्िति मया प्रोक्ता सा जगाद च वेधसः।
जडत्वं यातु चावाभ्ां वल्यता चापि माऽस्तु च |१०३॥
सग्रजघ्वं बहुपुत्रपुत्रीमस्वं भवत्वपि ।
ह्युत्तमा वर्णं सा ध्या सुचेतना ॥१०४॥
ब्रह्मा ष्व ब्रह्मणश्वाप्यपत्यानि चेतनानि वै।
जिजीषिषवो ऽजायन्त सतीवाक्यग्रणोदिताः ॥१०५॥
अहं तस्याः सुतो. जातस्तत्रैव प्ररेश्वरः।
अनादिश्रीपुण्यनारायणः शरीपुरुषोत्तमः ।१०६॥]
त्वं ष्व कस्याणिकानाम्न्या मक्ताया मम पुत्रिका ।
समवश्चाग्निहोनस्य द्विजस्याऽपत्यरूपिणी ॥[१०७॥
वेन मद्य प्रद्ता सं
अभवस्ं तदा रुक्ष ! कल्याणीश्रीरितिश्रुता ॥१०८॥
स्मर स्वै अनुरते मे सर्वसौमाग्यकारकम् |
पटनाच्छरवणाच्चापि स्मरणाद् सक्तियक्तिदम् ॥१०९॥
सन्ये तथाऽबताया मे तदाऽभवन् सहखशाः ।
भुक्तिय॒क्तिप्रदाश्चापि खोकरक्षाकयाः प्रिये ॥२१०॥
इतिश्रीरक्ष्मीनारायणीयसंहितायां वतीये द्वापरसन्ताने
वेधसस्िचत्वारशि वर्सरे भक्तार्थम् अनादिश्रनैरञ्जनी-
नारायणस्य नेष्किश्चनीश्रौसदितस्य; वचतुलवाररिरे
वत्सरे च ब्रह्मणः पुण्यवतीद्ापनिब्स्यथैम्
सनादिश्रीपुण्यनारायणस्य कल्याणिका-
श्रीसहितस्य च प्राकध्यमिव्यादिनिरूपण-
नामा चवुल्लिस्ोऽष्यायः | ३४ ॥
विधिना मद्वार्ता)
श्रीपुरुषोत्तम उवाच-
श्ण लक्षि ततश्चोध्वं प्राकस्ये मेऽप्परोऽब्द्के |
वेधसः पञ्चचत्वारिशाऽ््दे क्समे सदस्के। १॥
द्वितीये च मनौ सर्वाप्छरसां मक्तिभावनैः।
आङ्रष्ठो ऽं मोक्षदाताऽनादिङ्कष्णनरायणः ॥ २॥
आविरासं प्रथिव्यां वै श्ण तद्यज्ञे यथा।
स्वग स्त्ये मदन्धस्य सभायां देवकोषषु॥३॥
तथाऽन्यजन प्रशंसा वै सव्र मम जायते ।
रूपे गुणे स्वभावे चैश्वयै बुखे विलासने।।४॥
स्पशे शब्दे. विद्रे च शके वरस्ौ रते वे।
आनन्द सहवासे च येगे हास्ये च नर्मणि ॥'^॥
शयने सेवने मोहे इवि मावे विकषणे।
मोदे अमोदे रमणे उत्सवे मोजने स्थितौ ॥६॥
आसने वाहने यने णै पने च नर्तने)
श्गारे च सुगन्धे च वीय प्रक्रमे कृतो ॥७॥
रञ्जने च क्रियायां च प्रसन्ने -ग्रभोगने |
अनादिश्चीकृष्णनायायणदुस्यो न चापरः ॥ ८ ॥
णवं प्रदंसां श्रतवैवाऽन्सरसः कोटिशो दिषि।
स्यं च्कररमम योगे भोगे विलासलने रतौ ॥९॥
तास्व भोगान् विदयिव मम॒ प्राप्त्य्थसुप्छुकाः ।
त्तानि चक्र्हूनि मानव इव योधितः ॥१०॥
उअनादिश्रीङृष्णनारायणः श्रीपुरषोत्तमः 1
अस्मसतिरमवि्ेन व्ली स्याम हि सरवश्रा ॥१९॥
कद्रापरथुगसन्तानः # ९९
[न "क प
इति संकट्प्य सर्वास्ताः पूजनं मम॒ संब्वधुः।
मयाऽप्याकाशवाप्या वै ताभ्बस्ततो निवेदितम् ॥१२॥
सर्वां मवन्वु मानुष्वो निजांरौः कन्यकाः शमाः ।
राजञपुत्यो विप्रपुत्यो मक्तुत्यश्च स्व॑था ॥१३॥
अद्यारभ्य यथेष्टं वै ग्हम्दु जन्म भूतरे।
मेरोः पश्चिमतो मारो खण्डे देमरथाहये ॥१४॥
तत्राहं मानवो मिदटिप्यामि वै श्षत्रपुंगवः।
वचििष्णुवेशमूरधन्यः परब्रह्म स्वयं हरिः ॥१५॥
इत्युक्तास्ता अप्तरसो दयरज॑न्मानि सर्वशः ।
अं साकं त्वया लष्षि खण्डे देमरथाभिषे ॥१६॥
वर्निष्णृक्षत्रियवंरो बृह दिन्दरदरपाख्ये ।
प्रमास्वतीमदिप्यां वै प्रादुरासं द्रुतं तदा ॥१७॥
शंखव्वक्रगदापद्मकौ स्वुभादिविराजितः ।
भक्तौ मे पितरौ धन्यं भाग्यं मेनात एव च।॥१८॥
देवदुन्दुभयो नेदुर्महष॑योऽपि मंगलम् ।
सरणं पूजनं चकरुंधयामासुरीश्वसः ॥१९॥
पुष्पद्रषिव्यौममा्गादभवच्छुभरौसिका ।
उत्सवं चक्रिरे राजा प्रजाः खुरा महषयः ॥२०॥
अथ स्वं रखक्मचम्पाया राया गविन्द्रभूपतेः।
क्षो तदाऽमवः प्राहुः सर्वलौमाग्यसुन्द्री ॥२१॥
शातकुभाऽऽमदेहा च स्वक्मसमन्विता |
प्रासे विवायोग्ये च कारे मह्यं समर्पिता ॥२२॥
तव पिव तथा मात्रा प्रदत्ता मम॒ मानिनौ ।
मया च विधिना . तत्रे विवािताऽतिखुन्दरी ॥२२३॥
सम्राजसतस्य राशश्नोत्छवे वैवाहिके मम।
यादेश्ान्दपवंशाश्च शरेठिवंशास्तथा परे ॥२५॥
द्विजवंशाः क्षवर्घश्चा वैदयवंशाः समाययुः |
अप्छरसश्च याः कन्या मां स्वमे दद्द्र्निशि ॥२५॥
विवाहो जायते नश्च हरिणा पप्मासना।
तव॒ विबादरन्ौ ता दश्छचर्मी प्रति प्रम् ॥२६]
अथ ता निर्णयं ` चक्रमदर्थ वै स्वयंवरे ।
पर्षि स्वयं अदीष्यामो वरमालप्रदानतः ॥२७॥
सथाऽ्दे परमात्मा च मदैश्वयंसमन्वितः।
तासां मदर्थकन्यानां पिवरभ्यां दर्चनं॑द्दौ ॥२८॥
स्वपे ताम्यां निजा पुत्री मह्यं॒॑दत्तेति चोत्सवे |
तत उत्थाय पितरौ सर्वासां वै स्वभावतः ॥२९॥
तां तां तां दत्तवन्तौ मह्यं श्रीपरमारमने |
करोट्शोऽप्सरसो मां. वै प्राप्य कान्तं यथेभ्सितम् ॥३०॥
आनन्दं परमं प्रापुः सुखं प्रापुरलुत्तमम् ।
एकमन्वन्तरं राजा चक्रवती तदाऽमवम् ॥३१॥
नाम्ना सम्रा्वरदट्रढनारायणनपेश्वरः |
मम॒ पुत्रास्तदा कोय्चबदान्नाः पुत्रिकास्तथा ॥३२॥
तथासंख्या अमर्वेश्च राजवंशेषु वचापिताः।
मम॒ पौत्ाश्च दौहित्रा व्रहमक्षनविशास्मकाः ॥३३॥
प्रजात्मकास्तथा जाता राजानोऽपि ष. भूतले।
मन्वन्तरान्ते पनीस्ता मोक्षयित्वा ततः परम् ॥२३४॥
अदं वनं जगामाऽ्पि साकं तया नरायणि!।
भरण्य चाऽदश्यमावं त्वया साकं गतोऽमवम् ॥३५॥
एवं ममापि लोकेषु पूजा ततः प्रवर्तिता।
अनादिश्री्हद्रहयनारायणस्य सर्वदा ॥२३६॥
स्क्मवत्या स्वया साधं चाऽऽकस्पान्तं हि पद्जे ।
स्मर सवं रिवराज्ञि ¦ प्राक्य्यं ते च मेऽपि व ॥३७॥
एवमन्येऽप्यवतारास्तप्कस्पे बहवोऽभवन् ।
पठनाच्छरवणाच्वापि भृक्तिर्खक्तिः परा मवेत् ॥२८॥
सर्वतीथफटं स्याच्च यावद्रतफलं तथा।
यावद्ानफठं चापि यावच्छरौतफलं भवेत् ॥३९॥
सर्व॑पापविनाशः स्यात् सवां ऽऽनन्दापतिरित्यपि ।
सर्वपरमोदभाक् स्याच्च नम॒ प्रापिस्तथा मवेत् ॥४०॥
अथाऽपरं प्रवक्ष्यामि अ्राकथ्यं मम॒ तच्छुणु |
वेघसो वत्वरे प्रटवल्वारिरो व्रह्मसारसे ॥५४९१॥
कस्ये नवशते षष्टे मनौ चाच कते पुरा।
ब्रह्मणा निर्मिता विप्रा मेधावन्तो महर्षयः ॥४२॥
उघुस्ते मूतङे कर्मभूमौ त्वरभ्यवासिनः |
प्रतयक्षदरिनः सवे सर्वेधर्मपरायणाः ॥४३॥
बरह्यवि्याऽमवत् तेषां स्वाभाविकी प्रवर्तिका ।
अथ अतायुगे प्रपि सांऽशे हासं गता तदा ॥४४॥
तकीवादा अमर्वेशच मदृष्रयः परस्परम् ।
विस्पृतयोऽभरवेश्वापि कालेनाऽविद्यया इताः ॥४५॥
ततश्वाराधयामाघुर्मा श्री पुरुषोत्तमम् ।
अनादिश्रीकृष्णनारायणं श्रीपरमेश्वरम् ।
अहमावि्म॑वं तेषां मध्ये ज्ञानप्रदापकः ॥४६॥
विद्यामध्यापयापास ब्राह्मीं पसं तथा्पराम्।
वेदविदां -तया वासमियं धर्मक्रियास्मिकाः ॥४५७॥
विद्याश्चान्या महर्धिभ्योऽध्यापयामास् वै तदा|.
कुतकंनाशिनीं पजामक्तिबोधश्रतां शमाम् ॥५८॥
१५०
छ श्रीटक्ष्मीनारायणसंहिता
प न ष्य व प न्द
मोक्षदं स्वग॑दां विद्यामध्यापये दहितप्रदाम् ।
महर्षीणां गुरवार वेदविग्राग्रदोऽमवम् |४९॥
बरहयस्वरधिपुत्रः खन् गौरवे च पदे स्थितः।
विप्रो भूस्वाऽवत॑वे , वै महरषिगणसेवतः ॥|५०॥
साद्यापरान्तायुष्कोऽ्दं त्वया साकं सुविद्यया।
दन्तरषिुतया नाम्ना सुविद्यया भिया ॥५९॥
अनादिशीगुरुनासययणः श्रीपुरूषोत्तमः ।
स्मर स्वं स्वां स्व॑विद्यायिष्ठात्रीं ठ तदा प्रयि ॥५२॥
एवमन्येऽप्यवत्तासा बहवोऽपि तदाऽमवन् ।
जानाप्येतानहं सर्वान्. स्मर तान् परमेश्वरि | ॥५२॥
पटनाच्छरुवणाचाक्य तमो रीयेत मूलतः ।
अद्यप्रकादो जायेत तथाऽऽपमद्द्दीतां जेत् ॥५४॥
इत्येवं मम कमरे प्राक्थ्यं कथितं तव।
सथाङन्यदपि कथये पर्रह्ण एव मे ॥५५॥
स्वधूनीवस्छरे ससचत्वार्डि त॒ वेधसः।
कर्पेऽष्टादशकरे त्रश्चच्छतोत्तरेऽ्टमे मनौ ॥५६॥
राजाऽमवन्मम मक्तो वृद्धम जनेश्वरः]
स॒ व॒ यन्न राजसूयं समारमत शोभनम् ॥५५॥
राजधान्यां प्रसिद्धायाम् ओजस्वव्यां दपः . स्वयम् ।
दर्टीश्च पश्यागौ च सोमयागानच् व्यधापयत् ॥५८॥)
नव्धिशद्विरिषटैक्तमिष्टीनकारयत् ।
षटसोमयज्लकान् सप्त दवींहोमानकारयत् ॥५९॥
फाल्गुने दछक्व्क्षस्य प्रथमे प्रतिपदिने |
समारमद्धि तव्यं वर्षमेकं ठु तत्र॒ च॥६०॥
प्वादरमाध्याऽ्नुष्टानं स्वकारयद्विधिना व्रपः।
वैश्वानरस्य च परजन्धस्येष्टि चाप्यक्षास्यत् ।६१॥
आभेयं सौप्वं सावित्रं सारस्वतं ततः ` परम् |
पौष्णं श्व मारुतं वैश्वदेवं यावाप्रयिव्यकम् ।|६२॥
-यागानेतानटवेख्यान् वैश्वदे वास्यपर्वणि ।
अकारयत् स्वयं राजा तत्र॒ क्रमाच्च देवताः ॥६३॥
अभ्येऽष्टाकपारं च पुरोडाशं समापयत् ।
सोमाय च चरं सवित्रे द्वादशकपाखकम् ||६४॥
चरं समार्पयत् सरस्वधै चदं द्रौ तथा)
पूष्णे पिषटवरं मर्ते तु सप्तकपाकम् ॥६५])
पुरोडाशं ददौ विश्वेदेवेम्य आमिक्षकां ददौ |
द्यावाप्रथिवीभ्यां ददावेककपालकं श्वम् ॥६६॥
पुरोडाशं ततस्तत्र मधुं च माधवं तथा।
कं शचि श्तदोमेरतपयनुपः स्वयम् ॥६७॥
-अष्टाकपाल्माप्रेयं
एवं त्वा वैश्वदेवपवं ततो द्वितीयकम् |
वरणप्रधासप्वं च्रे त॒ विधिना दपः ॥६८॥
सभेयं रौप्यं सावित्रं सारस्वतं च पौष्णकम् ।
णिन्द्रा्चं मास्तं चापि वारुणं कायमेव ष्व ॥६९॥
अकारयन्नवयागान् तनां स्तोममित्यपि ।
सवितारं तथा सरस्वतीं पूषाणमित्यपि ॥७०॥
इन्द्रा्ी मस्तश्वापि वरुणे क क्रमेण वै।
तततदुद्रय्रपः सम्यगव्त॑यत् इवादिमिः ॥५७१॥
नभं नभस्यम् इषं चो्जं॑चेति हुतवाऽप्यतरपयत् ।
अब्रथं चकाराऽपि नियमान् जण्ेऽपि च ॥७६॥
ततश्च ततीयं साकमेधपर्वाऽप्यकारयत् ।
अनीकवत्यादीषटीश्च महाह्वीषि चेत्यपि ।॥७६॥
पित्रयस्ं च्यम्बकहर्वीषि चापि - व्यधापयत्]
करहषमं ष्वाहयचापि ऋीडनेष्टिं द्यकारयत् 1७४॥
सह सस्यं तपसं तपस्यं चेव्यतर्षयत् ।
ततश्च विधिना मदापित्यरे द्यकारयत् ॥७५॥
पितृमन्तं बर्हिषदोऽभिष्वान्तानप्यत प॑वत् ।
पिण्डान् ददौ च विधिना अ्यम्बकवींषि ददौ ॥७६॥
श्द्राय होमं ग्रददौ चकाराऽदितिदैवतम् ।
यागं च चरुणा प्श्वात् श्यनासीरीयपर्व॑कम् ।॥५७७॥
कारयामास ग्रपतिरभेयादीन् यथायथम् ।
कारयामास प तथा रेन््रा्ं॑वैश्वदैवकम् ॥७८)
ह्यनासीरीयकं वायव्यं सौर्यं यागमित्यपि।
अकारयत्तथा तत्तदेवताश्चाप्यतर्पयत् ॥७९॥
अधिकमासनान्ना यैककयपारं ` ददौ तथा।
रेष्िकानि समस्तानि सम्ब्छरेण चाऽकरोत् ॥८०॥
ततो राजां यवित्रादीन् षट् सोमयागकानपि।
करमेणाऽऽकारयच्चापि सदहखधेनुदक्षिणाः ॥८१॥
ददौ वचाप्यनुमघ्यादीनष्टौ यागान् व्यधापयत् )
अनुमस्यै पु्ोडाश्चमष्टाकपाख्कं ददौ ॥८६॥
आदित्ये ष्व चरं चापि म्रददौ भूपतिस्तथा]
अभमावैष्णवकं नैकाद्चकपारकं ददौ ॥८३॥
सद्यीषोमीयकं नैकादशकमपाख्कं ददौ।
णिनद्रं चैकादशकपाख्कं चाभयकं ततः ॥८४॥
अष्टाकपाल्कं चैन्द्रं दपि रूपो ददौ तथा|
णिनदराभ्रं इादशकपाटं चरं वैश्वदेवतस् ॥८५॥
सौम्यं बयामाकं च चरं सारस्वतं चरं ददौ।
रद्र गवी्ठकं . चरम् ॥८६॥
, द्वापरयुगसन्तानः
१०१
[~
छिद्रं दधि यवमये वारुणं च चरं ददौ
अपामार्गकृतान् शोमान् दपश्वाकारयत्ततः ॥८७॥
धत्रे. ददौ पुरोडाशं . तद् द्वादशकपारकम् ।
अनुमसै वरं राकायै चं च ददौ वृपः ॥८८॥
सिनीवाल्यै चदं कुह्वै चरं ददौ च दक्षिणाः।
गे्रषभौ ददौ चाथ ततोऽन्यदहवनान्यपि ॥८९॥
सायावैष्णवमेकाद्दाकपालं ददौ शपः)
पुरोडाक्षं॒तयेनद्रावैष्णवं `च तादशं ददौ ॥९०॥
वैष्णवं अजिकपरां च प्रददौ दपतिस्तथा।
भग्रीषोमीयकं चैकादशकपाखकं तेदा ॥९१॥
पुरोडाशं ददाविन्द्रासोमीयकं च तादशम् ।
सोम्यं चरं ददौ चापि सौमरौष्णे चरं ददौ ॥९२॥
रेनद्रापौष्णे चरं पौष्णं च ददौ दुपस्तथा।
ततो वेश्वानरीयां दइवादशकपालिकां सभाम् ॥९३॥
इष्टिं चकार चे बार्णं चर॑॑प्रद्दौ ततः।
बाद॑सत्ं वचवसमैनदरमेकाद्शकपाठकम् ॥९४॥
पुरोडाशं ददौ चाथाऽऽ्दिव्यं चर ददौ. ततः।
नक्तं . च व्रमष्टाकपाल्मञ्चिदैवतम् ॥९५॥
पुरोडारं ददौ दुशकपाङे वारुणे तथा।
पुरोडाशं ददौ स्तकपां मारुतं तथा ॥९६॥
साविवं द्वाद्कपाटं पुरोडाश्कं . ददौ।
आश्विनं द्विकपाटं च पुरोडाशं ददौ . तथा ॥९७॥
पौष्णं . परं रौद्रमपि चरं ददौ दृपस्ततः।
दवादशेषटीस्ततो राजा कारयामास मूधः ॥९८॥
च्वकार दीक्षणीयेष्टि मित्रं बृहस्पतिं तथा|
अयज्व ततश्चाश्चीषोमीयेश्छो. द्वीपि च॥९९॥
ददौ यथाऽमरचे पुरोडादयम्टाकपार्कम्। `
सोमाय श्यामाकवरं ददौ स्वयं वृरपस्ततः ॥१००॥
सवितरि द्वादशकपालं पुरोडाशकं ददौ ।
गावीधुकं ष्व स्द्राय चरं ददौ वृपस्ततः ॥१०१॥
पवर् नैवारकं बृहस्पतये प्व ददावपि।
इन्द्रयिकादश्चकपाठं पुरोडाशकं ददौ ॥१०२॥
मित्राय च चरं वख्णाय -यवमयं चरम्]
एवं दला सर्वंयागान् कत्वा राजा स्थितोऽभवत् ॥१०३॥
ब्रह्मा राज्गः करं स्पृष्टा प्रजाम्यः खन्न्यवेदयत्।
अयं राना भवतीनाम् अङ्खीचक्रुः प्रजाः खपे ॥१०४॥
समिषेकं ज्टेशवदुः राजाषट्होममा्वरत् |
सर्वद्रवयादिशम्पन्नं देवताहादकाररम् 1 १०५॥
पार्थदोमोत्तरं मभूपौ रथं समारुरोह ष।
रथमोष्वनह्मोश्च कत्वाऽसनस्थितो दपः॥१०६॥
कथां शृण्वन् भूसुरेम्थो द्वा सरणं ततः परम् ।
वैश्वदेवं तथा माहेन्धयामे च म्यधात्ततः ॥१०७॥
अचयृथेष्टिं कृतवा च इर्वीप्रि दश्च पातनोत् |
उष्टाकपाल्ममरवं पुरोडाशं ददौ ततः ॥१०८॥
सारस्वतं चदं चापि द्दौ राजा ततः परम्|
साबिधं द्वादशकपालं पुरोडाशकं ददौ ॥१०९॥
पौष्णं व्वरं तथा बाह॑स्पस्यं चरं द्दावपि।
पिन्द्रमेकादश्षकपारं ददौ च ` रृपस्ततः॥११०॥
वारुणं च दशकपाटं सौम्ये च चरं ददौ)
लाष्टूमष्टाकपाठं च वैष्णवे त्रिकपार्कम् ॥१९११॥
पुरोडाशे ददौ चैवं संसृपामप्यवर्तयत् |
दक्षिणाः परददौ श्रेष्ठं राजा स्वये च मण्डपे ॥११२॥
अध्वर्यवे स्वर्णमयौ दर्पणौ रलनशोभितौ।
अद्रे मालिका दिरष्मयीं होत्रे ठु वर्दखम् ॥१२२॥
प्रस्तोत्रे प्रतिह्ै त ददावश्व समूषणम्।
ब्रह्णे बाख्गर्भिणीरद् गाः सन्द्दौ दपः ॥१९१४॥
मेनावुणाय च बन्ध्यां गां ददौ च्रपतिस्तदा।
बराह्मणच्छसिने बलीवर्दं ददौ द्रपस्तदा ॥११५॥
नष्टरे पत्रे प्रददौ च धौताम्बरे शमे तदा|.
अच्छावाकाय शकटं यवपूर्ण ददौ तदा ॥११६॥
सअग्नीघ्रे क्षमं चापि ददौ दपस्तथाविधिम्। `
दशषेयं क्रतं कृता बतं जग्राह वै ततः ॥११७॥
केशानामवपनास्यं
सम्व्सरावधि गरपः।
ततश्वाविराजसंस्थाप्मकं सोमक्रवं व्यधात् ॥११८॥
च्युष्टद्विराघमेवापि क्षत्रधृति व्यधापयत् ।
सौत्रामणिं शचकारापि विधिना गृपतिस्ततः॥११९॥
देन्द्रं॑तथाऽऽचिनं ` सारस्वतं चैन्द्रवायोधसम् | -
पयोग्रहात्मकं होमं ददौ राजा श्ववभ्थम् ॥१२०॥
पचकारेवं॑च दानानि ददौ राजा बदहूल्यपि।
इयेष राज्यं दघ्वैव दीक्षां च साध्वीं श्युमाम् ॥१२१॥
गरही स्वेष्टदेवद्वै. विप्रेभ्यः ष न्ववेद्यत्।
सर्वां षएथिवीं विमिभ्यो द्दौ दाने हि द्िणाम् ॥१२२॥
बतं . त्वनशनं चक्रेः सपत्नीको - मदथ॑कः।
अनादिभरीकृष्णनारायणः श्रीपुरुषोत्तमः ॥१२३॥
स्वयमागत्य मां दीक्षयिा साधुं व्यघापयेत् ।
राजसुयादियशानां फलं .. इरौ तदाऽऽपयत् ॥९२४॥
१०२
‰ः श्रीटक्ष्मीनारायणसंहिता ४
प व पष नपय प
अहं तन्निश्चय जात्वा विप्राणां प्रार्थनामपि।
भक्तेच्छापूरणा्थं॑वै स्वया साकं हि पद्रजे॥१२५॥
आविवेभूव सहसा कोटिमास्करसन्निभः
स्वागतं मे च ते चक्रुः पूजनं च ततोऽप्यहम् | १२६॥
ददो राके महादीक्षं साधवीं मोक्षदा श्चमाम्
राञ्यै दीक्षां ददौ चापि वीक्ष्य विप्रा महर्षयः ॥१२७॥
क्षमिता मदादीक्षां. जणृूम॑त्त प्व ॒ते।
सहमावार्थर्पश्च साधुधर्माननोधयम् ॥१२८॥
वैष्णव्यस्ताः प्रजा जाताः समस्ता मोक्चगाः म्रिये ।
त्वं सतीनां मह्वार्याणी तदा संव्यजायथाः ॥१२९॥
अनादिश्रीमदाचायैनारायणोऽमवं ततः।
अनादिश्रीमदहाचायीणीश्रीयुत्तो हरिः स्वयम् ॥१३०॥
सद्धिः सम्परार्थितश्वाहं मन्वन्तरं भुवस्तले ।
व्व्वरं दिव्यरूपो वै मोक्षघर्मपरायणः | १३१॥
स्मर स्वं तवां च मां रक्षि ! महाचार्थस्वरूपिणौ |
एवमन्येऽप्यवतारा ममाऽमवन् सहखशः ॥१२२॥
राजा नाम्नाऽमवत् राजसुचायनो हि दीक्षितः।
राकी च राक्ञसूयश्ीरभवत् साधिका तदा ॥१३३॥
पठनाच्दरूवणादस्य सिरमक्ति्ैवेत् ग्वे |
स्वर्गो मोक्षो भवेच्चापि रागो विरागतां त्जेत् ॥१२४॥
अविद्या विलयं गन्छेदीयुर्बन्धा . विरोपताम् ।
दिष्यरूपो भवेत् पुण्यश्षाटिसेव्यो भवेदिह ॥१३५॥
इतिश्रीरक्ष्मीनारायणीयसंशितायां व्रततीये द्वापरसन्ताने वेधसः
पञ्चचत्वारिदो वस्सरेऽप्सरसां मालुषीभूतानां मनोरथपूरणाथेम्
अनादिशरन्रद्रह्मनारायणस्य सक्मवतीश्ीसहितस्यः; षट्-
ग्वार शे वत्सरे च महर्षिभ्यो ब्रह्मविद्यादिदाना्थम् अनादि-
श्रीरुखनारायणस्य सुविग्राश्रीसदहितस्व, ससष्वतवारिरो वत्सरे च
इरिभक्तस्य ब्रदद्र्मतृपतेः राजसुधयन्ञे सव॑स्वदानोत्तरं साष्वी-
महादीक्राथं प्राथितस्याऽनादिशीमहावचार्यनारायणस्य
आचचार्याणीश्रीयुतश्य, च; प्राक्च्यमिव्यादि-
निरूपणनामा पञ्चर्जचिखोऽध्यायः | ३५॥
श्रीपुरुषोत्तम उवाच-
श्रुणु नारययणीभि ! तवं अकव्यं मे ततः परम्।
वेधसोऽ्िमार्मनान्नि वत्सरे चाथ कस्पके॥१॥
सप्तषष्टयधिके वष्टश्चतेऽथ पञ्चमे मनो)
शद्रे सगुद्धूतो विचूत्लावो दहि राकसः ॥ २॥
सः प्रकरे तपश्चो्े शं्ुतोषणहेतवे।
सुथचन्द्रथितेजोम्यश्वातितेजोऽभिलन्धये ॥ ३॥
पञ्चशतेषु वषु गतेषु शंकरः स्वयम्|
ठ॒तोपर पररथा प्रीत्या वस्थं चान्वरोधयत् ॥ ४॥
सोश्पि वरे वरं सूर्थचद्धामितेजसां परम्]
तेजो मे स्याद् यथेष्टं वे देवायना्यमेव च॥५॥
तथाऽस्त्विति इरः प्राह वरं छन्ध्वाऽतिमोदवान् ।
तपरस्यकतवोऽल्वरो मूर्वा स्वर्ग चायाति याति च ॥ ६॥
अप्सरसो दुहश्च देव्योऽपि मोहमागताः
चञ्चखस्तं वीक्ष्य वचानुदष्ढर्बारिताः सुरैः ॥७॥
देवानां स्वगैलोके वै क्केशोऽयं नूतनोऽभवत् ।
दैव्योऽपि राक्चसरूपे प्रणय देवतोज्ज्वलः | ८॥
देवाभरणमभूषाक्यः स्वर्गात् स्वर्गं प्रयाति च
मोहयत्यैव देनीश्च कहं जनयत्यपि ॥ ९॥
सूर्यायिकः सुरूपश्च सुतेजाः सप्रमाधरः।
भूत्वा सूर्य॑ समभ्येति तिरस्करोति भास्करम् ॥ १०॥
न्द्रं वहि समभ्येति तिरस्करोति तेजसा।
वडवाश्नि समम्थेति अहानभ्येति वै तथा ॥१९१॥
पाताखदौ मणिर््रोश्वाभ्येति तिरस्करो्ति च।
मदाजरे तके चापि सामुद्रे मणियादसाम् ॥१२॥
प्रकाशान् वै तिरस्छत्य मर्यं स्वीयं करोति सः।
सर्वरूपधरो दैष्यो ज्ञात्वा बलं निजं महत् ॥१२॥
इयेष राजा भविं यथौ कुबेरपत्तनम् ।
युयुषेऽति कुबेरेण चात्मघात् कृतवान् पुरीम् ॥ १४॥
ततो वहि ययौ युद्धे जिगाय स्ववश्चं व्यधात् ।
बन्दर जेतुं यथौ - चापि सोऽपि तद्वस्मोऽमवत् ॥ १५॥
सूर्य॑ जेतमियेषापि युद्धार्थं प्रययौ रषिम् |
युधुषे चरो मासान् विचुस्छाबो महासुरः ॥१६॥
पराजयं न चाप्नोति श्रमं याति न वै मनाक्
विद्युतः प्रकटीकृत्य रोकान् दग्धान् करोति च ॥१७॥
सूर्यादधिकतेनोभिर्दहव्येतजगस्रयम् ।
दाहाकारस्तदा जातः सूथः लिनः शोच इ ॥१८॥
सस्मार परमं ह्म परमेशं सनातनम् |
अनादिश्रीङृष्णनारायणे मां पुरुषोत्तमम् ॥१९॥
सश्चीकोऽहं समायातः सूर्थरक्षाकरः ग्रमुः।
हिरण्मयः परेशो वै स्व॑तेजोऽख्रशस्वान् ।२०॥
ईैशनीसंलया स्वशत्तिमप्या स्वया सद)
लक्षि | सू्ङ्ृतस्वा्दपूजाऽऽगतादिखन्नियः ॥२१॥
४ द्वापरयुगसन्तानः
१०३
[22
युदर्शनेन चकरैणाऽसातयं वचाघुरं दहि तम्|
विचुस्खावो विनाशं च प्रापच्रन्धौ पपात सः ॥२२॥
जगत्य तस्य विसष्टान् वह्वीनश्यामयं तवद् |
तदा देवर्षिगन्धर्वग्रहमानव कोटिभिः ॥२३॥
संस्व॒तोष्ं सर्वभूषु प्यैटनं चकार वै।
सूयै दिरण्मयश्वाऽहं दहिरण्यकेश्चवान् हरिः ॥२४॥
न्द्रे राजतदेहोऽहं कूप्यकेश्चः स्वयं इरिः।
बहौ प्रमोज्न्वल्देहः प्रभाद्मश्ररमवाम्यहम् ॥२५॥
भूतले त॒ ववया साकं मानवैरभियाचितः।
अनादिश्रीमदहाविचयुन्नारायणोऽभवं तदा ॥२६]
वैद॒तीशरीयुतश्वाहं लखोकेऽत्र भानवेऽवसम् }
मन्वन्तरं ठ॒काठंवै मानवानां दहि सुक्तये ॥२७॥
स्मर रक्षि ! चमे तेच प्राकट्यं वै तथोदितम्।
अन्यास्तथाऽ्वतारा मे जाता वै बदवो चवि ॥२५
परनाच्छरवणाचास्य दुः्वहानिर्भवेदिह ।
थच्िधात्र मवेच्वन्ते मुक्तिर्मे शाश्वते पदे ॥२९॥
सथ तेऽन्य्च मै वच्मि प्राकय्ये श्रणु सुन्दरि ।
वेधसोऽन्धिमथनाख्ये वत्सरे च मवाधिके ॥२३०॥
चत्वारिंशेऽथ द्विपञ्चारदृ्वै कद्पके शते ।
तृतीये च मनौ छद्षि ! रेोक्रेऽभवे त्वया सह ॥३१॥
रसातल्स्यं दैत्यस्य रसभक्षस्य वै सतः
मधुभ्चोऽभवद् दैत्यो बख्वान् तपता पुरा ॥२२॥
स॒ तु तेपे तपस्तीव्रं सुन्दराख्ये गिरौ तदा।
संकरं तपसाऽप्राध्यं वरं वव्रे हि शेकरात् ॥३३॥
रसान् भोन्तु मधून् मोक्तु शक्तिम विपुला भवेत् 1
यथा यथा मक्षयामि तथा तंथा च पाचनम् ॥३४]॥
मवेदेव न वचाऽजी्णै मवेन्मे वै कदाचन|
अरचिश्वापि मे न स्याद्पुष्टिवंलं महद् मवेत् ॥३५॥
श्रतवैवं शंकरः प्राह चाऽदत्वौपविपादपान् ।
रसान् मधून् कव का चान्यथा मरणं तव ॥३६॥
इत्येवं वरदानं वै दत्वाऽद्द्यो दरोऽभयत् ।
मधुभक्षोऽसुरश्वापि सुन्दराद्ौ द्रुमादिषु २३७)
ग्रविद्य मायया स्वान. मधून् चूषति वचान्तगन् |
पतरपुष्पादिकस्यान् स मधून् चूषति स्वश: 1३८]
फलानि नैव जायन्ते शष्यन्ति प्रे दखन्यपि।
नवाँऽकरुराणि सर्वाणि नासेहन्ति ततः परम् ॥३९॥
मृलसछं स्तम्बरसं स्थाणुरछं ततः परम् ।
स्कन्धरसं च शाखानां रणान् कते समस्तकान् ॥४०॥
उपश्ाखारसोश्वापि पत्ररसान्, स
पुष्परसान, फररसान् चूषत्येव समस्तकान् ॥४१॥
वृकषभ्यश्चापि वह्धीम्यः ` स्तम्बेभ्यस्रणमूढतः ।
कन्देभ्यश्च शलाकाभ्यो रसान् युक्ते समस्तकान् ॥४२॥
मायया शतरूपश्च ख लायुतरूपवान् ।
को्यलुंदाऽन्नरूपश्च भूत्वा भूत्वाऽतिखादति ॥४३॥
यथा यथा रसान् भुंक्ते पचन्ति सर्वश ते)
पुष्टो भवति व्ठ्वौश्च समर्थो मोजनेऽधिकः ॥४४।
चूषति ।
मायया. चायतवपुः पर्वतेषु वनेषु च।
अरण्येषु महोानेष्वपि सौधदुमेषु च ॥४५॥
वाटिकासु ऊृषिसष्येष्वपि सवषु शआखिषु |
अंङ्ुरेषु तथाऽऽ्मेषु पक्वाऽपक्वेषु = सवेथा ॥५६॥
मधून् रसान् खदा सक्ते करोति श्ष्कशाखिनः }
द्ुष्कायन्ते ्यरण्यानि क्षेत्राणि च वनानि च ॥४७॥
ग्रजामिश्च पष्टमिश्च पक्षिमिर्जन्मिस्तया 1 `
प्राणिभिनैव चाप्यन्ते रसाश्च मधवोऽपि च ॥४८।
ुधाभिः पीडिताः सवै भ्रियन्तेऽकामूत्यवः।
खवग्राहं विना जातं दुर्भिक्षं प्राणनाखकम् ॥४९॥
मानवानां च लोकेषु पातालेभ्यः समाययौ ।
महासुरः परथिवीस्थानचुषद् दुखतातरूम् ॥५०॥
पार्थिवान् सा्व॑भौर्मोश्च वष्छीवरणादिपादपान् }
वक्रे सर्वाश्च सहता नीरसान् शछष्कविप्र्यन् ॥५१॥
मानवानां भोजनानि देवानां भोजनानि च)
श्रणष्टानि समस्तानि स्समूखानि . सर्वथा ॥५२॥
मधूनि सर्वजातीनि पीतानि तेन रक्षसा ।
वर्धितः स ठु बख्वान् वायुवद् व्यापकोऽभवत् ॥५३॥
उद्धिजेषु महाशत्तया व्यापकः सोऽभवद् वरात् |
मायया चापि दैत्यः सः सवांन्नखादकोऽभवत् ॥५४॥
निस्थका यतो मेधा कषिर्निरर्थिका तथा।
पथ्याः स्सप्रदानत्वं निरर्थके कृतं तदा ॥५५॥
बीजानां रसशक्िथ स्वां निरथिका कृता)
प्रजा वचासुरेणेव जगत् श्षुषाप्रपीडितम् ॥५६॥
छरुतं तेन ततो लोकाश्ाराघयन् दरिं च माम्]
अनादिशीङृष्णनारायणे श्रीपुरषोत्तमम् ॥५७॥
रत्वा ठु प्राथैनां तेषां जात्वाञ्सुरोपपीटनम् ।
-विरसत्वं च्वोपधीनामाजगाम धुवं प्रति ॥५८॥
दोखन्जगदापद्मशाङ्गादहेतिमान् स्वयम् ।
दिव्यरूपो हरिः सोऽहं युयुधे तेन वै तदा ॥५९॥
१०४
् श्रीखक््मीनारायणसंहिताः
#
सुदशैनेन चक्रेण मुमक्षो इतो मया
स्ने मया माधवी लक्ष्मीः कृत्वा द्ुमेषु॒वेशिवा ॥६०॥
स्वपादपजातीनां मधुरूमा रसासिका ।
त्वेमभवस्तदा क्षमि ! माधवीश्चीः समूर्जिता ॥६१॥
अनादिश्रीसधुनारायणन्चाऽदं प्रजास्वपि )
गो्बरो न्यवसं सन्वन्तरकाछं त्वया सह् ॥६२॥
ग्रवेशात्तववक्षाश्च रसान्वितास्तदाऽभवन् ।
सर्वरोकेषु सव॑न मधुबाह्य दहि पादपाः ॥६३॥
अभवन् सिन्धवश्चापि मधुश्चराश्च षेनवः।
आओषधंयो मक्ुग्मा माधवीवासितासतदा दष्क
वभूुः पहछविताश्च फलतश्च मधुप्दाः ।
भाधवोऽदं तदा रक्षि! रसासमकस्वया सह ॥६५॥
अवसं वष्वापि इृक्षादौ माघव्या परमेश्वरः ।
छोका अपूजर्यस्तच माधवीमाधवौ च नौ ॥६६॥
स्मर स्वं. पाधवीकूपं मां च मष्षुरसाप्मकम् ।
अन्येऽपि च तदा देवा सहषयश्च मां भिये ॥६५७॥
पुपूजः परया ` प्रीत्या प्राणदं परमेश्वरम् )
एतत्ते कथितं नारायणि! आरकस्यसैव मे ॥६८॥
तेऽपि रक्षाकरं ` रोकग्रजानां सव॑देहिनम्।
सथाऽप्यन्यत् प्रवक्ष्यामि प्राकय्यं तेः च मेऽपि च ॥६९॥
वेधसो वस्सरे पञ्चासत्तमे नारदामिघे ।
अषटासीपयूष्वैके श्तुश्शते कस्पेऽटमे मनौ ॥७०॥
तिष्ये च सततौ ममौ दैत्याश्च दानवास्तथा ।
असुरं नास्तिका धर्महणोऽभवन् समस्ततः ॥७२९॥
धर्माश्च मानवा नष्टाः कर्यै प्रवर्तितं बहु|
मांसादा-्ामवन् सवे श्टेच्छवर्णां नराः लियः ७२
पापासानः पापकराः पापमाचपययणाः |
स्वादः सर्व॑मक्षाश्च सर्वभोक्तार उपपथाः ॥७३॥
पद्यूल् पक्षिणाम् जन्तून् मश्चयन्ति हि मानबाः।
मानवान् मानवाश्चापि मक्षयन्तीति का कथा ॥८५
अन्येषां प्राणिनां रष्ि ! दाहाकारोऽमवद् सवि ।
आरण्यका हि पश्चवो भक्षिता मानवेः खड ॥५७५॥
पक्षिणो भक्षिताश्चापि मिखन्ति न यथा तथा|
वनारण्यान्यभर्वेश्च पश्चपकिक्षयाणि वै ॥७६॥
पञ्युपक्षिविद्ीनानि. ` ततस्ते मानवाः खड,
ग्राम्यान् पद्यून् पक्षिणश्च मक्षविवुं समारमन् ॥७७]]
मषिष्यश्नाविका उअरप्वश्च सर्वाः मप्रमक्षिताः।
सा. उर. गरदमाश्च -उषमाश्रापि मक्िताः ॥७८॥
गवया दरिणः वनय अपि!
श्वापदाश्च. श्वानश्च दयूकसदयः ॥७९॥
सऽपि भक्षिताः जैः राक्षयेदैत्यदानवैः।
मानवैस्ताद्यौः सवगो वत्साश्च भक्षिताः ॥८०॥
वेनवश्च, प्रभक्यन्ते मांसदिश्च यदा क्षितौ]
तदा ` रक्चाथमेवाऽहं चायाम्यप्रेरितोऽपि सन् ॥८१॥
देवा गोषु स्थिताः सवै तासामाराधनावशः।
देवानां दुःखहन्ताऽ्दं गवां रकरः प्रभुः ॥८२॥
धर्मरक्षाकरथ्यापि प्रध्व्यां साक स्वया प्रिये ।
तर्णं व्वागतवान् साक्षात् सर्दशख्धरो हरिः ॥८२॥
दस्तिनश्चापि
ऋक्षाः सिंहाः
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।
बेनुरश्चानिमिचचं वै समारम्न्य परेशवरः ॥८५॥
सर्वरश्चाक्यो पर्मक्चकः श्रीपतिः ग्रयः।
करकेर्दोपविहन्ताऽहं शीध्रं वै मोष्रोऽमवम् ॥८५॥
आ्षराख्ये रथे स्थित्वा इन्यते यत्रे गोः क्षितौ |
तस्स्थङे व्योममार्भेण तूर्णं गत्वास्दनं हि तम् ८६]
गोहन्तारं घातकं च घातकानपरानपि ।
सहनं तच ततैव तेन रष्टास्तदग्रगाः ॥८७॥
संभूय मां अहन्तु ते वचाययु्वै स्थले स्थे)
म्ेच्छधराया दानवाश्च ` दैव्याश्चासुरकोय्यः ॥८८॥
अहनं ताम् संगरेऽहं भ्रमित्वा सकट क्षितिम् ¦
को्युदा हता हिंखाः साचिक्यो मोचितः प्रजाः ॥८९॥
मम ` वायुग्रसेन रिष्टाश्च सचिनोऽमवन् |
गवां रक्षा कृता व्िप्ररक्चा श्चा सतां तरथा॥९०॥)
धर्मरक्षा कता चापि देवाः सन्तोषितां मया।
सत्यधर्मा: स्थापिताश्च म्ठेच्छा नृपा विर्दिसिताः॥९६॥
अर्दिसा स्थापिता वाप्युपासना मम चाहिता।
देवानां पूजनाय च रश्व संस्थापितं पुनः ॥९२॥
तेवाघर्मो द्याधर्मः स्थापितश्च मया पुनः)
अनादिश्रीनाथनायायणः पए्र्व्यां स्थिरोऽमवम् ॥९३॥
सनायानां ठ वेवूनां रक्चको नाथनामघ्रक् |
स्वं च रक्षि! घेुमतीश्रीनाम्ना चामवस्तदा ॥९४॥
युमार्धं च पएथिव्यां वै स्थिस्वाऽहं पुरुषोत्तमः)
त्वया साकं ययौ धामाऽक्षरं स्मर तदा जनुम् ॥९५॥
ममैवं तिष्यछछोकानां रिक्षार्थं वै पुनः पुनः।
अंाऽऽवेराकलामूव्याद्यवताय भवन्त्यपि ॥९६॥
तें वै गणना नास्ति कार्थवश्ाद् भवन्ति यत्।
कार्यं निष्पाद्य दीयन्ते. रथ्येव रिषन | ॥९७॥
र द्वापरयुगसन्तानः
१०५
[1 प्ट व थ
कस्पे क्पे स्वयं स्वेच्छावश्लो भमक्तवसशोऽथवा }
समागच्छामि मूमो वै पया दितङ्ृत् प्रः ॥९८॥
अनादिभीङ्ृष्णनारायणोऽहं पुरुषोत्तमः ।
अवतारी परत्रह्म स्वयं श्रीपरमेश्वरः ॥९९॥)
पटनच्छरूवणाच्चास्य शक्तिक्तिम॑वेदपि ।
यथेष्टफठसत्परासिर्मवेदपीह सर्व॑था १००1]
इतिभीखक्षमीनारायणीयसंहितायां व्रतीये द्वाफरसन्ताने
वषसोऽष्टचःवारिंदो बस्सरे विनयुल्ला वराश्चसस्य सू्थ॑चन्द्रा-
दिविजञदर्विनाशार्थम् अनादिश्रीमदहाविचुनारायणस्य
ईानीभीसदितस्थ, नवष्वत्वारिदोः वस्सरे च मधु-
मक्षादिदेत्यनाशार्थम् अनादिश्रीमधुनारायणस्य
माधवीश्रीसदितस्य, पञ्चारत्तमे वत्सरे च
गोहन्तृणां घमंडन्तृ्णां तिष्य दैस्यानां
नाशार्थ॑म् अनादिश्रीनाथनारायणस्वय
पेनुमतीश्रीषदितस्य च, प्राकस्यः
मित्यादिनिरूपणनामा षट्
जिशोऽध्यायः । ३६ ॥
श्रीपुरूषोत्तम खवाच--
श्रृणु नारायणीभि | लवैः धराकस्वं मेऽवतारिमः ।
वेधसो वैष्णवे चैकपञ्चारात्तमचत्सरे ॥ १ 1
सयः कस्पे चाद्रमनौः कृते युगे दहि वेघसः।
आयुष्या्धोत्सवं सखणोत्सवं देवादयोऽ्ज॑यन् ॥ २॥
सत्यखोकेःऽमव्तव समाजो दुनिवासिनाम् ।
तख्वासाः स्वर्ग॑बासा जनतपोनिवासिनः ॥ ३ ॥
मेरवासा मानसस्था लोकारोकनिवासिनः।
वैराजबासाश्चैवाऽन्ये सव्यरोकं समाययुः ॥ ४॥
सिद्धाः साध्या ब्रह्मश बहयचारिण आयदुः।
महषयश्च ऋषयः पितरश्च समाययुः ॥ ५॥
लोकपा देवपाटा लोकेश्वरः समाययुः ।
आदित्या वसवो रद्रा मनवोऽश्िनीपुत्रको | ६ ॥
इन्द्रा रशाश्च ताराश्च नक्षत्राणि समाययुः ।
यक्चाश्च चारणा याम्या गन्धर्वाश्च समाययुः || ७॥
किपुंसः किन्नराः सपा नागा र्तासि चाययुः।
कैलासस्याः श्षीरवारिषिस्थाश्वापि समाययुः ॥ ८ ॥
मानवाश्च नदा नद्यो बृक्चा व्ल्यः समाययुः)
तीर्थानि ऋतवः कालाः पश्चााश्च समाययुः ॥९॥
युगाश्च वत्सराश्रापि भूतवच्वानि चाययुः ।
धर्मवंद्ाः सतीहाण्यो योगिन्यश्च तथाञऽययुः ॥१०॥
१४
अण्डजाः पदावश्चापि जातिस्मराः समाच्छुः ।
सुताश्च मागघाश्चापि बन्दिनः पण्डिता वदुः ॥ ६१॥
येदा स्द्राश्च राजानो यादाखि च समायशुः।
खाताऽखातसमुद्राश्च पर्वतायाः समाययुः ॥१२॥
व्रह्मसरसोऽण्वरसो दासा दास्यः समायछुः।
वाहनानि विचित्राणि शश्नाऽल्राणि समाययुः ॥ ९३॥
स्वराः शाख्माणि विद्याश्च विच्यापुत्यश्च समाययुः ।
देदाः खण्डा मूर्मिमन्तः स्वेदजाश्चापि चाययुः.॥१४॥
मनोजा देदजाः सपस॑जन्याश्च टिल ययुः।
जडाश्च चेतनाश्चापि कामरूपाः समायुः ॥ ६५॥
कामाचयाश्च वसन्त्या -गणाश्च पाष॑दा ययुः ।
मक्ता सक्ता द्थधरश्चेशान्यश्चापि स्मायघुः ॥१६॥
स्वेषां कै समाजोऽभूदसंख्यानन्दसंप्डतः ।
मरातयै व्रद्मणस्तनाभिषेकं ते प्रचक्रिरे ॥१७॥
ततः शौगास्तिं चाऽ्ञे पुपूलस्ते निधानतः।
मूदेवाः स्वर्देवा सत्यदेवा वनदेवताः ॥ १८१
सर्वज्ञतिग्रदेवाश्च पुपूज्ः परमेष्ठिनम् ।
आ्ीर्वादान् ददुश्चापि ददुश्वाप्युपदाः छनः ॥१९॥
बृहस्पत्यादिदेवानां वाचकानां छ्मान्यपि ।
बरद्यशेसीन्यमरवेश्च . व्याख्यानानि सभास्यडे ॥२०॥
नत॑नं गायनं चापि बहूधा. च ततोऽभवत् ।
संगीतानि विचिच्ाणि भोजनानि तथाऽमवन् ॥९१॥
पारितोषिकदानानि श्रष्ठन्यपिं तदाऽ्भवन् ।
अथ तत्र सुधापाने वचाऽमृताऽ्नादिभोजनम् ॥२२॥ .
छत्वा स्वै प्रचनुश्च मम भक्तिमहोत्सवम् ।
अनादिश्रीकृष्णनासायणस्य भजनं मम ॥२२॥
परत्रहमाऽक्षरात्रीत परेश पुखषोत्तम् ।
जय व्च स्वल श्रीहरे परमेश्वर ॥२५
जयाऽवतारधर्तस्सवं जय वयूहतविभावन ।
जयेश्वरेदखच देवेदा याऽन्तयांमिनीश्वर ॥ २५॥
श्येवं भजनं चकरुः सवादः सर्षदेषिनः।
ततो वै वद्टूबुः स्वँ ब्रहनाच्ा मां समादिताः ॥२६॥
अगच्छ भगवन् भतः सर्वंदष्टिविमावन |
परमेश कृपां कला मो राण्य पावय ॥२७॥
सवतारेश धामेश मुक्तेश्च वावदीश्वर।
निर्णे सगुणे नो ग्ाण्यद्य पावय ॥२८॥
व्वमायुस्खवं परा सत्ता त्वं षिष्ण्यं सं प्रराजता।
त्व॑प्रकाद्यश्च विज्ञानं समिच्छा सं प्रयल्तकः ॥२९॥
१०६
& श्रीखक्ष्मीनारायणसंहिता %
प्य ~र ~ ~
त्वं क्रिया
त्वं भोक्ता
स्वं विनियोगस्त्वं फलं त्वं फलप्रदः ।
स्व॑ मोग्यवासस्त्वं भोगाधिस्थदेवता ॥३०॥
त्वं चात्मा खं परात्मा चत्व सर्वं त्वयि सर्वकम् ।
सवेषु स्वं महाराज नो शहाण्य्य पावय ॥३१॥
इत्यर्थितस्तदा रक्षि † त्वया साकं हरिः स्यम् |
अहं विचार्यं सहसा सत्यलोके समागमम् ॥३२॥
गोष्वरो वै सभामध्ये मक्तानां भजनक्षणे।
सवैतेजोऽभिसम्पन्नो दिव्यरूपे महाप्रयुः ॥३३॥
व्राज सवदेबादर्पितस्वर्णश्चमासने ।
बरह्मा ननाम ख विष्णुः होघुर्ननाम मां ततः ॥२४॥
सराद्ाश्च समानम प्रचकरश्च दण्डवत् ।
स्वां तथा मानयापाघुः साविन्याद्याः सतील्रियः ॥२५॥
आवाभ्यां पादिषा ब्रह्मा वर्धितोऽद्धिः प्रघेचितः।
ब्रह्माद्या ततो नौ वै नैवेद्यं भोजनं छुभम् ॥३६॥
पयन् ताप्बूलकादि जटं व्वाृतभित्यपि।
पादसंवाहनं चक्रः प्ार्थयामासुश्ुकाः ॥३७॥
पया पाविताः कृष्णनारायण परेश्वर |
दिया . ते दर्शनं ख्ब्धं स्वेश्वरस्य वै प्रभो ॥३८॥
अनुग्रहेण ते चैतद्. ब्रह्माण्डं पुण्यतां गतम् |
पावनोऽ्य समाजश्च दिवसश्च वयं ह्यपि ॥३९॥
यथा त्वा कृपां दत्तं . दर्शनं सत्यरोकके |
तथा कृत्वा छपां देहि दर्शनं सर्वरोकङे ॥५४०।
वस॒ सस्ये तपस्यपि जने महरि मूतङे।
सतसादौ वस शौ! पए्रह्म ङ्पां कुर ॥४१]
इत्येवमर्थितश्याऽ्द्ं स्था साकं हि पद्मज!
सर्वैस्तदा तथाऽस्तवेवं मया तत्न प्रतिशतम् ॥४२॥
उनादिशरीक्ृष्णनारायणोऽद पुरषौत्तमः।
परग्र् स्व्यं स्त्ये जने तपसि मूतर ॥५३॥
महखोके तथा स्वगे गमनाय मनो दधे।
ब्रह्मणश्चोत्सवन्ते वै विदायं प्राप्य ` मानवाः ॥४४॥
सुरा देवेश्वराश्चापि पितश्च महर्षयः
निन्युर्मा स्वसलोकेषु नानारूपधरं विषम् ॥४५॥
अनादिश्रीविभुनारायणं श्रीपुरुषोत्तमम्
विम्बीश्रीसदितं चाहं भूतव्यदौ तदाऽवसम् ॥५६॥
एकमन्वन्तरं तत्र कृप्या त तत्र च|
स्मर ॒रुष्षिमि | तव॒ मेऽपि प्राक्व्यं पारमेश्वरम् ।४५७॥
विष्णोश्वापि च पञ्चागद्रषन्ति स्वर्णकोत्सवे।
रेतद्वीपे ययौ चापि त्वया साकं ततः प्रम् |५८॥
रोमोश्वापि च पञ्चाशद्र्षान्ते स्वर्णकोस्सवे ।
कैलासे व्व ययौ चापि त्वया साकं परेश्वरि ॥४९॥
ब्रह्मा ज्येष्ठो मध्यमश्च विष्णुः श्भुः कनिष्ठकः।
भ्रातरस्ते चयो वैराजाद् दिनैक्ये प्रजकिरे ॥५०॥
एकपञ्चाशषत्तमस्य व्॑स्याऽऽचदिने ततः ।
महोच्छवेषु तेषां ` वै तयोपस्थितवानहभ् ॥५१॥
चतुर्दशसु लेकेषु मच्ोगान्मानसीप्रजाः |
पार्शनी दार्शनी चापि संगिनी च प्रजा तथा ॥५२॥
सर्वास्ता अभर्वहक्षि | नारावप्यो ममाऽऽधिताः ।
वैष्णव्यः सर्वथा जाता मन्वन्तरेषु तास्तथा ॥५३।
मक्तान्यः सव्पजाः सर्वा मम योगेन वै तदा|
आकल्पान्तं च ताः सर्वा नारायण्योऽमवन् अजाः ॥५४॥
असंख्या मेऽवताराश्च तेऽवताया द्यसंख्यकाः ।
स्मर तान् क्षि] स्रया सक्तं जानाम्यहं यथायथम् ॥५५॥
इव्येवं कथितं ते मे ग्राकय्यं परमोत्तमम् |
अथाऽन्यत्ते कथयामि वेधसः . सोमवस्सरे ॥५६॥
दवापशवाशत्तमे षषटिक्स्पे वदकै मनौ।
बहयैकदा समायां स्वपुत्रादरषीश्च' देवताः ॥५७॥
पितूनुपादिदेशापि ` कर्म॑काण्डान् सुखप्रदाम् ।
ध्यानं कुरत प्राव स्नानं कुरुत वै ततः।
पूजां कुष्ठ देवानां व्रह्ंशानां विदोषः ॥५८॥
वैश्वदेवं च कुख्त नैवेद्यं ऊरुतापि च
अतिथेयादियर्ोश्च कुरुत व्यावहारिकम् ॥५९॥
सन्ध्यां च वन्दनं भक्तिं अवणं कीतंनादिकम् |
ङुसुताऽ्पि च विश्रास्ति निद्र शद्ध च भोजनम् ॥६०॥
देवं वैत्यं पुण्यकार्ये दानं कुरुत सेवनम् |
सतां सेवां च सत्संग धर्म॑ कुरुत सच्ियाम् ॥६१।॥
दारान् पुत्रान् इदितृश्च पतिं सम्बन्धिवान्धवान् |
पोषयत पर्यू गाश्च पक्षिणो जन्तुदेहिनः ॥६२॥
परोपकारं कुरुत ण््ाणि वारिकास्तथा।
क्षेत्राणि सश्यजातानि पोषयत समाश्रितान् ॥६३॥
धर्मम्थ वच कामं प्वोपर्जयत यथोचितान्।
सुखं स्वगे ल्मध्वं च पुनः पुनर्दिने दिने ॥६५
खष्टिप्रवाहं कुरुत प्ाखण्डितं हि पुत्रकाः ।
कस्पान्ते सव्यटोकं वै ख्मायात ततः पुनः ॥६५॥
क्ल्पारेभे संभवत महषयः सुराः पुनः।
पितरश लोकपालाः
सष्टिखश्चाच्नार्थक्छः ॥६६॥
8 द्वापरयुगसन्तानः 8
१०७
प्य नष ददयदक यप -
भ्व्वेवं ब्रह्मणः पुत्रा ये वासन् सिद्धयोगिनः।
बह्मशीखा ब्रहमव्रतास्ते पप्रच्छुः पितामहम् ॥६५७॥
` स्विर्येषां न वै तच तेषं कम॑ पितामह ।
यदुक्त वाऽपरं चास्ते प्रथक् कृत्वा प्रनोधय् ॥६८]
्रु्वेवमाह वेधास्तान् कमं देषा मेदि ।
परततं च नितं च फलं देषाऽपि वै तयोः ॥६९]
उक्तं सवै प्रततं तद् दारपुतरधनादिजम् ।
रागद्रेषादियुक्त ष्व कामक्रोधादिस्तम् ।॥७०॥]
वासनमोदयु्ं प्च सम्बन्धं यृहखोभजम् ।
अस्यागो यत्र॒ दाराणां . तथा कोकैषणाङृताम् ।१॥
हन्द्रानां सुखदुःखानां जन्ममेरणयोस्तथा ।
आवर्तनां न वै व्यामो संसारान्तो न यत्र च ॥७२॥
पुनरावर्तनं यत्र जरामत्युसमन्वितम् ।
विषयेच्छासमावापिर्मोगत्रष्णामयं तथा ॥७६॥
सीतोषादिषुशयुक्तं शोकोदेगादियोजञितम् ।
उत्सवाऽनुत्तबाऽऽक्रान्तं वंसविस्वारखम्नितम् ॥७४]
प्रतं सर्वमेवैतन्मयोक्त खषिदेठकम् ¦
पूव स्र्षयश्वापरि तथा दश महषयः ॥७५]
प्रजापतयो मनवः ङ्ृत्वा प्रदत्तिकमं तत् ¦
पुनरादृततिरूपागि मानानि दि भेजिरे ॥७६॥
रागद्रेषथुतं श्लोकोद्वेगदुःखादिसंभृतम् ।
उद्विकर्ममिथुनं यद्वुदे तच्छसशानकम् ॥७७॥
तापत्रयोद्धवो यत्र पुण्या पुण्योदयस्तथा ।
इषणाश्रयसम्बन्धस्तदहं वै दमशानकम् ॥७८॥
प्रियस्ते च्वापि चं प्रेता जायन्ते यत्र दुःखिनः।
गर्मवासाश्च सचन्ते तद्रुदं वै रमसानकम् ।७९॥
अलुद्धदेहयोर्योगो यत्र॒ वै कामितोऽस्वि तत्।
मृतानां मरणायैव अन्मग्ं दमशानकम् ॥८०॥
संसारः सवौ एवास्ति चमरानं वै प्रवर्तकम् ।
ततो भिन्नं ठ यत्कर्मं॑निच्रत्तिःसा वु मोक्षदा ॥८१॥
यत्र॒ दासरह्यो नास्ति नास्ति कामस्य वासना।
रागद्वेषौ कामरोषौ गृलोभो मन यत्र च।॥८२॥
मोद्य नास्ति नेषणा प्व इन्द्रानि सन्ति यत्न)
सा स्थितिः व्रह्म्लाखाऽस्ति ब्रह्मवि्याप्रदायिनी ॥८६॥
बरहयर्य यथ चास्ति ब्हार्पणे च यत्र: वै।
विषयेच्छाख्यश्चापि मोगदष्णाख्यस्तया ॥८४॥
आसमत्ृततिश्रासमरतिः पररह्प्रसंगिता ।
शोकोद्धेगोष्णदीतादिस्पर्थोऽपि. यच , नास्ति वै ॥८५॥
ब्रह्मोस्छवः सदा यत्राञच्युतगोत्न्वमित्यपि ।
सतां सत्संग एवापि ब्रह्यार्पणपरस्थितिः ॥८६॥
निदृत्तं॑तद्धरौ प्रेमभक्त्यात्मकं हि कर्म॑यत्।
सर्व॑ मोक्षप्रदं तदै मनुषाय साधवः ॥८७।॥
सन्न्यासिनस्तथा सिद्धा यतयवश्चोर्ष्वरेतसः |
व्रहमशीखा ब्रह्मपराः सत्यः साष्व्यस्तथाविधाः ॥८८॥
स्यागमार्गभिताः पूर्वै भ्रुवस्वर्गाथि भेजिरे ।
यन्न॒ दुः्खलादिसंमिन्नं न च अस्तं तथोत्तरे ॥८९॥
अपुनरत्ति दुखं चाहतं स्वगंसुत्तमम्।
त्व्म श्रीमागवताः पूर्वै वै प्रतिपेदिरे ॥९०॥
भगवन्तं हरिं नारायणनारायणं प्रसुम् ।
पर्रक्षाऽक्रातीत मजित्वा पुरुषोत्तमम् ॥९१॥
अनादिश्रीकृष्णनाराय्णे सर्बावतारिणम् ।
भजित्वा श्रीपति गक्तपति धाम पेदिरे ॥९२॥
त्सवा तद्धननं च तदर्शनं तद्स्यकम्]
तदर्चनं च तत्सख्यं तस्मै चात्ममिवेदनम् ॥९३॥
त्योग ` तत्र सर्वस्वं समपय धाम पेदिरे।
अक्षरं परमं धाम परासुक्तिस्थरुं ब्रुवम् ॥९४॥
शाश्चतानन्दसन्दोहं निषृष्तास्तत् मरपेदिरे ।
पुरुषोत्तमयोगेन धामोत्तमं म्पेदिरे ॥९५॥
भवन्तः साधवः सिद्धा ब्रह्मधर्मपरायणा;।
निदत्तिकमं सम्पा म्रयान्त॒ प्रमाऽश्षपम् ॥९६॥
इत्युक्तास्ते यतयो वै सन्ुषटाश्चनिवर्तनम् | `
सर्वापणं च भजनं कृत्वाऽऽसाः कृतक्रत्यताम् ॥९७॥
रह्मा चाथ ततोऽप्याहोमयान् ऋषीन्. यतीन् पुनः |
परदत्तं वा निवृत्तं वा ब्द्यर्पणं निवत॑नम् ॥९८॥
चेष्यं षा दैदिकोव्यं बा कर्ममयं कृतं ्यपि।
परमेशो च स्वरो प्रघयक्षेऽर्पितमेव चेत् ॥९९॥
निदत्त तत् प्रजायेत मोक्षद इर्यिगतः।
अनठस्याऽतिवेगेन सवे भस्मीभवेद् यथा |१००॥
इरेः साक्षात् शुयोगेन स्वं भस्मीमवेत्तथा ।
भरखैवं इर्पिताश्वापि कमंठाः ऋषयो हति ॥१०१॥
निदृत्ता. दिताश्रापि स्वै पग्रच्छुरेव, तम्।
पितामहं प्रणम्ये स्मृखा , भ्रीपुरुषोत्तम् ।॥१०२॥
इरेः साक्षादत्र छेके योगो मवेत् कथं हि नः।
येनाऽप॑णास्मिकां सेवां कुमो दर्थ॑य तद्विधम् ॥१०२॥
कृप्वाऽपि प्रदृ्तिक्म चार्पणेन न्व गोचरे ।
हरौ . प्राप्स्याम, ऊर्णवै घामाक्षरं परं. यतः ॥१०५॥
१०८
४ श्रीर््मीनारायणसंहिता 8
प्म प्ण द्य पय प्य व ्थद्
ब्रह्मोवाच तदा रक्षि | तान् सर्वान् खरितं वचः |
सधे ढुर्वन्वु॒ चात्रैवाऽऽरघनात्मकमेव ह ॥१०५॥
तेनाऽश्कृष्टो दस्स्तिण मक्त्यधीनो मविष्यति ।
आगमिष्यति प्रत्यक्षः सेवां चश्च ग्रहीष्यति ॥१०६॥
भ्रसैवं सर्वदेवाद्याश्चोभये च प्रचक्रिरे ।
नामसंकीर्तनसनं सत्यलोके समाहिताः ॥१०५॥
श्रलाऽहं तापसानां वै तेषां मक्तिसुकीतंनम् ।
साययो च त्वया साकं ल्षिमि } चाक्षरदेशतः॥१०८॥
गोचरस्तत्समामध्ये मेय॒स्ते मां परेश्वरम् ।
पुपूलश्ार्थनां चनुरनित्यवासा्थमेव त॒ ॥१०९॥
कषिमध्ये सत्यलोके सिंद्धमध्ये तथा पुनः।
पित्रमध्ये जनलोके मानवेषु क्षितौ तथा॥११०॥
तथाऽस्त्वेबमहं प्राह त्या साकं सदा स्थितः।
अनादिश्रीमोक्षनारायणः श्रीपुरषोत्तमः ॥ १९६॥
मुक्छिश्रीरितिनास्ना स्व॑ श्रीमती पुरषोत्तमी ।
सर्व॑लोकेष्वनेकरूपधारिणो ॥६१२॥
सवसतं
ततस्ते सचमापूर्णं॑कृखा ययुर्निजान् ग्रहान् |
परदरचाः प्रदृ्तिमाघ्ठा निद्नति निड््ता अपि ॥११३॥
मद्षणेन ैरयण्यं चापस्ा घाम प्रपेदिरे
अन्ये महर्षयो जाताः पुण्यात्मानश्च तत्स्थे ॥११४॥
एवे मया स्वया साकं प्राकय्यं मोक्षदं इतम् ।
स्मर मन्वन्तरकारं प्ृश्व्यामासमहं स्वयम् ॥१२१५॥
एवमन्येऽप्यवताय मम जाताः सहस्रशः ।
छक्षरोऽपि च तान् सर्वान् जानाम्यहं न चेतरे ॥११६॥
पठनाच्छरवणाचाऽस्य सक्ति सक्ति स्मेद् भुवाम् ।
दिव्यां श्वे सुखसम्मत्तिमैदिकीं परलोकिकीम् ॥ १२७
इतिश्रीखक्ष्मीनारायणीयसंहितायां वतीये दवापरसम्ताने वेधसः
एकपञ्चाश्चत्तमे वत्सरे स्व्णोत्सवेऽनादिश्रीविष्णुनारायणस्य
विभ्वीश्चीसदहितस्य, द्वापञ्चाश्नत्तमे च पस्छरेऽनादि-
श्रीमोक्षनारायणस्य भक्विश्रीसहितस्य, प्राकस्य-
मित्यादिनिरूपणनामा सपर्थिशोऽध्यायः | ३७॥
श्रीपुरुषोत्तम उवाच--
श्णु रक्षि ! ततोऽजस्य गायत्रीवस्सरे पुनः|
आधे वाराहकस्पे च मनौ च प्रथमे मम॥ १॥
अना दिश्रकृष्णनारायणस्य | परमात्मनः ।
इदानीं वत॑मानस्य शिषराज्ीधिया त्वया ॥२॥
ख॒ मेऽ्ाऽस्ति वै प्राकय्यं क्षेञेऽक्चरसज्ञके |
अश्वपहसरस्तीरे कुंकुमवा पिकान्तिरे ॥ ३॥
महाख्क्मीकम्मराश्रीृदे सर्वाथपूरितं ।
शीमदोपालकृणाख्यननकाद् वै खरारे ॥ ४॥
कोच्चर्ुदाऽम्नकन्यानां मनःपूरणदेतवे ।
धर्मसेरक्षणार्थाव कृपया = स्वागतस्य मे॥५॥
पि्नोस्तपोभिस्मै्ाऽऽक्ष्टस्याऽक्चरवासिनः }
प्राकस्यं मेऽत्र संजातं त्वं मयाऽत्र निजीकता ६ ॥
कोय्यवुंदा ऽग्जकन्याभिः साकं नारायणि प्रिये)
अथापि संभविष्यामि कल्पे कर्प पुनः युनः॥७॥
स्वैव साकं कमङे क्षतरेरोमशवासिते।
ममाञवतारा बहवो मत्स्यवारादकन्छणः ॥ € ॥
कपिल्सिंहतुरगा हंसवामनमारदाः 1
वास॒देवहरिदत्तातरयपद्च॑धरषंभाः ॥ ९॥
पुथुयहकुमाराया व्यासरामाधिरजकाः ।
धन्वन्तरिबुद्धकृष्णकल्किमोहनिकास्तया {१०
दरिकष्णनरनारायणङ्कष्णनरायगणाः }
सखो भविष्यन्ति कार्यवशात् क्षितौ दिषि ।११॥
युगे युगेऽवतारा मे व्यासताश्चापि युरो युगे)
मविष्यन्ति यथाघर्मस्थापका घ्मनोधकाः ॥१२॥
मविभ्यति शिखायुक्तः श्रेतक्ृष्णायनौो सनिः)
श्ेतव्यासः कथावक्ता संहिताया मविष्यति ॥१३॥
अवतारोऽ्य मे साध्यो विष्णुर्नासयणः पभुः ।
ब्रह्मखोकनमस्कायों धर्मवक्ता मविध्यति \। ६४॥
एवमन्येऽपि वै व्यासा मर्मांऽछा धर्मगोधकाः |
स्यभाम॑बसविघरेवसिष्ठाऽश्मिसंनयाः {1६५
ऋतंजयभरद्राजच्रणनिन्टुद्धिपायनाः ॥
प्रसरब॑छमखौरेषदेवानीकक्रतमराः पर्दा
वारेयकमदहाविद्यविभावसुसमाश्रवाः )
धारीणकसुकौक्षेयवाष॑धारबनवताः 1१७
भविष्यन्ति ममांसस्ते विद्याप्राकस्वकारिणिः।
काख्ैषयेण संख्यातुं चान्येन नैव शक्यते 1 १८॥
कोटिः कोटिसहस्लाणामतीता वै स्वंयुदाम्)
कोस्यः कोटिसहखाणां भविष्यन्ति पुनः युन: ॥१९॥
अर्थादसंख्यास्ते स्वै खष्टिपाः कारमक्षणाः।
अकाट्मक्षणा नारायणाः क्रियो मदारमकाः | २०॥
निस्यगृक्तास्तथा याश्च च्यन्ते मुक्तकोय्यः!
अकाल्मक्षाः स्वै ते धामधामनिवासिमः ।२९॥
इत्येतत् कथितं लक्षि } स्वे प्रष्टं यथायथम् !
अवतारी स्वयं परकारितोऽहं कथितो मय ॥२२
8 द्वापरथुगसन्तानः १०९
(ष्ट्य 1 [~ ~ --- 1 -- प्य
सुखं ख्म॒ निजं खक्षिमि! ममाञ्नतारिणः सदा । स्वामिनीश्रीपते स्वामिनारायण घं ते
। नमः}
अथाञन्यच्चापीष्टतमं परिपृच्छ नरायणि ! ॥२३॥ निर्वाणीभी्य सावननारायण च ते नमः 1४६
भषिवराक्ीशरासाच-- साध्वीनारायणीच ते साघ्ुनारायण नमः)
छुभिकाश्रीश ते मक्तनारायण नमो नमः ॥॥४२॥
वरताऽ्टं पूर्वरूपाणि ज्ञाप्वा कान्तमुखान्मम । मेषावतीश्रीश्च ते च मेधनारायण नमः।
प्राणेशाय नमस्तेऽस्तु युररूपाय शार्ङ्गिणे ॥२४।॥ पाथिवीश्रीश ते वहिनारायण नमो नमः ॥ष्यी
रोद्रीरमणीनाथश्रीुनारायण ते नमः। रसनासयणीभीश ससत्रयण ते नमः|
भेरवीधृतियुड्मेस्नारायणाय ते नमः ॥२५॥ सुघ्षिणीभीश चक्रनारायण नमोऽस्वु॒ ते ॥५४५॥
सोीदातनीय विष्णुनारायणाय ते नमः। विजयाश्रीपते सत्यनारायण च ते नमः,
च्ान्द्रौकौसुदीशदेवनारायणाय ते नमः ॥२६॥ दिरण्याश्रीपते दिरण्यनारायण ते नमः ॥५५॥
मूयसीदक्षिणाभीशयञ््रयण ते नमः। चेष्किञचनीश्ीश नैरंजनिनत्रयण ते नमः)
वैष्णवीश्रीश्च ते ब्रह्मनारायण नमोऽस्तु च ॥२७॥ कटयाणीश्रीपते पुण्यनारायण च ते नमः ॥४द्
देववीथीश्रीश उआदिस्यनरायण ते नमः रूवमवतीभ्रीरं वृहद्रद्यनाययमण नमः।
आनन्तीधीश ते गरत्मन्नाावण ते नमः॥२८॥ खुविव्राभीपते गुरुनारायण च ते नमः ४७
आपश्च ते आ्षनारायणाय ते नभः) आचार्याणीश्रीर आचायंनारवण ते नमः।
उ्योरनाभीश्वर ते प्राहनारायण नमोऽस्तु ते 1२९ वेचुती्ीश ते विचुच्रारायण नमो नमः #४८॥
शादुकिकाश्रीश बीरनारायणाय ते नमः| मायवीश्रीपते मधुनारायग च ते नमः।
सरोमद्राश्रीश्च भद्रनारायणाय ते नमः ॥३०॥ चेनुमतीभीश नायनारावण रमोऽस्ु ते ॥*४९॥]
` सर्वमद्राभीश हरिनारायण नमोऽघ्ठ ते । विश्वीभीश विश्ुनारायण ते च नमो नमः।
स्तन्वराशरीपते बीजनारायण नमोऽस्ठ॒ ते ॥३१॥ मुक्तिीश ते मोक्षनारायण नमो नमः ॥५०॥
जयार्षमीपते वरनासयण नमोऽस्तु ते। सिवराीश्रीद्च ष्णनारायणाय ते नमः।
सुद्दौनीशीख शखीपुनारायण नमोऽस्तु ते ॥३२॥ सक््मीनायश्रीपते ते कमलकान्त ते नमः ॥५१॥
जटनारायणीश्ीश जल्त्रयण ते नमः। पद्मापते रमाकान्त नारायणी ते नमः।
स्वधाजश्रीश ते शीलनारायण नमो नमः ॥२३३॥ इन्दिराकान्त च दिरण्मवीप्राणपते नम ॥५२॥
पुष्डरीकश्रीश वाधिनारायण नमोऽस्तु ते। महाल्धमीपते इष्णापते ईशरी नमः।
माधचिकीश्ीश ते व्वुशुलनारायण नमः ॥३४॥ इरिणीकान्त पस्मेशवरीपते च ते ममः 1५३॥
कपावतीभ्री पनारायण नमोष्सठ॒ ते। व्याप्ते च युदषोत्मीपते च ते नमः)
रलनारयणीभ्री् तीर्थत्रयण ते नमः ॥२५॥ वैष्णवी च सम्द्रूपाघीश च ते नमः ।\५५॥
मक्तिभोकान्त ते जीवनारायण नमो नमः। भगवती च हृरिदासीश्र च ते नमः।
अर्धश्रीश्वर तेऽरध॑श्रीपतिनासयण नमः ॥३६॥ इरिप्रियेश वैकुष्ठिकिश तव्रा्मीर ते नमः ॥५८्५
अर्घौर््वश्रीश्वर तेऽधपितृनारायण नमः। समृदधीश्वर साल््ामीकान्त च ते नमः।
पिप्पलशीपते प्लश्चनारायण षच ते नमः 11६५॥ धनत्रयोदशीकान्त पवक्रिणीनाथ ते नमः 1५द॥
पीटिकाश्रीश ते आल्पुंरवनारायण नमः| पद्विनीस्वामिने चिन्द्रीपतये ते नमो नमः।
वटश्रीकान्त ते इयामनासयण नमो नमः ॥३८॥ अन्धिजिशाय च खर्णरूपिणीकान्त वे नमः ॥५७1॥
राजराङ्ञौश्चीश् राजनारायण च ते नमः] मोशक्रद्रसिनीसवाभिन्. ब्रहमहृस्येध ते नमः)
नेषठिकभीश ते ब्रहमवारितरयण वे नमः ॥३९॥) घनेशवरीशवर ऋतंभरा ते नमो. नमः ॥५८॥
ह्िवनारायणीश्रीश ` सिवत्रयण ते नमः। प्ठक्षवासेश्वरीश्ाय मये्ाय च ते नमः।
कानकौभीपते स्वर्णनारायण च ते नमः ॥४०]॥ मातृकेश्वर वाऽमायेश्वर सतीश ते नमः ॥५९॥
११० ‰ श्रीकक्ष्मीनाययणसंहिता
[2
सवामिनीनाथ ते ब्रह्मरक्तिकन्त च ते नमः। सौरतीष्वामिने महाबष्श्वरीश ते नमः|
आ्मासिकेश्चाजन्तरस्मिकेश स्मेश ते नमः ॥६०॥ रेल्वीराधीशच दाक्षनवंगरील ते नमः ।॥७९॥
सच्वप्रकर्षिणीकान्त प्रञ्ञ्छ वव ते नमः| अौष्णाख्यीनाथ प्राजाकीयेश्वर नमोऽ ते।
्ञचदरपेशवरथीवत्सेश्च रेन्द्री ते नमः ॥६१॥ पैवीनाथाय ते सेविकेश्वराय च ते नमः ॥८०॥
जयन्ती च ते मण्डसस्वेश्वर ते नमः। पराचीनीपतये दपीपतये ते नमो नमः।
सर्वतोमिद्रकास्वामिन् पदडरिलेश ते नमः ॥६२॥ वैदगीपत्ये सान्तारणीनाथाय त्रे नमः॥८९१॥
आश्षरीशा चच प्रेय श्रांगारिकेरा ते नमः। दोधीश्वराय ते यावृ स्थीश्वराय ते नमः|
भाग्बस्पेदा = सिद्धीशाऽवतारिगीपते नमः. ॥६३॥ वैरारीस्वामिने ते चात्तयकषिणीशच ते नमः ॥८२॥
दान्तानाथ परेशाडरोश्वर क्लेश ते ममः। पिचाशिनीश्वर कालिमाशीनाथाय ते नमः।
विभवीश्वर् भू्जीश धामिनीकान्त ते नमः ॥६५॥ अौरस्केतवीस्वामिन् कथक च ते नमः ॥८३॥
अचासपमिन् जननी कारिणीवर ते नमः। पार्थवीराज्क्शाय चोष्राटीशाय ते नमः।
देवीश्वरीश्वरीश्वर मुक्तानि कापते नमः ॥६५।॥ हंकारीपतये जवेकादसीपतये नमः ॥८॥
पपोषिकेश च पर्रहमपलीपते = नमः। तीराणीपतये चाख्वीनारीश्ाय च ते नमः
अनादिनीपते मम पते इृन्दापते नमः॥९६॥ वाधिकापतयेऽनाथानाथाय ते नमो नमः ॥८५॥
वुख्सीकान्त॒ ते स्वापि भाग॑वीपतये नमः। राजपुतरीश्वर प्रकीर्णिकाकान्तेया ते नमः।
अनादिश्रीकरष्णनारायणपलीर ते नमः ॥६७।॥ आस्पकेतवीकान्ताय जयकाष्णीश्वराय चे [८६॥
अन्नादिनीपते वैमवेश्वरीश्ाय ते नमः] पारीशचानीस्वामिने ते चेन्दुरायी्च ते नमः।
रम्पत्ीश च बासदेवीश्वर च ते नमः ॥९८॥ मदरण्ीपतये गण्डामजानाथाय ते नमः॥८अ॥
कार्ण्णौस्वामिन्. दंसिकेदा मागिकौकान्त ते नमः। वा नक
पदमावतीपते राधापते गोपीपते नमः ॥९९॥ बालीनीसवामिने ते वार्द्र ते नमः॥८८॥
पार्दानीपते पज्यापते ^ र ६ रायगामट्काकान्त॒ स्तोक्यमीश ते नमः}
व 8 त ५ | ०॥ कैनतान्तवीनाथाय ४ काष्टयानीश ते नमः ॥८९॥
कोठुकीशाय प दैनमानीदयाय च तै नमः]
देविकापतये षष्ठीमनसापतये नमः ॥७१॥ रायकिन्नटिकाश्वामिन् रायकोधीश्वरीश ते ॥९०॥
दीपावरीस्बामिने ते , तलाजापतये नमः। राणन्नितीखवामिने ते वाकष्षिकेशा ते नमः।
कामधेनवीकान्ताय = अआज्॑तीस्वामिने नमः ॥७९।॥ मारीशीपतये विश्वराय तै नमः॥९६॥
कोधनास्वामिने ते च गहवरास्वामिने नमः। लाम्बसीस्वामिने रायनगार्कापतये नमः|
सुजीकान्ताय च. वनदेवीशचयाय ते नमः ॥७३॥ इण्डिास्वामिने कूपेदटिकाधिपरतये नमः ॥५२॥
वामनीसवामिने . कंकादानायादच ते नमः। काटीमण्डीर्वामिने ते जेङेशीयतये नमः।
१
पितरकन्यास्वामिने ते दासीश्वराय ते नमः ॥७५॥ पारावारीस्वामिने ते कोच्धिरीश्च ते नमः ॥९३॥
रासातीस्वामिने र बानतपतये नमः| | सातीशिकास्वामिने ते काकिनी ते नमः;
सार्मारीश्रर मघ्रक्वय च ते नमः॥७५॥ यआण्टजारीश ते बाद्यराजसीपरतये नमः |९५॥
स्वास्तिकीनाय नागेशीश्वराय ते नमो नमः। सौमनिकापतये ते गातराक्षीपतये नमः
वदीनीस्वामिने ते रेनदरनालीशा ते नमः ॥७६॥ पाराङ्द्तीश्च युमणीश्वरीनाथ चे ते नमः ॥९५॥
सरस्वतीस्वामिने ते विदयाकान्ताय ते नमः] रेशानपानीपतये रायपानीगपत ममः |
क््मणीपव्ये भूगर्मीयानायाय ते नमः ॥७७]] मंगल्मपतयेऽगृतापतये ते नमो नमः ९
नाडिकापतये वैश्वावासवीपतये नमः। म्रेमादिपतये साक्षीपतये ते नमः 1
-यम्मासेम्डीस्वामिने से खान्तपनीय ते नमः ॥७८॥ _कौविरीपतये चापि मादेन्ीपतये नमो नमः ॥९७॥
` द्रापरयुगसन्तानः क १११
~ †॥ अर = ~ ~) र~ ~
यमीशवराय च नमो वायवीश्चाय ते नमः। नागग्छ्छीस्वामिने ते पगीश्वरय ते गमः!
वशवकमीरामिने ते वार्षीनाथाय ते नमः॥९८॥ रतिनाथाय सुरभितवामिने ते नमो नमः !:६अ
रोद्री्ाय च ते वबहविपुत्ीश्राय ते नमः! निच्त्तीाय सन्ध्याऽधिपत्ये ते नमो नमः)
भ्रावणीसवामिने ते खानिजीनायाय वै नमः॥९९॥ मोदिनीदाय च. वियाघ्रीशाय ते नमो नमः ॥५२८
सांवत्सरीस्वामिने ते गोपिक्याय ते नमः। किपुरषीस्वामिने ते इषीश्वराय ते नमः!
पराचीनीपतये ते च पिदंगीपतये नमः |॥१००॥ आबीश्राय च मृदीश्वराय ते नमो रमः
राशियानीसवामिने ते रोमायनीश ते नमः] भूपतये ललितास्वाभिने ते पच नमो नमः;
प्रारश्ीपतये ते च भैवरीपतये नमः॥१०१॥ कुंकुमवापीश्च संहितानाथाव नमो
किननरीस्वामिनेऽमरीकान्ताय ते ` नमो नमः। गवीश्वराय. च मुद्रिकेश्वराय च ते
गौरीशाय प्रीद्यायाऽऽन्स्कीशाय च ते नमः॥१०२॥ अरणीशायं च
हारितीशाय पातालीश्वराय ते नमो नमः। तपस्विनीखामिने
सवार्भिणीशायाऽप्सरःकान्ताय ते च नमो नमः॥१०३॥ घाचरीश्चाय च
ब्रहमसरपत्तये ते गायिकापरतये नमः|
विनुन्मणिस्वामिने `ते कुखलेशाय ते नमः ॥१०४॥
नमः |
कारीश्वराय ते नमो नमः ५२६}
ते सैरन्धीद्याय ते नमः|
नमो नागरीच्लायं ते नमः ॥६२२}
परित्राचिकाकान्तायाऽऽ्ैसूरिणीश्वराय च।
रमेश्षाय तथा रमेश्षाव ते च नमो नमः॥१८३॥
मोमीशवराव च दुभ्यं दानवीशाय ते नमः। स्ठतीस्चायाऽऽरा्तिकेाय पूजेशाय ते नमः।
रक्तिनााय च करीराीयाय नमो नमः॥१०५॥ अम्बिकेय वव नमोवाणीश्वराय ते नमः॥६२५
पेन॒माटीस्वापिने ते स्खीश्वाय ते. नमः।. ज त तनि त न
राजराजे्वरीशाय । रटिशवराय ते नमः ॥१०६॥ ब्रतिमाभीपतयेऽव््तेयाय च ते नमः| १२५॥
विताय च दिव्यस्दधीशवरोष ते नमः। रसाधिपत्ये सुधापतये ते नमो नमः।
अशनापततये विश्वापत्ये ते नमो नमः॥१०७॥ पुण्याधिपतये मिष्टापतये ते नमो नमः ॥१२६॥
भ्रीषराय भगवतीस्वामिने ते नमो नमः| पाकिनीश्चाय धान्याधिपतये ते नमो नमः,
महामायाधिपतये ्रकतीश्षाय ते नमः ॥१०८]॥ ा्लनाथाय च सगुक्षापत्ये चते नमः ॥६२७॥
न्यासिनीपतये साध्नीपतये ते नमो नमः| विस्जेशाय च चनद्रकाेशाय च ते नमः;
पतित्रतास्वामिने ते दीश्चाधिपतये नमः।॥१०९॥ सुशीलपतये कदम्बमाकेाय ते नमः॥१२८
मपतिपतये रवेशाय प्रिवारते नमः। पारिजाताऽधिपवये कालिकाप्तये नमः।
वैराजीश्चाय च भूतीश्वयय ते नमो नमः ॥११०॥ दुर्गीनाथाव वचम्पाधिपतये ते नमो नमः ॥९२९॥
सष्टीशाय विनष्टीशचाय पुष्टीाय ते नमः| नन्दिनीयं च पहटगनेयाय च ते नमः।
गीतेश्चराय उपनिषदीश्वराय ते नमः ॥१११॥ सरयूस्वामिने साच्वतीश्चाय ते नमो नमः ॥१३०॥
श्रतीश्वराय च परावियेश्वराय ते नमः| ` साकेतापतये सुदक्षिणाधिपतये नमः|
गायजीदाय नमस्ते चआार्देाय ते नमः ॥११२॥ करीषिणीस्वामिने ते हरिणीपतये नमः ॥१३१॥
राग्दीश्षाय नमस्तुभ्यमेकादकषीश् ते नमः| . . घरणीखामिने रीलास्वामिने ते नमो नमः।
द्वादशाय च नमो जयन्तीखाय ते नमः ॥११द सत्यानाथाय पाञ्चालीपत्ये ते नमो नमः ॥१३२॥
मावनेशाय च सुत्ती्ाय वुभ्यं नमो नमः। प्रदीपापतये मागिरथीकान्ताय ते नमः।
सेवानाथाय ते चाराधनाकान्ताय "ते नमः ॥११४॥ कनकास्वामिने चैराबतौनाथाय तें _ नमः 1१२२
रगानायाय च मोष्षपुरीनाथाव ते नमः। ` सरोजिनीस्वामिने ते कान्ताकान्ताय ते नमः . ू
सांख्ययोभिनीश्वराय नेष्ठिकीपतये नमः ॥ ११५] गोमतीपतये रेवास्वामिने „ते नमो नमः ॥ २५
स्यागिनीपतये व्ार्याधौश्ाय च ते नमः विशालक्षिस्वामिने ते च्वर्णरेखेश ते नमः ।
योगिनीपतये वीतराणीद्याय. , ते नमः ॥११६॥ रेवतीस्वामिने कऋकृस्वामिने ते च नमो नमः ॥१३५॥
११२
8 श्रीटक्षसीनारायणसंहिता %
पठथ ष्ठन्यट प्लथ प् `य य
वैङ्ुग्ठापतये ब्रह्मसतीकान्ताय ते नमः)
शशावास्यास्वामिने ते स्मृतिकान्ताय ते नमः ॥ शद)
कन्याकान्ताय च मद्राकान्ताय ते नमो नमः।
आओजस्तीस्वामिने ते सत्ताकान्ताय ते नमः ॥१३७)
विष्णुगाधिपतये वैरी पतये नमः।
देवीश्वराय च प्रधानास्वामिनै नमो नमः ॥१३८॥
वरणीपरत्ये गोोकीश्चयय ते नमः|
बद्रीलाय च प्रेतानाथायं ते नमो नमः ।[१३९॥
पावनीपत्ये व्वाऽव्वाक्रतिकान्ताय ते नमः|
नमः |} १४०॥
नमः|
नमः ॥ १४१॥
` नमः|
धाव्रीशाय च अयोस्नास्वामिने ते नमो
वीर्याकान्ताय महतीनाथाय ते नमो
खषधिपतयेऽ्जापतये ते ष नमो
विश्वेभर्वामिने ते ्वाज्नपूर्णाते
विमावरीष्वामिने ते दद्विणापतये नमः ॥१४२॥
आहृतीश्चाय च सनातनीश्वराय ते नमः।
अङ्ञनीशाय च गण्डकीश्वराय ष्व ते नमः ॥१५२॥
ते सीतेशाय श्रीपतये पिंगलश्रते )
प्रेयसीपतये वापि श्रेयसीपतये नमः ॥ १४५]
मालवतीस्वामिने ते द्ारिकेञ्ाय ते नमः।
शिष्टवतीस्वामिने ते चिष्प्शास्वामिने नमः ॥१४५]
पक्षवर्धिनीनाथायोन्मिकनोस्वामिने ममः ।
उसत्तिस्वामिने मोश्चदाकान्ताय ष ते नमः ॥१५४६॥
सफखस्वामिने पुचप्रदानाथायथ ते नमः|
षट्तिखास्वामिने जयास्वामिने ते नमो नमः ॥१४५७॥
विजियाखामिने चामख्कीनाथाय ते नमः!
प्रापमोचनीनाथायः कासदेश्चाय ते नमः ॥१४८॥
यरूथिनीखरामिने ते मोदहिनीसवामिने नमः
अपरास्वामिने ते ष निज॑खस्वापिने नमः ॥१४९॥
योगिनीस्वामिने ते चं दयनीस्वामिने नमः
कामिकास्वामिने ते च पुत्रदास्वामिने नमः ॥१५०॥
सजानाथाय प्मानाथायेन्दिराभ्रते नमः ।
पाशांकुशाधिनाथाय रमानाथाव ते नमः|} १५२॥
प्रमोधिनीश्वरायाऽपि कमखेश्ाय ते नमः
घामदेशाय च क्पिक्शचाय ते नमो नमः॥१५२॥
शलख्येशाय प्व चन्द्रभागेशाय चः ते नमः।
ुखदढतीस्वामिने ते नित्यानाथाय ते नमः ॥१५३॥
चन्द्रकान्ताय पद्याक्षीस्वामिने ते नमो नमः।
कान्तिमितीस्वामिने ते द्षीक्रेशाय ते नमः ॥१५४॥
अपराजितानाथाय पदवर्तीशा ते नमः।
सुनन्दास्वामिने धीपतये ते च नमो नमः ॥१५५॥
नन्दानाथाय च बरयीस्वामिने ते नमो नमः।
्िमंकरीस्वामिने ते सुन्दरीपतये नमः ॥१५६॥
सुमगास्वामिने सणक्षणानाथाय ते नमः।
कूर्मीनाथाय च मस्यीनाथाय ते नमो नमः ॥१५७॥
अधिनीस्वामिने रहंसीस्वामिने ते नमो नमः)
सौभाग्यसुन्द्रीयाय कद्किनीसरामिने नमः ॥१५८॥
इः्खदाश्रीस्वामिने ते वञ्लीस्वामिने नमः!
रायीश्चराय नमोऽधवेश्वराय नमो नमः ॥१५९॥
क्षीयेदतनयेशाम घण्टिकापतये नमः
नीराजनाधिनाथाय धटिकास्वामिने नमः ॥१६०॥
वसुमस्थधिनाथाय ऋतंमराभृते नमः।
गध्यासापतये दिव्यारणानाथाय ते नमः॥१६१॥
वम्रीनाथाय म्व ब्योष्रीनायाय ते नमो नमः।
सदुषास्वामिने कैदारिकानायाय ते नमः ॥ १६२]
जालन्धरीस्वामिने ते रंखनूडीशते नमः|
माल्तीस्वामिने वर्बरिकानायाय ते नमः ॥१६३॥
वेदवतीस्वामिने ते पद्विनीश्वामिने नमः|
बृन्दावनीस्वामिने ते कंवतीस्वामिने नमः,
पीवरीस्वामिने मस्पलीनाथाय ते नमः || १६४॥
तीर्थवल्छीस्वामिने ते वीर्थश्रीस्वामिने नमः
तिरोत्तमास्वामिमे ते सूपवतीभते नमः ॥१६५॥
वेदमाव्रवरयाऽ्पि गायत्रीपत्तये नमः |
सरमेशाय श्च ैप्पखछादीश्वरयाय ते नमः| १६६॥
उपच्ल्ाय धरण्जिदाय ते नमो नमः]
धरेशाय नमस्तुभ्यं माद्छीद्ाय ते नमः ॥६६५]
पिङ्गलीशाय च गीय ते च नमो नमः
गोरसरूपिणीख्ाय नीतीश्वराय ते नमः ॥१६८्
बुद्धीश्वराय च नमः सक्नियेशाय ते नमः)
व॒ष्टीश्ाय नमस्तुभ्यं कामरश्ाय ते नमः} १६९॥
वेदिकेशाय च नमश्चाज्याहूतिशते नमः।
पकीसाल्मधिपत्ये चितिनायाय ते समः ॥१५०॥
इध्मानाथाय व नम उद्रीतिपततये नमः]
धृतीशाय नमो वेखस्वामिने च नमो नमः | ९७१॥
धूमोर्णाप्तये ते च काष्ठाधीशाय ते नमः।
बधूनाथाय च स्तानायाय ते नमो नमः ॥१७२॥
४ द्वापरयुगसन्तानः ११३
प्न अः ~ ~ ~ 11 -
नदीनाथाय च नमः पताकापतये नमः। यवनीस्वामिने मरगावतीनाथाय ते नमः)
मोगिनीपतये नमोः रसिकापतये नमः ॥१७३॥ कान्तिमतीस्वामिने ते जरद्रौरीश्वराय च|॥१९२॥
चिदानन्दीस्वामिने ते मृत्युरक्षीयते नमः] समिवास्वामिने सतानाथाय ते नमो नमः)
खश्रृतिपत्ये विजयन्तीश्वराय ते नमः ॥१७५॥ विन्ध्वावखीस्वामिने ते पोण्यनैषेयिक्ा ते ॥१९३॥
सुकन्या पतये नमश्वाञ्खसापएतये नमः} वर्धिनीस्वामिने वैश्वावसवीशाय् ते नमः
श्रीायास्वामिने चितरञेखानाथाय ते नमः ॥१७५॥ ङखादेवीस्वामिने ते रापेश्वरीशरते नमः॥१९५)
नवरंगाधिपतये किद्यकीस्वामिने नमः। राजवतीस्वामिने सीमन्तिनीशाय ते नमः!
कंत्पख्ताधिनाथाय बकरुखपतये नमः १७६] सामवतीस्वामिने ते चाऽऽनर्तीशारदाभते ॥१९५॥
चित्रवतीसवामिने ते चाख्पद्यागते नमः महानन्दास्वामिने जन्दुकानाथाय ते नमः।
खव्णसुखलरीशचाय माखावतीमते नमः ॥ १७७॥ मनोरमाधिनाथाव छचिष्मतीभरते नमः ॥ १९६]
वीराधिपतये प्रमावतीनाथाव ते नमः सर्चिष्मतीस्वामिने सुशीटाविप्राभृते नमः
भीमतीस्वामिने पण्यास्वामिने ते नमो नमः ॥१७८॥ कलावतीखामिने ते खीखावतीम्रेते नमः ॥ १९७]
नागलक्ष्मीस्वापिने ते ग्योतिष्मतीश्ते नमः| रत्नावशीस्वामिने ते शशिरेखाभृते नमः।
उचोगिनीस्वामिने ते पूर्णानाथाय ते नमः ॥१७९॥ अनङ्गरेखापतये चिव्रलेलग्टते नमः ॥१९८॥
सिद्धैश्वरीसवामिने ते कतिकान्ताय ते नमः। दिव्वार्षस्वामिने चापि सुरसासामिने नमः!
कवितास्वामिने ग्रन्थिवरात्मने ममो नमः ॥१८०॥ वपषम्बीस्वामिने पारावतीनाथाथ ते नमः ॥१९९॥
ताल्िकास्वामिने चापि संगीतिस्वामिने नमः| ग्रभावतीस्वामिने ते न्म॑दास्वामिने नमः।
परहारिणीपतये ते मानिनीस्वामिने नमः ॥१८१॥ रोदिणी्ाय कुसुदाकान्ताय ते नमो नमः ॥२० ०]
जरत्कावीस्वामिने ते सखस्तिनाथाय ते नमः। युरदूतापतये च शर्मवतीभते नमः।
क्षमानाथाय च नमः प्रतिष्ठापतये नमः ॥१८२॥ खघाम्नीस्वामिने ते च माधवी स्वामिने नमः॥२०१॥
ख्जानप्याय च नमः पिपासापतये नमः| ङइन्ददन्तौस्वामिने ते कदम्बमाङिकाभ्रते ¦
दाहिकास्वामिने श्दधास्वामिने ते नमो नमः ॥१८३॥ चाण्डिरस्वामिने मधुवि्याथते च ते नमः॥२०२॥
मेथिटीयूथनाथाय कौशलासामिने नमः। अश्वलौस्वामिने ते गजयुलीश्चराय च।
निकुजकान्तानाथाय शय्याकान्ताय ते नमः ॥१८४॥ सम्बेश्वराय च बद्ध्वय ते नमो नमः॥२०३॥
पुरन््ीक्र्कान्ताय किरातीस्वामिने नमः। इुंकुमवापीनाथाय ईदिगल्मजीश्वराय ष।
पुटिन्दीस्वामिने सिंहल्दवीपल्नीगते नमः | १८५॥ कामाश्चीस्वामिने ते च मीनाक्षीराय ते नमः ॥२०५॥
दैशिकीस्वामिने नमो विदैशिकीभृते नमः| दमयन्तीस्वामिने ते मद्रिकास्वामिने नमः।
केतुकान कीना थायाऽजितपतछ्लीमते नमः ॥१८६॥ प्रीतिक्णोसञ्लाय दीधिकेशाय ते नमः ॥२०५॥
भरीलोकाद्विप्रियेशाय देवेशाय ते नमः फठ्वतीस्वामिने ते द्यमानाथाय ते नमः।
सामुद्रिकास्वामिने ते पार्थिवीस्वामिने नमः ॥१८७॥ गोमिलस्वामिने गोपखुतानाथाय ते नमः ॥२०६॥
उवंशीनातनाथाय सुतटीखापिने नमः। उदुप्ररीस्वामिने तेऽषटषष्टिखामिने नमः|
व्रिवेणीप्राणनायाय शअवरीशाय ते नमः ॥१८८॥ रलबतीस्वामिने ते स्यमाक्षीस्वामिने नमः॥२०७॥
पम्पावराय च रजश्वरीश्ाय वच ते. नमः। देवलीलसखामिने ते देवनदीश्वराय च)
लम्बाननाधिनाथाय चाजाशीश्वराय च ॥१८९॥ बहुष्वशधिनाथाय ईदिगुमनाश्वते नमः ॥२०््
कन्याकुमारिकेाय गोपकन्याथ्रते नमः । ब्रह्ममोहिनीनाथायाऽनुषृत्तिस्वामिने नमः।
-रेवतीस्वामिने नमो गौ स्वामिने नमः॥१९०॥ विदशाखपतये परावि्याधिपतये नमः ॥२०९॥
जीवन्तीपतये लावण्प्रवततीपतये नमः | देवतापत्ये चिव्याकुतिस्वामिन्नमोऽस्त॒ ते।
माडिनीग्राणनाथाय ऊुग्जिकास्वामिने नमः ॥१९६१॥ पुरीनाथाय कमरेश्वरीशाय नमो नमः ॥२१०॥
१५
११४
प्रा्तीनायाय च क्षितोयानाथायं ते
गौतमीशाय च वपुष्मतीशाय च ते
मणिकर्णधिनाथाय श्रीमातरस्वामिने
नमः पार्थाधिपततथे माहिष्मतीशते
भिद्धिकास्वामिने दम्यं सौराष्रीशीगते
व्याघरीशाय नमस्तुभ्यं चिष्छीनाथाय ते
तिथिनाथायाऽऽभिषारिणीश्वरय षच ते
निषादीस्वामिने व्यारीस्वामिने ते नमो
प्वतुसजाधिनाथाय इषंसिद्धिभृते
सारिकापतये विश्वरूपानाथाय ते
शुगाटीपतये ते च मयूरीशाय ते
मंगल्स्वामिने गौलीकन्यकास्वामिने
ना्मेधीष्वामिने ते मक्छानाथाय ते
विमखस्वामिमे चापि छम्बिकास्वामिने
मरीचिकाधिनाथाय वेदीनाथाय ते
-शुण्डिग्वाधिप्रणायाय मक्तीश्वराय ते
रोदिणीशाय प्व कामहुवेद्ाय च ते
रतौश्वराय च प्रथ्वीश्वयय ते नमो
संरेश्वराय च देविकेश्वराय च ते
-विभावर्यधिनाथाय मूर्तिकान्ताय ते
रुकिमणीस्वामिने परेमसलीकान्ताय ते
-गोदावरीष्वामिने ते कपरिखस्वाभिने
स्व्णगोरीस्वामिने ते रभानाथाय ते
सीतलस्मापिने चम्पास्वामिने ते नमो
साध्यानाथाय धन्याधिस्वामिने ते नमो
पुष्पाकान्ताय च कोकिलाकान्ताय नमो
पर्णिमाधिपतये ते मञ्जरीशाय ते
गाल्वीश्ाय च याक्ञसेनीशाय च ते
श्रीमतीस्वामिने लीखवत्तीनाथाय ते
कदीस्वामिने काडिन्दीश्वराय च ते
देमौश्वराय च महविदीश्वराय ते
खनीश्वराय च सनातनीश्वराय ते
इउयामानाथाय च सर्वेश्षनौशाय पच ते
तपखिनीस्वामिने ते गाथिकास्वामिने
कव्पपुत्तल्किंसाय ईडिकास्वामिने
सजाधिपतये प्रंखानाथाय ते
नमः श्ररमगल्मगौरीखामिने ते नमो
क्रोधनापतये. ते
धुर श्रीरक्ष्मीनाययणसंहिता
[2 1
नमः|
नमः २१२१]
नमः|
नमः ॥२१२॥
नमः]
ममः ॥२१३॥
नमः}
नमः ॥ २१४]
नमः।
नमः ॥२१५॥
नमः।
नमः ॥२१६॥
नमः|
नमः ॥२१७॥
नमः|
नमः ॥२१८]]
नमः|
नभः ॥२१९॥
नमः|
नमः ॥२२०॥
नमः)
नमः | २१॥
नमः)
नमः ॥२२२॥
नमः|
नमः ॥२२३॥
नमः
नमः ॥ २२५}
नमः|
नमः ॥२२५
नमः|
नमः ॥२२६॥
नमः) ।
ममः ॥२२५॥
नमः|
नमो नमः ॥२२८]
नमः|
च॒ श्विबह्धीस्ामिने नमः ॥२२९॥
वीरकन्याधिपतये रणष्वण्डीश्वराय च
गर्पमतीस्वापिने ते मीरुल्क्ष्मी ते नमः ॥\२३०॥
बालहकीस्वामिने ते सुसहास्वामिने नमः। †
किरणास्वामिने युतिस्ामिने ते नमो नमः॥२३९॥
नूलक्ुमारिकास्वापिनाथाय ते नमो नमः।
शनुञ्चयीस्वामिने ते काल्लक्मीश्चराय च ॥२३२॥
श्रावणीपतये सवित्सरीकान्ताय ते नमः।
काठकन्याधिपतये वहिजास्वामिने नमः ॥ २३३)
पेतीनाथाय पित्रीख्ामिने ते च नमो नमः।
दर््यादिस्वामिने सशिकन्थाकाम्ताय ते नमः ॥२२३४॥
आनन्दिनीस्वामिने ते महान्राह्मीश्ष ते नमः)
शाम्तिनाथाय च परधाग्नीशाय च ते नमः ॥२३५)।
ग्रधानापत्ये. स्वापि मराह्ादीपतये नमः।
विभूषरापतये कटिकादयाधिपतये नमः ॥२३६॥
दैत्यानिकाधिनाथाय सुनन्दिनीग्ते नमः।
भोगिनीस्ामिने मदहाकाटीनाथाय ते नमः ॥२३७
केसरिप्ष्ठगाभते तपतीस्वामीने नमः)
सौदाश्नीपतये हरिजिह्ाधिपतये नमः ॥२३८॥
इषद्वती प्रकान्ताय कत्तिकास्वामिने नमः]
करञ्जनिख्यानाथात्मने ते च नमो नमः ॥२३९)॥
छोदितायनिकानाथासने ते ष्व नमो नमः,
नाय्यनरीस्वामिने ते नारीश्वरायं ते नमः ॥२४०॥
कथानाथाय ष्व सज्ञीवनीनाथाय ते नमः।
राणिकापतयेऽमरपुतिकापतये नमः ॥२४१॥
धम्येश्वरीस्वामिने ते सतीशास्वामिने नमः।
देवानिकीश्वानिने ते ङष्णिकास्वामिने नमः ॥२४२॥
कुशानायाय तेऽनरण्यसुतेदाय ते नमः।
परानाथाय च हृच्छायिनीनाथाव ते. नमः ।॥२४२॥
पट्कन्यास्षामिने ते कतमालश्ते नमः।
मोऽजाम्बिकाधिनाथाय जकनारीभृते नमः ॥र४न]ो
विगास्नातास्वामिने ते घुषुम्णास्वामिने नमः)
इडानाथाय च नमः पिंगलापतये नमः ॥२४५॥
यशख्िनीस्वामिने वै विश्वोदगगरते नमः।
पयस्िनीस्वामिने ते तेजखिनीथते नमः ॥ २४६]
नमः पुरीतत्तये मान्धारीपतये नमः।
अरजास्वामिने चित्रंगदानाथाय ते नमः ॥२४७)
दत्यनारीप्रणाथाय श्वेतानाथाय ते नमः।
स््ानाथाय च पीतानाथाय ते नमो नमः ॥२४८॥
8 द्वा परयुगसन्तानः 8 ‰ , ११५
म्या
नीलानाथाय वत्वे नमो जयश्चीपतये नमः। जगतीस्वापिने पाटकिकनायाय ते नमः।
- सेवादेवीश्वरायोध्वैरेतसीपतये नमः ॥२४९॥ ध्वजानाथाय च योनिभृते तुभ्यं नमो नमः ॥२६८॥
सआरवीस्वा मिनेऽनाथास्वामिने ते नमो नमः। शिल्मनाथाय च यशोवत्यादिस्वामिने नमः)
गोपदेवीस्वामिने ते मेरुकोटीश्चराय च ॥२५०॥ मेखलास्वामिने चाभिदेवतास्वामिने नमः ॥२६९॥
कल्पपावटिर शाय इुल्पू्यायते नमः| प्ोक्षणीसवामिने ठरदेीनाथाय ते नमः।
नमः किशोरीस्वामिने युकृतिस्वामिने नमः ॥२५१॥ ुबनेशीश्वामिने ते मंगापुरीश ते नमः ॥२७०॥
राथीतरीस्वामिने च धामकन्याश्रते नमः। वस्गुप्रभ्रतिनाथाय चेन्दरास्वामिने नमः)
ऋषिप्ीस्वामिने ते स्यागिनीस्वामिने नमः ॥२५२॥ जञ्रजान्यादिनाथाय वापदेवीसुताग्रते ॥२७१॥
मदुकन्याधिपतये भक्तकन्यायृते नमः। अमरीस्वामिने माख्वामिने तुभ्य. नमो नमः।
सखुराणीपतये ते चाऽदुराणीपतये . नमः ॥२५३॥ निर्युणापतये सर्वाप्तये ते नमो नमः॥२७२॥
घनाठ्साधिपतये च्यष्टकार्वीमते नमः। काद्यपीपतये कुण्डल्िनीनाथाय ते नमः।
दमतीपतये ते च सांख्यसतीश्च ते नमः ॥२५५॥ आपरस्तम्बादिपतये निजाकान्ताय ते नमः ॥२७६॥
शीख्वतीस्वामिने ते भीमाश्रीपतये नमः म्जेश्चाय व आमजनायाः पत्ये नमः ।.
क्ृष्णानाथाय प्व तुंगमद्रानाथाय ते नमः ॥<५५॥ अकान्तकान्ताकान्ताय मम फाम्ताव ते नमः ॥२७४॥
पेलविखाधिनाथाय सद्यद्विजीभते नमः। श्रीरगायाऽ्सोकसुन्दरीश्ीकन्ताय ते नमः|
दुग्धानाथाय जीकन्तीस्वामिने ते नमो नमः ॥९५६॥ द्वाद्श्योत्तरसादख्चयुगराप्मामिधाय ते ॥२७५॥
महामारीस्वामिने _ इखवद्रीश ते नमः। विशिष्टस्वामिने स्वीयास्वामिने ते नमो नमः।
ब्ह्मयोषिस्पतये ते धीनाथाय ते नमः ॥२५७॥ दिवराचीटक्मीश्चाय नारायणीशाय नमः ॥२७६॥
सुनन्दापतये नमो व््विंगास्वामिने नमः। दयाजयारमादैमीमन् जड कीते ।
पवक्रवाकीस्वामिने ते मार्जारीश्लाय ते नमः ॥२५८॥ माख्तीसुगुणादंसीकस्तरीपतये नमः ॥२७७॥
जानकीपतये काञ्चनीगंगापतये नमः]
गुक्तामुक्ताधिनायाय = रक्तारिक्ताथते नमः|
श्ालावतीष्वामिने ते इरांगिकाते नमः] व
मीनकंग्वधिनाथाय ब्रह्मपुवरीमते नमः ॥२६०॥ ८ १
शिक्चौगापत्ये नमो मौक्तिकाप्तये नमः। अन्यान्यपि त्वसंख्यानि स्मर्यन्ते कृपया तव ।
प्ामीपतये मणिवर्णानाथाय ते नमः ॥२६१॥ सन्यानन्दं खमाघराप्मि भूवः कान्ताव ते नमः ॥२०९॥
नारायणीखवामिने ते मेनकांगाभते नमः! अथाऽन्यानि चरिकाणि भक्तानां तद्रतात्मनाम् ।
संगदिवागिकाथृते ल्विताते नमः ॥२६२्। मोक्ा्थानि शारथानि शोदमिन्छामि तद्रस ॥२८०॥
चन्द्रावतीस्वामिने चेरावतीस्ामिने नमः ॥२५९॥
=,
ाट्द्ापतये नमः कानिशापतये नमः। पतद् युगलश्रीकान्तस्तोनं ‹ ामसकम् ।
मार्पीगापतये नमः सीक्यांगापतये नमः ॥२९३॥ द्वादोत्तरनामाव्यं चदुः्पुमथद = परम् ॥२८१॥
संगस्वांगाधिनाथाय तारिमापतये नमः} सौमाग्बदं रक्षमीदं सम्पदां प्रदम् ।
संगहास्वामिने पर्णवर्णानाथाथ ते नमः ॥२६४॥ राज्यदं स्वगदं सवंमोमग्यदं स्वेष्टदं परम् ॥२८२॥
मन्नाम्निस्वामिने देववर्णानाथाय .ते नमः। सिद्धिदं पुण्यदं मूर्तौ समाधिदं च पावनम्]
रगवर्णास्वामिने ते शरमीपत्ये नमः ॥२६५॥ पापं मृ्युहं विन्ननाशकं , दुःखनाश्षकम् ॥२८३॥
तरलिकाधिनाथाय इुसुदास्वामिने नमः] दिव्यभाव परामुक्तिभूपापकं _ शमम् |
देवयेरूथिनीशाय ्ूरदेबीश्वराय च ॥२६६॥ अलभ्यदं तथाऽऽरोग्यपरदं स्मृ्धिप्रदं सदा ॥२८४॥
पिश्षाचीशतनाथाय -दीक्षितास्वामिने नमः। पठतां श्वतं सर्वनामार्थस्मरतां तथा|
भिनेतिकाधिकान्ताय ष्ोरकाश्वामिने नमः ॥२६७॥ नरनारीसमस्तानां सर्व॑वाडच्छाप्रपूरकम् 1 २८९॥
१९६
‰ श्रीखष््मीनारायणसंहिवा
प्ट व प्य ट पलप
साश्तान्मन्पुखतो जातं लक्ष्मीजं श्रीप्रदं इरे।
लक्ष्मीरहं स्तवरूपा स्तवपा्ं॑ मवान् पतिः ॥ २८६॥
सावयोः स्तावकानां चावयोस्वुल्यसमस्विति ]
अन्ादिश्नीङष्णनारायणं नमोऽन्तरात्मने ॥२८७॥
रुू्वाभ्यस्तव योषाभ्यो नमो भूयो नमो नमः।
वद॒ सेऽम्यचरि्राणि तयि स्मेहकराणि वै॥२८८॥
युरषोत्तमभावस्योद्धावकानि श्भानि चे।
नरनारायणाययस्तेऽवताराः सन्ति ये सवि ॥२८९॥
तव॒ बोधं प्रकुर्वन्ति कथा रीव्याञवतारिणः।
वद् मे तत् कृपासिन्धो यदि शओोकोपकारकम् ।२९०॥
बिनाऽवतारिविक्ञनं नोपाषमोच्तमा भवेत् ।
तस्मात् कथय मे कान्त | कान्तायै इपया प्रमो ॥२९१॥
इतिश्नीक्षमीनारायणीयसंहितायां चरतीये द्वापरसन्ताने वेधसः
िपञ्चाशत्तमे वत्सरेऽनादिशीङृष्णनारायणस्य श्रीशिव
राजीभीषदितस्य प्राक, युगस्य द्रादोत्तर-
सताधिकखाहस्नामष्तोजमिष्यादिनिरूपण-
नामाष्टार्जिंशोऽध्यायः ॥ ३८ ॥
श्रीपुरुषोत्तम उवाच--
श्रृणु कुक्षि प्रवक्ष्यामि नरनारथणौीकथाम् ।
पुरूषोन्तमगोधाव्यां मपारपरासेक्षवगोधिनीम् ॥ १ ॥
एकदा ठु विक्लाखयां दर्शनाय महष॑यः।
यचुर्म॑म॒ स्वरूप मरनारायणस्य ते॥]२॥
तच श्रीरंकसछापि समायातः सतीयुतरः।
खनत्कुमा८ सनकः सनन्दनः समाययौ ॥३॥
अंगिराद्या महर्षिसत्तमाः स्वतःप्रकाश्चकाः 1
पलीव्रतो द्विजश्चन्ये लोमशाद्याः पुरातनाः ॥ ४॥
तपसं विकीर्षन्तोऽपश्यन् धर्मसुतं श्चचिम् |
माययणं नरं चापि मत्तनं तापसीं छमाम् ॥\॥
शरपूज्य विधिवत् सवै स्तोत्रैः संस्तूय वेदिकैः)
श्रणेमुरदण्डवत् मक्तिसंयुता योगवित्तमाः ॥ ६ ॥
जगदुस्ते हृष्ट्दो नारायणं परं गरम् ।
भवन्तमेकं शरणं प्रपन्नाः पुरुषोत्तमम् ॥ ७ ॥
नाययणं स्वये साक्षात् पुराणं परमेश्वरम् ।
मेषे तपो. भव्द्योगो भवच्लानं तपः परम् ॥८॥
मुक्तिदं तत् तपः श्रेष्ठं य्न चाऽऽराध्वते भवान् |
तन्नो ब्रूहि इरे कस्मादिदं प्रवत॑ते जगत् ॥९॥
क आसा का च पक्तित संसारः कोऽस्ति वै ऊतः।
किं तल्स्तरं त्य स्वै नो वक्त॒मदति ॥१०।।
इति पृच्छन्तौ मनयः प्रापदयन् तं नसयणम् ।
विहय तापसं वेषं पद्य सनातनम् ॥११11
भ्राजमानं न्व तेजोभिरुक्तमण्डलसे वितम् ।
अक्चरह्मधामस्थं सश्रीवस्सं भिया वृतम् ॥१२॥
अनादिशरीकृष्णनारायणे मां पुरुषोत्तमम् !
त्वया साकं हसन्तं स्वसर्वायुधसमन्वितम् ॥१३।१
दृष्ट्या शंभ्वादयः सवै छष्षिमि! शणं प्रडुग्धतम् ।
अत्यानन्देन मग्नास्ते प्रापुः श्रीपरमेश्वर ॥१४॥
अथ कृत्वा तिरोभावं दिव्यमावस्य मे त्दा।
नारायणस्तापसोऽमूद् यथा ब््रीतङेऽभवत् | १५॥
ततः स्बस्थान् यनीन् सर्वानाह तत्र नरायणः।
अश्श्यं मम सूपं तत् परमेश्वरसंसकम् ।॥१६॥।
यस्मान्मयि राजतेऽत्र प्रकाशितो नरायण: ।
यं न देवां विजानन्ति यतन्तोऽपि विना पाम् ।॥१७]]
कपया द्धनं प्राप्य ब्राह्मीभूता महत्तमाः।
न॒ संसारं प्रपद्यन्ते ब्रह्मगा ब्रह्मवादिनः ॥१८॥
वक्ष्ये -मक्तिमितामद्य . तस्लानं ्रह्मवादिनाम् |
आसाऽयं देहिनां खच्छः श्चुद्धः सुष्ष्मः सनातनः ॥ १९]
तत्र॒ सर्वान्तरः भरीतक्षनारायणः प्रभुः ।
वतते स प्राणरूपः सोऽन्तर्यामी पुखुतमः ॥२०।
सस्मादक्षरवासाद्रे विश्वानि च भवन्ति हि)
स॒ मायया नैजतनूः करोति विविधाः सजो ॥२९।।
कर्मबद्धा हि जीवादयः संसरन्ति पुनः युनः।
सकर्मवद्धय॒क्ताश्च प्रयान्ति तलरं पदम् ॥२२।
यथा प्रकाशतमसोः सम्बन्धो नोपपद्यते)
तथा संसारह्ौश्च सम्बन्धो नोपपद्यते ॥२६॥}
छायातपौ वथा भिन्नौ तथा संसारशाङ्धिणौ।
एवमासा देदिनां च भिः संसाररूपतः ॥२५]
अहं कर्ता छली दुःखी कशः स्थूलस्ठु या मतिः ।
सा चाऽदंकारकवरंखादात्मन्यारोपिता जनैः ॥२५॥।
तस्मादन्ञानमूखो हि संसारः कर्मबन्धनः
अदं काराऽविवेकेन कमेवन्धं करोत्ययम् ॥२६॥}
पयन्ति ऋषयो भक्ताः परमोपाघका ननाः।
शद्धाप्मनि न्जि देवं श्रीपतिं परमेश्वरम् ॥२७।!
प्रकृतिं पुरुषं कालं बुद्धवाऽऽव्यानं निजं तथा|
हरिणा संगतो यश्च, शाश्वतानन्दभाग् हि सः ॥२८॥
ॐ द्वापरयुगसन्तानः 8
१९१७
प्य पट † म म ~ (~ ~ ~~ ~
स्वात्मानमक्षरं॒॑ रह्म . नाभ्वदुद्धवति
अनास्मन्याप्मषिन्ञानं दुःखसंसारदायकम् ॥२९॥
रागद्वेषादयो दोषाः स्वै स्वज्ञानमाधिताः।
कारयन्ति हि कर्माणि पुण्याऽ्पुण्यानि देहिनाम् ॥३०॥
तद्र्ादेव सर्वेषां सर्वदेहससुद्धवः |
तस्माद् भाव्यं ब्रहणा वै स्वेनाऽऽलमना तु साधुभिः ॥३९१॥
परेशेन समं नैजं लैक्यं व्याप्यं सुबुद्धिभिः।
यथा त॒ भूमरसम्पकौन्नाकाश्चो मलिनो मवेत् ३२]
चेद् यदि।
तथा उन्तःकरणेष्येमविरस्मा न चिप्यते।
यथा स्वप्रभया सूर्यः प्रकाश्चते समन्ततः ॥३६३॥
तथा ज्ञानमयश्चासा तदुक्तः सम्प्रकाश्ते।
शानरूपस्ततश्चाऽयं चिद्रूपो भववर्जितः ॥३४॥
यथा रज्ञनसात्निष्ये स्फटिको रञ्जनो जनैः।
सक्यते वच तथा वाये मावसखननिधिसदणः ॥२५॥
सोऽहमातमाऽक्षरः शद्धो नित्यो भक्तो मयाऽनिश्म् ।
उपासितव्यो मन्तव्यः श्रोतव्यः परमेश्वरः ॥२३६॥
एवं ज्ञाने त॒ सर्थ॑त्र यदा मात्यस्य माधवः)
क्तस्य श्रदधानस्य हरिः सम्पयते तदा ॥३७॥
स्वस्मिन् सवीतमकं ब्रह्मपरं भाव्यस्य वै यदा|
तदा प्रवयक्षरूपं तं स्वारमन्येवाऽमिपद्यति ॥३८॥
यदा सवेषु भूतेषु परेशो तं प्रपश्यति ।
तदा सर्वत्र भक्तस्य परब्रह्म विकासते ॥३९॥
यदाऽऽत्मस्थो नेतर स्वयं किमपि प्यति।
तदा परेण सम्बद्धः परमेशं प्रपद्यति ॥४०॥
यदा ददयकामा वै बिीयन्ते न सन्ति व।
तदाऽसावयरतीभूतः परमेकं प्रपद्यति ॥४१॥
यदा सर्व॑स्थितं कृष्णनारायणं प्रपद्यति]
तदा तयोगमापच्नस्तस्खरूपाय कल्पते ॥४२॥
यदा पष्यति देवेशं परमं पुरुषं प्रथम् ।
मायामात्रं गतं तस्य॒ नाऽस्य तब्रद्यातिरेकिता ॥५३॥
यदा जन्मजरादुःखव्याधीनामेकमेपषरजम् ।
स्व्यनं ब्रह्मविज्ञानं वतैतेष्सौो वठदा शिवः ॥४४॥
यथा नदीनः सव समुद्रे यान्ति विस्तृते]
तथा भक्ता अक्षरे बह्यणि यान्ति ्यपास्तियिः॥४५॥
अल्लानमुग्बा विकाने नाजैवन्ति तु यावता।
अक्षानतिमिर्ा न यान्ति परमं पदम् \५६॥
आत्मानं विघतय्य योसौ नारायणस्य चव!
उमाभ्यीं भी्दस्थिारउस्य परमाएमा प्रकाशते 1८७]
इरेोगात्समगरण्येशर्याण्यस्य मवन्ति , ष।
देदेऽतरैवाऽथवा देहान्तेऽपरि हरेः स्नुग्रहात् ॥४८॥]
यत्तत् स्वमतं दिव्यमैशव्य तदवाप्नुयात् ।
तदैश्ववंपरदाता सः सर्वेषां परमेश्वरः ॥४९॥
सर्वभूतेषु सर्वात्मा स्वस्थः सर्व॑तोमुलः।
सर्वरूपः सर्वरसः सव॑गन्धोऽजरोऽमरः ॥५०॥
सव॑तः पाणिपादः सोऽन्तर्यामी श्रीसनातनः।
अपाणिपादो .जवनो अष्ठीता हृदि संस्थितः ॥५१॥
अव्क्षुरपि ` दष्टा सः
। प्ाऽकर्णश्च श्यरणोस्यपि ।
वेच्ययं सवेमेवेःः न
तं जनाति कश्चन ॥५२॥
परमेशं महानाथ वदन्ति विमलाशयाः
पश्यन्ति ऋषयो दतं यदैश्व्यमनुत्तमम् ॥५३॥
विदित्वा तस्य सायुज्यं ठमन्ते तत्र वेश्चिताः।
ये तन्मायामतिक्रन्ता या चास्ते बन्धरूपिणी ॥५४॥
ते छमन्ते परघाम निर्वाणे हरिणा सदह।
प्रसादात्तस्य ते यान्ति पुनराृत्तिमेव न ॥५५॥
एतस्क्ञाने पुत्रशिष्ययोगिभ्यो देयमेव दह]
मोक्षदं परमं शान्तिप्रदं वै ब्रह्मवित्तमाः | ॥५६॥
अन्यच्चापि प्रशृणुत परमेशात्ततोऽभवत् ।
कालख्यः पुरुषश्चापि पौरुषी प्रङृतिस्तथा ॥५७॥
ताभ्यां प्रधाना पुरषस्ताभ्यां दिरण्मयोऽप्यजा।
हिरण्मयी च ताम्यां ह विराड् वैराजिकेति च ॥५८॥
ताभ्यां विदेवतताश्चातो नरनारीमयं जगत् ।
एवे हरेः स्वमिदं तस्माद् ब्रह्ममयं जगत् ॥५९॥
हरिस्वात्माऽस्ति भूतानां ज्ञाताऽऽर्मा परमेश्वरः 1
द्विजाः श्रणुत चाथापि हरेरिच्छा ह्यमूरपुरा ॥६०॥
माया सा दिव्यरूपाऽपि जीवकर्मान्विता सती।
सत्वक्मौ्षिका सत्वा रजःकमां ठु राजसी ॥६१॥
तमकर्मयुता खा च तामसी कर्मरूपिणौ |
जीवानां कर्मणां यादृग् सूपं सा ताद्शी जनैः ।॥६२॥
गीयते रक्तकाचाल्यं तेजो रक्तं यथेतिवत्
पस्तुतः शदधरूपा सा दन्तु अओीवानुषेशिता ॥६३॥
कर्मानखार्फल्दा सा माया बिप्रकारिी।
मूख ॒ शद्धा्थ विषमा कर्मानुखारयायिनी ॥६४॥
मह्तखे च बुद्धवाख्यं प्रकाशयति वै ततः।
मह्तस्वादहं बुद्धिश्ाभिमानासिका ततः ॥६५॥
ततः षोडश्रको राणस्तन्मारेन्रियमानसः ।
तन्मानेभ्यश्च भूतानि स्थूलानि गुणवन्ति च ॥६६॥
११८
&‰ श्रीठक्ष्मीनारायणसंहिता छ
[2 [~
स्थुलेभ्यष्ठु शरीराणि जायन्ते तञ्जगत् खदु |
जडात्मकं यपि व्याप्तं चेतनैः कुरुते क्रियाः ॥६७॥
कर्मानुयुणं सरणं संसारो वासनामथः।
खाऽपि कालस्य व्शागा हयविवेकसमद्धवा ॥३८॥
मन्सादास्यमासाच अरवर्तयति देदिनः।
तस्मान्मनो नियप्यैव वासनां क्षपयेद् बुधः ॥६९॥
काल्मायाऽ्तीतरूपो भूत्वा मजेत माधवम् ।
नास्ति तस्मापरं किचित् तं भजित्वा . विपच्यते ॥७०॥
नाऽ्यं तपोमिर्विविधैर्नं दानेन न चेग्यया|
शक्यो हि मानवैजञा॒मते मरिनिनुत्तमाम् ॥७९॥
स॒ वै समगभूतानामन्तस्तिष्ठति सर्वतः।
तं सर्वसाक्षिणं ज्ञात्वा यमुच्यते स्व॑वन्धनात् ॥७२॥
तध्याऽन्तरे स्वमिदं स तु सर्वान्तकः परः|
तमेव ग्णन्ति दा्लाणि सदेकं परमेश्वरम् ॥७३॥
यजन्ति बिविधेथरैरह्षणाः सन्नकोटिभिः |
ध्यायन्ति तं योगिजना भजन्ते साधबोऽमखाः ॥७४॥
स्वैदेवतनुः सोऽयं धार्िकास्तमपासते ]
तेभ्यो ददाति तर्स्थानमानन्दं परमं पदम् ॥७५॥
नया नार्योऽपि कर्मतया भक्तिमन्तो ह्यकर्मषाः |
पूजयन्ति च तं भक्तया ते प्रयान्ति परां गतिम् ॥७६॥
इव्येवमृषयो दधवा तं परेशं प्रथं हरिम् ।
सर्वान्तर्यामिणं ध्याता प्रथान्तु परमं पदम् ॥५७७॥
इत्युक्तवा बद्रीनाथ; शिवराजि ऋषीश्वरान् |
पुनश्च दशयामास तापसे वपि मरम् ॥७८॥
कोष्किन्दरपशोभाव्यं भ्रीसमेतं परात्परम्
अनेकैशवर्यलस्ष्ट राजाधिराजशोभिनम् ॥७९॥
अनादिशीङकृष्णनारायणात्मकं युखन्दरम् ।
सर्वकान्तं सर्वदिव्यल्ावण्यमधुतान्वितम् ॥८०॥
अनन्तमुक्तसक्तानीसेवितं पारमेश्वरम् ।
सअवतारादिमिश्वापि व्यूदैुतं स्ठतं तथा॥८१॥
परवरह्यासमकं दिव्यं सवश्वरादिसेवितम् ।
सर्व॑श्रीखंखतं धामेश्वरं श्रीपुरुषोत्तमम् ॥८२॥
ऋषयस्ते हरेः स्पष्टा वृताः सुखान्विताः)
यावत्तपःफरं प्राप्ता स॒दितास्वुष्टबुः पुनः ॥८३॥
त्वं॒॑प्रयु्खं प्रह्व. . त्वं दृष्णस्त्वं नरायणः |
नारायणः , प्रज्योतिर्भवानक्षरधामवान् ॥८४॥
त्वं दिरप्मथसूपश्च विष्णुस स्थापको भवान् ।
स्व॑देवमयस्वं च॒ तापसस्वं परेशवरः ॥८५॥
त्वां दृटा इतङ्कत्याः स्मस्वां प्राप्य पुरुषोत्तमम् ।
मायापारं गताः सोऽ कृपा तेऽसीमरक्िदा ॥८६॥
यदिच्छया समायाताश्चात्र पूर्णो मनोरथः]
नेतरच्छिष्यते कार्य कतव्य दृशनात्परम् ॥८७॥]
अलौकिकं परं सूपं सदैवं भातु नः प्रति।
इत्येवमेव वाञ्च्छामो वरं देहि वरं हि नः॥<<]
इत्येवं शिवराक्ीभि ! स्ठुत्वा मौनं ष तस्थिरे |
ततो दिव्यं परब्रहमरूपे तत्र तिरोऽमवत् ॥८९॥
अहं वै तापखो जातः सयो नारायणासकः।
बदर्थधःरिथतस्ते च पुप्रूमी तथाविधम् ॥९०])
आ्ञामादाय च ययुभजन्तो मां निजाख्यान्।
स्वं विजानाहि तद्रूपं मम नारायणास्मकम् ॥९६॥
तापसं रोकरश्ा्थ घर्मरक्षाकरं सदा ।
नरनारायणाप्मानं ष्वान्तर्थाभिणमेव माम् ॥९२॥
पुरुषोत्तमसंक्ञं प॒ विजानाहि पति तव।
एतच्छानं समग्रह्य शंकराद्यास्ततो सवि ॥९३॥।
उपादिष्छ्िः कषयो सक्तिं ददुश्च सर्वतः|
देदिभ्यो त्रह्यधाप्न्येव ममोपासनकारिणः ॥ ९८]
पठनाच्छवणास्यैतस्सरणादपि य॒क्तिदम् ।
सर्वानन्दप्रदं रक्षि { तव्यं न यतः परम् 1९५५]
इतिश्रीख्क्मीनारयणीयसंदहितायां वतीये द्वापरसन्ताने
बदर्या तपोऽथ प्राप्तानां महर्षीणां नरनासयणे पह्य-
रूपदर्शनात् वृस्रानां मानवेम्बश्चोपदेखनमित्या-
दिनिरूपणनामा नवर्रि्योऽध्यायः ॥ ३९ ॥
श्रीनारायणीश्रीरुवाच--
पुरषोत्तमकान्तानां धर्मकर्माणि नो ,वद्।
येन गर्हस््यदोषाणां संभवो न मवेदिषह॥ ९॥)
भवानास्ते परह्य वयं बह्ययः च्ियतव |
दिव्यता सर्वथा य्न दोषलेशो न॒ विद्यते॥२॥]
तथापि . श्हघर्माणां देहिनां नसरयोषिवाम् ।
धमेखमो भवेत् तस्माद् शदधर्मान् हि नो वद् ॥ ३॥
श्रीपुरुषोत्तम उवाच--
श्य्णु नारयणीभि | स्वं श्वन्तु सर्वमस्पियाः।
खहा दोषहराम् वदामि श्रेयसां प्रदान् ॥ ४ ॥}
४ द्वापरयुगसन्तानः
११९
॥ ~~ ॥
गृहं धामाऽक्षरं केयं पतिः श्रीपुरुषोत्तमः।
पुत्रा बोध्याः पश्चदेवाः क्रियाश्च पूननं मम॥५॥
एवं या संप्रवर्तन्ते नार्यो गार्हस््यसंरिथताः।
मवि सर्वापंणमावस्तासां धर्मः स्वैष्णवः | ६॥
ध्यायेत् पत्यौ हरिं नित्यं मां पतिं पुरुषोत्तमम् |
नार्थो ध्यायेत् सदा लक्ष्मीं श्रीं सतीं पुरुषोत्तमीम् ।॥ ७ ॥
पत्रेषु पदान् ध्यायेत् पुत्रीषु॒श्रीरमादिकाः |
वाहनेषु गरुडान् सक्तान् वै बन्धवादिषु॥८॥
प्यायेदेवं निजे देहे श्रीङ्कष्णं पुरुषोत्तमम् ।
तस्मै समर्येत् सवं निजान्तरनिवासिने ॥ ९॥
प्वं बै कर्मयोगोऽयं मवतीनारुदाहृतः।
नष्कस्व॑मावनाुक्तो मोक्षदो मम॒ भक्तियुक् ॥१०॥
कर्मयोगेषु सरदेषु त्वयं योगो विदिष्यते।
हरेः सेवासमको योगः कर्मणा मनसा भिरा ॥११॥
हरिरिव सदाऽऽ्यध्यो नामजपादिभिस्तथा ।
प्रदक्षिणां म्रङ्ुर्या्च प्रतिमां मम पूजयेत् ॥१२॥
मम॒ अआरस्तादिकं सुख्ज्यान्मपादयोर्मनो न्यसेत् ।
हरे स्वनैखच्यैरै्येत्तथा. समाख्पेत् ॥ १३॥
करताटादिसन्धानैः सस्वगाबनं चरेत् ।
कथां श्णुयात् सततं निर्मास्यं मस्तके धरेत् ॥१४५॥
अर्वनीयो नमस्कार्यः सदाऽहं मोक्षदः प्रभुः।
ततोऽनादिङ्कष्णनारायणं श्रीकान्तमच्युतम् ॥ १५॥
श्रीहरिं मां पूजयध्वं प्रपदयध्वं क्षणे क्षणे।
मक्तिम्यो इरौ पयो स्वंदा भवत प्रियाः ॥१६॥
कर्मयोगेन सततं स्मार्चवत मां हरिम् |
यजध्वं मां हरिं र्यः सानभोजनसेवनैः॥१७॥
प्रत्मदूरवुत्याय सुक्षप्य मेऽङ्गम्दनम् ]
पादसंवाहनं ब्रह्प्रियाः कुरुत नित्यखः॥१८]
यथेष्टं मा. पर्ति देवं चानन्दयत रंवया।
आज्ञया निनदे्ाद्श्चद््र्थं यात वै ततः ॥१९॥
मां स्मरन्स्यो हरिं कृष्णं सनात म्पादवारिभिः।
मननामकीर्तनं वापि कुरवन्त्यस्तपैणं जेः ॥२०॥
अञ्ञल्भिः यकुरत खरान् संसृत्य वै पितुन् |
नमस्कुरुत वब्द्धोश्च विप्रान् साधून् सतीश्च गाः॥२१॥
देबडृक्चोश्च तीर्थानि देवान् नमत सव॑दा
स्लात्वा दानानि योग्यानि योग्यपन्रेम्य एव त ॥२२]
सर्पयत घनानादि वल्मूषाचपेक्षितम् ।
द्रध॑नानि च देवानां विधाय च ततो गृहम् ॥२३॥
समायात च मे सेवां खानायगमवीं श्युमाम् ।
ग्रकुखुत यथावद खापथतोष्णवारिभिः ॥२४॥
तैर्युगन्धटेपातर्मद॑यित्वा यथोचितम् 1
अनादिश्रीङृष्णनारायणं मां पुरुषोत्तमम् ॥२५॥
वेषयत स्वर्णसैप्वताराम्बरादिभिस्तथा ।
जआसूषयत भूषाभिः शरंगार्यत सद्द्रवैः ॥२६॥
सुगन्धियुष्पहारायेगन्धसारादिमिस्तथा ।
धूपदीपादिभिर्मौ भ्व केशसाधनादिभिः ॥१५॥
पूजयस्तं मोजयष्वं दुग्धपायसमोजनैः ।
जटं ताम्बूरकं चार्पयध्वं प्रेम्णा ठ मे सदा ॥२८॥
माज॑यध्वं गृहस्थकीः दयया; संहरताऽ्पि च।
वार्याहरत च तथा चरताऽऽदोहने गवाम् ॥२९॥
तक॑दध्यादि कुरुत बद्धानर्चयताऽपिे च।
पाकादिकं गञ्कुरुष्वं . भोजयध्वं च देवताः ॥३०॥
क्षीनतिथीन् विरमो साधून् मोजयताऽपि च।
गोभ्योऽप॑यत ग्रासादीन् अभिभ्यो हवनादिकम् ॥३१॥
अनाथदीनबालादीन् भोजयध्वं सुभोजनम् ।
परोपकारं कुरुत सू नमत स्वेदा ॥३२॥
अभ्यागतान् मोजयध्वं कुरुत स्वागताद्िकम् ।
श्रेगारयत देहश्च निजाम् भूषादिमिः सदा ॥३३॥
भवत्यो मथ्िधाः सर्वां मदास्षिका मदर्थिकाः।
मसप्रसादमनुप्रास्ा भवन्तु मावनाभरः 1३४॥
सज्ञन्त॒ मिष्टमिष्ठान्नं प्रसन्नाः संमवन् च।
खृद्धाज्ञां सम्मानयन्तु व्येष्ठज्ञं च समापितम् ॥२५॥
कुर्धमीश्च रक्षन्तु श्ातिधर्मोस्तियाऽपरान् 1
देशाधर्मोश्च गहन्त॒ मद्धर्मान् मूख्यतोऽधिकान् ३६
वस््रादीनां सदाघ्यद्धि क्षालनाचरमदादिमिः ।
परकवन्ठ॒ सदा लक्षम्योऽनुसरन्व॒ वरीयसी}
कथां ज्ञानं क्लां व्वापि कौश्चव्यं विविधं सदा ॥२७॥
अथिगन्तु सदा लक्प्यः पाकादिककटास्तथा।
माव्रसेवाः स्वखसेवा श्रभृसेवाश्चरन्तविति ।
सपत्नीस्नेहजहृव्यं वर्ध॑वन्व॒ दिने दिने ॥३८॥
महीमानान् पालयन्तु सत्कास्यन्॒ भोजनैः ।
सर्वप्रदानकेश्वापि भिषन् सम्मानयन्त्यपि ॥२३९॥
साधून् साष्वीः पूयुसठ॒॒वेष्णर्वोश्च विशेषतः|
आनुकूल्येन भोगश्च ॒अुज्जन्॒ मपि वचार्पितान् ॥४०॥
सन्ध्यां देवीं च गायत्रीं जयन्तु मयि योजिता ।
जपं कुर्वन मन्रान्ां स्रत मां परसरेश्वरम् ॥५४२॥
©
४४ [~ पद प्टप्डप् ष्ट्य पथ पल पथ्य प्थप्लय द्य
गृहकार्याणि ुर्वन्॒॒वै्ानि मानि च) दासीनां रश्चणं भोज्याम्बरवेतनदानकै ।
रकवन्त॒ ग्वस्तूनि सर्वविधानि चांजसा ॥४२।॥ यथायोग्यं परकु्न्व॒ मानदानादिमावनैः ॥६९॥
गरघ्यं गीतं सुवेषादि विधापयन्वु मक्कृते । राजखस्य॑ पाख्यन्तु श्द्धि रकषन्ठ॒देदिकीम् ।
सेवयन्॒ गवादीनि गोवत्छादीनि भावनैः |॥४३॥ करोषादिदोषलजार्तोश्च वर्जयन्ठु दि दुलदान् ।६२]]
श्ुकमेना दंसचिनगरुडादीन् प्रपान्वु ष्व | ख॒खनाशकरान् लोभादि कोस्त्वजन्वु सर्वथा |
गजवाजिदृषभादीन् प्रपन्त॒ मदिषीस्तथा ॥४४)॥ मा मारयन्तु शिक्षायाः स्वेदजाश्चाण्डजा अपि ॥६६॥
अन्नादिशचद्धि कर्बन्ठ॒ वेषवारादिशोधनम् । मा हि भनन्तु जीवजातान् जन्तुन् सृषमानपि क्वचित् ।
पाख्यन्तु सूतकादि संखुरन्॒ च विङ्कतीः ॥४५॥ गालयित्वा जटं दुग्धं रसान्. पिबन्तु शोधितान् ॥६५॥
गह्द्धि म्रडु्न्ठ॒ पोषयन्ु इडम्बिनः । रोगदान् मा भक्षयन्तु जाञ्यारुष्यकरानपि ।
यशः कीर्ति वर्धयन्व॒ भवन्तु सहनाऽन्विताः ॥४६॥ चित्तम्रामणकोश्वापि दगन्धादिसंभृतान् ॥६५॥
द्याक्षमाकृपतिवागुणवस्यो भबन्वु च। मं मांसं व्यवायं च स्तैन्यं कुवैन्तु मा क्वचित् ।
परोपकाराय भवन्तु सव॑दा प्रियाः ॥४७॥ . असस्यं॑चचाऽदतं व्वापि कापव्ये मा चरन्वै ॥६६॥
विमज्य स््ाथयायिन्यो मनन्तु॒निष्हास्तथा । निन्दनं स्वन्यहान्यथं मा वदन्त क्वचित् प्रियाः !
पराथंृतयश्चापि परमाथपरायणाः ॥४८॥ अप्रियं क्ेदादं चापि करूरं वदन्तु मा कचित् ॥६७॥
दैवप्यक्रियाश्द्ावत्यो भवन्वु सव॑दा | सरोषं ठ॒ सुखं नैजं मा छर्वन्ठ॒ कदापि वै।
छोक्सेवापराश्चापि रिष्यासेवापरायणाः ।४९॥ खसा मा क्वचित् कार्यं कुव॑न्द॒॒त्वविचारितम् ॥६८॥
प्रजातेवापराश्वाप्याशचीरवादादिपरायणाः > । अवोष्य व्यापि मा यनद परदेशे परमन्दिम्।
व ध व्यजन्त॒ संशयापन्नं कुर्वन्त निश्चयोलितम् ॥६९॥
ठ . । ,। फं माऽ्दति्टनठ॒चयावादं बृथाकरियाम् ।
४ स | मयि + व ९१॥ रथानिद् व्व मा अर्वन कृथाऽ्यनं तथा ॥७०॥
एः ० ४ त छथाविभ्नानि केषाञ्चिन्मा कुवैन्तु॒ कदाप्तन ।
र्गपनानिदीनाश्च रागदवेषविवजिताः ॥५२॥ पचा मा चरन्ठ॒ मों व्यजन्त॒॒दूरतः ॥७१॥
धर्मवंशसमायुक्ता अधर्मान्वयवजिताः | विवारः न्व॒विवेकं च ड्द विणं चम् ।
नारायणीस्वभावाश्च मबन्वु ब्रह्मयोषितः ॥५३॥ आनल्येन तिष्ठ॒ श्रेष्ठे पू्ये च साधुषु ॥७२॥
गास + ता अभ्यासेन मनो नित्यं नियमयन्त॒ सवया।
स्नेदिस्यश्च सदा सन्तु नैजकौडम्बिकेषु च ॥५५॥ ८ {
इषणा दुःखदा याश्च तास्स्यजन्तु समन्ततः ॥७३॥
असवयपर्मचारिण्यो वधूरीतिपाधिताः | सुखदा चैषणाः नार्यः सफख्यन्तु धार्मिकीः ]
स्टवधमांऽमिचारिषपो मावघमंुपाभरिताः ॥५५॥ अविश्वासस्यलनां मा विश्वासं य्ाचरन्तु॒ वै ॥७५॥
मनन च सदा चयो इडा नितम्बाः । अनावरण्देदाश्च मा मवन्तु निरम्बयः।
सनुच्ाखनसं स्थाश्च कराज्ञलिसमन्विताः ॥५६॥ सोमाग्याभूषणदीना मा भवन्तु कदाचन ॥७५॥
भवन्तु महरा , नन्रण्वमानाः नातिमोगान् प्रङर्वन्ठ॒ योगहुःखकरान् प्रियान् ।
दष्टा स्वगृहकाये चास्तं लग्रे दयुपरिथतम् ॥५७॥ व्रतानि नाचरन्तु व्मभं त्यजन्तु नैव च्व ॥७६॥
भडु्नदु विना मानं स्तब्धतामन्तराः प्रियाः अकर्मन्यतां प्रमादं च त्यजन्ठु दरतः लियः ।
परस्परं उनयन्द॒ हषं सहाग्यता्रदम् ॥५८॥ मार्दवं चापि नेपष्ये समु्सादं चरन्व॒च ॥७०॥
साय्यं॑चापि ऊुकन्ठ॒॒स्पकीकाः परस्परम् भीतिं मिथो माववन्ठु त्यजन्तु च दुरारहम् ।
परस्परं सेवयन्ु केशग्रसाधनादिभिः ॥५९॥ हठं स्यजन्तु विफलं हानिद् दुःखदं तथा ॥[७८॥
अखास्थ्येऽन्योन्यसेवादि चरन्तु. मावभाविताः। तवेदं न म्मेदं वै ममेदं न॒ तवेति च;
पा्ादिशोधनाथं च दासीः र्न्॒ सवंदा ।६०॥ मत्वा हानिकरं नैव ऊर्वन्वठ॒ स्वे परेऽपि च ॥५७९॥
क श्रीखक्ष्मीनारायणसंहिता क
४ ह्रापरयुगसन्तानः ४
` १२१
[च
पद्यन्पु निवत् ` सर्वा नारायणस्य सेषिकाः।
अनादिशीकृष्णनारायणस्य मम॒ यद् भवेत् ॥८०॥
४५५१ नैजं तेजं न
तत्सवं पापि पश्यन्तु नैजं नैजं स्वकं यथा।
स्वकमेव न पार्व्ये मवव्यश्च यथा हि तत् ॥८१॥
पक्षपातं न॒ कुर्वन् सर्वमोग्येषु वै क्वचित् |
सम्पतस्मृद्धि सरशषन्॒ दिव्यां करत्वा नवां नवाम् ॥८२॥
व्यथं कुन्तु योग्ये च यथेष्टं सुखदं तथा।
निजजन्मदिनादौ च दानं ढुर्वन्द भूरिशः ॥८३॥
पातित्रस्यं पालयन्तु पत्नीत्रतैथितं सदा।
देवापैणं प्रडु्बन्व॒ वैश्वदेवादिकाऽर्पणम् ॥८४॥
नग्नाज्नरान् क्वचिन्यैवाऽवष्छोकयन्तु सस्खियः।
विवादं च कलि चापि शमयन्तु परोत्यितम् ॥८५॥
जख्वह्योषविश्वासं मा कुर्वन कदाचन)
परञ्ूनां तच्छमानां च मा शिश्वासं चरन्तु वै॥८६॥
वश्चिकानां सहवासं धूर्तानां चापि योषिताम् |
मा डुर्बन्ठ॒ नास्तिकीनां प्रसंगं द्विष्टयोषिताम् ॥८७॥
नीरिक्षतौ न दुर्न्ठ चासधातं विभेदनम् ।
ताडनं छेदनं वापि चां्गानां ठु विनाशनम् ॥८८॥
भरेयः कुर्न्ठु सर्वेषां वधूल्यो जननीदशचः।
आसहितं अङु्वन्छ प्युर्ितं सदा तथा॥८९
मान्यं मा पररक्षन्त॒ पात्रे वस्ने च वर्ष्पणि।
ओषधानि ग्रसेवन्तां पथ्यानि दितदानि च॥९०॥
समजेषु यथायोग्यं प्रयान्ठु . मण्डखान्विताः |
स्रीसमाजे म्रगप्यपदार्थ ग्रयतन्खपि ॥९१॥
अग्रगण्यराणान्याश्च मवन्तु स्रीजनाट्ष्ु)
बाद्यभावान् माऽस्चरन्तु विखेलनानिः थानि च ॥९९॥
सखेख्नानि खहन्ु॒ चतं मा स्वीचरन्तपि।
अतिनिद्रं चाप्यशनं वर्जयन्तु च रोगङृत् ॥९२॥
सर्व॑विधामि भोग्यानि अ्न्तां वरिदेतवे।
न्थायोपेताभि सर्वाणि पञ्चव्रिषयकाणिः च ॥९४॥
यानवादनरिगिकाविमानानि दयमानि ष्व |
अपिख्ट्य बनोदेकान् प्रयन्तु , व्योपदृष्टयः ॥९५॥
लेह्थान् रखान् समस्तान् वै ुज्गन्तां च मदुरपितान् ।
स्पार्शनानि कामानि चामुमनु वै मवि ॥९६।॥
अर्षयन्ु समस्तानि कर्माणि मयि माघवे।
मयूनं मत्तः प्रण्हन्छ॒ चापेक्ष्य सर्वमेव त॒ ॥९७॥
मदधीना अपि सर्वाः स्वतन्नाः सन्तु निव्यद्चः)
यथायोम्ये बदिषट्यो मा मबन्ठु कदाचन ॥९८॥
१६
परगन्धसहाश्चापि मा मन्तु प्रिया मम].
खञ्जान्विताः सुखिन्यश्च भवन्तु सततं श्भाः ॥९९॥
बरह्महरयो दिव्यद्श्यो भवन्तु मुक्तकोरिकाः।
-भूवारिवहिवाय्वादौ शद्ध पद्यन्त॒ वचार्तबीम् ॥१००]॥
एवं विधान् इषान् परल्यः प्रियाश्चरन्ु शोभनान् ।
श्राद्धदानादिसहितान् भक्तियुक्तान् गतिप्रदान् ॥१०१॥
घनधान्यप्रदान् पुत्रपुव्ररवशप्रदानपि ।
आयुःकीर्विपर्योश्चापि सौभाग्यवर्धकानपि ॥१०२॥
तेजःप्रदान् सौमनस्यपदानानन्ददानपि ।
ग्रसन्नताऽऽपादकान्मे भवन्तु मोदवार्धयः ॥१०३॥
सर्वसौर्यान्विताश्चापि -सवेच्छतो षसंगताः ।
विजयन्त सदा साध्व्यो मम प्राणप्रियाः लियः |॥१०४॥
अन्या "या जगति नार्यो वर्तिष्यन्ते यथोदितम् ¦ `
रमण्यस्ते पुण्यभूमिखनयो देविका मताः ॥१०५]
स्वर्भ तासां गदेष्वेव मोक्षस्तासां करेष्वपि।
सौभाग्यं शाश्वते तासां भविष्यन्ति न संशयः ॥१०६॥
इतिश्रीलक्ष्मीनारायणीवसंहितायां तृतीये द्वापरसन्ताने
वधूगीतायामनादिधीङ्कष्णनारायणोपदिष्टहखरीकर्तव्यता-
निरूपणनामा चत्वारिोऽध्यायः ॥ ४० ॥
श्रीपुरुषोत्तम उवाच--
उपवीतं रक्षयेच्च नरो नारी समाहितः] ...
सन्ध्यां कुवीत च नमेद् गुरुवर्गं॑ सदा वधूः ॥ १॥
उपाध्यायं च पितरं . च्येष्ठभ्रातरमिव्यपि।
मृं मावर श्वद्धरं , मातामहपितामहौ ॥ \॥
वर्णशरेष्ठ च पित्रव्यं मातामहं, च मातरम् +...
पिव्रसदोदरी गुर्वी . श्वश्रू पितामही . तथा॥३॥
धात्रीं व्येष्ठां सपलनीं च मगिनीं प्रणमेद् वधुः 1 ` .
अनुवर्तनमेतासां मनोवाक्छायकर्ममिः ॥ ४॥
प्पाल्येच ता दष्टोतिष्ठेत् _ समभिवादयेत् । .
नैतैरपविरोत् साधं विवदेन्नाऽऽत्मकारणात् ॥ ५॥
जीवितार्थमपि द्वेषाद् गुरून् नैवाऽपमानयेत् ।
उद्विक्छाऽ्पि रुष्देषकरी वधू! . पतत्यधः ॥६॥
मती श्रात्ता तथा वियाप्रदता जननी पिता\
पूजनीया विदोषेण पञ्च॒ ते शुरबोऽग्रगाः॥५७॥
आत्मनः सर्ववयलनेन प्राणलागेन चापि. वै।. .
तेषां दितं सदा. कार्य शवश्वाश्च श्वद्चरस्य च ॥€॥
१२२
धः श्रीखक््मीनारायणसंहिता 8
[2
मूं कृत्वा त्रिराचामेत् तथैव मोजनोत्तरम् ।
मं ` सक्त्वा॒ स्नानमेव समाचरेत् खलार्थकम् ॥ ९ ॥
केशानां युप्देहस्य सपद प्रक्षालनं नसः।
कर्तव्यं कर्णनाभ्यादेः स्पर्शैऽपि वचरणस्ृसौ ॥९०॥
अनो मनश्ाने कष्ठे वा शद्रे गोमये न च।
जले जीण देवयदे वस्मीके . जन्वुगतंके ॥१९१॥
मलपूतादि कुर्यान्न राजमागं वादिषु
न क्षेत्रे न षके तीं नोद्याने नगराशये ॥१२)
नित्यसुचममदयया स्यात् साध्न्या्वारसता सती
गव्ये प्रौदपादा न मवेद् वधूः कदाचन ॥१३॥
रसो्निन्दा तथा गुर्व्याः परिवादोऽपि यत्र वा
प्रवर्तते तत्र कणौ पिधातव्यौ यथाऽन्यतः | १५
गन्तव्यं च तथा सेवा कर्तव्या भावनान्विता
प्रयुञ्जीत सदा वाप्वं मधुरं दितकारिणीम् ॥१५॥
ोक्तिकं वैदिकं वापि तथाऽऽध्याल्िकमित्यपि |
अद्दीत यतो ज्ञानं तं न ॒दहयेद् वधूजनः ॥१६॥
गवींवत्प्रतिपूर्याश्च सवर्णा गुख्योषितः ।
सभ्यञ्चनस्नापनाचैरगात्रसम्मार्दनादिभिः ॥२१७॥
केशग्रसाघनादरैश्च राव्यैः सभ्या वधूजनः ।
अभिवाद्या गुरपलली प्राधीयीत भरतीस्ततः ॥१८॥
साविघीं शरीरं नाम वेदान्तश्चासशोषितान्।
अधीयीताऽभ्यसेननिव्यं ब्रह्मनिष्टा समादिता ॥ १९]
अओंकारमादितः कृत्वा स्याद्रतीश्च ततः परम् |
ततोऽघीयीत मन्नाम श्रीमक्कृष्णनरावणम् ॥२०॥
न॒ जीणेमल्वद्छा भवेद् वधूटिका कचित् }
सख्यं सखीभिः कुर्याच कुर्यादासदितं वधूः ॥२१॥
वयसः कर्मणोऽथ॑स्य श्रेतस्याऽभिजनस्य च ।
देशवाग्ुद्धिसारूप्यमाचरन्ती गरे वसेत् ॥२२॥
वृ्धेवृदाभिष्कृष्टं सेवितं इष्मेव सा।
निषेवेत न तेनेयं यान्ती दुष्यति कर्दिवित् ॥२३॥
चिवर्मसेविका स्याच स्याच्च विभागशाकिनी।
सा ग्हिणौ षदा प्रोक्ता स्वगोदिसस्यधारिणी ।२४॥
धर्मस्याऽभयतनं यलाच्छरीरं परिपाल्येत् ।
नदिं दें विना नारायणोऽहं प्रासिगोष्वरः | २५॥
न रिस्यात् सर्वभूतानि नान्याऽदितं चरेत् कचित् ।
न॒देवद्रव्बहन्रीं स्वाद् विधे देवस्य वै धनम् ॥२६॥
देवद्रोदं न ुर्वीत रुषदरोदं तथेव च)
स्वगिद्रों न कुर्वीति श्रं न॒ष्वाचरेत् ॥२५॥
अन्ताद् बहु भोगाच परपीडाविधापनात् ।
शापाद् रोगाच्च वै दीर्घादायुष्यं नाशमेति डि ॥२८॥
न॒ संवसेत् खूरखाभिः पापामिश्च कचिद् वधूः ।
सहबासात् संगमव्रैः पापं संक्रमते यत्तः ॥२९॥
न कुर्याच्छुष्कवैरागि मर्मभीन्दि न ोचरेत् ।
बहीभिश्च समं कुर्यान्न विरोधं वधूः कचित् ॥३०)
न॒ देवुरूषिग्राणां दीथमानं निगारयेत् |
न॒ चापमानं ग्रसेच निन्दां चापि बिवज॑येत् ॥२९॥
न॒ पापं पापिनां ब्रूयान्मिध्यादोषं न प्वाप॑येत् ।
नाऽद्नीयात् स्वामिना साधे स्वेकस्थाल्यां कदाचन ॥३२॥
न डुर्यात् कस्यचित् पीडां सुतां शिष्यां ठ शिक्षयेत् 1
नात्मानं षचावमन्येत दैन्यं च वजयेत् सदा ॥३३॥
न॒ संहताम्यां पाणिभ्यां कष्टूयेदामनः शिरः ।
न गालीः संवदेत् कापि नाऽश्ीखानिं वदेचथा ॥३४।
नैव स्वप्याच्छून्यगेदे निजने वाः परासने।
चैत्यवृक्ष न वै छिन्याद् गुरुजन वञ्चयेत् कचित् ॥३५॥
न॒ देवायतने गच्छेद् वामं कृता ठ मन्दिरम् ।
न॒ व्याधिष्ूषिताभिख संसगे स्चयेद् वधूः ॥३६॥
न निन्देद् योगिनः सिद्धान् व्रतिनो वा ॒यरतीस्तथा 1
देवान् देवनिवासौश्च साध्वीः सतौश्च रगुर्विकाः ॥३७॥
रात्रौ तिख्समायुक्तं दधि स्यजेन्न भक्षयेत् ।
नाऽइनीयात् पयता तक्रं कृमिदुटं॑विवर्जयेत् ॥२८\
अर्थानामुचिते पत्रे दानं दयाद्धि भूतये)
निचये दद्याजलन्नादि कचिद् दद्याद् त्रतादिषु ॥३९॥
दव्यादपत्यमिजयैश्व्ारभे ष्वापि शोभनम्. |
हेमे व्वातिप्रीपय्थं दद्याद्वै ब्रह्मवादिषु ।॥४०॥
दानेनोपासितं प्रात्र तारवव्येव सर्वथा
म्तिपूरव प्रदातव्यं ` देयपात्रप्रमोदञ्खत् ॥४१॥
भूरि दव्यादिश्चुयुक्ता यवगोधूमशालिनीम् ।
विद्यं द्यात्त्था दयात् सुवं रजतं मणीन् ॥४२॥
हीरके रल्मूषादि दद्याद् वघ्लनाणि कम्बलान् |
अभे शकं ष्व पात्राणि प्रद्यान्मधुसर्पिषी ॥४३।
तिलखन् दद्यात् प्रीयतां मे हृषीकेशः प्रभुः पतिः।
एवक्तवा यतीन् साधून् साध्वीः प्रपूज्य चापैयेत् ॥४४])
फठमूल्यनि पानानि शाकानि चौषधं तथा।
दाच्छं तथोपानद् यदिष्टं स्यात् समर्पयेत् ॥४५॥
कन्यादानं स्वरेत् स्वी रूपान्यगुणसाडिनि 1
ुल्नि युनि समृद्धे विततपूणे नरे ढे ॥५६॥
क हापरयुगसन्तानः १२
सर्वाभरणसंयुक्ता दातव्या कन्यका निजा।
विक्रयो नैव कन्यायाः कत॑ग्यः श्रेयसां प्रहन् ५७]
भूमि गां च हिरण्वंभ्व धनं वं च धान्यकम्।
जामातुर्योतकं दसा सव॑ मवति चाऽक्षयम् ॥४८॥
यौतकेन बिना दत्ता दासीत्वरुपगच्छति ।
सत्वराने विदूरस्य व्यसना्येऽतिदुजेने ॥४९॥
कुर्दीने च मूं च न दातभ्या कदाचन ।
सतिवरद्धे व्ातिदीने रोगिणि सव॑नाशके ॥५०॥
अतिक्रद्ेऽप्यसन्व॒ष्टे दातव्या न हि कन्यका।
कन्यादा्नी ल्येतत् स्वग पर्ति व परमेश्वरम् ॥५\९॥
कन्यादाता स्मत् पत्नीं परर बरवणिनीम् |
कण्डनी पेषणी चूष्टी जख्मी प्रमाजनी ॥५२॥
पञ्चसूना यहस्थानां नश्यन्ति पञ्चसन्मघैः |
जन्वुभ्यः सं्रदद्याचच दद्यात् पितरभ्य इत्यपि ॥५३॥
यादोभ्यश्च `तथा दच्ाद् द्याद् गोचृष्षपचरिषु।
देवताभ्यः प्रदयाचाऽतिथिभ्योऽपि यथाधनम् ॥५४॥
एवं दानेन वै दोषा नच्येयुनौऽ्र संशयः ।
दानं श्चुद्धिं तथा पात्रं शुद्धं तारयति भवम् 1 ५५॥
पावकः सवेथा मेध्यो मेध्याश्च योषितः सद्ा।
साधवश्वातिमेष्याश्च देवतास्ते चयो मताः ॥५६॥
सुरापी व्याधिता दवेष्री न कतंव्या वधूः कचित् ।
विरोधेन न वै भाव्यं पल्या परत्यादिभिः कचित् ॥५७॥
यत्राऽविरोधो दम्पत्थोश्िवर्मस्तच वद्धैते |
मृते जीवति वा पत्यौ या नान्यमुपगच्छति ॥५८॥
सेह कीर्तिमवाप्नोति मोदते सख्ण्हैे सती।
सख्रीमि्वैव्ः कार्थमेष दोषो न विद्यते ॥५९॥
आहापितं शमं चाप्यश्वमं कर्यादसंश्या।
मर्तृभरातृपितृहातिशवभरशच्रदेवैः ॥६०॥
बन्धुभिश्च च्ियः पथ्या भूषणाच्छादनाऽशनैः ।
संयतोपस्करा दक्षा दृष्टा व्ययपराङ्छखी ॥६९॥
शवश्रश्वष्चसयोः कुर्यात् पादयेोर्वन्दनं सदा।
हिता भर्ददिवं गच्छेदिद कीर्तिरवाप्व सा ॥६२॥
क्रीडाशरीरसंस्कारसमाजोस्सवद्नम् ।
हास्यं परगृहे यानं स्यजञेत् प्रोषितमरका ।॥६३॥
पति विनान तिष्ठत दिवा सन्धौ ष वा निशि)
पूजयेद् विधिना कान्तं रमयेद् रामयेत्तथा ॥६४॥
परपाकयचिर्न स्यादनिन्यामन््रणाच्ते 1
वाक्पाणिपाद्बापद्यं वजये वधूजनः ॥६५॥
आचरेत् सशी इत्तिमजिद्यामद्चटं तथा।
देमदेद॒कपाषण्डिनकद्तीश्च वर्जयेत् ॥६६॥
पादौ प्रतापयेन्नाऽ््ौ .न चैनमभिर्घयेत् ।
विष्डधं वर्जयेत्कम प्रेतधूमं विवजयेत् ॥६७॥
शुरं शाखं तथाऽभ्चायं राजानं खीं पतिं तथा ।
नाऽऽकरामेजननीं श्वधू तच्छायां च विवजयेत् ॥६८॥
व्जयेखरडाय्यादि परद्रव्याणि वर्जयेत् ।
रसास्वादवती भूत्वा. नाऽन्ये नरं समाश्रयेत् ॥६९॥
अस्नेहा न भवेत् कोपि रुचाय चमो भवेत्।
सौवर्णराजतान्नानां शंखरज्ञवादिष्व्मणाम् ।७०॥
पात्राणामासनानां च कार्यां शुद्िर्दिं बारिणा।
उष्णेन खक्छवयोश्च घान्थानां प्रोक्षणेन च 1७१]
क्षणाद् दारुश्ंगादे्यञपात्स्य मार्जनात् ।
चपुसीकतकताम्राणां क्षाराऽम्लोदकवारिभिः ॥७२॥
मस्माऽद्धिलौह कांस्यानां भृष्टदधिर्माजनादिना ।
अमेध्याक्तस्य मृ्तोयेगंन्धटेपाऽप्करणात् ॥७३॥
सो्छगे भक्षयेद् मश्यान् न नग्ना च स्वपेत् क्वचित् ।
न॒ दन्तैन॑खरोमाणि छिन्यात् उप्तं न बोधयेत् ॥७४॥
कुद्रारेण प्रविशेन्न बाहुभ्यां न न्दी तरेत् ।
नाऽङ्धारमस्मकेशा्िष्वषितिष्ठेत् कदाचन ॥७५॥
यन्त्रचृ्लैप्रदीपादिदीपने युश भवेत् ।
सावधाना भवेद् वार्याहरणेऽप्वनि सवदा ॥७६॥
कूपसस्ततिया कादितीरे ध्यानवती भवेत् ।
पादन्यासेऽपि कष्यादौ वृणादौ कुशल भवेत् ॥७७॥
करीषकाष्टपरभव्यादानेऽपि कुल्य मवेत् ।
कोणे अणे जन्तुमये स्थलेऽपि कुशला भवेत् ॥७८॥
मम यनेऽपिं च वधूरनिजं कान्तं नुत्रजेत् |
सावधाना मवेत् प्ष्ठे यथा नान्वश्चा मवेत् ।॥७९॥
पुत्राऽपत्यादि्ाखनां रक्षणे कुशला भवेत् ।
पथ्याऽप्यादिसंज्ञाना ग्राह्मादौ कुशला भवेत् ॥८०॥
पुत्रान् संशोधयेत् साध्वी संस्कारयेच्छुमे षैः
उपादिरोत् खछखान्. धर्मान् चास्तिक्यं पाख्येत् सद्ा ॥८१॥
स्नायाज्जलेन च . वधूर्व्जयित्वा शिरः सदा |
तैल्स्नानं ठ शिरसो बिदभ्यानित्यमेव इ ॥८२॥
उ्र्तनं सम समानं कानस्नानं चरेत्तथा ।
त्रह्मचिन्तनक स्नानं शोधनं चाष्वरेत् सदा ॥८३॥
सदृखपरमां नित्ये दातमध्थां ददावराम्।
मालिका श्र्रेनाम्नो जपेच्छान्तिस्थिता वधूः ॥८४॥
१२४
% श्रीखक्ष्मीनारयायणसंहिता %
पथय लपत्यपि प्प पप प्
पितृन् प्रपूजयेन्निव्ये रेषा ते पितरः स्मृताः|
प्सयक्षा मानदाश्चात्र देवाः सवरैगतार्वथा ॥८५॥
यन्य प्रेता जन्मल्मभाख्रयप्ते पतिर मताः।
माता पिता गुः श्घ्रुः पतिः प्रसयक्षगोचराः 1८
चन्द्रमाशकोऽग्निरियेते दिति स्थिता दहि देषताः।
प्रेतभाव गताश्चान्यसन्पानो मृतपूव॑जाः ॥८५॥
तृतीयास्ते प्रबोदधग्यास्तान्नमेद् सघासि |
चन्द्रः पड रविः पितामद्योऽग्निः प्रपितामहः ॥८८॥
सोमपश्च बर्हिष सम्निष्यात्शध ते क्रमात् ।
यक्तीया आज्यपा विप्राः साघवस्तान् परभोजयेत् ॥८९]
ष्वान्द्रा समाक्तापिधाश्राश्च सौर्या द्विजादयः द्युमाः।
साग्नधोऽतिथवः सन्तः पितरस्तऽक्षिगोनसः ॥९०॥
तान् वधू्मजिये्िस्यं यथाशक्ति यथाधनम् ।
यवान् सेषयेल्छनमीसस्पर्तोभास्यवास्च्छया ॥९१॥
देवताभ्यो नमः दुर्याद् दद्धाक्निव्ये ममेन्तया।
युर नमैञ्जपेन्मालं मम नामयुतां वधूः ॥*२॥
खपकठे नम मित समरेच्छरौपतिमच्युतम् ।
हरेशराधयं पण्य मिस्यमाराधयेद्धरिम् ।९२॥
निवेदयेन्निनासानं वधूः श्रीपरमासनि |
सन्ध्यायनच्छरीष्रिं नित्ये सवंशान्तिपरदं पतिम् ॥९५।॥
देषायाऽन्यं प्रदाय देवयन्तः स चै भवेत्
मूतये चां ञे भूम्यां वैश्वदेवेऽपि चाऽ्येत् ॥९५॥
शेषे गोभ्यः श्रपचेभ्यः श्वभ्यो मूतैभ्य आपयेत्।
दीनपतितपक्षिभ्यो मूतयक्तः स उच्यते ॥९६॥
साधुं विप्रं सती गन् ` भोजयेत् पित्रयश्ञकः ।
अतिथि मोजयेत् प्ररि काय्थेत् पिव्रवत् सदा ॥९७॥
अम्यागतान् यग्राशक्ति पूजयेदरतिथीन् सतीः ।
भिक्षा. ज भिक्षवे दद्यात् साघये ब्रह्मचारिणे ॥९८॥
अरथिम्योऽपि प्रद्या्च वधूर छोमवर्भिता।
मानुषरोऽयं यज्ञ॒ उक्तो महाश्चीर्वादसाघनम् ॥९९॥
मद्यं द््ात् सदाञन्नं च श्रीमत परमास्मने।
बरह्वेस्रे दया ब्रह्मय्लः स वै मतः|| ९००]
सर्वया मोजनकायं करौ प्रक्षालयेत् सती]
श्प प्रदद्याद्वै तेन दप्यन्ति देवताः ॥१०१॥
भोजनार्थं चोपविरैत् पादौ मक्षाव्य वै करौ
यापोगानक्रियां कृतवा प्राणिभ्यः प्राप्यं वै ततः |१०२॥
प्रदासपूरवंके चान्नं युञ््याच्जहुयादाल्मनि ।
नाऽदापस््रहातूव प्रतिखायं शरिग्रहात् ६०३
ग्रहकाल न चाऽश्नीयात् स्नात्वाऽश्रीयात् समप॑येत् ।
स्वार्था भोजनं यस्वा भोगार्थं कामनैधुनम् ॥१०४॥
दृ्यर्भं॑ ष्व कंखा यस्यास्तस्याः शुत्यान्तजीवनम् }
न दक्षाभिुखी स्वप्यात् पश्चिमाभिमृखी न चच १०५
न वाकारो न नमा वा नाऽन्याऽऽ्ने वधूः सतती)
संसमरे्रीहरि मां वै सर्व॑कायैपरु चान्वहम् १०६॥
दिवानिशं स्मरेन्मां वै मोक्षदं पुरुषोत्तमम् ।
य्ये्टं मां प्रसेवेत वधूः संकौचमन्तरा १०७
एतान्. धर्मान् सदाचारान् पालयन्ती दुखस्थिता ।
प्रमोदतं गै नित्यं शुखाभिक्यवती मवेत् ॥१०८॥।
पठनास्टरूषणादस्य धर्माचारफं स्भेत् ।
पाठ्नासापनाश्चः स्यान्मोक्षमार्मगतिर्भवेत् ॥१०९]
तीर्थदानव्रतभक्िस्टं स्मेत् सती वधूः |
पर्माथकाममेक्षौश्च पुदपुक्रीरटमेत्तया | ११०}
इतिभीटक्षमीनारायणीयसंहितायां वृततीये द्वापरन्ताने
वधूगीतार्या दधूटीधर्मसदाचारादिवर्णननायैकचत्वा-
रिंशोऽध्यायः ॥ ४१॥
श्रीपुरुषोत्तम उवाच--
शृणु नारायणीभि च्व शिषराशीभिये हरिः।
ततोऽपि विविधानाद्टाऽऽचारान् वदामि ते शुभात् ॥१॥
मवान्नानि स्वस्ति दातभ्यानि सदाऽर्थिने।
नवसस्वेषिरेवास्त दीर्बायुः्सम्थदा यतः ॥ \ †
स्वैऽपि मानवा नार्यो नराश्चपि रबेऽन्नकरे]
सति ष्वधि च्डिद्धाञननेर्येजेत परमेश्वरम् |३॥
द्धा मिष्टम्ब्मधुयस्वादेन प्रयस्ता तथा!
मिष्टखायन्वितेनाञ्पि यजेत परमेश्वपम् | ४ ॥
पायसान्नैः पयस्पकैः क्षीगैर्य॑जेत माधवम् |
धृतेन तपेन दताकतैश्च शमाक्नफैः |} ५॥
नवनीतः यैः सगोजातैः शफरयाऽनिषतैः।
यजेत परमासने दुग्धपुरीप्रपूरितैः ।\ ६ ॥
पूरिकापोलिकायुचैरयुसपुटकमोजनैः ]
यजत मां हरिं लक्षि! यन दसो भवायि च॥७॥
शर्कराभिश्च खण्टायै्मदुभिर्युढकैसदः !
सद्रयेश्चापिे मां शीतपेतचश्जेत सर्वथा ॥८॥
मग्रफठैर्भिष्टफलैयुजेत द्राक्षिकाषडैः ।
कद्केश्वाऽमतैापि नारीकेसदिपष्वतैः ॥ ९ ॥
` ॐ द्वपरयुगसन्तानः 8
१२५
~ + = ~ ~ - |
शीतफठैः रायणेश्च
नवचिभैरकरवटीमिर्थजेत
मानाऽवमानौ द्वावेतौ सदा
तरस्पशौमिमवं प्राप्य
तस्माद् . दास्येन भावेन वर्तितव्यं वधूजनैः।
चश्चुपूतं षवरेन्मायं मनःपूतं चरेत् क्रियाम् ॥१२॥
स्वामिपूतां चरेत् सेवां ` धर्मपूते वधूर्वसेत् ।
स्वाम्यां पा्ये्नित्यं चाऽज्ञामंगं न वाचरेत् ॥१२॥
आ्ञाधमो हि प्रतीनां तेनेच्छेत् सिद्धिमुत्तमाम् ।
कैतवं चखद्र चायं च वैन्यं वर्जयेद् वधूः ।॥१५॥
अतिहास्यमवष्टमं खीलां स्वेच्छाप्रवर्तनम् |
वजयेत् स्व॑यल्ेन . रावींणां सन्रिधौ वधूः ॥१५॥
तद्वाक्यप्रतिकरूटं च तथाथ्युक्तं गुरौ वम्वः।
न वदेद् रिणीवरगो ह्यनिष्टं न स्मरेत् कचित् ।॥१६॥
रजस्वलं सूतिकां च न स्पृशञेन्मख्वाहिनीम् |
चध्वी सुवधूनैव रतिकार्यकरी मेत् ॥१७॥
अव्यायुत्रतविद्यान्यतवादिद्ीनपसूस्तदा ॥
यतो जयेत तस्माद्वै बख्वद्भहगा भवेत् ।॥१८॥
सङ्खं सतीभिः कुर्वीत भवेत् सर्वार्थसाधिका।
असतीसंगमुजह्यात् परव्ाऽर हितं. न॒ यत् ॥१९॥
वर्जयेत् श्ुद्रसंगं च विरोधं स्वजनेषु च।
दतरुसेवापरासंगे दुष्टायोगं च वजयेत् ॥२०॥
उन्तमाभिर्दिं सांगद्वं. पण्डिताभिश्च सत्कथाम् |
अङृन्धाभिश्च . मित्रत्वं . कुर्वाणा नावसीदति ॥२१॥
परसंगे परिदास्यं चाऽस्थाने नरयोषितोः।
परवेदमनि वासं च न कुर्वीति कदाचन ॥२६॥
पराऽ्पे दितकर्नीं चेद् बान्धवी सा न चेतरा।
अहितो देहजो व्याधिर्दितमारण्यकौघधम् ॥९३॥
अन्धवी या दिता रैव स पिता यसु पोषकः।
तन्मिनं यन्न श्वासः स देशो यत्र जीन्यते ॥२४॥
स॒ भृस्यो यो बिधिभत्यसतद्वीजं यत्प्ररोहति ।
सा भार्यां था पतिनिष्ठा ख. पुत्रो यः छसखास्ये ॥२५॥
सा जीवति गुणा यस्या धर्मो यस्याः सा जीवति।
गुणधर्मविद्धीनाया निष्फले जीवनं - यतः ॥२६॥
सा मार्या या ये दश्वा ग्रतिप्राणा च्रियंत्रदा। -
हिता मक्ताऽनुङूला च स्वसौमाग्यवर्धिनी ॥२७॥
यस्य भार्या निः्लेदाक्षी कपया कठदग्निया )
व्रादग्मियाऽन्यसंसक्ता .. प्यक्तख्जा विमानिनी ॥२८॥
नप्वूमिः पनततेस्तथा |
वधूर्हिं माम् ॥१०
बोध्यो विषाऽसूते |
वधूवरगोऽवसीदति ॥११॥
कर्मा सेवया हीना सा
यस्य॒ भार्यां
पतिभाग्याऽव्पसन्वुष्टा
पतिधर्मं पत्यभिन्ना सर
जग न जरा जस
खमत्तंणह्ा चानुमामिनी ॥२९॥
प्रियमावा प्रियंकरी ¦
प्रिया न परिया प्रिया ॥३०}
दुष्टा मार्या शठे मित्रं भृत्यः स्वार्थपरायणः;
स्पा यन्न च तत्र स्याद्रासो मृत्युप्रदः खलु |३५॥
अगुणः पतिः करद्धा स्प्रल्ली दोपदाविनी,
स्व॑संशविनी वासो य्न तत्र न शं भरत् ॥३२॥
व्यजन्व॒दुर्जनसंगं भजन्॒ साधुसंगतिम् ।
कु्बन्व॒॒पुण्यमनिरं स्मरन्तु मां हरिं पतिम् ॥३६॥
आपदे धनं रक्षेद् दारान् रक्षेदधनादिभिः।
पतिं पुत्रं सतीं मार्या रक्षेद् धनादिभिः सदा ॥३४}
त्यजेदेकं कुलस्या धर्मायं॑तु कुरु स्यजेत् |
धर्म॑ स्यजेच दर्यं मोक्षार्थं स्वसुस्खजेत् !)३५॥
वरं बासोऽरणष्यदेरो न वतु दुष्टे ये क्वचित् ।
दश्वरितं णदं क्लेशः प्रसयक्षनरकादुमौ ।३६॥
प्वद््येकेन पादेन . तिष्ठयेकेन धीमती ।
न॒ परीक्ष्य परं स्थाने पूव॑मायतनं व्यजेत् ।|२७॥
त्यजेदशमसदत्तं वासं सोपद्रवं स्यजेत् ¦
कृपणं. स्वामिनं मायामयं दुष्टं नरं व्यजेत् ।२८॥
पदस्थस्यैव मित्राणि यानि तानि न वचांजसा।
अर्थपदविहीनस्य मित्राणि सार्थकानि वै ३९
आपद्रक्षाकरं मित्रै श्वीणसम्पत्सु ` कामिनी ।
दुर्भक्षादौ सदयाना सा मायां माग्य्षल्निः ४०]
द्रमं क्षीणफलं श्यष्कं सरः पतिं च निधनम् ।
छाया मस्या धर्मपलनी न. स्यनन्ति कदाचन ॥४९॥
विहगाः सारसाश्चापि गणिकास्तान् व्यजन्ति वै।
स्वार्थवद्यास्तथा बोध्या विश्वसेन्न तथाविधान् ॥४२॥
न्धं द्रव्यप्रदानैनः भेष्ठामज्जल्नि तथा।
मूला छन्दालुदत्या च याथातथ्येन पण्डिताम् ॥४३॥
साध्वीं प्रसेवया बालां मिष्टवाण्या जयेद् वधुः ।
साच्व्यश्च देवताश्चापि वष्वन्ति छ॒द्धमाबनैः ॥५४॥
असती खादपानायैः शठा शण्येन ठभ्यति।
यस्वा याहक्सवमावः स्यात् तस्यां तथाऽऽविरोद् वधूः ॥४५॥
नयश्च नख्िनश्वापि. श्रंगिणः ख्पाणयः ॥
राजकुलं च ङश्चादो विश्वासाहं नः सवथा ॥४६॥
द्रनयहानि सथुदधेगं णे इश्वरं तथा)
अवमानं वयनं च प्रकाशयेन्न वै वधूः ॥५७॥
१२६
8 श्रीखक्ष्मीनारायणसंहिता $
2 - ~ प्न द
स्वामित्यागो हीनसंगो वधू्धीरविनाशकौ।
गर्वी दोषी व्यसनी च लमनाशकराख्रयः ॥४८॥
यत॒ मानं न प्रीतिनं विद्या शान्तिन सौहृदम्
पतिस्ने्टो न वै परल्यां तद् यहं स्वनलालख्यम् ॥४९॥
भयदहीनं घनं व्वर्ज्य॑भवदहीनं च सौहृदम् ।
मयद्दीना तथा प्रीतिर्निर्मयः स्वगं एव सः ॥५०॥
दाव्या भाव्यं न दात्या क्षन्तव्या माग्यं लिया सदा।
शीलिन्या च तथा साव्यं पु्याजिन्या सुखाय प्व ॥५१॥
नप्ना स्क्षा भिक्षुकौ च कृपणा याचनापरा।
अवस्थेयमदानस्य तस्माद् दात्री भवेद् वधूः ॥५२९॥
सञ्चितं याचितं प्राप सत्कार्ये युष्यते न चेत् ।
गोरपार्थिवपृथिवीहार्य तदै मविष्यति ॥५३॥
कदर्यया धनं याति भूमितस्करराजघु ।
नायां दण्डः प्रथक् शय्या पतयु््॑डो हयसेवनम् ॥५४॥
दुजैना दासवर्गश्च पटहाः पशवस्तथा ।
ताडिता माद॑वं यान्ति दुष्टा खी व्यसनी नरः ॥५५॥
नद्यो नार्यः सममावा वेगवत्योऽतिनिश्रगाः।
कूटं कुरु पातयन्ति स्वच्छन्दगतिका यदि ॥५६॥
न॒विरस्ति कामस्य पुत्रस्य च घनस्य च।
सुखस्य जीवितस्यापि तानि जित्वा मजेद्धरिम् ॥५७॥
शाश्वतं साधयेद् भावि देवपू जादिसाधनैः।
अशाश्वतं विदितैव व्यक्तव्यं दैहिकं ठ यत् ॥५८॥
घ्रुवमोक्षंः परित्यज्य चाऽ्नरुवं या दि सेवते।
अघ्ुषं नाऽऽमना साधं गमिष्यति चरेद् भ्रुवम् ॥५९॥
इविद्टकुखद् ह्य बालादपि सुभाषितम् ।
असेध्यात् काञ्चनं गआह्वं॑मोश्चः स्पुरुषात्तथा ॥६०॥
स्थानेष्वेव प्रयोक्तव्या मस्या भूषाः चियोऽपि च।
सती नारी सदश्वश्च बीरः सस्यपरो जनः ॥६१॥
अनपेक्षो न सहते कषाघातं तथाऽदतम्।
वैभवेन विदहीनाऽ्पि सती नीप्वं न सेवते ॥६२॥
सृष्टं पुनरित न सन्धीत कदाचन ।
सन्धानाया भवेन्मृत्यु्व॑ध्वास्तत्र विरोषतः ॥६३॥
हाच्वपत्यं विषपात्रं विश्वासपात्रमेव न।
विप्परद्ं मवेत् काटे विपरीते समागते ॥६५॥
सानुकूटं यदा दैवं सर्वमन्यन्निरर्थकम् ।
सानुकूकं न दैवं चेत् इतं सर्वं निर्थकम् ॥६५॥
घना्जने व्यये विदार्जने प्रभोजने रतौ।
स्वकायं साधने व्यक्तल्ला नारी सुखं रमेत् ॥६६॥
ल्जञा रक्षा जलं राजा गुरदैवाख्यो निजाः]
जना यत्र न वर्तन्ते स्थितिस्तवर हि दुःखदा ॥६७॥
साधुज्योतिविदो जानी वृद्धश्च मेलनं मिथः।
स्नेदश्वा्ं ष वैदश्च यत्र नो तत्र नो वसेत् |६८॥
स्वजनान् पा्येत् साध्वी वधूरन्नाम्बरादिभिः।
विष्णु ्रपूजयेन्नित्यमायुःकीतिंबल्प्रदम् ॥६९॥
क्षणेन विभवो नज्येन्नासमायत्तं धनादिकम् ।
क्षणं मत्वा साध्येदरै मोक्षं प्रसव्य मां सती ॥७०॥
व्याप्री जरा च रोगोऽरिः प्रस्याऽऽगच्छतो दि तो ।
सआयुर्भिन्नवयभं प्व ज्ञात्वा मोक्षं प्रसाधयेत् ॥७१॥
पित्रैवत्परपुरुषे परद्रव्येषु धासवत् !
निनवत् सवभूतेषु या पश्यति सती हि सा।॥७२॥
द्रव्यवत्यास्तु मित्राणि द्रन्यवत्यास्तु बान्धवाः |.
द्रव्यवती सुपूज्या स्याद् द्रन्यवती ददि पण्डिता ॥७६॥
शाश्लहीना सदाऽन्धा स्यात् तस्माच्छा्वतौ मवेत् ।
शाखचक्चुष्मती नारी स्वारा्यसुखमेधते ॥७४॥
यया `सन्तोषितो देवः पतिरदास्यिः प्रतिप्रियाः।
ऊुडम्बनारीवमाया जिता तेन वसुन्धरा |५५॥
मनस्तापं न कुर्वीत क्वापि वधूमंदहापदि।
समप्रश विवेकाव्या सुखदुःखसमा भवेत् ॥७६॥
परश्दं न मन्तव्यं पत्यं निजं ग्रहम् ।
यखप्युस्तनिज ख्व मोदितयव्यं विवेकतः ।|५७]
चापल्याद् वारयेद् दष्ट मिथ्यावाक्यं च वारयेत् ।
मनो निवारयेच्छास्यात् संसारात् स्वां निवारयेत् ॥७८॥
हकारं भड्रीं नैव तेजयेत् स्वजनान् प्रति ।
सदखीवग॑मालोक्य रञ्जयेत् अणमेद् वधू ॥५७९॥
उचोगश्च विवेकश्च भै राक्तिः सुशीख्ता।
उत्सादश्वेति पट् नार्याः सिद्धिदाः सुखदाः सदा ।८०॥
माद॑वं दास्यमव्श्च नम्रता क्षमता दया|
प्रसन्नता ल्िग्धता च सप्त वध्वाः सुखप्रदाः ॥८२।
ऊुख्शील्गुणोपेता सत्यधर्मपरायणा ।
रूपवती प्रसन्नां च नार्थप्यक्षा भवेद्धि सा।८२॥
बलाबलमतिलानी सैन्याऽध्यक्चा भवेद्धि सा।
शृङ्गिताकारमावन्ञा प्रतीहारी मवेद् रमा॥८३॥
मेधाविनी च वाचाय सत्यत्रता जितेन्द्रिया)
बहुयालरादिकुख्य चोपदेष्रौ भवेद्धि सादय
बुद्धिमती परचि्लक्षकी तथ्यवादिनी ।
लीना प्रञ्ुरक्तयाल्या नारी दूती ठ खा मता।८५॥
व द्वापग्युगसन्तानः 8
१२७
` नल व पथ्यः
समस्तनियमज्ञा या तककदाक्तिसमुच्छरया 1
देशकाश्दिविज्ञा च धर्माध्यक्षा भवेद्धि सा ।॥८६॥
मातूमातामदहीदक्चा क्रतपाकपरिभिमा ।
शद्धा शद्धिपविज्ञा च॒ रसक्ञा पाचिका भवेत्।८७॥
आुरवदूकृताम्यासा सर्वेषां हितकारिणी ।
: निदानपद्धतिप्र् भिषम्वर्यां भवेद्धि सां॥८८॥
वेदवेदाङ्गतश्वक्ञा ध्यानहोमजपान्िता ।
हिताशीर्वादवकत्री स्वाद् गुवीं तथा च रिक्षिका ॥८९॥
भचारज्ञ नियमज्ञा देशकारदिबोधिनी ।
छैश्ख ठया स्याद्वै टेखिका पाटिका गुरः ॥९०॥
द्विजिहा केशादा नारी तथेोद्रेगकरी शटा ।
करूरा च दास्णा या स्यात् साऽपकारकरी मता ॥९९१॥
दृष्टा लखी परिहर्तव्या विद्ययाऽच्कृताऽपि ठ।
दुजनी च वधूस्तदत् स्यक्तव्या व्यवदारके ॥९२॥
ठल्यार्था दव्यसामर््या मर्म॑ व्यवसायिनीम्
चरां प्रमावञुक्तं च योजयेद् राव्यकम॑सु ॥९३॥
निरख्स्या च सन्तुष्टा सुखदा प्रतिबोधिका।
खुखब्दुखसमा धीरा पत्या स्व॑ दुर्कमा ॥९४॥
क्षान्तिसत्यविहिना च क्रम खटा व निन्िका।
दाभिकी रध्नमावा च त्यक्तव्या मक्षयटुञ्चिका ॥९५॥
युयुतं नियुञ्जीत णे राच्ये छम म्थके।
अगुणं मोक्षमागे च दास्ये युञ्जीत वा प्रियाम् ॥९६॥
सतीभिः सततं रामा द्ाखीत सङ्खतौ तथा)
ससतीमिर्नं चासीत मेनं नो विदधीत च ॥९७॥
पण्डिताभिवैनितामिः सत्यत्रताभिसत्यपि ।
बन्धनस्थापि त्ष्ठिति न खलामिः कदाचन ।९८॥
सावरोधाणि कार्याणि कर्तव्यानि वधूजनैः।
अपूर्ण तु परित्यक्ते हानिः स्वस्या. प्रजायते ॥९९॥
मक्षिकाबन्मधु आहं प्युव॑ध्वा खुयोषिता।
अवन्ध्यं दिवसे कुर्याद् मक्तसेवादिमिः सदा ॥१०९॥
रागं स्यजञे्नीतिवर्व्ये स्नेहं कुर्याद् इषान्वितम् ।
श्नं कुर्यादनाख्स्यं या सा जयेञ्जगस््रयम् ॥१०१॥
पत्या ने वै गहं प्रोक्तं गृहिण्या खमेव यत्।
तस्माद् यहं सदा रक्ष्यं स्वामिन्या प्रतिमा वया ॥१०६॥
कतव्यमेतन्नारिणां वधूनां सखस्योषिताम् ।
सर्व॑ म्वा निजं सेव्यं वर्धनीयं विशेषतः ॥१०३॥
इतिश्रीरक्षमीमारायणीयहितायां वतीये द्वापरसन्ताने
वधूगीतायां सदाचारप्रदर्खनादिनिरूपणनामा
द्वा्चत्वारिथोऽभ्यायः ॥ ४२ ॥
` सङ्कदुचरितं
श्रीपुरुषोत्तम उवाच-
श्णु नारायणीश्चि स्वं यदाह. प्ररमेश्वरः।
शिवरज्ञीभियं शरेष्ठं सदाचार पुनस्ततः ॥ १॥
साध्वीनां भूषणं शीरं पीनां भूषणं पतिः ।
सर्वासां मूषणं ल्जा हरिभूंषणमूषणम् | २॥
या न साक्षाद् मवेछक्मीकषमीवुल्याऽपि नैव या ।
यस्या माग्यं हरौ च्य सा वै नारायणी स्मरता ॥३॥
माता साक्षाद् भवेदछक्षमीः पिता यस्या जनार्दनः ।
भाग्यं यस्था हयै नास्ति सा शोच्या हरिवर्जिता) ४॥
पूर्वकृतं समग्रं वै क्रमाद् भुक्ते हि देदवान्।
ग्म॑सय्या हि पक्ाथं कर्मणां व्हा ङृता।॥५॥
यस्मिन् वयसि यत्काले यथा यस्माद् विनिर्मितम् ।
तत् तथाऽऽयाति विधिना नोदितं नान्यथा कचित् ॥ ६ ॥
दत्तं दानं छता विद्या पुर कृतं हि कामितम् |
स्वै स्वायाति के वै भोगार्थं देदिनां खिद ॥ ७॥
कर्मखम्यशरीरेऽ्र सन्ति रोगा दयनेकदाः।
ग्म॑कोष्टलिकासेगः सदा चास्ते ठ योषिताम् ॥८॥
यवो वै शाल्नगर्भिण्या बुद्धया विचायं मामिनी।
सरोगात् स्वं रोग्ूल्यमात्मानं समपादयेत् ॥ ९॥
आत्मा यस्याः सदा स्यसौचेन षिखदीकृतः।
सा शद्धा खमते स्व्यं परमेश्चपद्ं ततः ॥१०॥
भावोपहुवद्दया वृष्णाश्चपन्चीसंयुता ।
न॒ पुनाति सहस्र स्नानानां तीथैकर्मणाम् ॥११॥
सम्माने दषंणं नस्युद्रेमो नास्ति विमानने।
क्षमा शौटं सदा यत्र सा साध्वी सद्वभूम॑ता ॥१२॥
वाद्धकाकोरिसंघात्तो नदा मवति निम्नगः।
कर्म॑कोरिसुसंधातो नार्या भवति निम्नः ॥१३॥
जख्चेतनसंघातो नया मति तीरगः।
शीख्चेतनसंघातो नार्यां मवति पारद्त् ॥१५४॥
दूरदेश्ग्रसक्तानां भिन्नकुटम्बयोषिताम् ।
मक्तमाप्मकं प्रं कमं कृष्णे मवि नियोजकम् ॥१५॥
नाम यया हरीति भावतः
साधितं वाक्षरं धाम तया चाश्वतमोदनम् ॥१६॥
यदीच्छेच्छाश्चतीं प्रीतिं श्रीपतौ मवि माधवे।
असुदृत्नि पाल्येन्मे साधनं मत्परं मतम् ॥१७॥
सर्वभूतेषु विश्वासः स्वभावः स्वमावज्ञः।
हरौ गुप्ता खदा सेवा साध्व्या इषो दहि सम्मतः ॥१८॥
१२८
धः श्रीटक्ष्मीनारायणसंहिता
प्य प्य प्य ष्य य स नन न्य पन प्य त्यय प्प
मलिनां मख्दन्तां च बह्वारिनीं . च गिष्टुरम्।
सन्ध्यायां चायिनीं नारी श्रीमपि व्यजति प्रयः ।॥१९॥
मूङेखिनीं वृणच्छवीं दन्ता मखम्बराम् ।
रूक्षकेरीं नथनिद्रं श्रीमपि व्यजति प्रसुः॥२०॥
द्म्पत्योश्च ियोः पश्वर्वन्व्रयोवंगिनोस्तथा ।
मध्यतो नैव गन्तथ्यं करद्धयो्ुदधघतोस्तथा ॥२९१॥
षटकणां भिद्यते माथा व्तु्क्णां त॒ धर्यते ।
द्विकर्ण तु क्चिन्नैव प्रकाशमेति गर्विका॥२२॥
क्षमायुक्ते जने खोकाः कल्पयन्ति दहि दुष्रणम् |
अशक्ति बख्हीनस्वं निर्माल्यमिव फद्गुताम् ।२२॥
सक्ृतक् हयनार्या च दीर्घरोषा ह्यनार्जवा]
प्ुर्विधा हि चाण्डाटी जात्या ततोऽपि पञ्चमी ॥२५॥
नवे वयति या शान्ता सा शन्ता सवदा वधूः |
'धादुक्षये ठु यावत्यः शान्ता मवन्ति योषितः ॥२५॥
धर्मो यत्र॒ हि सन्यासी तपस्तीर्थाथमद्रतम् ।
सत्ये यात्राकरं चास्ते काप्यं ष्व गहे स्थितम् ॥२६॥
दारि कर्श्चापि बन्धवा इव यद्व |
हिसा. प्नीखसूपा च तद्वु बान्यकोटरा ॥२७॥
कुपतौ निरत्तिनांसिति कुभार्यायां न निङ्त्तिः
कुमिन्े निभयत्वं न विष्वायेत्ि प्रवतंयेत् ॥२८॥
परान्नं च परस्वं च परशय्याः परखियः।
परपुमान् परसोधः श्रीविनाशकरा हि ते ॥२९॥
, अधमाः क्ङेशरागा ` वे सम्धिरागास्तु मध्यमाः |
"उत्तमी मानरागाश्र वध्यो भवन्ति भिन्नमा,॥२३०॥
अधमा धनरागाश्च मध्या मानधनानुगाः।
'उत्तमौ मानमस्या वध्वो मवन्ति देहिनाम् ॥३९१॥
विरदेश्वापमानं च कणं च ` इष्टसेवनम् |
" दासि कश्चेति विनाऽन्नि दाहकानि षट् ॥३२॥
अस्थिरं जीवनं द्रध्यं यौवनं च मनस्तथा
'पुत्रदारपतयोऽपि हरिं ततः स्थिरं भजेत् ॥३३॥
अदोरा्रमयः . कठो हरते देहिमण्डलम् |
` काल्कालं दरिं जात्वाऽऽश्रयेन्मां पुरुषोत्तमम् ॥३४॥.
या निजेन गुरौ त्ये पवयो दीने दयावती ।
"किं तस्या जीवनं लोके काकीवद् मोगयोषितः ॥३५॥
यदहं ` धर्म॑भक्तयादिदयटयं यापयति क्षणम् ।
""मद्धाख्हं ` - हि . तद्रोष्यं शवासिमासनिगासदम् ॥६६॥
स्वादपरमादबिश्वासेः स्वार्थदारिमाःननैः।
‹लियो भ्रद्यन्ति तस्मात्. तास्तान् कुरयदुरतः सदा ॥२७॥
तावद्वयस्य मेतभ्यं यावद्धयं हनागतम् |
उपस्थिते भये तीरे स्थातव्यं वै दह्यमीतवत् ॥३८॥]
याद्धां न छुरत दीने श्ये गुरौ चलियाम् |
.मिनरे पत्यावनाये जीवनं तस्यास्तु काकवत् ॥२३९॥
पराधीना मृता एव स्वाधीना जीवनार्थिकाः।
.परोपकारकासिण्यो मरता अपि सजीवनाः ॥५०॥
यथा वथा हि नार्योऽ्वि शाख्रसीरा भवन्ति च)
तथा तथा सुमेधाः स्यर्बह्मवादिन्य इत्यपि ॥४१॥
यथा यथा कल्याणे कुर्वन्ति स्वमर्तिं तथा|
तथा च्ियो भवन्त्येव पूजापात्राणि खुग्रियाः ॥४२]
परोक्षे कार्यहन्त्री था प्रत्यक्षे प्रियवादिनी ।
वज॑नीया प्रयतेन वीव चेन्द्रवारुणी ॥४३॥
दुजैनायाः प्रसंगेन सखना्यंपि विनद्यति ।
तस्माद् वध्वा दुर्जनायाः संगस्याञ्यरः प्रयलतः ॥(४४॥
मनःप्रसज्नता यत्र॒ म्रंगछानि ` हि तत्र वै।
नारीप्रसन्नता यने त्र वासो हि सम्पदाम् ।॥४५॥
साख्रीयान मद् कुर्यात् सा प्नी थरा पतिप्रिया ।
स॒चिनी सा द्यरष्ण या वधूः सा वंशवर्विनी ॥४६॥
साधूनां च नदीनां च सतीनां ` योषितां तथा।
मूखान्वेषो नातिकार्यो वधूनां चौषधस्य व॒ ॥४७॥
राव्यश्रीः कतपुण्वान्ता शीरं स्रीसंगमान्तकम् ।
कुर्कीतिः खीश्ीटान्ता ङुकस्याऽन्तः ल्निथीऽपि च ॥ ४८]
अनायके न वरो वासो न वापि बहुनायके |
खीनायकेऽपि न वरो वासोऽपि वाल्नायके |॥४९॥
पित्रधीना कुमारत्वे पत्यधीना ठ यौवने ।
पृत्राधीना ष वार्धक्ये सप्याधीना तथाऽडश्रमे ॥५०})
छजाऽघीना व्यने च दैवाधीना त॒ सम्पदि ।
दानाधीना . तु पत्नीत्वे या वधूः, सा सुखप्रदा ॥५१॥
बन्ध्यां ब्रृतम्रजां चखीमातरं वचाऽप्रियवादिर्नम् |
अपुत्रां प्ररक्षयैव पुत्रार्थं स्वपरं वदेत् ॥५२॥
अर्थंहीना मिया युक्ता कान्ताधीना दहि वतते,
अ्थपूणां निर्मवाऽपि कान्ताधीना,. हि शस्यते ॥५३॥
अर्थतुराया घमो नं काञुकाया भयं न च,
चिन्तातरायाः सौख्यं न वधूस्तानि विवर्जयेत् ॥५५॥
प्रेष्यायथाश्च दरद्रियाः पुश्चस्याश्च सुखं कुतः)
ब्हणवस्या व्याधिताया वन्ध्यायाश्च सुखं कुतः ॥५५॥
स्यानस्थितायाः पद्चाया मित्रे वरुणमास्करौ |
स्थानच्युतायास्तस्यास्तौ ` गरंलेशसोषणकारकौ ॥५६॥
8 द्वापरयुगसन्तानः
१२९
प्यर् नप
स्थाने स्थिताः सुपूज्यन्ते नार्योऽपि वाल्का अवि ।
स्यानश्रष्ठा न पूञ्यन्ते केशा दन्ता नखा वपाः ॥५७॥
अगरणायाः सुखा निद्रा मि्भयायाः सुखा तथा।
अव्यान्याश्च सुखा निद्रा खन्न्यातिन्याः सुखा तथां ॥*८॥
अंगतायाः पुंसा च संगतायाश्च शङ्खा ।
विवृष्णायाः सुखा निद्रा वध्वा वाऽप्यन्ययोषिताम् ॥५९॥
जलयोगेन मेद् यथा|
बख्वह्वामिना मायां महसदं सभेत्तया ।६०॥
चरेण कुरस्याऽ्च देशस्य भाषणेन व ।
स्नेहस्य चक्षुपा मूस्यं वपुषा भोजनस्य च ॥६६॥
सन्धौ इष्टेन वै मूल्यं त्रप्ते च मोजनस्य न।
समृद्धे नैव दानस्य नीचे पुष्यस्य नैष च॥६२॥
कमं सञुच्छरायं
दूरगतस्य द्ये स्नेहेन वासर उच्यते|
समीपस्थस्य वैरेण दूरवासः सदुच्यते ।।६३॥
कदर्यत्वं स्वरो दीनो गात्रदारिद्यमूर्बितम् ।
कृपणत्वं भयं चेति चिद्वानि याचनार्थिनम् ॥६४॥
महान् विष्णुर्हि मगवान् याचमानो दि वामनः)
जायते तरिं का चाऽन्याऽथिनी याति न खघवम् ॥६५॥
विद्याधनं स्दा प्राञञ्य॑सा्ुतादायिनी शती)
प्रियाकरी गौरवस्य प्रदा दुःखबिनारिनी ॥६६॥
परमा देवता विद्या दिव्यक्चानस्य रदोवधिः।
वधूर्विया स्मा बोध्या गृदसप्पसपरसाधिनी ॥६७॥
सर्वद्रस्याणि बाह्यानि नाशमीतिमयानि वै।
आसद्रष्यं हि वियार्ऽस्ते नाङमीतिविवर्नितम् ॥६८॥
आत्पविधावत्तौ भार्यां तीर्थल्पा न संशयः)
तीथंञ्चवः सुताः पुन्यः पावना मोक्षमागिनः ॥६९॥
तीर्थयोगवतः पुंसः पष्यर्मोक्षो मवेदपि।
ती्थ॑पावनवस्तूनां भोक्ता कुटस्विनिः ।७०॥
यान्ति मोक्षपदं मार्यातीर्थपु्येन पाविताः
यस्य॒ मार्या महासाष्वी साधुत्रतपरायणा ॥७१]
धर्माचारपरा निष्यं वधूः पतिपरायणा |
सुपुण्याङ्ञो सपुत्रा च मगसर ऋतंवदा ॥७२
शुद्धां प्ियकरी प्रियत्रता पतिनिषरैविणी।
जञा्ी गुणवती कथाश्राविणी वहुतापरसी ॥७६३॥
नियं वै धम॑तः पत्नी सहपुण्वकया छमा
पतिमार्म प्रयाता - च. पतिदेवमखान्विता ॥५७४॥
सद्धावा्च प्रतिं नैव दुरयत्येव या प्रिया।
यथा छाया तथाऽभिन्नतरतधर्मपरयगा ॥७५॥
१५
नारीणां मोक्षदे पातिन्त्ये नते स्थिता सदा।
पुण्या सखी यस्य॒ भवति स वै ब्रह्ममयः पिः ॥७६॥
सव्यं पादं ष्वाक्षरं घाम स्वपल्युर्दिं था सती।
मनुते दक्षपादं प्व प्रखह्यासकं सदा ॥७७]
तत्पादोदकरुस्नाता ब्रह्मी मवति भामिनी
सर्वती्थसमा स्वतीर्थवाता दहि सा मता ७८
मखानां यजनात् पुण्ये याशं सम्प्रजायते |
ततोऽयिकं महत्पुण्यं पातिनस्येन जायते ॥७९॥
नास्ति नार्याः प्रथम् घमः पयु: छभरुषणे बिना ।
तस्मात् कान्तसद्ाया सा सव॑दा सुखदायिनी ॥८०॥
पुण्या पुण्यतमां साध्वी विशिष्यते जगत्त्रये ।
सा न व्याज्या मवेत् क्षापि छेोकेऽत्रापि परत्र च ॥८९॥
येन भावा पर्तवक्ता सुनीता धर्मचारिणी ।
दसगधर्मस्तेनाऽपि परित्यक्तो मवेदिद ॥८२॥
भर्तां याति यद् भ्रामान्तरं तदा च वै सती।
मूमो अछयनक्वीं स्यच्छुंगारं न करोष्यपि ॥८३॥
षतं तैं पयः पानं दधि मिष्टं न खादति।
ताम्बूलं॑मघु मिष्टान्नं नैव खादति बै सतो ॥८५॥
एकवेणीधरा येककञ्चकीवखधारिणी ।
वियोगे चाऽसमर्था संतीक्षते तदागमम् ॥८५॥
सम्बन्धः पुण्वयोरोन जायते पतिना सदह ।
नारीणां हि खदा तीर्थं भर्तां सोऽपि लियास्वथा ॥८६॥
मियश्चावाद्येज्निवयं वाचा कायेन कर्म॑भिः;
मनसा पूजयेन्नित्यं सत्यमावेन वै मिथः ॥८७॥
दक्षंगे चापि वामांगं सदा तीदं ्टुभे।
तारयस्येव सततं दम्यं शतमेककम् ॥८८॥
घु्खं पुत्ररौभाग्यं सप्पत्सौमाग्यमित्यपि 1
रूपं तेजो यशः कीर्विः भुः खियाः प्रसादतः ॥८९॥
नारीणां यौवनं स्पं मदैः सम्पत् ठु सा मता।
दुष्टे मरि संसारे टोकाः स्वै चल्ियाः दछमाः॥९ग])
पतिद्धीना स॒रूपाऽ्पि सम्पद्धिः संथता अपि।
कुतस्तस्याः सुखं रूपं यशः कीर्तिः इतादयः ॥९९१॥
दुर्भाग्यं च मदादुम्खं पापा सक्ते परति विना।
वषे भत॑रि देवाद्या वषयो मानवाः सुराः ॥९२॥
पितरश्ापि वष्टः स्युखभलोकसुखप्रदाः ।
मतां नाथो रुर्म॑तां देवता दैषतैः सह ॥९३॥
मतां तीर्थं चः पुण्ये च वधूनां माग्यगोरवम् |
शगारो मेष्णं सरूपं वर्णसौगन्ध्यमिस्यपि ॥९४॥
१३०.
क श्रीरक्ष्मीनारायण्संहिता ®
| ~~ 1 (~
पतिः स्वभे पतिर्धर्मः पतिः सौभाग्यमेव च|
प्रिर्व्ञः पतिः ओभा वधूस्तया पतिं प्रति ॥९५॥
विना ध्म विना भार्या विना च स्वामिनं श्भम् ।
हं वनायते चापि इमशानायत एव ष्व ॥९६।।
वधूः पतिव्रता यत्र॒ पत्नीत्रतः पतिस्तथा,
सम्पत् स्नेहश्च युचाऽस्ति ब्रह्ममक्तिश्च यत्र वै ॥९७॥
यत्र॒ देवार्हणं नित्यं खीसम्मानं च यत्र च|
यत्र॒ कन्यारक्षणं च यत्र मातरप्रसेवनम् ॥९८॥
यत्र॒ बला मोदते च यत्र॒ नारी प्रमोदते,
य्न वै हृदये नार्याः छुछछितं सम्भमोदते ॥९९॥
तत्र॒ स्वर्ग चेश्वराणां सम्पदो ब्रह्मढोकता |
तस्माछछक्षिमि ! ब्रहंभिया = मवन्॒ शीख्तरपराः ॥१००॥
मत्पराः सर्वदा सत्यः सदाचारपरायणाः ।
सृद्धर्मपरमा नियं देवार्दणपरायणाः ॥१०१॥
पातित्रत्वपरा हास्तरत्यपराश्च सवथा ।
अनादिश्रीकृष्णनारायणंप्रायणाः ` सदा ॥१०२]
वध्वो मम॒ प्रियाः सर्वां शहन्तवानन्दशेवंधिम् ।
भवतीनां सखः संवं॑सुखं मे शाश्वतं यतः ॥१०३॥
वधूः खङ्गधारखमाः ` सन्ति प्रियास्थिताः ।
तान् प्ररक्ष्य रिथिता भूयं मदास्िका मविष्यथ ॥१०५॥।
!; इतिश्रीरूकषमीनारायणीयसंहितायां ` वृतये दापरसन्ताने
` 'वधूगीतायां बधूपाव्याष्ारादिनिरूपणनामा
¡| ' ` . चिचस्वारिंशोऽध्यायः॥ ४३॥
श्रीपुरषोत्तम उवाच--
श्रृणु नारायणीश्नि स्वं कथां पूर्वमवां श्चमाम् ।
वेदायनो. महर्षिः स्वां ` भार्यामकथयत् पुरा ॥१९॥
श्रेष्ठतमं प्रवक्ष्यामि पातित्रव्यमनुत्तमम् ।
वाचा सुमनसा चैव कर्म॑णा शृणु मामिनि॥२॥
आग्रायणे ` श्णु धर्मान् ` वध्वाः भेथस्करान् मृदा |
शषा करुते मठः प्रत्यहं स्वीयमावनैः ॥ ३॥
कद्ध॑ च निर्धनं वापि न स्यजेत् तं पतित्रता।
तस्य दोषे न णृहाति ताडिताऽपि प्रदष्यति ॥४॥
भवः कर्मु सचैषु पुरतस्ति्ठते सदा|
कुषिनं इन्दं वापि कान्तं या सेवते रती ॥५॥
लुकं प्रयात्येव प्रसादात् स्वामिनः श्भम् ।
तितं व्याथितं कुन्नं `` विकटं रोगिणं त्र वा॥६॥
षष्टं : धर्मविदहीनं पातकिनं व्यसनान्वितम् |
अपरि नाथं व्यजेन्ैव वधूः श्रेयो यदीच्छति ॥७॥
कान्तं व्यत्तवा त्रजेदन्यत्कार्यार्थं स्नेदवर्जिता |
सा पत्युः दापमासाद्य पुंटीत्वमवाप्नुयात् }} ८ ॥
गते भर्तरि शृगारं लौल्यं च सेवते यदि।
सा ठ कामस्य वेगेन स्रष्टा भवेजनाम्तसत् | ९॥
या पतिं स्ठं पस्यिञ्य पिह . वसेत् सदा।
विधिहीना धर्महीना सा नारी शासना्हणा ॥१९॥
गार्हस्थ्ये हि , परत्यव्य याऽय्तेऽन्यच वेदमनि ।
सा न भवति सम्पूर्णा पतिदेवा हयभागिनी ॥१६॥
मतरं ख परित्यज्य महोद्यानादिवतिंनी |.
शुंगारभूषावेषाव्या निष्ण सा दु फापिनी ॥१२॥
मवति पुंश्वी नाम यबा यक्त स्वकः पतिः।
पृथक्शय्या वधूः मोक्ता पुश्चली घर्मवर्जिता ॥१३॥
. च्व्षुदना धर्मनेचविहीना पतिवर्जिता ।
स्वस्थाने पतिद्यैको मायाया धरमशरङ्नरः ॥१४।॥
पितुगेहे स्थिता कन्या चिरं नादं म्याति सा।
पर्युगेहे स्थिता कान्ता चिरमायुष्यमच्छति ॥ १५॥
पतित्रता महाभागा स्व॑तीर्थ॑मयी सती ।
देवी' स्वैमयी नित्या सर्वधर्ममयी हि सा. १६
असदरतिं गतायै च यस्यै कसयैचिदप्यय ।
द्दाव्येकदिनस्यापि पुण्यं पतिवतोद्धवम् । १७॥
पिद्याचिन्या भवेन्मोक्षः पापदशान्तिमंवेत्तथा ।
शरीरं शीरयतेऽवद्यं पातित्रत्थसुपाजयेत् ॥१८॥
पिंगव्य श्रेगली नाम द्वौ मीकणैमूख्योः)
न्वपललः पिष्पक्श्ैव द्वावेतौ नासिका्रयोः ॥१९॥
भरगरी जंगली चैतो नेत्रयोरान्तरस्थितौ |
कृमयो वै तथा सन्ति सर्वागेषु नवा नवाः ॥२०॥
तेश्च संमक्ष्वते देहः पतिधर्मपरायणः।
वध्वा विष्वा्यं साध्योऽतो धर्मः पतित्रतात्मफः ।॥२९१॥
तेजःप्रमाबो हयतुखः सतीनां पतिदैवतः।
घाता सों समर्थो न न सूर्घौ न च पावकः |॥२२॥
सत्कारयोग्याः स्यश्च सतीत्वं पूज्यते सदा]
दमश्च सौडदम् ॥२३॥
क्षमा चान्ि््रह्यचर्थं दया
प्रज्ञा सन्तोष रेश्र्यमार्जवे शदधता तथा|
सिद्धयः कट्यलूतिकाः सत्या देहे वसन्ति हि ॥२४॥
गुरवः पितस्थापि विष्णु्या समन्वितः ।
हरथ. सत्या सहितः साविच्या सह् विश्वट् ॥२५॥
छ द्वापरयुगसन्तानः ‰
१६१
#
सतीगेदं समायान्ति
मोश्चमार्गस्थितायां वै
शानोदायंस्थितायां च
साधुष्वपि खदस्येषु निष्यं
भक्तस्याऽपि कुड्प्स्य गृहै वसामि माघवः
समयाः साधवः साघ्व्यो य॒त्र तत्र॒ वसामि च ॥२८
सतीदं गष मे वै ब्रह्प्रियायुव्य द]
सञ्चरामि सदा गेहे पातित्रव्यादिशोभिते ॥२९॥
दैशवराः स्वामिनः सवै दर्शनार्थं ॑प्रयान्त्पि।
पतित्रतागृदं यच निवसामि नरायमि ॥३०॥
रूपसोमाग्वश्ङ्गारसुखं सम्पत्तिरिः्यपि ।
. नारीणां सवथा कान्ते सर्वस्वं शओोभतेऽनिश्यम् ॥३९॥
कान्ता कान्तेन रिक्ता न त्यक्तव्या वै कदाचन ।
व्यागकर्तां दोषभाक् स्वात् सतीधर्मस्य शोपञ्त् ॥३२॥
विनीतां विमलं पुण्यां वधूं स्यक्त्वा प्रयाति यः।
तस्व पुण्यं छृतं स्य दथा वधूविल्मपनात् ॥३३॥
धर्माचारपरां पुण्यां मायौ व्यक्तया ग्रयाति यः।
सार्व सुयुणां वस्छां स॒ धघर्मफठं न विन्दति ॥३४॥
सर्वाचारपरा साध्व पुण्यपुञ्चा्जने श्ता।
सतीत्रतरता सेवारत विज्ञ विनोदिनी ॥३५॥
शानगुणा मवेद्धा्यां यस्व मक्तिमिती दमा,
महाष्ती च व्द्वेदे देवास्तिष्टन्ति सवंदा ॥३६॥
वितर्स्तादशे पुत्रं वधूं चेच्छन्ति स्व॑था।
पुण्या स्ती वधूरगँहे वतते सत्यशालिनी ॥६७॥
ततर यक्षाश्च देवाश्च तीर्थानि पुभ्यदानि च।
कामदुघाः कस्पख्तास्तत्र वसन्ति स्वंदा ॥३८॥
तेत्र सर्वाणि पुण्यानि तीर्थानि सरितो नदाः)
तत्र॒लक्ष्यो निवसन्ति सम्पदश्च वसम्त्यपि ॥३९॥
मार्यातीथै सर्व॑पुण्यशीलस्तिषठन्ति योगिनः]
मायायोगेन पत्युश्च पादौ तीर्थस्वरूपिणौ ॥४०॥
सतीभार्योनिवापतिन सुगारहस््यं युदैवतम् ।
सर्वैयमयं सर्वत्तार्थसम्प्रदम् ।४१॥
गृहस्थस्य पुण्या पतित्रता।
यत्र॒ त्र प्रवर्तन्ते स्वै धर्माः सनातनाः ।॥४२९॥
दानाप्वाः परवर्तन्ते उत्सवाश्च महासुखाः।
भार्यादीनं बनं व्याकुलितं दुः्लसंग्रतम् ॥४३॥
नास्ति भार्याम तीथं धम॑साधनमुत्तमम् ।
वने भ्रमिऽप्यरण्ये वां सतीतीथै हि मोक्षदम् 1४५
देवाश्चाभिपुरोगमाः।
योषिति यृहयोषिति ॥२६॥
सतीषु ध्मवह्स्वपि |
तिष्ठन्ति देवताः ॥२७॥
४१
स्याद
गहं पुण्यं मार्या
नास्ति भार्यासमं पुष्यं नास्ति भार्यासमं सुखम् ।
नास्ति भार्यासमं ज्ञानं तारणाय हित्ताय च ॥४५॥
धर्ममार्यो सतीं त्यक्वा योऽन्यत्र कुरुते मतिम् ।
यधर्म परिस्थस्य फल क्वाऽस्य मवेन्नु ॥४६॥
पल्लीं विना यदा तीर्थे श्राद्ध दानं कृतं शमम् ।
खवं प्रयाति विफलं तस्माद् वधू न संत्यजेत् ॥४७॥
यथाऽपृतप्रदानेन पितृभिः प्रजायते ।
मार्यादत्तेन पिण्डेन तथा व््िः प्रजायते ॥४८
गार्हस्थ्यस्य त॒ धर्मस्य मार्या मवत्ति स्वामिनी]
तया विनाऽर्पितं शराद्धं कवोष्णं जायते हि तत् ॥५९॥
भार्यां पचति चैवान्नं खहस्तेनाऽन्नतोपमम् ।
तदन्नमेव सुञ्खन्ति पितरो हृष्टमानसा ॥५०॥
तेनैव व्रिभायान्ति सन्तुष्टाश्च भवन्ति ते।
तस्माद् मर्यो विना धर्मः पुरषाणां न सिद्धवति ॥५१॥
मार्या सती वधूर्निस्यं धर्म साघयति रुवम् ।
यज्ञाः सिद्धि न चाऽऽयान्ति गृहिणीरदिते गे ॥५२॥
सप्यधर्ममुखाः पुण्या शानाः म्रनखः सता।
घर्मस्य ते सहाया वै सतीं रक्षन्ति सवथा ॥५३।
सती रक्चापर प्वाक्ते दमक्षान्तिपरायणा।
नतां ञं समर्थोवै कारी वा यम एव वा ॥५४।
र्जा बिना सतीं कथिन्निरीक्षेत यदा जनः।
सतीनेघायिना सोऽपि भस्मीभूतो भवेत् खदु ॥५५]
यच . सती मक्मागा वधूर सर्वमंगल ।
तस्याः सत्येन सन्तुष्टा देवा वरं ददव्यपि ॥'६॥
सर्तीं यान्तीं षाऽमियन्ति वहयो देवता अपि।
गृदेवा अभियन्ति वनदेव्योऽभियन्ति च ॥५५॥
सतीं यान्तीं ज्छे स्नातुं जरदेव्योऽभियन्ति च ।
सतीं यन्तीं तीर्थयात्रां तीर्थानि चाभियन्त्यपि ॥५८॥
सतीं वन्ती देवग्रहं देवास्ताममियन्ति च।
सतीं यान्तीं वाटिकायां क्षत्रदेव्योऽमियन्ति ताम् ॥५९॥
सतीं यान्ती यज्ञमू्भि मखदेव्योऽभिवन्ति ताम्र ।
सतीं यान्तीं प्रवासं च प्रथ्वी याति सतीमनु ॥६०॥
सतीं स्नान्तीं प्रसेबन्ते पिन्यो देभ्यो अल्थिकाः।
सतीतन्ना जरं ताश्च पिबन्ति वस्रपीडितम् ॥६१॥
वधूर्यां मोदते पातित्रसयेन स्वदे स्दा।
स्वर्गेऽपि तत्सुखं नास्ति सिद्धिखम्यं सतीमुखम् ॥६२॥
सिद्धयश्चाणिमायाश्च सेवन्ते वै पतित्रतम् ।
सतीच्छा; पूणता यान्ति यथातथापि कसििताः ॥६३॥
१३२
४ श्रीखक्ष्मीनारायणसंहिता
[2 पल्ल
विष्णुत्रला दरशेन्द्ः सूर्व्॑चह्रो यमो शुरूः।
सर्तीं नमन्ति साध्वीं ष्व पूजयन्ति सतीं च ते॥३४॥
निजपतीं सतीं सवै देवा इच्छन्ति सर्वथा।
राजानोऽपि दिशां पालम विभ्यति चरीसतीबलात् ॥६५।।
सत्यं तरतं मवेद् त्र सती सा सर्वथा मता।
पयुत्रैतं भवेद् यत्र घती सा तु पतिता ॥६६॥
ब्रह्मव्रतवती या सा सती ब्राह्मी पतिव्रवा।
मम चैकान्तिका या सा सती श्रीपुरधोच्तमी ।॥६७॥
बहुपुण्येन ठम्योऽ्दं पतिः श्रीपुरुषोत्तमः।
शतजन्मसीरकोशान्ममं प्रासिर्मवेदिह ॥६८॥
सतीसंकव्यमात्रेण रोगा दुरं प्रयान्ति च;
विन दूरं प्रयान्त्येव गणेशोऽपि बिभेति वै ॥६९॥
यमराज्ञो भयं चैति काटो गच्छति दुरतः।
मातरश्च प्रसन्नाः स्युर्य रदे पतिव्रता ॥७०॥
पण्डयाद्याः शान्तिमासाच रक्षन्ति ताः सतौग्रहम् |
बाख्यरहा न चायान्ति सीम्नि सतीदस्य वै ॥७१॥
मारीरोगाथ मन्ताश्च मोहभ्रान्तिख्रा अपि।
उन्वाय्नाद्या भी प्राप्य वर्जयन्ति सतीखहम् ॥७२॥
दमुमान् व्रह्मरीखोऽपि सेनानीः शीटवानपि ।
ब्रहमचर्याख्यपुरुषः सतीं नमन्ति दूरतः ॥७३॥
विचुद्टिसुद्राणाखखाता भी प्रयान्ति च)
सतीवाक्येन सन्तोऽपि सानुरोधं जदत्यपि ॥७४॥
पतिव्रताया वध्वाश्च सन्निधौ चेश्वर अपि,
पराजयं क्वचित् प्राप्य सत्याज्ञं मानयमस्ति च ॥७५॥]
सतीकोपेन सर्पाद्याः सविषा यान्ति भस्मताम् ।
पवताच्या वियन्ते शष्कायन्तेऽन्धयोऽपि च ॥७६।।
अहा गति विद्ायैव स्तन्धा भवन्ति दष्डिताः।
कामाद्या मानसा देवा स्यं यान्ति सतीबटात् ॥७७॥
वासना भवदा सत्याशीबदिन प्रदष्यति।
महाभायाविल्यश्च जायते वु सतीच्छया ॥७८॥
अवग्रहः सखतीकोपाद् दृष्टिः सतीप्ररञ्नात् |
वंशरेखा सतोश्चापान्नश्यव्यपि जगस्छु च ॥७९॥
सतीच्छया नवं सर्व॑ जगत्पुनः प्रजायते।
यत्र॒ सतौ वधूश्वास्ते तताऽहं भगवान् स्वयम् ॥८०॥
विराजे धामतदहितो सुक्तादिषदहितस्तथा ।
बिराजे ' पपार्पदेरयुंक्तो मिराजे धर्मसुतः ॥८१॥
विरजे मक्तियुक्तध श्रीपतिः पुरुषोत्तमः
विराजे सम्पदा युक्तः प्रत्यक्षोऽहं सतीगरहे ॥८२॥
सती साध्वी ब्रह्मपरा मक्ता नारायणी हि खा।
पतित्रता सात्वती सा महामागवती मता ॥८३])
सच्िदानन्दसं्ञोऽहं निवसामि सतीह ।
तद्रे प्रकरीसंभवामि वापि सतीच्छया ॥८४॥
प्रसन्नोऽहं खदा भक्तवत्सलः श्रीसतीगे।
अनादिश्ीक्ृष्णना रयणोऽदं भगवान् स्वयम् ॥<८५॥
परिपूर्णतमश्वास्मि तत्र क्षतिन विद्यते ।
न्यूनता चैत्र भेवति संशयो न भवत्यपि ॥८६॥
तस्य वै सफलं जन्म सफर गृहमिस्थपिं।
सफलो वंशविस्तारो यस्य॒ हे हरिः सती ॥८५७॥
धर्मस्तस्यापि सपो क्रियाश्च सफखः सदा ।
प्रयासाः सफखाः स्वै यस्य यहे हरि सती |<<)
सदाऽघ्नन्दाश्च छुखलं स्वास्थ्यं सवेविधं तथा ।
यत्र साध्व्यो हरिधिपां यतयः साधवः सुराः ॥८९॥
तत्र॒ यतौ भवेत् सिद्धिः रौकिकी पारछीकिकी।
य्न क्षणे स्थिता साध्वी सन्तस्तत्र हरिः सवयम् ॥९०॥
तं तेन पर पुण्यं पूर्वनन्मनि चाठ॒लम् ।
येन प्रक्षा सती भार्यां इरि शीपुरुषोच्तमः॥९१॥
सतीं द्रष्टुं स॒ख्यदेवाः सन्तश्चायान्ति निव्यक्षः।
सअश्वपहसस्शरेद् ग्रहं मे शिवसंसिके ॥९२॥
तस्मात् प्ररं हि सुकृतं देशस्याऽस्य प्रवर्तते ।
यत्र सत्यो मम पन्यो भवन्ति कोट्शोऽवुदाः ॥९३॥
त्वया निमाटिता लिपि स्ववस्याश्च मदासिकाः।
पसिपूर्णतमश्याऽ्दं करष्णनारायणो हरिः ॥९४॥
वधूमिः सह संराजे दिव्ये स॒राष्रके स्थङे।
साक्षर मम सकषे्रे दिव्ये कुंडुमनामकरे ॥९५।)
सष्टिधामाधिपश्याहं तव॒ मक्तया वकशीकृतः।
खक्षमि वसामि तेऽ च स्ववश्चस्तव मन्दिरे ॥९६॥
अहौ ब्रह्मपियाः सर्वा रं हन्ति मे दरः
इपयाऽऽनन्दसन्दोदं पिनन्ति मम वाऽमृतम् ॥९७॥
यूयं ब्रहप्रियाः परख्रह्मस्पा मदासिकाः।
मम॒ धर्मपरः सन्तु कत्याणदा हि योषिताम् ॥९८॥
धन्या कुंकुमबापीयं धन्यं व्याघ्रवने खदम् ।
धन्यं व्वाश्वसरश्चापि धन्या मृश्च सुरष्टिका ॥९९॥
धम्यो देश्यः प्रजाश्चापि दक्षाश्च वर्लिकास्तथा।
धन्यास्वृणस्तमनक्लाः पशवो नस्योषितः ॥१००॥
धन्यश्चापि समयोऽयं धन्याश्च जन्तवोऽपिष्व |
येषां- मे शओीदरेर्थोगः क्षणे क्षणेऽत्र जायते ॥१०१॥
यत॒ धर्मः ुटभ्नोव्यो: वतेते
यच सुक्तिस्तथाः भक्तिः पीतिं
एवं मत्वा. नेय
स्मरिष्यन्ति सतीधमं
पठटनच्छरवणाचास्य `
पाछनादपि युक्विथ
वंशः सम्पद् यश
पूता चेशरमाषोः
इतिश्रीलक्षमीनारायणीयरसहितायां वतीये, दापरयन्ताने
वधूगीतायां ` सतीसल्यखामध्यैनिरूपणनामा
:; घाम मे ॥१९३॥
. बोचनीत्।
श्वापि मृवैद् धुवो ।[१०४॥
चारोग्यं च. प्रभाविता |
भवन्त्यस्य , , विचारणात् ॥१०५।।
चठुश्वलवारिंशोऽष्यायः ॥| ४४ ॥ `
भीनारायणीशीरुबाच-- `
देषदेव छषासिन्धौ पुरुषोत्तम मौधव |
निशुंगो मक्तियोगस्ते सस्या कार्यः कथं त्ववि ॥ १॥
भोतमिच्छमि -छोकोनां ` ` हितार्थं सवंयोषितीम |
अहयपियामिः स्वाभिरसमाभिः कायं ष्टवः यः॥२॥
तथाऽन्यामिश्च योषिद्धिनैरेश्वापि : इतो ` मवेत् ।
यथा तथाऽऽकणंयितुं ~: सम्यगिच्छामि ` . तद्वद् ॥३॥
एताः सर्वाः स्वसासै मेः कोट्यवुदान्जसंख्यकाः ।
प्रर्छामि म्र |
श्रोपुरुषोत्तमं उवाच-~
गुणवन्ति हि कर्माणि
तान्येव मथि
फठाकाक्षायुतं कमं
अफलेच्छायुतं कमं
सफलानि भवन्ति वै।
सेव्यक्तफलानि नि्युणानि वै॥५॥
वन्धङ्रजायते प्रिये ।
मोक्षदं सम्प्रजायते ॥ ६ ॥
साच्िकाः सच्यकर्माणि कख यान्ति दिवं जनाः
राजसा नर्टोक्रं च क्ता राजसखच्छियाः ॥७॥
तामसाः कव्मषकोकान् यान्ति तमोख्या जनाः ।
निर्गुणे मां व॒ सम्प्राप्य ममाऽक्षरं प्रयान्ति वै] <]
पञ्चाञ्यो वनेवासा निष्कल्मषा जनाः प्रिये।
लोकं सप्तश्षीणां ते प्रयान्ति फट्मागिनः॥९॥
सन्यासाभमनासाश्च दण्डादिधारिमष्तथा |
जितेन्द्रियमनोधर्माः सत्यद्ेकं प्रयाल्वि ते ॥१०
अष्टांगयोमसम्पन्नाः स्ववशा उरसः ¦
महीक जनरकं प्रयान्ति यतक्ररमप्राः ।1६२॥
क्रापरयुगद्लकानः ९३३
याका: यजमानाशं ` ग्रयान्तीनद्रपदं ` चिरम् ।
{दुताये : यान्ति ठोमस्वं लोकं कामृतवर्षिणम् ॥१२॥
तरतिनखठ॒ `. अंथान्तयेव सूयंरोकं सुतेजसः ।
तैर्थिका : ` बह्धिलोकं चोज्ञ्वलं . प्रयान्ति . पुण्यतः ॥१३॥
सत्यव्रतास्वथा यान्ति वारुणं रोकगुत्तमम् । ` .
विष्णुभक्वियुता यान्ति वैङुष्ठं चाऽपुनर्भवम् ॥१५॥
शंसुभक्तियुता यान्ति नित्यकैलासमूरध्वगम् ।
पितृणां याजिनः पु्ससेश्वर्यादिवाञ्च्छया ॥१५॥
दक्षिणेन प्रथाऽ्यम्णा प्ितरखोकं प्रयान्ति ते।
स्मृतिधमपराः स्वरम प्रयान्ति पुण्वकारिणः ॥१६॥
पञ्देवपरूनोब्यी दिवं प्रयान्ति दैविकम् ।
प्रजापतियजो यान्ति दश्चादींश्च ग्रजापतीन् ॥१७॥
मूतयक्ञकरा यान्ति भूतानि विविधानि च)
म्बादितस्वोपासकाश्वाऽऽवरणेषु व्रजन्ति वै ॥१८॥
यक्षलोरकोस्तथा यास्ति कौबेरयक्षयाजिनः 1
शश्वराणां च यञ्वानो यान्तीशवरपदानि ने॥
तापसा" बदरीं: यान्ति शेतद्टीपं 7
्रहमवेतास्तु वैराजान् टोकान् यान्ति
साध्यः सतीनां लोकश्च प्रयान्ति
छक्षमीटोकोस्तिथा यान्ति श्रीरोकान
पतिव्रता हरेर्खकान् पतिखोकान्
बरह्यचोख्ण्यि एवापि खोर्कोस्ि ब्रहम्वारणाम् \\५९५॥
गणिका गणलोरकोश्च प्रयान्ति क्मैयेदिनाम् ।
ईैशमक्ता॒द्वैगलोकान् प्राणभक्ता सरस्स्थटीम् ॥२२३॥
आसुरा निक्ल॑तलोकान् यमलोकोस्त॒ पापिनः ।
आर्षा्टोकान् संयमिनो यन्ति तपोजनादिकान् ॥२४॥
वेदविद्यारता यान्ति सस्थलोकं ` विरागिणः]
त्यामिनो यान्ति वैकुण्ठं जल्गवृ्ू्वसंस्यितम् ॥२५॥
देश्वय॑याजका यन्ति सिद्धिलोकान् सुयोषिताम् }
द्रव्यदा वसुलयोकोश्च भस्मिनो सुद्रमन्दिरम् ॥२६॥
पञ्चाग्नितापस्ा यान्ति चादिव्यमण्डटं जनाः।
कामिनश्चान्द्रलोकं च शीतदानपरायणाः ॥२७॥
क्ररकमंकरा यान्ति राक्षसानां णानि वु)
वासनावन्त पवापि यान्ति पिशाचयोनिषघु २८
दीपदानादिकर्तीरः ग्रयार्ति वहिपण्डटम् ।
स्मृद्धिदा यान्ति वै स्वर्यं नाक्ष्ं सुविलस्डत् ॥२९।)
वाटिकरके्रदाताये यान्ति सप्नायूपदं कितौ ।
विच्यायन्तस्तथा सारस्वतं पदं प्रयान्ति च ६५]
९३४
श्रीरक््मीमारायणसं हिता ४
न अ
धर्मस्य नाशका यान्ति दारुणं दानवं पदम्|
सधर्मिो मव्न्स्येव दैत्या उदेगशालिनिः ॥२१॥
करद्धाश्च कूरकर्माणो नागाः सर्पा मवन्ति च।
जर्हानिकरया यान्ति यादसां योनिसंभवान् ॥३२॥
पुनरावर्तिनः स्वे लोकाः सत्यान्तिनो मताः|
कर्मणां सनिमिक्ठानां मार्गो गतागतातमकः |॥३३॥
ताबन्मोद्ः प्रमोदश्च यावस्पुण्ये प्रविद्यते।
क्षीणे पुष्ये समायाति निप्नल्ेकं हि काट्तः |॥३५]!
तश्माहृक्षमि ङतं कर्माऽर्पणीयं परमेश्वरे |
कर्मफलस्य संत्यागं जायते मयि ॥३५॥
मक्ता निष्कारणा चत्वा ज्ञानवैराग्यसंयुता ।
ग्रेमभक्तया युता क्ष्णहरिभक्तजनप्रिया ॥३६॥
मज मे चरणौ दंस्पेवितं निमयं प्रिये!
मृत्युर्य न सबरस्तं मां भज प्रिये सदा ॥३५॥
मक्तियोगो द्विषा लक्षि सगुणश्चापि निगणः ।
सगुणोऽस्ति बहूधा वै निगुंणस्त्वेकधा मतः |॥३८॥
भावो विभिद्यते ख्ीणां गुणयुक्तो हि सर्वदा
गुणच्रिकाद् मबन्त्येव मक्ताछिमेद्शोभनाः ॥३९॥
दिसं दम्भं च मात्सर्यं कपट स्वा्थ्॑लाठिताम्
अआल्प्म्य दुक्ते भावं क्रुद्धा सा तामसी मता ॥८०॥
यश एेर्यविषयानमिसन्धाय यल्लतः
अर्च॑येन्मां शिवराक्चि! राजसी खा प्रकीर्तिता ॥४१॥
कर्तव्यमिति मत्वा या करोति रागवज्ञिता
मोक्षार्थं भजते मां सा सासिकी सेविका स्मरता ॥४२॥
दुभ्खी खार्थी विवेकी च मनिषी मजते तुमाम
पुण्यपा्ाणि वै नार्यो निमिचेन भजन्ति माम् ॥४३॥
स्नेहेन मम मक्ताश्च मां मजन्ति सदा सुखाः]
गुेदषेश्वाऽपरेऽपि मां मनन्ति स्मरन्ति च ॥५५४॥
निगुण मक्तियोगं ठ कुर्वन्ति मवि साघवः।
साश्यश्च राग्यू्या यास्ता भजन्ति हरिं वरम् ५५
परिपू्णतमे सर्वकारणानां चे कारणे।
अनादिशीक्कष्णनारायणे श्रीकान्तवस्ल्मे ॥५६॥
ग्रेमगतिरविच्छिन्नाऽलण्डिताऽदैठकी शमा
सा मक्तिर्निर्युणा दिष्याः मयि प्रसन्नताफल ॥४७]॥
यः स्नेहो दुःखनाशार्थो न सार्थो न निरंकः।
हरेः प्रसन्नताऽऽकभ्यस्तद्ती निरुणा मता ॥४८॥
भक्तिर्यथा निरणाऽस्ति दासी तथा च नि्ुा।
निस्रेमधारा यं . प्रति श्रीपुरुषोत्तमम् ॥४९॥
वहति प्रेमरूपा सा
आनन्दा फलं विः
निर्थुणा मयि योजिता)
शाश्वती फलमिष्यपि ॥\०॥
प्रफुल्ख्तवा फटे समूस्छाहः फट परतोदनम् ।
अदो अद्यो स्थितिर्या च सुघामिष्टा विशारदी ॥५१॥
पीयूषस्सदात्री प्व निशुंणायाः फं मतम् ।
नवबरध्वा युवव्याश्च विवादोत्तरमेव यत् ॥५२॥
स्वकान्तसंगमेच्छाया यथा धारा प्रवतते।
मवानन्दुः प्रमोदश्च प्रफुल्खता प्रसन्नता ॥५२॥
स्नेहभरः सुद्धिश्च सन्तोषो निरदततिस्तथा।
मिष्टं सुष्टु समस्तं वै यथा वध्वाः प्रभासते ॥५४॥
तथा भक्तिमतीनार्या मयि सर्व॑ प्रभासते ।
सैषा वेदप्रसूविया निर्युणा मल्छ्वरूपिणी ।॥५५॥
नैष मद्वबतिरेकैण क्वचित् कुनापि नायते।
सेषा भागवती विद्या शाश्वती पुरुषोत्तमौ ।५६॥
सेषा प्रसन्नताठभ्या ममाऽऽन्तरे निवासतः।
नाम्बसाधनलम्या वै निर्गुण निगुण विना ॥५७॥
गपस्तेद्यो टपकृपां विना सत्यस्य नास्ति वै)
त्था मम छ्पां दित्या योमोऽये नैव जायते ॥५८॥
सक्च निर्युणानां मे भक्तानां शण प्ञजे||
अक्षरं चापि गोरोकं वैकुण्ठं श्रेतमूतलम् ॥*५९॥
क्षीरस्थानं बद्रिकां बा पारमेष्ठयपदं ष वा].
अग्याङ्तं चामृतं च रक्ष्मीरोकं ग्रङुण्ठकम्
वैराजं वेश्वराणां च स्थानानि विविधान्यपि ।॥६०॥
शक्रधिष्ण्यं सार्वभौमं रसाधिपत्यमित्यपि ।
दिक्पाल्त्वं याम्यमावं योगदधि वेश्वरोत्तमम् ।।६१॥
व्मत्कायोस्तथा सिद्धीरेश्र्याणि महान्त्यपि
नाऽभिख्षन्ति ये मक्ता मम॒ पादप्रसेवकाः ॥६२॥
दीयमानं मया लक्षि साखोक्यं चापि वोत्तमम्]
न॒ गहम्ति कदाचित्ते मस्सेवानन्दसंताः।६३॥
सामीप्यं चापि नेच्छन्ति परम्म ओन्यात् क्तेः खट ।
विरहोऽपि संगविष्नः स्प्शविध्नो महान् हि सः ॥६४।
स्रि्ष्टे त॒ययरेम दुरत्वं खमते क्वचित् |
तस्मान्मत्संगतौष्ये न सान्निध्यं वर्त॑ते क्वचित् ॥६५॥
अथापि दीयमानं च सारूप्यं मानसंभृतम् ।
यहन्ति नैव भक्ता मे समानलामिमानतः ॥६६॥
दस्य समानता विघ्रो नैरपेश्यं ष. विन्नता।
मम सेवोलछुकास्तस्मान्न गहन्ति सरूपताम् ॥६७॥
‰ द्रापरयुगसन्तानः छ
१३५
[2
अथैकत्वं दीयमानं मैव वाञ्च्छन्ति मामकाः,
द्रवीभाव विखीनीमावे चैकत्वं भवेत् खट्ट ॥६८॥
तथारुति कथं सौर्ये स्वामिसेवकसंभवम् ।
दासील्म्यं सुखं नैव. कान्ताद्वरेमैवेन्ननु ॥६९॥
अमूर्त॑माविे वेकं; भक्तस्य संमवेन्ननु ।
स्येव - योगजं॑सोख्यं मूर्तमूतौ कथं भवेत् ॥७०॥
सेवासुखं न. छम्येत नेच्छव्येकत्रमिव्यतः ।
निरपेश्चाश्च शान्ताश्च समदरछ॑नसंगताः |७१॥
कान्तसुखानुसुखिन्यो भवन्ति निर्गुणाः चिवः ।.
नैप; महासौख्यं नैरेश्चा = दरिश्रिताः ।७२॥
सकामास्व॒॒महासौख्यं निष्कामाया विदन्ति न।
निष्कामो ` भक्तियोगो वै भवेदात्यन्तिकं पदम् |७३॥
निरपेक्षाः प्रिया नित्ये मां भजन्ति प्रकारकैः।
स्मृत्या संकीत॑नेनापि श्रवणेन प्व सेवया ॥ज५
पूया वन्दनेनापि. दास्येन सख्यकेन च।
यास्मनिवेदनेनापि मेम्णा मक्तिं चरन्ति इ ॥७५)
कभा भक्तिमत्यो मे मद्धावमावनान्विताः।
महतीनां मानमावें दुर्वन्सयश्च दयां तथा ॥७६॥
दीनास्वथ समाना भैरी ` चरन्तस्य एव याः।
मम॒ पादाञग्जमष्ुपा मम संयोगखाख्साः ॥७५॥
मां प्रस्मरन्ति प्राणेश चथा म्रोषितभवकाः |`
मम स्मृतेः रोमहर्ष यासां स्वेदः प्रजायते ॥७८॥
आनन्दाश्रकलश्रापि वैवर्ण्यं प्रेमसतम् }
अनादिश्रीकृष्णनासयणं गणन्त्य एव च ॥७९॥
दिवानिश्चे मवि स्तास्ता वै; भागवतीतमाः\
मन्मानस्यो मदधद्या मय्येवाऽङ्गसमपेणाः ॥८०॥
मय्येवाऽऽनन्दमोक्त्यश्च मह्यभागवतीततमाः ।
भुवि जलेऽनले . वायौ गगने ` तारकाञ्च ष ॥८१॥
चनेऽ्रण्ये जंगमेषु प्यन्त्यः परमेश्वरम् |
अनादिशीङ्ृष्णनारावणं मां च प्रहर्षिताः ॥८२॥
विोकयन्त्यः कापिन्यो स्दन्ति च वदन्ति च।
क्वचिन्नन्द्न्ति धावन्ति दसन्ति मार्मेयन्ति च ॥८३॥
गायन्ति चाऽऽहयन्य्यु्रं वर्यन्ति रमयन्ति वच्े।
विहरन्ति च जल्पन्ति पश्यन्ति मां द्रुमान्तरे ॥८४॥
क्वचितृष्णीं भवन्त्येता मस्सवरूपा मदान्मिकाः |
कुतकृत्याः ठृतार्थाश्च सर्वानिन्दपरिम्टताः ॥८५]
यासां दक्षनमन्रेण च्वान्या यान्ति कृतार्थताम् ।
दिव्या दिव्यक्रिया वध्वो दिव्यल्पा हि ता यतः |<]
दाश्वतीनां च तासां वै न कारो न यमसप्तथा।
नः भूमा न महास्द्रो दण्डं दातं क्षमः क्वचित् ।८७॥
यासां वमे गदा कौमुदी. दक्षे सुदर्शनम् ।
सगरे शाङ्खं धनुः पश्च पाञ्चजन्यस्तु कम्बुकः ॥८८॥
नन्दकश्च महाख्ङ्गः शतचन््रः पुरस्था ।
दषवः पर्तिश्वापि छनं चोष्य व्यवस्थितम् ॥८९॥ -
यष्टिश्च पादयोश्चापि पाच ैश्व्यकोटयः।
मूर्तौ च सिद्धयः सवौ मम रक्षन्ति ताः प्रियाः ॥९०॥
ऊर्ध्वं छं महापद्मं छायां कयेति शोभनाम् ! -
गरुडः पक्षवातिश्च श्रमहर्तां . भवत्यपि ॥९१॥
यत्र॒ यच्च गताः सव्यस्तत्र तत्र. हरिः प्रधरुः।
सअनादिश्रीकष्णनारायणोऽहं विचरामि चे ॥९२॥
तीर्थीकरोमि मूमागान् भरीमघ्यादान्बरेणुभिः।
क्षणे क्च स्थिताः सत्यस्तत्र तीर्थानि सन्ति हि ॥९३॥
पापा मृता भवेत्त साऽपि याति परं गतिम् ।
कृष्णप्रिया वीश्य॒दुरा्नाऽऽधयो व्याधयोऽपि च ॥९४॥
भूतप्रेतप्िचाद्या भरदा विध्नाश्च राश्चसाः।
आघुरा दोषभागाश्च पलायन्ते भयान्मम ॥९५॥
नरो नदाः पर्वताश्च प्राकारः खातभूमयः।
गर्ताश्च गहराश्चापि समुद्रा वह्वयरतथां ॥९६॥
मागे ददति सष्वीभ्यो निरपेक्षाम्य टव मे)
साध्वीनां ज्ञाननिष्ठानां विरक्तानां हि योषिताम् ॥९७॥
मदास्मिकानां तासां वै प्रतिबन्धो न॒ कुत्रचित् ।
शतञन्मतपःपूता पुष्यपुङ्धसमन्विता ॥९८॥
संगमासां सा . कमते दुरुमं पष्यहानिभिः।
यत्कले मम॒ मक्ता वै जायते ब्रह्मलक्षणा ॥९९॥
तुलं विमलं वेध्यं निङ्ृष्टमपि चो्वगम् ।
ल्ष्षिमि मे भक्तियुक्ता ठ॒स्ैश््य॑समन्विता ॥१००॥
पितुन् दशङ्कुलोद्धूतान्नि्जेशच पत्िपश्चगान् ।
मातुपक्चग्तश्वापि तावतश्ोड्धरस्यपि ॥ १०६१॥
अपि ग्रह्माण्डमखिकं समृद्धौ बलाम्बिता।
निरयान् पापनरन्धोश्च क्षेष्ठं शक्त ठु सा मता ॥१०२॥
ये याश्च देहवस्यो वै सप्बन्धिनश्च ये च याः
भृस्यायाः सुद्धदश्ापि कर्मचाराश्च ये च याः ॥१०३॥
पक्षिणः परचवशापि जन्तवो मञश्चकादेयः1
पिपीलिकाः पतंगाश्च कीटाश्च मक्चिकरादिकाः ।॥१०४॥
प्रम मक्ता णे ये यास्तेषां तासां प्रमोश्चणम् ।
भवत्येव न सुन्देदो मखतीथ॑दरविना ॥१०५॥.
१३६
र श्रीरक्ष्मीनारायणसंहिता
म
साध्वीसंसर्गतस्तेऽपि ता यान्ति इरिमन्दिरम् 1.
मलिनेऽपि प्रदेदो वै मक्ता ोकान् पुनाति मे ॥१०६॥
मयि केनापि भवेन् मनो ठ्ग्नं करोति या।
याति मदूपतां साऽपि ममाऽम्यासाद् यथा तथा ॥१०७॥
स्नेहाममयक्रोधैरैम्यसौहार्दमोहनैः ।
भूत्वा मन्मयभावा तु याति मद्धवनं सती ॥१०८॥
स्नेहात् पितरौ आम्याश्च कामाद् ब्रहमप्ियास्तथा ।
मयाद् दैत्या दानवाश्च क्रोधाद् रणांगणे भयाः ॥१०९॥
देक्यात् कुडम्बिनोऽसंख्याः सौहार्दाद क्ऋषयोऽमसः ।
मोहान्ार्यः केोरिदश्च भूत्वा मन्मयभावनाः | ११०॥
मद्रपगुणखामर्थ्यमावसंरग्नमानसाः ।
अनादिश्करष्णनारायणे प्राप्ता हि मां ग्रमुम् ॥१९६॥
तस्मात् केनापि मावेन मनो मयि निवेशयेत् ।
सततं स्मरणे मे स्यात् तेन मद्धावमृच्छति ॥११२॥
इतिश्नीलश्मीनारायणीयसंहितायां वरत्तीये द्वापरसन्ताने
वधूगीतायां निरंणभक्तियोगनिरूपणनामा `
पञ्चचत्वारिशोऽष्यायः॥ ४५ ॥
श्रीपुरुषोत्तम उवाच--
श्णु नारायणीभि से विरोषं भक्तियोजनम्।
न मां रोधयति ख्यातिम॑खो धर्मस्तपो न च॥१॥
म योगो न विवेकोऽपि न व्रतानि यमास्तथा।
न तीर्थानि च छन्दासि पूर्तानि नियमा न च॥२॥
न दानं दक्षिणा जेष्ट विना मक्तिं कदाचनं)
ख्याव्यादिमिः प्राप्यते यत् प्राप्यते सर्वमेव तत् ॥ ३]
भक्तया तु स्वरया रुष्षिि भक्तेः प्रदं ततः परम् ।
नेभिर्भक्तिपदं क्भ्यं चाऽसमर्थैः प्रपिष्ण्यदः | ४॥
उद्धारिणी मम भक्तिविश्वपापाद्धि पावनी ।
उतच्चारिणी मवन्धेश्च संहारिणी च कर्मणाम् ॥५॥
सत्कारिणी श्रेयं च दत्री. हरेः पदश्व च,
वसन्तपञ्चमी भक्तजनानां रंगदायिनी ॥ ६॥
करपल्ता स्नेहिङानां चिन्तामणिस्ठु कामिनाम् |
वियकताऽन्धभक्तानां दीपिका शाख्रगामिनाम् ॥ ७॥
दीपावछिः सुक्कतीनामुत्सवी वरशालिनाम् ।
विज्ञया दमी चेयं जयिनां दमिनां द्चमा॥८॥
नौका पारगतौन्छूनां विमानिकाऽम्बरार्थिनाम् ।
तापिनी रीतमम्नानां प्राणदाऽजाऽर्दिताऽथिनाम् ॥ ९॥
जीवनी विधदग्धानां प्रापिका
मिःेणी चाऽक्षरधाम्नो माता दीक्षा
मक्तिम निर्युणाः वेरा मे योगदा सदा।
व्रह्मवामप्रदा ब्रह्मनन्ददां चाऽनिवर्तिनी ॥१२॥
श्रीः पार्वती कमलजा वुल्सी च पद्या
पञ्मावती अगुखुताऽ्पि च पद्चिनी च।
राधा रमा च विरजा च सरस्वती
दुर्गां रमा बद्री प्रती ष रक्षः १२]
रेवा रतिश्च ल्ल्िता च जया च दसी
भक्तिथि माधवसुता ह्यथ माणिंकी च)
नारायणी ष सुगुणेति च मञ्जलि
जापात्तरन्ति मवसागरमत्र नार्थः 1१३॥
नारायणोऽक्षपपतिः पुरुषोत्तमश्च
कृष्णो हरिश्च पररेश्वर ई्वरेशः।
स्वामी प्रशुः प्रमधामपतिः परेशः
सर्वान्तरस्थ इह मानवरूपङकष्णः ॥1१४॥
सितः सकल्मक्तपतिदटदिस्थो
व्रक्चातिगोऽपि निजमक्तसमूह संस्यः ।
ब्रहमप्रियेश् दति मे श्चमनामजापा-
त्पारं प्रयान्ति छ॒ नरा मम मक्तिभाजः ॥१५॥
सत्छंगेन भवेदेव म्तयंक्ुरः सुपहछवः।
वर्ध॑ते ष्वातिवेयेन सतीसंगेन सिद्धितः ।९६॥
तस्मात् सतीप्रसंगं वै देेन ` मनसा गिर ।
क्रियया सेवया सर्वारपणेनापिं क्रियात् सदा |
सेवाविधि प्रवक्ष्यामि लक्षि यष्टी तरेत्तया।
सेवया मां प्रह्म प्राप्नुयाच्रीपतिं दरिम् ॥१८॥
अआनादिश्रकृष्णनारायणव्यान परायणम् |
गुरं सन्तं समाधित्यः सिद्धां भवति मानुषी ॥१९॥
गुर्थी सतीं सखमाभित्य साध्वी मवति मानुषी ।
मानवा वै गुरं प्राप्य तरन्ति ठ मबाम्बुधिम् ॥२०॥
मम॒ दीक्षान्वितः स्याद्वै रुखथाचार्यसत्तमः।
मम॒ सेवाऽधिकारी प सेवाधिकारिणी च वां ॥२९।;
सेवाविथिं शिक्षयेद्रै श्रीकृष्णस्य मम प्रमोः।
उत्तराभिमुखं रम्यं कारयेन्मम मन्दिरम् ॥२२]
सहस्रकल्शाऽ्ष्व्ये च कल्दौक्येन चाधिकम् |
तव॒ गजासनं प्रों सपीटं कुम्भमण्डितम् ॥२२॥
अक्षराख्यं सचिदानन्दासक्रं सखर्णैनिर्मितम् ।
बहुसोपानशोमं च मणिरत्नादिभूषितम् ॥२४॥
भ्रेयहच्छताम् ।
प्रखहताम् ॥ १०॥
द्यामः
छ द्वापरयुगसन्तानः ॐ
[2
महा॑रलैराच्छननं र्ाम्बरविराजितम् ।
आवरणाऽम्बराऽ््रं च . तूल्यासनादिशोमितम् ।॥२५॥
मृदु पारश्रकशिप्वादिसदितं हेमोमितम्ः ।
उपरहणसंयुक्तं समुद्छोषादिकछायितम् ॥२६॥
सचित्रकरुण्ड्ोभाय्यं सर्व॑तोभद्रमण्डलम् ।
तोरणैः राजितं र्यरगवाक्चवारियन्तकैः ॥२७॥।
चतुःसाटविाटाग्रज षैः प्रकाशभासितम् ।
प्रगे च समाश्रष्ठमण्डपेन घुशोभितम् ॥२८॥
व॒ल्स्या शोभितं रम्यं द्विपिद्रयविराजितम्।
सिहभ्याधगर्डयः सोभितं पुरतः छमैः ॥२९॥
चक्र सुदर्शनं शंगोपरि द्वारेऽमिधायुतम् ।
मम नामानि डेख्यानि तोरणेषु समन्ततः ।२०॥
शंखं पञ्च गदां शाङ्खमङेख्यानि च भित्तिषु।
बाणा बागधराः कोशाः पार्श्वयोः सर्वथा मताः |३९१॥
मन्दिरस्य प्रष्ठमागे शतचन्द्र च नन्दकम् ।
दरं च . मुशटं चापि चिन्रितभ्यं श्भाद्पकम् ॥३२॥
गजासनस्य वै पष पश्च ये प्द्योषितः।
ततो ब्रह्मपरियाश्चापि गोप्यो गावश्च दासिकाः ॥३२॥
मुक्ताः सन्तश्तथा साष्व्यः सत्यश्च साधवोऽमलाः ।
अवताराश्च मोपालाः सोपानेषु कपाके ॥३५॥
देव्यां कत्पवृक्चाश्च स्तम्भेषु च छतास्तथा।
ङुव्येषु गोमती गंगा स्र्णरेखाऽश्वप्कम् ॥२५॥
कुंुमवापिकक्षि्रे मद्रा यमी सरखती।
अआेख्यं रासरमणे जन्मोत्सवो मखादयः ॥२६
दशाबतारचित्राणि नरनासयणाश्चमः ।
पण्वतीर्थानि कार्याणि ओ्म॑न्दिरमध्यतः ॥२७॥
संख्वक्रगदापद्मकरं किशोरमूर्तिकम् ।
सपादपश्चषष्वयेगुल्प्रमाणं च मां , निजम् ॥३८॥
शेतचम्पकवर्णामं कारयित्वाऽमिपूजयेत् ।
प्रतिष्ठाविधिनाऽऽस्थाप्य गुषदस्तेन मन्दिरे ॥३९॥
भक्तः परमया भक्तया पृज्येत्परमेश्वरम् ।
अनादिश्रीङ्कष्णनारायणे त्रहसप्रियापतिम् ॥४०॥
भक्ता मक्तोऽपि च सदाऽहं मस्परो मवेत् ।
मत्परसदे स्वस्खनां धणे मत्तछसीदले ।४१॥
लवं मस्सर्ैने कुयात् कौ मन्छरूवणे तथा ।
नेत्रे मदने दद्यात् कंरपादादिक तथा ॥५४२॥
दद्यात् सेवाविधौ मे च देवं सेवापरा भवेत् ।
भ्ठ प्रेमभरं तां वै प्राहूमौगवतोत्तमाम् ॥४३॥
१८
१२७
द्य द पठ [~
अश्वमेधाऽयुतयन्ञ राजसूयाऽयुतान्यपि }
मम॒ सेवाकलंशस्य दस्यतां यान्ति नैव ह ॥४५॥
अनादिशरीङृष्णनारायणाऽर्चाप्रदशंनम् ।
सेवनं तस्य चैवास्ते फलदं नात्र संशयः ॥४५॥
कोष्पापानि नयन्ति रुर्वाचार्यस्थ सेवनात् ।
देदान्ते दिव्यसुक्ता मे रेतन्वम्पककान्तयः ।४६॥)
गजं नीत्वा समायान्ति नेतं धाम ममाऽक्षरम् ।
विमाने गरुडे चापि गजे त्वा नयन्ति ताम् ॥४७॥
रहे सहतं चोप्याय मम॒ नाम स्मरेत् सती }
गुरं मां च ततो नत्वा मुखश्चाख्नमाचरेत् ॥४८॥
उपविदथाऽऽसने सीधे श्वासं विजित्य वै ततः।
हस्ताबुत्ंग आधाय ध्यायेन्मां मक्तवछमम् ॥४९॥
शंखचक्रगदापद्मधर ग्वासीःपरायणम् 1
सखस्तिकासनमासीनं ध्यायेत् सुशान्तमच्युतम् ॥५०॥
बरह्मपरियाऽभिसहितं पृ्घंगनाभिसेवितम् ।
सर्वागघुन्द्रं रम्यं सर्वमूषाविभूषितम् ॥५९॥
किशोरं श्रेतरूपं च तेनःपरिधिभाषितम्।
ध्यात्वैवं मां ततो यायाद् देदषद्धयथैमन्यतः ॥५२॥
अद्ौवायास्तु विफलः क्रिया भवन्त्यतः सदा ।
देदश्चद्धि अलयैश्च सनानाव्रैसचरेत् प्रिये ॥५३॥
सच्वक्चद्धिविदहीनाया मक्तिमं नैव पुष्यति)
मूुखश्युद्धिविदीनाया जपमन्ता निर्थ॑काः ॥५४॥
आयुर्बङं यद्यो व्वः प्रनाः पद् वसूनि ष्।
ब्रह्य प्रका च मेधां च ददाति शद्धिरुतमा ॥५५॥
सूर्य॑ नमेन्नमेद् बद्धान् बद्धाः सतीरनमेत्तथा ।
साध्वीर्नमेत् प्रसेवेत॒साध्वीः साघुजनानपि ॥५६॥
प्रणयेद्धरिमक्तौश्च देवायतनप्रश्रतीन् 1.
नामानि चापि शयात् पावनानि स्परेत्तया ॥॥५७॥
सकेता मधुनगरी माया . कारी . द्यवन्तिनी 1
काञ्ची खुवर्णैनगरी पुरी च पुरुषोप्तमी ॥५८॥
ऊुकुमबापिका = चैता मोक्षाः प्रणमेक्तथा |
शञाल्प्रामो गण्डकीगः दोमलो हरिमन्दिरे ॥५९॥
नन्दिमामः कोसरस्थोऽक्षसरामान् स्मरेतथा । `
दण्डकं सैन्धवारण्यं अम्बूमागं च पुष्करम् 1६०॥
उलसपल्मवर्तमारण्यं नैमिषं कुखजांगलम् ।
अलदं देमवन्तं च व्याश्रारण्यं स्मरेत्तथा ॥६९१॥
तिलकं भाख्के क्याद् रक्तकुंडमराजितम् ।
चन्द्रकं कौडुमं कुयोन्म्ये माके सती तथा ॥६२॥
१३८
8 श्रीरकष्मीनारायणसंहिता
प्ल द यल पल प्न प्ट
मन्दिरं भवि गत्वा च षषण्टानादं समाचरेत् |.
कीतैनं भजनं छुर्यात् सरन्ती परमेशवरम् ॥६३॥
जयारावं ताछिकां च . वादयन्ती नमेखशचम् ।
ग्रदीपं ष्रतसौगन्ध्यवासितं व्व प्रदीपयेत् ॥६५॥
उत्तिष्ठोत्तिष्ठ भगवन् योगनिद्रां व्य प्रभो।
सेवायामागता पवारस्मीस्येवसुस्थापयेद्धरिम् ॥६५॥
पादसंवाहनं उुर्यादगसेवां समाचरेत् ।
दन्तघावनमप॑य्य स्नापयेद् ` गन्धवारिमिः ।६६॥
गन्धसाराद्यपेयेन्मे ततो वश्राणि चार्पयेत्)
चन्दनाैरवयेन्मां मंगलाऽऽ्िंक्यमाचरेत् ॥६५७॥
श्राम्येन्रववारं मे परखोपरि प्रदीपितम् ।
पञ्छवत्य॑ जर वद्नं भ्रामयित्वा जगं वदेत् ।६८॥
निवेद्य बहुपक्तान्ने दुग्धं च शकंरान्वितम् |
शगार भावतः कृतां . वश्नभूषणमेगछेः ।६९॥
सार्तिक्यं इारतोरवरैः श्ंगार्थैव समाचरेत् ।
पुरीख्बडनवनीतदधिदुग्धानि ्वार्पयेत् ॥७०॥}
पञ्चमोगान्; ततो नत्वा ताम्बूलं ` जख्म्प॑येत् ]
अथ नैजं चरेत् कायै व्यावहारिकरस्घुका ॥७१॥
मध्याहे च महामोगान् नानास्सान् ` समर्पयेत् ।
राजमोगातिकं कृता काययेच्छयनं मम ॥७२॥
प्रसादं वल्सीयुक्तं युद्धीत सततं सती |
बतु्धस्यवकेषे त॒ दिने उत्थापयेत्त् माम् ॥७३॥
वाद्यनादेन मभावेन फख्मोगे समर्पयेत् |
ततः सेवां मम कुर्यात् कुर्यानेजं क्रियादिकम् ॥७४॥
ततः सन्धातिकं कुयाद् दुग्धादीनि निवेदयेत् ।
प्रदोषे पुनरातिक्यं भोगं दच्वेष्टमेव मे ॥७५॥
शयनं कारयेद् रम्ये राजसेवां समाचरेत् ।
सर्वाषणं विधायैव महानन्दं च्मेत् सती ॥७६॥
एवं कृष्णपरा साध्वी सेवासंख््यमानसा ।
. अनादिश्रीङृष्णनारायणदास्यपरायणा ।७५७॥
तारवित्वा कुख्दातं याति धामाऽ्षरं मम।
मम जन्माष्टमी. कायां राधष्टमी छमा तथा |॥७८॥
सक्ष्मीनवमी कार्या च. वतोत्ठवग्रपूजनेः
रामादिव्यनवमी च वामनद्रादसी तथा ॥७९॥
अन्नकूटोत्सवश्चापि तथाऽनन्तचतुर्दशी ।
्वतुदंशी दसिहस्य तथा जन्मदिनानि मे ॥८०॥
श्ना . रमास््मी च कार्तिके व्रतरूपिणी |
कर्तव्या पुष्यवतीपूर्णिमा , चेघस्यः . सोत्सवा ॥८१॥
:पवं सेवाप्रघानाथा वध्वा नार्याश्च
प्यवर्ण॑समायुक्ते स्थण्डिे कारयेच्छुमम् ।
सस्यैः सवंतोमद्राख्यं शोभनमण्डलम्
द्वान्िदादलसंयुक्त कणिकाकैसरोज्ज्वलम् ॥८२॥
कर्णिकायां न्यसैन्मां च स्वणसिहासने सती।
रमां राधा ध्ियेभूं च विरजां माणिकीं रतिम् ।॥८३॥
पद्मावतीं ष लक्ष्मीं ष्वामृतां च मंगलं तथा)
दुर्गा सरस्वतीं दहंसीं मंजला सदधुणां जयाम् ।
चम्पां कस्तूरिकां हैमीं शान्तां सक्तां च देविकाम् ॥८४॥।
स्थापयेक्तत्सतीमध्ये मां स्वथं . भक्तवह्छमम् ¦
राधारमासखीशथान्याः पादान् स्थापयेच मे ॥८५॥
शंखं ष्वक्रं गदां प्च शाखं वार्गोश्च नन्दकम्।
मुसलं ष्व हर दण्डं कौस्वभं स्वस्तिकं तथा ॥८६॥।
वनमालं श्रीवस्ं पत पीताम्बरं ष्व वेधिकाम् ।
स्थापयेद् गण्डं व्वापि तां च स्थशलोभितम् ॥८५७॥
सुमति दारुकं पापि इखदं कुमदाक्षकम् ।
नन्दं सुनन्दं चण्डं च प्रचण्डं स्व॒ वरुं तथा ॥८८।)
रने व्ह्छभं चापि द्युकं भागवतं तथा|
स्वपरकारं च ` हेमन्तं भगवन्तं दि्यांपतीन् ।८९॥१
विश्वक्सेनं चाक्षरं च शिवं ` विष्णुं विनायकम् ।
ग्रहान् देवाच् मात्रकाश्च ब्रह्मपियादिमण्टलम् ॥९०॥।
वीतिहोत्रं तथा सर्वानवतारान् समन्यसेत् ।
ततः सम्पूजयेद् भक्तया सती. स्वावाहनादिभिः ॥९२1)
अवाहन चासनं च पाद्यमर्घ्यं सुगन्वि च।
पञ्चामृतं जलस्नानं मूषाम्बरं षव चन्दनम् ॥९्द1
मधुपक धूपदीपौ गन्धं यज्ञोपवीतकम् ।
पुष्पाऽक्षतान् द्रवान् रम्यान् ऊुक्कुमं जरमुत्तमम् ॥९३॥।
आचमनं च नैवेदं ताम्बूलं दक्षिणं तथा।
प्रदक्षिणं प्रानं च दण्डवचच क्षमापनम् ॥९४८।३
नीराजनं नमस्कारं पुष्पाज्ञलि ततोऽरपयेत् ।
ततः सर्वाधिदेवान् वै देवीश्च पापंदादिकान् !९५।।
पूजयेत् परया मत्तया मक्ता मारी सतीवता |
घण्यावाद्रणद्ंटाकोस्यवीगादिकीचकैः ॥९६॥]
करताल्मृदगयैः कीतनं नर्तनं क्रियात् ।
श्येयुः श्रीहरेरपे मे भक्ताः प्रेमविहस्मः ॥९७।१
जथश्न्दयुताश्चापि सत्कथाख्यानतत्पराः ।
सर्वा दत्य प्रङ््ुंध परीहारं ततश्च ताः॥९८
शयनं `कारयेयुश्च . मां सव्यो भक्तितत्पयः।
योषितः ९२
क द्वापरयुगसन्तनिः
१६९
॥ चच
सदांऽकेऽदं निवसामि वसामि हृदये तथा|
साऽपि नके पदं धृत्वा मम धम प्रयाति वै॥१००॥
या कापि कोऽपि मे पूजां करिष्यति जगल्ये।
तास्ते यास्यन्ति मे घामाऽक्षरं चलुःपदार्थदम् ॥१०१॥
अपि मां पूजयेद् भक्तया संस्मरेत् सेवयेचच बा |
भोजयेद् रामयेचापि श्र॑गायैत् प्ररंज्येत् ॥१०२।
सहवासकरी भूत्वा शयने स्वापयेच माम् ।
मर्दयेद् वादयेन्मां च॒ हास्तयेद् राखयेदपि ॥१०३॥
सर्वा प्रेममयी भक्ति कुर्याच्च कारयेदपि।
सा वै पिया मे सहगा ब्रह्मप्रिय भविष्यति ॥१०४॥
मरो वा ब्रह्ममुत्तः स्यात्तथाऽऽ्मवेदनो हि यः]
दिव्यो वै पाष॑द्ः राश्वत््समो नाच संचयः ॥१०५॥
इतिश्रीरक्ष्मीनारायणीवसंदितायां वतीये दापरसन्ताने
वधूगीतायां श्रीपुरुषोत्तमयोयनिरूपणनामां षर्च्ता-
रिशिऽध्यायः ॥ ४६ ॥
श्रीपुरषोत्तम उबाच--
शृणु नारायमीभि स्वं मम योग॑ परासपरम् ।
नारायणे जगननाये सर्वकामफच्प्रदे ।} १॥
मयि कृष्णे रतिं छर्याद् वा सा लभेत् परं पदम् ।
मयि ध्यानपरा छ्ष्षि चाण्डास्यपि हि देवता।२॥
गणिका मम योग्या निरंणा दिव्यवतेना।
अध्यात्मक्ानसम्पनना दरिपूजापरायणां ॥ ३ ॥
कमते व्वाक्षरं धाम पुनरावृत्तिव्जितम् ।
यतो जातमिदं विश्वं यतश्चैतन्यमश्लुते ॥ ४॥
य्श्च विलयं याति येनाऽऽबिष्टं च जीवति
निशुंगोऽपि पसेऽनन्तो गुणवानिव भाति यः॥५॥
सदाऽऽन्तरस्थो यों सः संसार्मयनाशकः।
तं मामभ्क्व्यं कान्ते संसारात् परि्च्यते ॥६॥
कमणा देहमाप्नोति . देही कामेन वध्यते ।
स कामं मयि संयुज्य प्राप्नुधान्मद्यरं पदम् ॥७॥
मा विना कोमनाञुक्ता क्रोेन चामिभूयते।
छोभस्तं प्रविशव्येव धर्मन करौत्यपि ॥८॥
मतिभ्रास्ति जनयति पापे नयति मानवम् ।
एवे प्रापस्य मूलं स्यच्छरीरं मां विना प्रिये ॥९॥
तस्मान्मोगमासाय दोषानिर्गुणकान् व्रजेत् ।
स्वी यष्टिं च संग रोते योऽश्चरधामनि"।॥१०॥
तं मां वै मोक्षदं ज्ञाता सेवेत सव्यधर्मिणी।
वेदा्थविद्धिः कर्म्ैरिष्यते िषिधैमसयैः ॥११॥
्तिमिस्तापचैर्यागखाधवेर्लानयककैः ।
ख॒ एव कर्मफलदो मोक्षदोऽकामकर्मणाम् | १२॥
हन्यकव्यादिदानेषु देवतापितररूपधृवः ।
युक्ते यो भगवान् मां तं मोक्षदम् ऋषयो विदुः ॥१३॥
ध्यातः प्रणपरितो वापि पूजितो वापि मक्तितः।
ददामि शाश्वते धाम तं मां हरिं सम्ययेत् | १४॥
आधारः सर्व॑भूतानामेकोऽदं परमेश्वरः ।
जसाग्स्युविनिश्को मोक्षदोऽसम्यग्ययो दरिः ॥९५॥
सम्मूज्य मम पादान्नं देहिनोऽपि नरायणि।
अमृतत्वं भजन्त्याञ्च मां बिद्धि पुरुषोत्तमम् ॥१६॥
आनन्दमजरं व्रह्म परं व्योतिः सनातनम् |
पराप्परतरं सोऽहं तद्ष्णोः प्रमे पदम् ॥१७॥
अद्वयं निर्गुणे निव्यमद्वितीयमनौपमम् 1
परिपूण॑तमं ज्ञानमयं मोषस्य साधनम् ॥१८॥
प्वविधं तु मां लक्षि सेवया सर्व॑भावया।
या तूपस्ते योगिनी सा याति मघ्परमं पदम् ॥१९॥ `
निर्युंणा संगरहिता शमादियुणशोमना ।
धआासनावर्जिता त्राह्मी प्रिया यास्यक्षरं पदम् ॥२०॥
ममाऽवताररूपाणि भवन्ति युगानि वै।
समर्थयन्ति मां स्वै दआाश्वतस्थानदं दरिम् ॥२९॥
यस्याऽभिन्नमिदं सवै यचचैगद् य॒ नेैगति।
तमृष्ठैमजरं ध्यात्वा संसारान्धरुच्यते सती ॥२२॥
जितप्राणा निताहारा मम सेवापरायणा ।
इदि प्यति मां . कान्तं सर्वानन्द्ुखप्रदम् ॥२३॥
निर्गुणोऽपि गुणाधाये भूत्वा सेवां सतीकृताम् ।
अङ्गीकरोमि सर्वस्वा छोकानुगरहरूपधुक् ॥२५॥
सध्यक्षः स्वकार्याणां देहिनां हृद्ये स्थितः
सरुपमोऽचिलखधारस्तं मां वै शरणं त्रजेत् ॥२५॥
महदाद्या विहोषान्ता जाता यस्येच्छया कृतेः ।
तं बिदयान्मां इटि कृष्णनायायणमनामयम् ॥२६॥
यस्याऽऽदया जगच्ानिस्द्धः सृजति रूपवत् ।
्रयुप्नः पार्कश्चास्ते संकप॑णो विकर्षति ॥२७॥
प्रह्विष्णुमदेशाश्च . तदंशास्तच्छियापराः ।
तं मां सर्षौशषर्तारं बिदयान्डुकिं तजत् वतः॥२८॥
यज्जानं भक्तिमूरे स्ान्पोक्षदं जानमिध्यरि।
भक्तिः कर्माभिका स्तेदसेवाप्मिका श्चुमोत्तमा ॥२९॥
१४०
& श्रीटक्ष्मीनारायणसंहिता कः
1 1 ~ ~ |
दानानि यज्ञा विविधा त्रततीर्थाणादिकाः।
यया पूर्वै तास्तस्य मरक्तिर्मवेद्धरौ मधि ॥३०॥
शश्वतः परमो धम भक्तिदिश्षेन शसोभते।
.अद्धया परस्या युक्तो मयि भागवतो मवेत् ॥३१॥
दोषाणां ष्ये बुद्धिः प्रसन्ना जायते सदा|
दोषा रागादयस्ते च मयि क्षि विशारदाः ॥३२।)
गुणा एव प्रजायन्ते विवर्तन्ते यतो मयि।
तैत च मतिः श्रेष्ठा प्रसन्ना च विश्चारदी ॥३३॥
खा ्ञनावमक्थाया च तदा प्राप्यो भवाम्यहम् ।
सा मतिर्ञानरूपा वै मोक्चदा मम धामदा ॥३४॥
क्रियायोगं मयि कत्वा मतिनर्मस्यमज॑येत् |
सेवायोगेन मां मध्यं ततो दासी प्रसेवयेत् ॥३५॥
साधुभूर्व्बंहिपू्ंविप्रहचित्रधादुजाः ।
साव्वीगोयोगिबुद्धयाद्याः प्रतिमा मम मूर्तयः ॥३६॥
देवताचैव्यतौर्थाद्ाः प्रतिमाश्च विभूतयः ।
प्ताख पूच्य पवाऽहं पत्याविव अनादनः ॥३७॥
कर्मणा मनसा वाचा भक्त्या सर्वगतं च माम् ।
पूजयेद् भमक्तिसयुक्ता था सा ब्राह्मी भविष्यति ॥३८॥
वध्वा पत्यौ नरभावौ नैशभावो मबत्यपिं।
कामक्रोधादिदोषाणां दशंनाद् दिव्यता न वै ॥३९॥
किन्तु पत्यौ कृता स्याच्चेद् दिव्यता मनखा सदा ।
वध्वा नारायण्ष्टया सेवा सा युक्तिदा भवेत् ।॥४०॥
नार्था मूर्तौ प्रतिमायां दिव्यदृष्टिः कृता .यदि।
सा स्यात्तस्या मोक्षदा वै च्िवलियि यथा मतिः ॥४१॥
साधवश्च तथा साध्व्यो मूर्तयः प्रतिमा मम॑)
ता दृष्टिं छां दिव्यां कृतवा सेवां समाचरेत् ४२]
पाश्चमौतिकयरतिमा्रेतनास्ता ममैव इ
तासं संप्रीणनाचाऽहं प्रसन्नः संभवामि दि ॥४३॥
क्रियापरणे कतं तत्र गहि सेवनास्मकम् |
ददामि सेविका ठ॒ धामाऽक्षरं ` पदं परम् ॥४५॥
अर्दिसास्त्यमक्रोधो ब्रहमचर्याऽपरि्रहौ ।
अनीष्या च दथा शान्तिः सेवा च सद्ुणा इमे ॥४५॥
सर्वान् विन्यस्य च मवि मम॒ योगं समाचरेत् ।
श्वराचरात्मको नाथः शीकृष्णपुरखुषोचमः ।४६॥
मववैवं श्रीहरिं नैजं पतिं कत्वा भजेत् प्रिया |
योगोऽयं साध्वरूपो वै शेष्ठः साक्षान्मदार्मकः ।|४५७॥
मम॒ प्रािस्वरूपः स जानन्त्येने मनीषिणः।
दोषान् विद्ाय कृत्वैव गुणरूपान् हरौ मयि ॥४८॥
आनुकूस्येन स्वदय कान्तं मां प्रभजेत् सती ।
युकतयर्थमर्चयेन्नि्य क्रियायोगपरा प्रिया ॥४९॥
स्ता खोकष्िते चापि स्वहिते च सता तथा]
समर्चयति मां साध्वी दिव्यक्रिवावती दहि सा॥५०॥
नारायणं जगि सर्वान्तयामिणं दरिम् ।
स्तोत्राचैः स्तौति मां प्राहः कीर्तनैर्गायति प्रथम् ।५१॥
उपवासादिभिश्ापि कथाश्रवणचिन्तनेः ]
पुष्पायैश्ा्वनं चापि क्रिया दिव्या दहि सा मता ॥५२])
मक्तिक्रियावतामेवे दोषा नश्यन्ति मृख्तः।
दिव्यभाव प्रयान्त्येव कामक्रोधादयोऽपि च ॥५२॥
मतिर्दिव्या भवेच्चापि मोक्वदा क्ञानसंभता।
एकं नारायणे मां च ऋते सव॑मनित्यकम् }।५८।)
अनिव्यास्चु पदार्था वै निव्यस्तवेको हरिः परुः |
अनित्यैः साधनैवे च नित्यमेकं समाश्रयेत् ॥५५॥
इहास्मु्र च मोगेषु विरक्ता तु खदा भवेत् ।
अविस्ता हि संसारान्निवर्तते न वै क्वचित् ॥५६॥
रामादिगुणसम्पन्नाऽम्यस्येन्मोक्षविबोघनम् |
हरिष्यानपरा स्याच्च वि्यद्धमतिका मवेत् ॥५७॥
सर्व॑ मावयेन्मां च श्रीपति पुरुषोत्तमम् ।
क्षराऽक्तरास्मकं विश्च व्याप्य कृष्णोऽदहमास्थितः ॥५८॥
इतिश्ात्वा मजेन्मां च सर्थ्र भमक्तिमाधिता)
आस्मा रेषा परश्वाप्यपरथरेतिस्वभावतः ॥५९॥
परमात्मा परथाऽहं शरीङष्णपुरुषोत्तमः
ममाडवतारया वहवो राधाक्ृष्णादयो मताः ॥६०॥
मम॒ मूतः श्चमं तेजश्रात्ाऽक्षरो निगव्ते।
मुक्ताश्च बहवः सन्ति सैऽपरा भवन्ति ते॥६१॥
दैश्वराः रक्तयो देवा देव्यश्च मानवादथः
सवै प्वापरजीवास्ते मवन्ति. मवदेदिनः ।६२॥
पव वचेतनविन्ञानं जीवा्मपरमासनोः
क्त्वा भनेतरं छृष्णनारायणं सदा सती ॥६३॥
एकः द्धोऽक्षरपरः परमातमाऽऽत्मनां पतिः)
मायक्राखाऽक्तरपतिश्वावतारपतिः ग्रयुः ॥६४॥
सतां पतिरुंदपतिब्रहयप्रियापतिहरिः ।
सतीपतिर्भक्तपतिर्भक्तापतिः प्रियापतिः ॥६५॥
त्राह्मीपतिः सर्व॑पतिः परमेश्वरः ।
अनादिश्रीकृष्णनारायणश्चेति विभावयेत् ॥६६॥
एकमेवाद्वितीयं . यत्परं बह्म सनातनम् |
वेदान्तवे तद्वै मां विदिलराऽक्षरमावजेत् ॥६७॥
स्वपतिः
र द्वापरयुगसन्तानः 8
१४९
[न
एक एव परानन्दो निर्गुणः प्रतः परः|
दिव्ययुभैशैतो नारायणोऽहं परमेश्वरः ॥६८॥
ज्ञानिनां परमासाद्दं हृदि मापि निस्तसम्।
अषटसोपानसंसिद्धा याति सपस्मं पदम् ॥६९॥
आदारशुद्धिः प्रथमा देदशद्धिर्ितीयका ।
वरतीयेद्ियश्चद्धिथ पतुर्यान्तरचुद्धिका ॥७०॥
पञ्चमी त्वासमश्चद्धिै षष्ठी परात्मधारणा।
सततमी ध्यानव्ृ्तिशवाष्टमी ततैव ल्प्रता॥५१॥
इति कृताऽ्टकं साध्वी मां समासेन संश्रयेत् ।
मसपरसादाशना स्याद्धि चाहारद्धिरेव सा ॥७२॥
मम॒ दीक्षायुता स्याच्च देदशद्धिर्म॑ता हि सा।
इन्द्रियाणि मदर्थं वै त्रतीया ह्द्धिसेव सा ॥७३२॥
करणानि मदथ चान्तया शद्धि्दिं सा मता।
आस्माऽ्षणे मयि कृष्णे दिव्यसद्रुणशाल्तिा 11७४]
सच्छप्रकषं एवाऽ त्वा्मष्टदि्मता हि सा)
निजात्मानं ब्रह्मरूपं विभावयेत् सदा सती ॥५७५॥
मक्ता नित्यां महामुक्तां लक्षमीरूपां सनातनीम् ।
आसश्द्धि्दिं सा प्रोक्ता मायामायिकवर्बिता ॥७६॥
तिजं सशि्ासनं इत्वा परेद मां च वादयेत्
धारयेत् स्थापयेच्चापि मम॒ योगे समाचरेत् ।॥७७॥
मम भारणयोम्याया स्पे वसामि चेतने।
मम बास; स एवाऽस्याः प्रसत्मधारणा मता ॥५७८॥
मयि प्रत्वयभावस्य स्वेकतानत्वमेव यत् ।
सर्वनन्दप्रवाहस्य त्वेकतानत्वमेव यत् ॥७९॥
सरव॑प्रकाशपूरस्य चेकतानस्वमेव यत् ।
सवंचैतन्यपृरस्य चैकतानघ्वमेव यत् ॥८०॥
यावद््ञाप्रवाहस्य नैकतानत्वमेव यत् ।
अनविच्छिन्नप्रवाहस्य मयि व्यमेव यत् ॥८१॥
सप्षमीध्यानदृत्तिः सा ग्रोक्ता सोपनिका वरा।
वृत्तीनां श्रीहरौ आते बल्यात्मस्येऽधिके ॥८२॥
आङ्षटस्य चेतनस्या.ऽपणं प्ाभिन्नयोगिता 1
समाधिः परमः सोऽत्र साश्वतानन्द्दोहनः ॥८३॥
परमेशस्वरूपत्य निर्भासो य॒त्र धिद्यते।
स्वनिर्मासे न वै चास्तेश्टमी सा परमा स्थितिः ॥८४।॥
ब्ह्षानन्दमयी मूर्तिरनिना परेशरूपिगी ।
यदा॒विभारुतेऽद्ुते सर्वान् कामान्. मया खह ॥<५॥
सुखं प्रधिश्च शन्तोषस्तु्िधानन्द. उत्सवः)
रतिः प्रसन्नता मोदः प्रमोदो रञ्जनं च चित् |॥८६॥
लहरी तानतां मोगः स्वं चैश्रयमुत्तमम् ।
ग्रफुख्ट्ता च युख्कः स्नेहः ग्रीतिर्विंसमिता ॥८५७॥
आकर्षणे व विश्रान्तिं हाचुधुक्तिसत्यिपि ।
दुर्यावस्था निजानन्दथेत्येषं बहुनाममिः ॥८८॥
फटे प्रवरण्य॑ते तज्नैस्तदर्ता चाष्टमी स्थितिः।
तां प्राप्य पुनरादृक्तिर्विद्यते नैव नैव न ॥८९॥
एवमष्टांगयोगेन मयोक्तेन नरायणि }
उअनादिशीक्रष्णनारायणं मां वै विवादयेत् ॥९०]
इरिभक्ति्टा यस्या इरिपूजा तथोत्तमा ।
तस्या विद्यद्धियोगिन्या मोक्षो दहस्तगतोऽस्ति वै ॥९१॥
हरौ मयि स्थिरा स्याचच समासीत मवि प्रमौ।
शरेष्ठासनं हि तद्रोध्यं प्राणं मां च समाश्रयेत् 1९२
प्रत्वाहरणमेवापि मय्येव च समाचरेत् ।
प्रयाता स्याप्पएरह्य पुनराडृत्तिवजितम् ॥९२॥
निजात्मनि प्रवेशयेत् प्रमे शभ्रियःपत्तिम् |
अनादिश्रीङृष्णनारायणं मां स्थापयेत् सती ॥९५]]
सर्वाप्मानं निजासमानं सर्व॑लोकैककारणम् ।
सुरूपं कान्तिकान्तं च तेजःपरिधिराजितम् ॥९५॥
मनोगम्यं युवानं ख स्व॑कामप्रपूरकम् ।
विकसत्पद्मपत्राऽक्च प्वारङरुण्डलमूदितम् ॥९६॥
दीरघ॑बाहुुदासंगं ` सर्वाटंकारभूषितम् ।
पीताम्बस्धरं कान्तं पतिं योग्यं घुसंमिनम् ॥९७॥
देनयशोपवीतं च चिश्रससनुल्सीख्लजम् ।
श्रीवत्सवक्षसं हारमणिकौस्वठमसोमितम् ॥९८॥
ध्यायेन्मां परमाप्मानं परं मोक्षं ल्मेत्ततः।
ध्यानास्पापानि नद्यन्ति ध्यानान्पोक्षो मवेदपि ॥९९॥
हरिः प्रसीदति ध्यानाद् ध्यानेऽदं समवस्थितः |
ध्यानं व्येयं ध्यातरमावं चयमेकीमवेद् यदा ॥१००॥
तदाऽमतस्वं भवति ज्ञानामृतं निषेवते।
महानन्दं प्रभृक्ते च मुक्ते ब्रह्मामृतं सदा ॥१०९१॥
साब्दग्रह्माऽक्षर्रह्मकरणन्रह्म . चेत्यपि ।
आसमब्रह्म परत्रह्म चैकीभवन्ति तानि वै॥१०२॥
महानन्दश्मृदरे वै रुक्तिः समाधिजा हि सा।
आनन्दो वै परह्य परह्म हरिः प्रभुः ॥१०३॥
१४२
4 श्रीखक्ष्मीनारायणसंहिता %
प्ट प्ट द प प थ [न
सचिदानन्द एव खः।
एतदभ्याससंयुक्ता परं मोक्षं व्रजत्यपि ॥१०४॥
या॒स्वेतच्छणुथाच्ापि प्ठेद्रापि समाहिता।
सा मदैक्यं समापन्ना हरिप्रिया भवेद् भ्रुवम् ॥१०५॥
आमिष्येव पररह
इतिश्रीलक्षमीनारायगीयसंहि तायां ठतीये द्वापरसन्ताने
वधूगीतार्यां साक्षात्पररह्योगनिरूपणनामा
सत्त्ष्वारिशोऽध्यायः | ४७ ॥
श्रीनारायणीश्रीरुवाच--
यथा दुष्यति भगवान् परमेशः परासरः |
तन्ममाऽस्ख्याहि सर्वत कान्त कारप्यवारिषे ॥ १९॥
श्रीपुरुषोत्तम उवाच--
मारायणं परं कान्तं सचिदानन्दविप्रहुम् |
भज सर्वािना कान्ते ! मां य्यानन्दमिच्छसि ॥ २॥
खिवस्तां म॒ न्ति न बाधन्ते अहादयः।
राक्च्ाश्चापि मेकषन्ते नारी विष्णुपरायणाम् ॥६॥
मतिं भवेद् यस्याः परेरौ परमात्मनि ।
तस्याः श्रेयांसि सिद्धघन्ति भक्तियुक्ताऽधिका ततः ॥ ४॥
पादौ तौ सफटडो तस्या यौ विष्णुहभाभिनौ।
तौ करौ सफटौ तस्या मम पूनापरौ द यौ ॥५॥
ते नेत्रे सफ़ठे तस्याः प्यतो ये भियः पतिम् ।
सा जिहा मंगला तस्या हरेर्नामपया द॒ या॥६॥
ते श्रौत्रै सफटे तस्थाः श्रीकथासारप्राहके।
साग वै पावनी तश्या या हरिस्पशंबेदिनी ॥७॥
रसना सा रसवती यया बा्ठो इरेः रसः
घ्राणे पुण्यं हि तस्यास्तद् यनच्छरीमद्रन्धवेदि वै ॥८॥
सा कथ्या ठ हयं रुपं हयर्थमेव च।
वक्षशवाप्यपि हर्य॑थ ण्डो हयंथ॑मेव यो॥९॥
कपोलं चापि दर्ये दर्यं जघनं तथा) `
सक्थिनी चापि दरधय ज्ते दर्यर्थमेव च |॥१०॥
ष्टौ चापि ठ हर्यथ केशा दर्य॑थंमेव च।
शयनं चापि दर्यं जागरणं हरेः ते ॥१९॥
यस्या रमणे ह्य॑यं विलासोऽपि हरेः ईते,
हावा भावाश्च दर्येयं दत्य हर्य्थमित्यपि ॥१२॥
गायनं दहनं चापि दृषटिहवं्थमेव या।
मानसं चिन्तनं चापि. बुद्धिंवेयमेव या ॥१६॥
म
अहंमावोऽपि ह्यर्थ क्रिया दहयैथैमेव च
श्गारोऽस्याश्च ह्यर्थं सूपं हवं॑मेव च ॥६४॥
अल्काराश्च दहर्य्थ भूषा हर्यथमेव च
क्ञटं चन्दनं तैं हर्यथ कवरी तथा 1९५)
धम्मिरखश्वापि दयंथं पृष्टैयर्थमेव च
वरतं शीरं तथा शद्विः स्नानं दर्य्थ॑मेव च ।॥१६॥)
संस्काराभापि दर्थ तानं दर्यस्मेव च।
मानं ल्जा प्रमोदश्च प्रीतिदरयश्मेव चे ॥५७॥
सोकुमाथं च माधुयं दीरिरदरय्मेव या।
प्रसाधनं च दर्थ प्रोःसादोऽपि दरः कते ॥*८॥
उत्छवश्वापि दर्यर्ध शोमा दृथर्थमेव च।
उपार्जनं व्ययश्चापि य्वो दरय्॑मेव च ॥६५॥
सुखं रतिर्महानन्दः स्व दरयर्थमेव प्व)
गरदं क्षेत्रे सम्पदश्च स्व हरथ॑र्थमेव च >°
सुताः पुत्यश्च गावश्च दर्थ वाभिनस्तया
गजा यानविमानानि यस्या दरय्॑थमेव च ॥६५॥
वारिकाः सस्यसम्पच्चोपस्कराश्च दरेः कृत
निमेषे श्वासरक्षा च वेतनोऽपि इरेः कत ॥२६॥
राणमावाश्च ह्य॑यं भमावनाऽपि हरेः इते
उत्थानमुदयश्चापि विरमोऽपि दरः एते ॥२३॥
अनावरणमाव्श्च इदयं च दरः क्ते]
गोप्वं मन््ो रदस्यं च स्व यध्या हरेः प्तं ॥२४॥
कञः रिक्षाऽम्यसनं ष्व रामः ओान्तिदैरः इतं ।
आरम्भश्च प्ूर्तिश्च पाचनं च दरेः तं ॥\५॥
भ्रमणे व्यवहार्य छखुर्तिश्वास्या रेः ॐत)
लोभः कामश्च संकखशचोत्वश्च हरेः ङतं ॥६६॥
यज्ञ॒ दानं भजनं च पर्मश्चास्या हरेः इतं)
पुष्पदाय्या उरःशय्या बोर्थ॑शय्या इरेः कत ॥६८॥
मण्डपो मण्डपौ रासो लेखा द्यं इरेः छते।
भ्रमणं हरणं चापि वत॑नं च हरेः ततं ॥२६॥
ठेखनं चलनं पापि कौश्ये च हरेः कृतं ।
वातुं चापि चापल्यं दि्यताऽपि षेः कृतं ॥९५]॥
अप्यंगानां मोडनं च स्वेदशोत्तेजनं तथा!
राजसो वेग एवापि सवं इयंर्थमेदे च ॥३०॥
भोजनं पानमुद्रारो धाठुखभो हरेः कृते।
समयश्चापि संकेतो बागश्चापि इरेः कृते ॥३१॥
मागणे वचाऽ्न्वेषणं घ प्रतीक्षणं हरेः मरते ।
आनन्देच्छा हरेरेव ह्ययं चान्तरं स्यखम् ६॥
छै द्वापरयुगसन्तानः क
१४३
~ ॥
अन्तर्वहिरहरिरवस्याः स्ने दमूतिदहैरेरदि सा।
सव्यसारमिदं सवै न कान्तः केशवात्परः ॥३२॥
असारे खल संसारे सारः कान्तो हसिमिंान् ।
संसारयाशाः
धाः घुटटा अभक्ताया भवन्ति ते ॥३४॥
भक्तायास्ते गुणदा वै विपादाश्च भवन्ति वै।
सानन्दमतरुटं मे च वकलक समयत ॥३५॥
स्थानं रूपं तथाऽऽनन्दः सुखं वक्तं न शक्यते ।
निर्ैष्टुं चापि च द्रष्टुं शक्यते नाऽकृतामभिः॥३६॥
सर्वाषाधिविनिमुक्तश्वानन्येऽत्तिशयो इरेः ।
पर्रह्ममयं सुक्तवाऽऽनन्द् ब्रह्मो भवेत् सती ॥३५७॥
सकार्यं न रमते सत्कथां च करोति या।
समसमो मिसयसेवाऽ्स्याः म्रीतो मवामि पडले ॥३८॥
नामकीर्तनं मे च ्व्तयप्रस्ललनादिषु।
करोति स्ततंयादतु तस्याः प्रीतौ मवामि वै॥३९॥
या॒ च वधूः पतिप्राणा परतिपूजापरायणा।
तस्यास्व्टः सदा चास्मि ददामि खपद्ं प्रियम् ॥४०॥
अभ्ूयारदिता या त तथाऽ्दंकारवर्जिता ।
४५
दासीमाव्रपरा साध्वी तस्याप्वष्यापमि सवथा ।\४१॥
तस्माद् ज्ष्प्रियाः सर्वा दरिपिया मदास्मिकाः।
मजवाऽत्र दरिं कान्तं मां परियं कृष्णवह्छमम् ।४२॥
शरीरं मू्युवबासं वै हासवासं हि कर्मिणाम् |
जीवितं च्छलं विचुष्छोलाश्च सम्पदस्तथा ॥४३॥
राजादिभिर्धनं बाध्यं स्पृद्धयः क्षणंगुराः।
निद्राव्ये चाथुषा्धंचोपार्जनाथं तथाऽ्घंकम् ॥४८]
भोगां श्व तद्ध ठु वास्यं सौघुप्तमिव्यपि।
विचारयति सती कुर्याद् वयस्येव ममाऽ्वनम् ॥४५।।
वपुर्विनाशनिख्यं प्वापदां परमं पदम् ।
अकस्माद् भिश्मामं च तेन मक्रिं प्रसाधयेत् ।॥४६।।
ससारमूते संसारे सारे मयि संमपणम्।
सर्बा्रना प्रढयद्रै शाता नारी प्रमोक्षणम् ॥४७॥
देदयोगनिवृच्यर्य - सदय एव नरायणम् ।
अनादिश्कृष्णनागयणं भजत मां सती ॥४८॥
कोटिजन्मसदसेषु स्थावरादिषु योषितः ।
संश्रान्तायाः कर्थंचिदै मावुष्यं समुपस्थितम् ।॥४९॥
तत्र दानं चार्चनं प्व जन्मान्तरतपःफटम् |
मक्तिश्वाशीर्बादूफठे सेवा सौमाग्यमिर्यपि ॥५०॥
मानुष्ये दुम प्राप्य या हरिं नार्चयेत् सती ।
मू सेव जडबुद्िर्नारी पुनर्मविम्यति ॥५१॥
तस्याश्चातीव मूर्खाया विवेकः किं करिष्यति।
ाराधितो इरिः ष्णो ददात्यभिमतं फलम् ।५२]
चण्डालो वा निकृष्टो वा मलिनः पापवानपि।
गणिका वा श्रीखहीना व्यवायादिपरायणा ॥५३॥
अशुद्धाः वा सूतिका वा विष्णुभक्ता द्विजाधिका।
विष्णुभक्तिविहीना ठु द्विजाञपि शपची च वा ॥५्]
तस्माद्भरि प्रसेच्येव तोषयेद्पसमेशवरम् 1
मयि . व॒ष्टेऽखिे दष्टं सर्वात्माऽहं यतोऽस्मि च ॥५५॥
हस्तिपदे सर्वपदं गगरे सार्व॑भोतिकम् ।
अनादिश्चीहरौ तद्रन्मयि स्वै प्रतिष्ठितम् ॥५६॥
जन्ममरसयू प्रान्तमागौ तन्नाशो मम॒ सेव्या
भ्यातः स्परतः पूजितो वा प्रणतो वोद्धराम्यहम् ॥५७॥
संसारपाद्यचिच्छेदं करोमि कपया सदा ।
मन्नामोश्चारणादेव महापातकनाखनम् ॥५८॥
मन्मूतैः स्मरणादेव प्रह्ममाबो भवेदपि ।
मस्सतीसेवया मोश्चगामित्वे स्याद् द्रुतं श्रिये ॥५९॥
नीयमाना यममैरथक्ता स्वविमोष्वने ।
अपुण्याश्पि स्मरेन्मां षे तामुद्धरामि कष्टः ॥६०॥
विद्राव्य याम्यश्च नयामि मघ्दं प्रियाम् ।
स्मरन्ती मां शरणाप्ामजलं दीनमानसाम् ॥६१॥
अनाथां परबद्चगां पुण्यपुञ्जविषजिताम् }
आखम्बवर्जितां निराधारामुद्धारयाम्यहम् ॥६२॥
यावन्नेन्द्रियवैकब्ये याबद्वाधिनं बाधते ।
तावत् प्रतेव्य मां साष्वी रुक्तिमा हि क्छसयेत् ॥६३॥
क्ष्णः सर्वात्मना पयो व्ययश्च माधवः सदा ।
हरिः सेव्यः सदा साध्व्या प्रसाद्नीयः केशवः ॥६४॥
अनाराध्य जगन्नाथे ब्रह्मम्रियान्तरस्थितम् ।
परमानन्दछमो न संसेव्य तं खखं त्रजेत् ॥६५॥
अच्युताऽनन्तगोविन्दकृष्णमाधवकेखव ।
अनादिश्रीकृष्णनाययण दामोदर ग्रमो ॥६६॥
इरे कृष्ण विभो सम नारयण . नरायण।
ऋषीकेशाऽक्षसतीत परगरह्य परेश्वर ॥६५]}
पुरुषोत्तम सुक्तेश अश श्वे अनादन।
भगवन् व्यापक स्वामिच्चुचारयेत् सती सदा ॥६८॥
एवं मां भजमानाया दुरे नाऽदं वसामि वै।
सा मथ्यं च तस्यां च वर्तामि सर्वदा प्रिये ॥६९॥
नारयण जगन्नाथ कम्भरात्मन कामद् ।
गोपार््ृष्णतनय बासुदेव जनार्दन ॥॥७०॥
१४४
&‰ श्रीखक्ष्मीनारायणसंदहिता छ
[2
काम्त दान्त महानन्दप्रद . श्रीपरमेश्वर ।
सतीनाथ सतांनयेतीरयन्ति सुदुर्दि याः ॥७१॥
तासां पूजां प्रकुर्वन्ति ब्रह्माद्या अपि देवताः।
वन्दितास्ता भवन्त्येव सर्व कमला यथा ॥७२्॥
यदखभावं न जानन्ति या सायाऽऽडृतमानसाः।
हपद्स्थं न॒ जानन्ति तासां दानिर्मह्तमा ॥७३॥
हरिः ` श्रद्धावतां वष्येन्न धनन प्व बान्धवैः |
नाऽऽमगुेनं तपा भक्तया वुष्येजनार्दनः ॥७४॥
सेवया वप्वातिवुष्ये्च पूजया म्मरणेन च)
आप्माऽपणेन वध्ये तोषयन्तु ततः प्रियाः ॥७५॥
पुचमिषस्मृद्धयश्च बहयो भवन्ति सम्पदः |
हरिपूजारतानां वै दुखंमाः सन्ति ता नहि ॥७६॥
इ्ाऽस्न सुखवाश्च्छावती सम्पूजयेद्धरिम् ।
अना दिश्नीङकष्णनारायं मां पुरुषोत्तमम् ।॥७५।)
न॒ नमेद्धिष्णवे यस्या मस्तकं मोक्चदाधिने।
कर्म॑णो मेदिने तस्था देहो बेोष्योऽघदोवषिः ॥७८॥
हरिभक्तियुतो देषो दिव्यो बोध्यः लिया अपि।
रेष्ठ भक्तया भवन्त्येव भक्तिहीनाः कनिष्ठिकाः ॥७९]
पूज्नीयास्ततो लक्षि योषितो भक्तिसंप्ताः।
सम्माजैनादिभिरयास्त॒ मम॒ इभरषरणे रताः ॥८०॥
सतां समागमकर्व्वस्ता यान्ति परमं प्रदम् |
हरिधमेरताः शान्ता हरिपादान्जसेविकाः ॥८२९॥
इरिकार्थपराः ऊृष्णकृष्णरटनतत्परः ।
रोमयोमसु करष्णस्य म्रेमनिस्यन्दसयजिताः ॥८२॥
अह् इष्णाऽप्यहं ष्णा चेष्टा एवं समाभिताः |
गृहाण बंसी ञ्चे च समायाहीति शब्दिताः ।॥८३॥
एकन्तं ववं गहाणाऽचर रदस्य मे प्रदेहि ष।
प्रेमससं महानन्दं मां प्रपायय कुञ्जमाम् ॥८४॥
अन्तमावरसं कृष्ण संगपोत्थं प्रपायय ।
वादास्यस्नेदमापन्नां कुर सष्टं च किंकसम् ॥८५॥
अंकदासीं रायनस्य सलं विहि
निर्जनस्य स्स्तश्च विधेहि पदिनीं
पयःफेननिभगात्रेर्विषेहि शारदीं विभो।
वसन्तस्य च वद्छीषु विषेहि कोकिलं दरे ।८७॥
शैव्यर्तोर्मो कषां कत्वा कम्बलिनीं विवेहि च ।
सर्वयज्ञस्य कार्यस्य वेदीं विधेहि मां बिह ॥८८॥
विश्रान्त्यर्थं कृपासिन्धो वूलिकां मां विधसस्व नु1
सग्नितप्तस्य कान्तस्य शीतां कान्तां
माधवे ।
प्रभो ॥८६॥
विभावय ॥८९॥ `
निराल्म्धसमाधेश्च ब्रह्मानन्दीं प्रियां कुरु]
मायायुक्तस्य कृष्णस्य युक्तानिकां पुजस्य माम् ॥९०)
सर्वाद्ष्टस्य चित्तस्य मग्नस्थीं विधापय ]
प्रेमप्रवाहसस्तिां सासुद्रिकीं निमाख्य ॥९१॥
अमानोद्रतमोद्स्व भिननमूर्तिं स्वकां कुरु!
समरस्मरयुक्तस्य वाहिनीं तव॒ मां कुर ॥९२॥
कौस्तुभस्य वियुक्तस्याऽऽसनीभूतं च इत् कुर}
परेमकिम्बाधरस्या्ाऽऽधारल्तां सुयोजय ॥९३॥
पद्चपत्रायतनेतर नेत्रयोर्विम्बके कुर |
पू्णांऽमावाधिवुल्यायाः कौधदीयो मवाऽ्र मे ॥दश]
साध्व्याः स्वामी चकोरायाशन्द्रः कृष्णो भवाभ्च मे ।
अख्मायाश्चाऽनच्ध तिम्याः कण्टरसो मव ॥९५॥
चातकास्तु स्वातिवर्षां मयूर्यां जख्दो भव
नववध्वा वरशष्ठः कृष्णनारायणो मव |९६॥
विरहाथिप्रदावाया योगिवारिप्रदो मच ।
मवान्धिगतंमसायाः करमराहो इरिर्मब ॥९७॥
नेत्रे हृदि च मनसि चेतने निहितो मव)
सर्वन्द्रयेष्ु सुखदश्चन्तरेषु स्थिरो मव ॥९८]॥
आनखरिखमासाद् यावान्. याव्त्ु मे वस।
इत्येवं रिवसराश्चीधि ! मयि तादा्ययोजनम् ॥९९॥
यायाद् या सा व्रह्षपरिया हरिप्रिया मवेदिह्।
परनाच्छवणादस्य रधाख्ष्मीरमा भवेत् ॥१००॥
मम॒ त्ादासम्ययोगोऽ्यं कस्पमक्तया मवेघ्ननु ]
नरो नारी च सम्पाद्य मदात्मकसमाजजेत् | १०१॥)
अपात्रं मक्तेदयीनं वै नाश्यं ` पचति तस्य वै।
वधूगीतां पुरा श्रूत्वा सदा्वारपश भवेत् ॥१०२॥
सती भूत्वा निर्गुणं च मक्तियोगं ततश्चरेत् ।
पुरुषोत्तमयोगे च प्रपास्थ तन्मयी भवेत् |॥१०२॥
ततः साक्षात् परब्रह्मपरोगयुक्ता भवेद् ध्रुवां ।
तया तादापम्ययोगोऽयं प्राप्यते मक्करपावसात् | १०४॥
सर्वा वध्वो मबन्तरेवं परिपूर्णतम मयि।
लोकनायेत्तथा भूत्वा = मविष्यन्ति मदासिकाः ॥१०५॥
इतिश्नीलक्ष्नीनारयणीयसं हिताया वरतीये द्वापरसन्ताने
अक्षरातीततादास्ययोगनिरूपणनामा-
ऽष्टचत्वारिशोऽध्यायः ।॥ ४८ ॥
क दापसयुगखन्तानः.
१४५
2
श्रीनारायणीश्रीरुवाच--
सर्वानाथ सतां पते।
बुशश्चकोटिका मवेत् ॥१॥
त्रिधैयं भवेदिह |
मुमृक्षुतामावस्य ब्द मे हइरे॥२॥
ृपानाथ रमानाथ
या पुण्यपुञ्खरंहिता
तस्या बीलबलाथं वै किं
आयारम्मे
श्रीपुरुषोत्तम उवाच--
शृणु नारायणीभि स्वं पापाया. अपि शद्धे ।
क्रमभावं कथयामि येन वचान्तपदं स्मत् ॥३॥
खार्तिकारे विपत्कके तस्यै वाच्यं व्टं मम।
स्मृतोऽपि मनसा कृष्णो विपन्ना करोति वै॥४॥
सा स्मरेन्मां ततश्वास्स्ये सकामाये व्रतं श्भम् |
क्ष्मीनारायणाख्यं वै वाच्यं कुर्यात् ततो हि सा॥५॥
देदश्चद्धि पञ्चगव्यर्विदभ्याच ततः परम् ।
मम प्रासादिकं वारि पिवेदाचमनीयकम् ॥६॥
उपवासं ग्रकुर्याच्च मम पूजनयाश्वरेत् ।
शरणुयादे बधूगीतां मन्त्रान् मे श्रणुयात्ततः ॥ ७ ॥
श्शरणं श्रीकूष्णनारायणोऽस्त॒ मम स्वद्? |
ओं नमः शीकृष्णनारायणाय पतये स्वादः ॥८॥
¶्काटमायापापकर्म॑शातरुयाम्यङुद्द्धयात् ।
द्यख्मीनध्वजघनुश्वक्रस्वस्तिकवानवः ॥ ९॥
व्राहम्यदं श्रीकृष्णनारायणमक्तास्स्मि शाश्वती ।
अनादिशीकङृष्णनारायणः . स्वामी पतिश्च मेः ॥१०॥
ष्वालङ्ृष्णः परब्रह्म मम वै शाश्वतः पतिः ।
पिता बन्धुः खुन्मिधरं रक्षकः पोषकोऽस्तु स ॥११॥
(अनादिश्नीकृष्णनासायणः श्रीमक्तवह्छभः ।
पखह्याऽक्षरातीतोऽवताराणां स्वरूपधृक ॥१२॥
अन्तर्यामी सदाऽखनस्छु भगवान् सव॑कारणम् ।
सर्वान्तरामा सर्वशो मिेपो मोश्चदः स ` हि ॥१३।॥
पावनः सेवितो ुक्तिर॒क्तिदश्च सदाऽवतु? |]
ब्रह्मप्रियाः समस्ताश्च राघाखक्ष्यादियोषितः ॥१४॥
पर्रहमस्वरूपिण्यः परत्रहाऽधैमूतयः ।
परत्रह्याथ॑सर्वस्वा दिग्या सुक्तिपभुक्तिदा. ॥ १५॥
तत्सम्बन्धिकरियाश्चापि निर्गुणा. मेक्षदाः सद्?।
धयो योया या बाल्ङ्ष्णं तद्पियाश्च भजत्यपि ॥१६॥
सस सा सा तस्स्वरूपा दिव्या मोक्षप्रदा सदा
भरो नमः शीङ्ृष्णमारावणाय . स्वामिने स्वाहाः ॥१७॥
१९
मम्ः।
ममः ॥१८॥
शश्रीकृष्णस्वामिभक्ताऽ्हं श्रीहरिः शरणं
श्रीकृष्णःश्रीवह्छेमश्च श्रीस्वामी शरणं
श्रीकरष्णोवह्छमःस्वामीभ्ीदरि शरणं ममः ।
इत्येतान् सर्वमर्न्नौश्च सार्थान् संश्राव्येद् गुरः ।
पूजनं सर्व॑तोपद्रमण्डके कारयेन्मम ॥१९॥
पूजाविधि प्रवक्यामि व्र्तागै शर्णु सर्वथा |
उपवासदिनं अर्य मार्गशीर्षस्य पूर्णिमा ।
प्रातःस्नाने षिघायाऽपि तीर्थादौ जल्मपैयेत् ॥२०॥
पितरभ्यश्च णदं गला नारी नारायनं स्मरेत् ।
ग्रक्षास्य पादावाचम्य जुद्धाम्बरघरा सती ।
नित्यं देवार्चनं त्वा पश्चात् संकस्पपू॑कम् ॥२९॥
कक्ष्मीनारायणं देवमचयेद् मक्तिभावतः।
जख्स्य कख्डौ धृत्वा सुगन्धज टसं मतम् ॥२२॥
पश्चामृतानि. चादाय सौवण शओीनरावणम् |
छयद्धपात्र निधायैव पञ्चामरतादिभिर्जडेः ॥२३॥
स्नापयेद्धारयेच्वापि वल्ाणि भूषणानि च।
अर्चयेद् गन्धपुष्पायैश्वन्दनैस्तेव्छुकुमैः ॥२४॥
धूपदीपणुनैवे्यमूख्फलजखादिमिः ॥
ताम्बूलाऽऽसर्विकस्तोत्रवन्दनाऽम्र्थनादिभिः ॥२५॥
गीतैरवायैश मृष्यैश्च संहितापाठनादिभिः।
संकीर्तनं ग्रकुयद्वि वतक्चौ समाहिता ॥२६॥
देवस्य पुरतः क्वा स्थण्डिकं प्वतुरल्लकम् !
अरल्िमाघरं तत्राऽ्चि स्थापयित्वा शृतादिमिः॥२७॥
ष्वरुणा च तिलायैश्च जुहुयाद् मावतः स्वयम् ।.
लक्ष्मीनारायणाभ्बां स्वाहेति सा जुहुयान्तद्ा ॥२८॥
अष्टोत्तरशतदोमान् सवंपापनिद्त्तये ।
ग्रायश्ित्तादिकं गुवीं कारयेत् तां ततः परम् ॥२९॥
पुनः पूजां विधायैव परहारं विधापयेत् ।
उपचारादि देवाय ह्य्पयेद् मक्तिसंयुता ॥३०॥
पौर्णमास्यां तं व्रतं समर्पयामि ते म्रमो।
अर्यं द्यादिन्दवेऽपि नमस्छुर्यात् खपुष्पकैः ॥३९॥
अक्षतरैस्ततः कुर्याजागरणं निशान्तकम् ।
संहिताश्रवणं ुर्यन्द््ये च कीर्तनादिकम् ॥३२॥
म्रातः स्नात्वा सतीः साधून् भोजयेच ततः घ्वयम् ।
पूजयित्वा परति खक्ष्मीनारायणं चत भोजनम् ॥३३॥
पारणां च प्रकुर्वीत विप्रश्च मोजयेदपि।
एवं पौषादिमासेषु संवत्छरं ततं चरेत् ॥३५॥
कार्विक्यां च प्रकुर्बीतो्याषने पूरणिमातिथौ।
मण्डपं कारयेद् रम्यं ष्वतुरलं स॒मंगलम् ॥३५॥
१४६
8 श्रीखक््मीनारायणसंहिता
[2
कदलीस्तम्भोभाव्यं नवपस्छ्वतोरणम् ।
कल्ञा्ैः शोभितं च दीपावछिविराजितम् ॥२६॥
पुष्पमाखादिसंयुक्तं वितानध्वजमण्डितम् ।
५ “~ ९,
तन्मध्ये स्वतोभद्र मण्डलं पञ्चवभकम् ॥३७॥
तन्मध्ये रलनवार्याव्यं नूनं छम्मं न्यरेत् सती ।
पञ्चपद्छववख्रायैः शोभितं च तदुर्वके ॥३८॥
तिषस्थास्यां स्थापयेन्मां ल्क्पीनाराय्णं हरिम् |
पञ्चामृतेन संस्नाप्याऽभ्यच्यं गन्धादिभिः क्रमात् ॥३९॥
वल्लमूषादिभमिन्वापि मक्ष्यमोञ्वादियिस्तथा ।
सिंहासने स्थापयेन्मामायर्भिकोत्तरं ततः ॥४०॥
कथाकीर्तनमजनैर्दिवसं न्व ग्रयापयेत् ।
मध्याहे निशि पूजां च॒ कारयेलागरं क्रियात् |५१॥
परेऽह्नि प्रातरेवेयं श्रीपति मां समचयेत् |
साध्वीभ्यो भोजयेचचापि ततो मोन्ननमाचरेत्॥४२॥
गुवौभ्यः सम्प्रदयाचच मूर्ति तिखान् तथेतरत् ।
तिख्होमं .. परकुर्याचाऽर्थयेछछक्चमीनरायणम् ।५२॥
कृपया तव देवेश छृतं साम्बत्सरं व्रतम् |
चक्ष्मीः शरसन्ना मवतु नारायणः म्रसादवान् ॥४४॥
भक्तां मां सर्वथा नैजं कतवा गहाण माधव ।
युक्तिं पूर्धि देहि मे त्वं कान्त श्रीपुरुषोत्तम ।॥५५॥
फटं समस्तमेवाऽ्हं चापंयामि स्ववि प्रमो)
इति व्यादहव्य द्या्च पुष्पाञ्चलि नमेत्ततः ॥५६।
प्रवं इत्वा परहारं विसर्जनं समावरेत् |
नित्यं कथां शृणुयाच्च सरसंगे च समाचरेत् ॥५७॥
युण्यपुञ्धाश्रया भूत्वा सा यायान्मेऽश्चरं पदम् ।
इह॒ सुक्तवा महामोगान् पु्पौत्रसमस्विता !*८॥
सव॑पापविनिर्भुक्ता ऊुखाऽ्युतसमन्विता ।
प्रयाति. मम भवनं योगिनामपि दुखमम् ॥४९॥
मुक्ता दिव्या भवेदत्र मम योगेन भामिनी ।
ब्राह्मी मवेत्ततो ब्रहमधिषा हरिप्रिया ततः ॥५०॥
सर्व॑सिद्धिसमायुक्ता सवश्रयादिशारिनी ।
यथा ल्क्मीयथा राधा तथा स्यान्मे परिया ततः ॥५१॥
श्रीमारायणीश्रीर्वाच-
चतं . कतमशक्तायाः
धिना
पापायाः
म्रगर्नं सरद सुखम
पापनारकम् ।
साधनं वद ॥५२॥
श्रीपुरुषोत्तम उवाच--
अवलायास्ु पापाया ्ताऽसम्थयोषितः ।
रुवर्पणं गुरं नावं समाभि्याऽघनारनम् ॥५३॥
गुखुतीथै ठु था स्नाता शुद्ध्येत् खा द्रुतमेव ह ।
स्वर्भिणी. जायते सयो मोक्षं स्वेष्टं च विन्दति ॥५४॥
गुरुतीथं परा सिद्विस्तीर्थानां परमं हि तत्।
ध्यानं तीर्थं ` दरिस्तीर्थं ब्रह्मतीर्थं सनातनम् ॥५५॥
इन्द्रियाणां दत्तो वै निवर्तन्ते तु यस्स्थके |
मनोबुद्धयोश्च नि्ततिर्थ् संजायते परा ॥५६॥
आपमशाम्तिभ॑वेच्वापि सदुरोसतर प्रतापतः ।
एवंविधे गुरौ तीर्थं स्नायात् सर्वपंणेन वै ॥५७॥
गकारस्वन्धकारः स्याद् रकारस्तननिरोघकः।
श्वी साऽस्ति मर्था वै चान्धकारनिरोधिका ॥५८॥
ज्ञानं द्यादात्मनस्तु ध्यानं दच्याद्धरेस्तथा।
विवेकं पापपुण्यानां द्राजडचिदोरपि ॥५९॥
श्वमाश्चमानां मानं च दद्याद् दोषनिवारणम् |
मुमुक्षतां भाव्ये या सा गुर्वी दि तारिणी ॥६०॥
शान्ति दव्याद् विचारेण प्रसादेन पवित्रताम् ।
स्माशीर्वादं सुर्नेदेन भाग्ये दद्याद् बलेन च ॥६२१॥
स्पद्धि दवात्तपोभिश्च मत्तया दद्याद्धरिं त॒ या।
मोक्षं॑दद्रात् सहगत्या गुवीं खा संश्रयात् सदा ॥६२
मन्त्रे दद्यादरेयां च कण्ठीं दव्याच्च तौखीम् |
नामसंकीर्तनं दात् कष्णनारायणेति ` च ॥६३॥
स्नेहं दग्माद्धरौ तस्य मादास्यश्ञानशुत्तमम् ।
दिव्यतामानमाद्यात् तां र्वी ` संश्रयेत् सती ॥६४॥
पादजलं पापप्रक्षाङ्कं भवेद् भ्रुवम् ।
यस्याः प्रसादनं वाऽन्नं वाखनाक्चाख्कें भवेत् ॥६५॥
यस्याः पुष्पं फलं वस्तं देहयोगगतं जडम् ।
दिव्यं पवितं पुण्यं, च मोक्षदं वतैते दभम् ॥६६॥
यस्या देदोऽस्ति भगवदह ध्व न संशयः।
याऽस्वि वै नि्गुया नित्यं निगुंणस्थ हरेः प्रिया ॥६७॥
महाभागवती दिश्या स्वैद्ाऽऽत्मनिवेदिनी ।
तस्याः पादरजश्वापि पापिनीनां ठु पावनम् ॥६८॥
क्षाल्कं मूर्तश्वास्ते मोक्षदं जायते तथा]
राघारक्षमीसमा गुवीं रमापद्मास्मा दि सा ॥६९॥
म्ेष्ठापद्यावतीवल्यां पद्धिनीमाणिकीसखमा |
कमटाश्रीसमा ` पार्धवततिनारयणीसमाः 1७०
यस्याः
% द्रापरयुगसन्तानः
चद
तस्याः केरोषु भगवत्केशाः सन्ति निवासिताः,
ब्रहमसध्रे हरेः रन्धं मस्तके मस्तकं इरेः ॥७२१॥
भे भे इहरेश्वास्ति श्रकुटौ भ्ङ्कव्रेः 1
नेषयोरहरिने्े च कणौ ˆ दरेश्च "कर्णयोः ॥०२॥
मेधायां श्रीहरेमेधा हरेर्गण्डौ च गण्डयोः।
कपोलयोः कपो च हरेनांखा नधि प्रभोः ॥५७३॥
तस्या मुखे च जिह्वायां दन्तेषु वो्रोरहरेः।
सखं जहा च दन्ताश्च धोष्टौ इनौ हनूर्हैरेः ॥५७४॥
तस्याः कण्ठे हरेः कण्ठो हरर्वश्चस्वु वक्षसि।
मुजयोह॑स्तयो्व श्वाय नखेषु त ॥७५॥
हरेशुजो करौ वाह् चांऽगुस्यश्च नखास्तथा ।
उक्षो . कुक्िद॑रेस्तस्या उदरे ह्युदरं हरेः ॥७६॥
नामो. नाभिर्हरेस्तस्या जधने जघनं दहरेः।
कय्यां कटिरहैरेस्तस्याः पृष्टे पृषु हरेस्तथा |॥५७७॥
रै गुप्तं दरेश्वापि सक्थ्नो्हरेस्ु सकिथनी ।
जान्पोस्तस्मया दहरेर्जानू अधे च जंघयोर्दरेः ।|७८॥
पादयोः फणयोश्वापि हरेः पादौ फणावपि।
अस्थिषु श्रीहरेः सन्ति चास्थीनि त्वक् सचीत्यपि ॥७९॥
रोमसु श्रीहरेः सन्ति रोमाणि मानसे मनः।
इन्द्ियाणीन्दिेष्वस्या गुणेषु च. हरेगुंणाः ॥८०॥
भूतेष्वस्या हरेस्तच्यं चान्तरे चान्तरं तथा |
सनेच्छायलधर्मषु हरे्ौनादयस्तथा ॥८१॥
क्रियायां श्रीहरेश्वास्याः करियाश्वे्टा दरेस्तथा ।
हसनं गमनं यानं कीर्तनं स्वपनं तथा ॥८२॥
रर्म्याः सवं हरेशवास्ते तस्माद् गुर्वीं हि तारिणी ।
मोक्षदा भवपारस्या दिव्या दिग्यगतिप्रदा ॥८३॥
रर्ग्याः प्दोश्च तीर्थानि प्रथिवी वर्तते सदा)
अंघयो्वरुणो देवो जान्वोः कृबेरकोऽप्ति च ८५]
सवथ्नोरिन््श्च रोषश्च कव्यं धर्मो विराजते)
दिरण्यगमं उदरे जघने बहिदेवता ॥८५॥
नितम्बयोस्ु नासत्यौ वक्षसि श्रीहरिः सवयम् ]
स्तनयोः पर्वताश्चैव छक्षिषु सागरास्तथा ॥८६॥
रोमस्वोपषयः सर्वाः पाश्वयोदैवतागणाः ।
कण्ठे सरस्वती चास्ते रखे रक्षीर्दिगजते ॥८५॥
नयोः सूर्यचन्द्रौ च मस्तके ब्रह्म राजते।
हस्तयोश्वाप्यन्नपूर्णा दुर्गा चापि विराजते ॥८८॥
हदये धर्मवशश्च मानसेऽस्या हरिपियाः।
पुण्यं साध्व्या वचनेषु श्रेगारे स्पद्धयस्तया ॥८९॥
१४७
गुणाः प्रसन्नतायां वै भुक्तिमुक्तिविराजते।
आशीर्वाद चेष्टषुखं भाग्यमास्ते च दर्शने ॥९०॥
भोजने यज्ञखुक् चास्ते पानेऽयतं विराजते ।
स्पे च शारदा देवी छवण्ये च सुधाऽस्ति वै ॥९१॥
पितरेऽ्याः समदाय महरपैयो तरते तथा।
साधवोऽस्या मावनायां मक्तिथासमनि राजते ॥९२॥
गावोऽस्या हस्ततल्यो्व॑सवोऽस्याः प्रहष॑णे |
सद्राश्चास्या भुकुयो च भास्करा गण्डयोस्तथा ॥९३।
आोष्ठयोर्मगवन्माया रुव्यां दिव्या विराजते ।
गुव्यासनेऽक्षरं व्ह गंगा पादुकयोस्तथा ॥ ३४
गव्याः शाय्यां महाख्श्मीः कश्ुक्यां राधिकाऽस्ति च ।
क्ख्यत्वरे सुराण्यश्च भूप्रासु शओरीरमादयः ॥९५॥
यज्ञोपवीत त्रैखोकयं योगपेऽष्टसिद्धयः ।
सौमाग्यद्रन्यपुज्ञेषु सम्पदोऽस्या वसन्ति च |॥९६॥
ग्व्यासू्वचि च सर्वत सन्ति स्थावरजंगमाः।
शरीरमध्ये सर्वत्र सन्ति ब्रह्मविभूतयः ॥९७]
देश्य चेश्वराश्चास्याश्रमःकारेषु मातरः। ,
दरहत्रतं . च शीरेऽस्यास्तादास्येऽहं परेश्वरः | ९८॥
रुसेऽस्याः सगुणं ब्रह्म सक्थ्नोमूंले घुखष्टयः।
रजेऽदहं गुररूपायां रुरव चाऽहमदहं च सा॥९९॥
अस्या वै सेवयोद्धारः पापाया अपि जायते।
सषि या गणिका वापि पुंश्चली मद्यपायिनी ॥११०॥
मांसादा सर्वभक्षा वा इव्याल्या श्वपची ख वा।
गव्याः स्संगशरणाश्रयसेवादिभिहि सा|
पूयते निष्कल्मषा स्याद् दीव्यति प्रोत्तरत्यपि ॥१०१॥
मायाकालक्रियापाान्युक्ता सक्तिं प्रयाति मे।
पटनच्छबणाचास्वय मम मुक्ति प्रयाति वै ॥१०२॥
इतिश्वीलक्ष्मीनारायणीयसंदहितायां वृत्तये द्वापरसन्तने.
वधूगीतायां पापोद्धारकलक्ष्मीनारायणवतश्रीदरिगुख्गु्वी-
तीर्थमहिमवर्णननामा नव्वत्वारिद्ोऽध्यायः | ४९ ॥
श्रीनारायणीश्रीरुवाच--
युरुतीर्थस्य माहप्म्यं भूयोऽपि वद मे परते।
जिज्ञखा वर्धते श्रो सुखम रुरतीर्थकम् ॥ १॥
श्रीपुरुषोत्तम उवाच--
धन्याऽसि. कृतष्त्याऽसि : गुख्तीर्थाऽवमाहिनी ।
योषितां दयया रक्षि श्रेयः्करी यतो द्यसि॥२॥
१८८ धुः श्रीटक्ष्मीनारायणसंहिता &
प्म त क य प पप
कथयामि तथा भूयो रुर्ती्ै निञ्चामव।
खलपापहरं प्वापि शिष्याणां पोक्षदायकम् ॥ ३॥
दिग्यतापाद्कं पुण्यं धर्मात्मिकं सनातनम् ।
सर्वश्वर्यान्वितं शीघं प्रदक्षफर्दायकस् ॥ ४ ॥
सुः प्रसादात् कमले इदैव फल्भाग् मवेत् ।
परक्ाकसुखे सक्ते दानन्दमबाप्नुयात् ॥ ५॥
शुरोः प्रसादात् कमले त्रैलोक्यं सचसवसमू ।
ग्रत्यक्षं ख्स्यते रशिष्यरीरञोकगति प्रति ॥ ६॥
अन्याहृतगत्तिमान् स्वाद् विज्ञानं विन्दते तथा|
यद्लः कीति व्यवहारं प्राधान्ये कृपया रमेत् ॥७॥
सूर्थवत् स्वृ रुरः प्रकाशकोऽन्धचक्चपाम् ।
सोमवच्छान्तिद्श्वापि प्रकाशदो निशासके॥८॥
दीपचद् णहद्धदये प्रमादो वै गुखः सदा।
दिवा सूर्यः शद्ी रघ्रौ दीपो गहे गुरः स्दा॥९॥
प्राशते शिष्यहृदि गुसग्रं्प्रकाशक्रत् ।
अतो गुखः परं तीर्थं तारकं ज्ञानदानकैः ॥१९॥
विज्ञायैव गुरं गुव सर्वमावैः असादयत् ।
कमेभिर्मनसा देदैरवाण्या च सेवया तथा ॥१६॥
सवरा ते कथयामि कथां दिव्यां मनोहराम् ।
मक्षपुतच्ो भृगुस्तस्य वंदोऽमूच्व्यवनो प्रूनिः ॥१२॥
कदाऽहं ज्ानसम्पन्नः स्यापिव्यचिन्तयन्. रुः |
तदर्थं तीर्थवात्रायामगमञ्जानलन्धये ॥१३॥
गगायार्घा बद्रीतश्चाकपिदलश्रमं व्यधात् ।
गोदावर्याः सरस्वत्या नर्मदायास्तथा व्यधात् ॥१४॥
कायश्च निर्म॑खो जातः सूर्यतेजःसमप्रमः।
सकारेश्वरमासाद्य वटच्छायास्थितोऽभवत् | १५॥
नर्मदाया जरे पीत्वा क्षणं ध्यानपसेऽभवत् 1
तन्न दछयश्राव पक्षिणां माषं विज्ञानसभताम् ॥१६॥
श्यच्छपृश्रा दहि चलवारश्वासंस्ते पितरुनन्द्नाः।
उज्ज्वखथ्य ससुज्ञ्छलो विज्वटश्च कपिद्धलः | १५७॥
पते कुजटश्चुकजाः पित्रमाद्रपरायणाः |
फव््रन्याद्धत्य पिव्रभ्यां ददत्यपिं च युञ्जते ॥१८॥
क्रीडन्ति पित्रनिकटे मातृसन्निधिरुस्युकाः ।
स्वपन्ति प्व च्यवनस्य एद्यतो सिष्यमेव ते॥१९॥
खामागस्य ते सवै नियं सेवां चरन्ति च।
सआागतास्ते प्वरिष्वैव पितुर्मीड सुखावहम् ॥२०॥
पितरं मातरं षोमौ प्रणेमुश्च फलानि ष्व।
दद्ुश्यापि च वितरभ्वां मानिताः भन्तिमास्थिताः ॥२९॥
सम्भाषिताः सेविताश्च पक्षवातादिभिश्च ते)
सेषन्ते स्म॒ पितरौ च पितरौ ददतुस्तदा ॥२२॥
द्यमा्चीयचनन्येव ततः पप्रच्छ तान् पिता।
उज्ज्वल स्वं चाद्य कथ्यं दिद्चायां वै गतोऽभमवः ॥२३॥
तत्र दृ श्रुतं वचाऽप्यपूरवै चेन्मे निवेद्य ।
शरुसवोजग्वलः प्रणम्यैव पितरं प्राह तत्कथाम् ॥२५॥
गगाद्रीप जगामाञ्य यजा यच दि धार्भिकः।
दिवोदासो वर्त॑ते चै सत्यधर्मपरायणः ॥२५॥
ब्रह्मीदेवी तस्य पल्ली पातित्रस्यपरायणा |
सुषुवे गुणरूपाल्षां सु्ीखं ष्ारमंगल्मम् ॥२६॥
दिव्ादेवीतिविरूधातां कन्यां सखवण्यरोवधिम् |
प्रथते वयक्षि दिव्यां वरयोग्यां विरोक्य च॥२५॥
पिता कामरूपदेशाराजं चित्तप्रसेनकम् ।
आहूय कन्यां प्रददौ चिचसेनाय धीमते ॥२८॥
विवाहे राजा स चित्रसेनो ममार दइ ।
अङ्कताथिप्रदक्षिण कन्या सौमाग्यवर्जिता ॥२९॥
समभवद् वै तदा राजा विप्रान् पप्रच्छ कारणम् ।
सस्या विवाहसमये चित्रसेनो दिवं गतः ॥३०॥
अस्या वै कौशं कम॑ भवत्येव द्रुबन्तु मे।
श्रुत्वा विप्राः समाव लग्नकाटस्तथाविधः ॥२१॥
पतिमेप्युश्च वा प्युः प्रन्रजिता पच रसु्णता।
अथ राजा च काडेन चिन्द्रप्रस्थपुरं थयौ ॥३२॥
इन्द्रपरस्यनृपरूपमे नायेमां समार्पयत् ।
रूपमेनोऽ्पिे यै म्यं गतो विवाहनक्षणे ॥३३॥
प्रवं यदा यदा यस्मै राजा ददाति कन्यकाम् |
तद्धतां वहिसाश्ये वै मयुं गच्छति स्वरम् ॥३४॥
एकरविंशतिसंख्याका वरा मृत्युगतास्थता
कन्था त्वास्ते चाऽक्षता वै दिवोदासः छशोच इ ॥३५॥
ततो मन्तिवप्यो मघ्वा स्वयंवरं व्यधापयत्
राजानो बहवस्तत्र समाहूताः समन्ततः ॥२६॥
स्वयंवरसमामध्ये यदा प्रप्ता कुमारिका।
राघास्मां चन्द्रय॒खीं व्यलोकयन् दपास्तदा ॥३७॥
अदत्तवरमालया रूपं वीक्ष्य ठ तामसाः।
राजानो मोहमापन्ना दर्णा समर्यता ॥३८॥
अन्ये तस्यास्तु रक्षार्थ तदैवं समरोऽमवत्।
तच महान् क्षयो जातः क्षत्रियाणां स्वयेवरे ॥३९॥
दिव्यादेवी स॒दु्ार्ता वैराग्यं समुपागता ।
ययौ ` विन्घ्याच्रे तष्ट तपस्तत्र र्रोद सा ॥४०॥
% द्वापरयुगसन्तानः
१४९
2.
मया तस्या रोदनं वै श्रुतं दृष्टं तदन्तिके।
पितस्तस्याः कथं तादग्भाग्ये राजन्यनाशकम् ।४१॥
कुमारत्वं वने वास्श्वाधे बिवाहनं तथा)
इति मे संशयश्चास्यां वर्त॑ते तननिषूदय ।[४२॥
श्रत्वा पु्रवचस्तत्र शुकः कुंजर्को जगौ ।
पूर्वजन्मकृतं सवै शणु पुत्र हि कान्यकम् ।५३॥
सा कन्या पू्व॑मासीद्रै युवीरवैरयभामिनी ।
वाराणस्यां च नाम्ना वै चित्रा स्वतन्त्रगामिनी |} ४४]
अनाचारपसय पापा स्वैरिणी व्यभिचारिणी ।
भर्तारं मन्यते तनैव पुण्यहीना ठ॒ पापिनी ५५
करुत्सयते परति क्छे्यकरी सदर्मवर्जिता।
परग्रहे वसति भ्रमव्यपि सा णे र्दे ।४६॥
परच्छिद्रं प्यति द्राक् साधुनिन्दापरा तथा।
परहास्यकरी इष्टा सदाचारविवर्बिता ॥४७॥
सुवीरेण ठु वैच्येन गहा्निष्कासिता हि सा।
दष्टानां संगति प्राप्ता दूतीकमं चकार सा॥४८॥
कुल्य च व्यभिचारकमं कारयति पराः।
गर्भगं कारयति साधूनां धमैव्मनाम् ॥४९॥
साध्वीं नारीं समाहूय द्रव्यदानैः प्रलोभयेत् ।
मनोभेगे कारयति व्यवाये योजयत्यपिं ।५०॥
साधूनां सा ियं मडूत्वाऽप्यन्यस्मै प्रददात्यपि ।
. एवं ग्हृश्चतं मग्रं चित्वा दुष्टया पुरा ॥५१॥
संग्रामं सा महादुष्टाऽकास्यत् पतिपुप्रकैः।
एवं पापयरा सा त मृता ` यमपुरं गता ॥५२॥
क्तवा च यातनाः पश्चात् कर्मविपाकमागता ।
सा लिदानीं कृतं कम॑ शुक्ते रोदिति भामिनी ॥५३॥
यस्माद् णदशतं तस्मादस्याः श्तं वराः।
एकर्विंातिसषिता विवाहे च स्व्ेवरे ।५४॥
पापायाः श्वमसम्ये तत्वंख्याका मृता वराः
गृहमंगो न कर्तव्यो यस्य॒ कस्यापि देहिनः ।)\५॥
परमम निजमंगो जायते नैव संशयः)
रु्वैव॒मुज्ज्लः प्राह पितश्वास्या मदु ॥५६॥
जन्म कथंस वै जातं पापाया वद् मेऽपि तत्]
श्रत्वा पुत्रवचश्चापि कुज्खः प्राह पुत्रकम् 1५\७॥1
दूती यनाऽभवत् सा वै तत्रैकदा ठ भूखुरः।
खाधुघमां स्िद्धगतिः कुचेखो दण्डवान् यतिः ॥५८॥
कौपीनमात्रवश्नश्च चित्राद्रारमुपरस्थितः )
मौनी जितेन्द्रियो ज्ञानी ब्रह्ममक्तिपयायणः ॥५९॥
त्वद्य श्चधातृषराव्यातश्च श्रमितः सुखी ।
दुराध्वानपरिभान्तश्ित्रया स विलोकितः ॥६०॥
नाम्ना ङष्णायनं चित्रा दृषट्ऽऽजुदह्ाव तं र्दे ।
आसनं च ददौ वारि भोजनं मधुपकंकम् ॥६२१॥
देहसंवाहने चक्रै साधुं मत्वा सुपेवनम् |
अकरोत् सा प्रसन्नः सा आशीर्थादं ददौ स्चमम् ॥६२॥
राजपुत्री भवत्वेवं कथयित्वा ययौ हि सः।
अथ कालान्तरे चिता सप्युगता ततस्त्वहं ।६३॥
साधोः सेवाफङेनाऽपिं तदाशीर्वादतस्तथा ।
दिवोदाखण्डे पुत्री दिम्यादेवी व्यजायत ॥६४॥
सा हि दत्तवत्ती चान्नं जछं सेवां तथाऽऽतनम्।
तस्मात् पुण्वस्य भहातम्याद् राजयुत्री हि वतैते ॥६५॥
यहमंगादिपापैश्च द्यधवावं पुनः पुनः|
सहते वै ततः सेवा कतव्य सततं सताम् ।६६॥
गुरोः सेवा प्रकर्तव्या साघोर्धर्म्रतस्य च।
साध्व्याः सेवा प्रकत॑व्या सर्व॑सम्पत्करी हि सा ॥६७॥
राजपुत्रा मृथा येये ते पुरा भाण्डजातयः।
नारीणां दारकाश्चासन् तेन पापेन वे मृताः ॥६८॥
गोविप्रगुरुसाधूनां सेवापरायणाः पुरा ।
सआरतञ्चापि च वै तेन राजपुत्रत्ममागताः ॥६९॥
अतः सेव्याः साघवश्च गुरवश्च सदा दहि ताः]
परमंगो गहगो न कर्तव्यः कदाचन ॥७०॥
श्रुस्वोऽञ्वलः पुनस्तत्र पप्रच्छ पितरं प्रति।
कथं सा मुच्यते शओोकान्महादुःखाद् वदस्व मे ॥७९१॥
कथं सा ल्मते मोक्षं तं चोपायं वदस्व मे।
पिता च कुञ्ञेखः प्राह श्रुत्वा पुत्रं तमुञ्ड्वलम् ।॥७२॥
श्ण पुत्र प्रवक्ष्यामि तस्या दुःखविनाशकम्।
साघनं मोक्षस्यापि येन श्च॒द्धा मविष्यति ॥७६३॥
हरे्यानाजपाचापि व्रताचच गुरुसेवनात् 1
पापनासो पोषणं च मवेदेव न संदयः॥७५
दिभ्यो नारावणश्वास्तेऽक्षरे धाम्नि परापरः 1
सर्वलः सर्वशक्तिश्च सरवश्वयसमन्वितः [1७५॥
किञ्लोरः सर्व॑स्तोमाव्यः श्रीकान्तः परमेश्वरः।
माविकाऽऽकारव्व्यः स दिव्याकारसमन्वितः |७६॥
दिव्यसुक्कटमृडध ष्व दिव्यचक्रादिशोभनः ।
कोरिषनद्राभवदनः पद्यपज्निभेक्षणः 1७७]
सर्वभूषणक्ोभाठ्यः कौस्तुभेन विराजितः ।
कमलाद्रुतसेवश्च श्रीवस्सोकेन राजितः ।७८॥
१ ५१८
धु श्रीरक्च्मीनारायणसंहिता #
दष न [~ ~
९५५
कान्ताह यावनः 1
मनोषरिस्वरूपश्च कान्तः
वं ध्यायेत् सती नित्यं सव॑पापविशोकम् ॥७९॥
ह्रे नारयण कष्ण श्रीपते कमल्मपते।
अनादिशरीकृष्णनारायण श्रीकष्णमोश्चछत् ॥८०॥
एवं कुर्याद् मजनं वै जपं कोद्र इति ।
वरतं कुर्यात् पूणिमावा लक्मीनारायणव्रतम् ॥८१॥
उन्यापनेन सहितं छष्णपूजान्वितं छमम् |
गुरोस्त च्यवनस्य ग्रकर्ात् सेवनं हि घा॥८२॥
कर्मण मना वाचा तदा दुःखं प्रहास्यति ।
इत्युत स्॑मेवैतत् पद्यपत्ये प्रणम्य च ॥८३॥
पुरं समादाय यच सा तत्र॒ वै ययै।
पष्चिभ्यषं परत्यस्य स्त्रीदाष्या तां जगाद् ह ॥८४॥
उञ्ज्वखः सन्निधौ ग्वा तापसीं चेदमत्रवीत् |
का त्वं मवेसि कस्याऽपि कस्माद्न समागता ॥८५॥
समाच्श्व त्वमनधे तपसश्वापि कारणम् |]
दिम्वादेषी समुवाच पक्षयपत्यं विोक्य सा ॥८६॥
आश्चयं महदापन्ना पक्षिन् शृणु यथातथम् |
को मवान् मे वदस्व विश्वासो येन चायते ॥८७]
पछी राह मदहामाभे प्यहं तव॒ दुःखहाः।
रुदमानां विलोकयेत् प्रष्टं मे वद कारणम् |८८॥
य॒थावङं यतिष्येऽहं तव॒ दुःखविनाश्चने।
श्रता दिव्यादेविका सा जयाद् पक्षिणं मरति ॥८९॥
कर्मण मे कटं युजे दिवोदाखघुताऽस्मि च।
शताधिका हि पतयो मृता उद्वादनोस्वे ॥९०॥
अघदाष्टं हि तिष्ठामि तपोऽर्थमन्े वागत) ।
पश्पनष्यो वेद् येन तमुपायं करोमि च॥९६१॥
उज्ज्य समाकर्ण्य पित्रोक्तं प्राह योषिते।
साऽपि तथ्यं हि तन्मेने प्रायधित्तमियेष सा॥९२॥
पप्च्छ पक्षिणं पूरकतपापस्य निष्कृतिम्!
उञ्जलठः प्राह विष्णोवैः ध्याने छुख यथोदितम् ॥९६॥
जपं छर हरे ङष्णनारायण परेश्र।
त्त कुरु यभ क्षमीनारायणत्रतं परम् ॥९४॥
पूर्णिमायां निरा्यारं जागरणखमन्वितम् ।
उच्यपनसमेतं च गुरोः संसेवनं कुर ॥९५॥
युरुात्र च्यवनोऽस्ति नम॑दायाः द्रुमे तरे।
मस्व तं महात्मानं पुण्युज्ञा मविष्यसि ॥९६॥
इत्युक्ता जष्दे सवे पितः सा श्चभोदया।
वरतं चक्रे जपं चके ध्यानं चक्रे इरेस्तथा ॥९७॥
च्यवनस्य वटे सेवां चके गत्वा गुरोर्दिं सा!
देदेन मनसा वाचा सर्वाष्णेन कन्यका ॥९८॥
गुये्व॒ कृपया साध्वी वर्षम्ये ददं इ।
दिव्यं नारायणं ष्णनारायणं परेश्वरम् ॥९९॥
धनद्यामं सुन्दरं ष रोंख्क्रगदाधरम् ।
सर्वाभिरणसोभाव्यं दृष्ट्रा ननाम पादयोः |॥१००॥
दण्डवद् धरणिं प्राप्य चकार गद्धदाऽमवत् ।
उवाच च हरिश्चाऽ्हं कपया तव षागतः |१०१॥
गुरोः प्रसादल्ममेन जातं मे दर्शनं तव।
घरं दृण महाभागे ददामि तव॒ वाञ्च्छितम् ॥१०२॥
रत्वा सा कन्यका चतरे माद्र मवाणेवात् ।
तथ परादौ भजिष्यामि कान्तमक्ति प्रदेहि मे॥१०३॥
मोक्षे दासीपद् देहि यदि वटोऽसि नाथ मे!
हरिः प्राहाऽस््वेषमेव चायाहि मम धाम वै ॥१०४॥
तावत् खाऽप्यमवद् दिव्यादेवी लक्ष्मीस्वरूपिणी ।
विमानवरमावाद्य ययौ वैकरुण्टमेव सा] १०५॥
उञ्ज्वलः पितरं प्राह इृत्तान्तं सवमेव ह।
परिता विवेद स्वं च महिमानं गुरोस्तदा ॥१०६॥
च्यवनः सर्वकामानां पूरको वैष्णवो गुरः)
सेवितः कन्यया तेन याता सा ब्रह्मदर्शनम् | ९०७॥
तेनैव दिव्यदेदेन याता मोक्षपदं सती
लक्ष्मी्ाताऽपरा धाम्नि वष्यानजपत्रतादिभिः [॥१०८॥
पठटनच्छरवणाच्ाऽ्स्य पापाऽपि पापस्योपितवा |
मूत्वा यायाद्रेरधाम र्षि | कान्ता भवेन्मम ॥१०९॥
इतिशीलक्ष्मीनारायणीयसंहि तायां व्रृतीये दापरघन्वाने
वेधूगीतायां गुरुतीथं॑दिभ्यादेवौमोक्षणे नाम
पद्चादचमोऽध्यायः | ५० |
श्रृणु . नारायणी ववं ऊुज्ञल्श्च ततः
द्वितीयं स्वसुतं चापि
समुञ्ठ | किमपूरव
भुत्वा समु्ञ्वलः
परम् |
पप्रच्छ विनयान्वितम् ॥ १॥
दष्टवान् श्रतवान् वद् ।
प्राह हिमवन्तं गिरिं पितः।२॥
आहारार्थं ॒ग्रगच्छामि पदवामि कौतुकं नवम् ।
मानसं यत्सरश्रास्ते त्र इष्टं वदामि तत्॥३॥
बहृहंखसमाकीर्णो दंस एकः समागतः |
स प्र कृष्णो महातेजाः कष्णहंसान्वितः द्युमः ॥ ४॥
चयश्यान्येऽपि शङ्काश्च चश्ुपादैष्व ष्णकाः }
आयुस्ते वच्ु्णो वै पत्यो दंस्यः समाययुः ॥५॥
४ द्रापरथुगसन्तानः ४
१५९१
नय ~ म
मयंकर्यशचर्ध्वकेदयः कृष्णवर्णा विभीषणाः ।
ष्णा हंसा जले सस्नुरनं॑सस्नुश्च त्रयोऽपरे ॥ ६॥
्तछो हंसिकाश्चापि नैव सस्नुः सरोबरे।
ङृष्णा ंसा जलात्तस्माद्विनिगैः्याऽऽववु्ुतम् ॥ ७ ॥
चयोऽन्ये दंसकाश्चाप्याययुरड्ीय न्ध्यकम् ।
शिष्टाश्चतस्लो दंस्योऽपि विन्ध्याचलमुपाययुः ॥ ८ ॥
हंसा दहंस्यो महामीता बभ्रमुः परितस्ततः।
निषण्णा दुःखद्ग्धाश्च बक्षशाखासु संहिताः॥ ९॥
तत्र॒ कश्चित् समायातो छन्धकस्त॒ धनुर्धरः ।
शिखणृष्े निषसाद्. मिह चतः समागता ॥१०॥
हववेतो च्यवनौ द्षा महर्षि तं प्रणेमठः।
च्यवन्य पादज पीत्वा दिव्यौ बभूवः ॥११॥
विमानवरमास्ट्य ययतुः; स्वर्गमेव तौ, .
देवौ दिव्यतमौ भूत्वा हृष्टो साक्नान्मयि हि तौ ॥१२् `
पादयोः|
पपुः ॥१३॥
अथ हंसास्तदोड्ीय
रज्स्छु ते समदठद् तथा पादजलं
च्यवनेनाऽभिषिक्तास्ते श्चैता वभूषरेव च।
क्ष्णं लीनता प्रातं ययुश्ाऽदस्यत्रां ततः ॥६४॥
के त्वासन् वै पितर्द॑साः कृष्णवर्णा दहि ते पुरा)
पश्चात् श्वेताः कथं जात्ताः क गतास्ते ततः परम् ॥ १५॥
छुज्ञलस्तत् समाकण्यं प्राहद पुं समुज्जरलम् |
श्रृणु पुत्र कथयामि दिव्ये कथानकं तु तत्. ॥१६॥
च्यवनस्येव
तान्यासन् सर्वतीर्थानि चाऽष्टषष्टिमतानि वै।
एतेषु मानवाः स्नात्वा पापानि क्षालयन्ति च ॥१७॥
गोवधाख्ये महापापे क्षीवधाख्यं ` तथाविधम्)
स्वामिद्यादाव्मके पापं सरापानाप्मकं तथा ॥१८॥
दिमस्तेयोद्रतं पापं गुरुनिन्दाप्मकं तथा
भरणदत्या महाघोरा रानद्रोहस्तथाविधः ॥१९॥
मिवदो विश्वाखघातश्च देवभेदनम्
बृत्तिच्छेदो मोचरस्य नाशनं वद्धिदाहनम् ॥२०॥
साघ्रुसाध्वीविनासश्य गरदा भयंदरम्
मातापित्रुधश्चापि वाछिकामोग इस्थपि ॥२६॥
प्ुहस्या मात्रसंमो िंशतिपातकानि चै
तथाञन्यानि पातकानि ` मानदाः क्षाख्वन्ति दि ॥२२॥
नैः पैः दृष्मतां वान्ति प्राप्रानि तीकमि वे।
तारि पापानि सर्वाणि श्रनि निजानि दहि ॥२३।॥
[त
भूराहंसन्वरूपाणि गत्ता्भि म्रान्मं सरः!
स्नाप्य मैव विनष्टानि पानि तन यै पुनः ॥२५॥
नर्मदायास्तीरमाता हंसाश्चा्न् सुदुखिताः।
पापग्क्षालनं तीर्थं चिन्तयन्तो द्रुमे स्थिताः ॥२५॥
तेरो दिव्वरूपौ च व्याधीव्याधौ दिर्वगतौ |
परस्परं वदमानौ च्यवनस्य शुरोब॑लम् ॥२६॥
ब्रह्महत्या गुरषात्ाऽगम्यागमनादिकम् |
गोहत्या च सुरापानं नष्टं गुसेव॑खद्धि नौ ॥२७॥
द्ग्यौ जातौ सखगेयानौ धन्यं पादं रुरोशरुवि |
इतिश्रुतवा च ते हंसादस्यवनस्याऽन्तिकं ययुः ॥२८॥
ललटुः पादरजसि प्रादवारि पपुश्च ते।
च्यवनोऽपि तदा रेवतोधेश्चाऽऽपरोक्चयद्वि. तान् ॥२९॥
स्वे हंसाः श्वेतवर्णा भूत्वा नत्वा दनि सुः
ययुश्चाऽटश्यतां तव॒ हंसा हंस्योऽपि सवशः ॥३०॥
गुख्तीर्थं पातकानां शामके परमोत्तमम् } ,
सर्वतीर्थानि मानानि गुरुतीर्थे मवन्ति वै॥३१॥
कृष्णहंसाऽम्वितशरैको . यश्वासीत् ङष्णदंसकः । ;
सर्वतीर्थसमेतः सद्यभूत् प्रयागराजकः ॥३२॥
वयश्चान्ये ठ॒हंसास्ते रेवा गोदा प पुष्करम् ।
दंस्यश्चापिे चतखस्ता गंगा, च ब्रहामपुत्िका ॥३३॥
सरस्वती चच कावेरी ह्यासंस्तत्र, हि हंसिकाः।
इत्येतत् कथितं सवे गुरुतीर्थनिषेवणम् ॥३४॥
सर्वपापहरं मोक्षप्रदं वै गुरुतीर्थकृम् ।
अथ वे कुञ्जठः पुरं प्रच्छ ष्व वरतीयक्रम् ।॥३५॥
रिं विज्वल] त्वया इष्टमाश्वर्यं कथयाऽब मे।
विञ्वलः पितरं प्राह नूनं विरोकितं व॒ यत् ॥३६॥
पितश्वाऽदं नवचक्षाऽ्मिधं वै पर्व॑तं ययौ].
देवचरन्देशवाप्सरोमिः ` ऋषिभिः सेवितं छम् ॥३७॥
दिव्यशषैः स्माकीणे फलपुष्पनतैः सदा].
योगिनो नवखक्षाणि वर्तन्ते यच्र . प्रव॑ते ॥३८॥
आनन्दकाननं नाम वनं तत्र प्रमासते।
धिम च सरस्तत्न विशार प्वावलोकितम् ॥२९॥
यादोिर्विविधैर्यंत , देसकारण्डवादिमिः |
विन्नरोरगगन्धरवैश्ारणातैः सशोभितम् ॥४०॥
विमानं तत्र॒ अारीणुपरि चाम्बरे छमम्।
सुवभ॑कल्य्यकतं दं सहसा कानकम् ॥४९१॥
छवदण्डपताकामी राजमानः पुमान् श्मः)
कि्ेरर्सरोभिश्च गन्धर्वावर्महर्षिभिः ॥४२॥
स्तूवमाना मदशिद्धैर्टः सुरूप उत्तमः।
सर्वाभरणश्ामांगो रलनहारादिराजितः ॥४३॥
च बरानना खु्ोभिता।
युक्ताहारयुता षाऽपि व्यैः कंकोर्युता ॥४४॥
दिष्वाम्बररा सुश्ेगारा युवती चारिता स्थिता ।
तौ द्वौ दृष्टौ विमानाचाऽवरोहयतां भूतले ॥४५॥
स्नातवन्तौ च यावत्त मृतौ तावद्धि तौ तटे।
शो दिव्यौ तटे स्तश्च तौ द्वौ प्रथक् तटे स्थितौ ॥५६॥
नायो द्वे च नरौ द्धौ च तावेव वीक्ितौ मवा।
तत्र वैमानिको द्वौ यो तौ शच्रेण निजौ शवौ ॥५५॥
भक्षयामासवुस्तव्र नारी नारीं न्ये नरम्)
छया पीड्यमानो मक्षयतः पिशितं निजम् ॥*४८॥
अन्येद्धे च छ्ियौ तात चायाते तवम्बरात् एयक् |
हस्तः खादमानौ तावस्मदोगेऽपि नार्पितम् ॥४९॥
अन्ने स्वत्पं जं स्वद्पं करमैचिन्वपिनाऽपितम् ।
पं तौ मक्षयित्वैव पीत्वा जं दिवं प्रति ॥५०॥|
गतौ विमानमारुह्य दृं सवे मया नवम् ।
किमेतद् वद मे तात स्वमांसभक्षणं कुतः ॥५१॥
शृता पचस्व तद्वास्यं कुलः प्राह पुत्रकम् |
शशु क्न्निक! लोकोऽयं कर्मभूमिर्दि वर्तते ॥५२॥
पुण्यकमां मोदतेऽब परख मोजनादिभिः |
दत्तं दानं समायाति पुरतो यत्र॒ यात्ति सः ॥५३॥
अदत्तं नैव चायाति स्वर्गऽन्व्र च वा गतः।
यादं वपते बीजं क्षेत्रे त॒ कृषिकारकः |५४।)
खमते तादशं तत्र फलं बीजसजातिकम् ।
यादृशं क्रियते कमं॑तादशं ठभ्ते फलम् |५५॥
कमंदायादको कोकः पूवक्मवदानुगः ।
पू्वं॑ दत्तं ङतं चैतत् फलरूपं॑निषेन्यते ॥'\६॥
पञ्च॒ सष्टानि गभऽस्य देहिनः कर्मजानि. वै।
योषित्तं जीविकाष्व बिद्या च मरणं तथा ।॥५७॥
देवत्वे बा मानुषत्वे पद्य्दं पक्षिताऽथवा ]
तिर्यक्स स्थावरत्वं चः स्मृद्धयो भोजनादिकम् ॥५८॥
सामना विदितं याध्क् ताटक् समुपतिषठति।
ूवदेहङृतं कथित् कर्ठुमलं दहि नाऽन्यथा ॥५९॥
छमाश््यमं कृतं कम॑ कर्तारमनुगच्छति ।
उपभोगादते तस्य॒ नाश एव न विद्यते ॥६०॥
युंसीघ्रमपि धावन्तं स्वकमं वचानुधावति।
उपतिष्ठति तिष्ठन्तं गच्छन्तमनुगच्छति ।६९॥
छायावद् वर्तते ल्पे भोगं फलं ददाति तत्।
येन यत्रोपमोक्तव्यं दैवेन तत्र॒ नीयते ॥६२॥
कर्मभूमिरियं तात चान्या भोगाय भूमयः]
गवोखराजः सुाहाख्यो द्दौ दादानि भूरिः ॥६२॥
रत्नानि च सुवर्णानि राजतादीनि कोच्थिः।
अन्नं जटं व्व सुलभं ` मला ददौ न तत्तदा ॥६४॥
पुरोधाश्वोख्रजस्य जेमिनिस्तमुपादित् ।
श्रद्धया विधिवत् पात्रे देहि वान्नं धनादिकम् ॥६५॥
अन्नदानात् परं नास्ति प्राणिनां विदं द्रुतम् ।
तस्मादन्नं पयोयुक्तं प्रदेहि कत्रियषम ॥६६॥
तारणाय दितायिव सुखसम्पत्तिदेतवे ।
मसाग्रमपि दातव्यं मृषिप्रस्थं च वा द्रप ॥६७
शद्धया वा पवैदिनैे विग्रं सन्तं प्रभोजय।
एकमोजनलभ्यं वै फलं नित्यं युनक्ति हि ॥६८॥
पूर्वजन्मनि दत्तान्नं जन्मान्तरे सदा ठमेत् ।
नित्यं प्रभुज्यते दत्तं देयन्नं चाऽविम्वारथन् ॥६९॥
प्राणरूपं यतोऽन्नं तत् प्रदेहि त्वं प्रयलतः।
स्वगं लेके सदा चान्नं दततमसतमीयते ॥७०॥
धुत्वा शपति; पप्रच्छ ॒स्वर्गगुणान् बदाऽ मे।
जमिनिः स्वग॑लमो्ाऽकथयद् वै सुबाहये ॥५१॥
सवं कामप्रदान्यु्ानानि स्वगे भवन्ति वै।
स्वुंफलपुष्पाणि विमानानि च सन्ति वै॥७२॥
अप्सरसश्च दिव्याश्च देमरय्यासनानि च।
ख्व॑कापसमद्धयो विद्यन्ते कस्पवचिजाः ॥७२]]
न रोगा नजरा मत्युन शोको न हिमाऽऽतपौ।
न॒ त्र श्षुयिपा्ा प्व न ग्ठानिश्वापि विद्यते ॥७५]]
प्वेविधगुणं स्वगं - दोरषौस्तत्रापि तान् श्रृणु ।
अत्र दत्तं हि रभ्येत नाऽदत्तं त्र ङभ्यते |॥७५॥1
दोषो महानयं स्वगैऽतिश्चयो दोष इत्यपि।
अदत्तस्याऽजर भोग्यस्वाऽसन्तोषस्तजन वै सदा ॥७६॥
अन्यभरियं परां दष्ट सणुदरेगः सदाऽसिति च।
अकस्मात् पतनं चापि वासनावशवर्विता ॥७५७॥]
फल्मूमिम्॑ता चश्च कर्मभूमिरियं मता।
तस्मादन्नं . प्रदतं यत् तस्स मुग्यते सुरैः ॥७५
श्रत्वा शपः ऋषिं प्राह निदोषं वद् मे पदम्|
चैमिनिश्वाइ मगवसदं निर्दोषमेव इ ॥७९॥
आब्रह्ममवना लोकाः - खदोषाः कमणाऽ्जिताः ।
मायाखोकाः समस्ता वै दोषवन्तो गुणात्मकाः ॥८०॥॥
अगुणं त॒ पदं विष्णोर्नासयणस्य शओङ्किणः |
भक्तियोगगतास्तत्र॒ साध्व्यो गच्छन्ति साधवः ॥८१॥
‰ द्वापरयुगसन्तानः #
१५५३
पथ न क द 2 2 = >
राजा प्राह न से स्वं गन्तुमिच्छा प्रवत॑ते।
यस्माद्वै पतनं तत्र गन्तव्यं नैव सर्वथा ॥८२॥
दानफटं भ्व भोगो वै भोगान्ते पतनं यदि।
दानमेष न कर्तव्यं पातफटं मया कचित् ॥८३॥
करिष्ये ध्यानमक्तयादि यरिष्ये कमल्मपतिम्
दा्रख्यकव्स्य घ गमिष्ये परमं पदम् ॥८५॥
शला तं जेमिनिश्वाह राजन् धर्मो दपस्य यः। `
अनिच्छताऽपि कर्तव्यो दानं यज्ञः प्रदानकम् ॥८५॥
सादावन्नं सुषु जलं ताम्बूखमम्बरम् |
काञ्चनं भूमिदानं च गोदानं चेतर यत् ॥८६॥
वैकरुण्ठेऽ्पि फं युक्ते दानधर्म॑स्य शाश्वतम्
साधुम्यस्त॒॒विमाैकं गोग्रासं च ततः परम् ॥८५॥
मृस्यादिभ्यथैकभागे प्रयच्छन्ति तपोधनाः
एवमन्नप्य दानेन दिव्यटोकगता यपि ॥८८॥
क्ुधात्प्राविहीनाश्च निव्यतप्ता दरः स्थले।
तिष्ठन्ति नान्यथा राजन् देद्यन्नं धनमित्यपि ॥८९॥
दानाच्छानं ततः सिद्धिस्ततस्तृत्चि गमिष्यसि।
अदाने त्वं गतश्चापि वैकुण्ठे ष्चुषमाप्यसि ॥९०॥
श्रुत्वा राजा तदा प्राह दानं चेत् त्र्तिकारणम् ।
योगिनां च सतां त्यागवतां मोक्षे हि का गतिः ॥९१॥
अदत्तदाना; वषयः करारा हि साधवः)
अपरिदसवंस्वा मोक्षे दताः कथं वद् ॥९२॥
श्रुत्वा प्राह ऋषिस्तं वै ज्ञानमक्तिपरायणाः।
ूर्व्यानन्देन व््तास्ते सदा श्वुतुडविवर्जिताः ।।९६॥
राजा प्राह तथैवाऽहं यतिष्ये ज्ञनभक्तिमान् ।
दानं बन्ध्रदं नैव कतव्य निधिकराय खः ॥९४॥
ज्ञानं कृला तथा स्वस्पां मति त्वा ममार सः।
स॒बाहुः प्रतदायुक्तौ विमानोदगरमाशितः ॥९५॥
ययौ स्म पूर्वकृतं पुण्यं मोक्तं विधानतः।
माऽमुक्तं क्षीयते पुष्यं छतं सखणादिदानजम् ॥९६॥
क्षुधा जाता महातीत्रा चरषापि च तथाविधा ।
राजा वै प्रियया साध॑ ्षाव्रषाम्रपीडितः ॥९७॥
स्वगे सखः कर्मणा वै वैकुण्ठं नैव गच्छति ।
हृषीकेश्चो इश्यते न विमानं नोध्व॑मृच्छति ॥९८॥
स्वगे राजा व्याङ्कुखो वै जातः ` ष्षुधादिपीडितः।
इतश्येतश्च वेगश्च धावति कमाधिपस्तदा ॥९९॥
सर्वामरणसोमां गश्वन्दनादिविभूषितः ।
अम्छरोभिः सेव्यमानो देवैश्च सतोऽपि च ॥१००॥
२९
अदत्तं नाऽभसवान् राजाञमृतं चान्नं प्रमोजनम् |
लर च नाऽऽपतवान् स्वगे बभ्राम पीडितो सुहुः ॥१०१॥
भार्या संप्राह राजानं सत्यं दानफरं बुराः।
सुज्ञतेऽमृतमेवाऽत्र दत्तमन्नं पुरा ठ यत् ॥१०२॥
अभनवास्िदानं ठ न कृतं मूते दउप।
युधा मां स्वां बाधतेऽतस्तृषा चोग्रा प्रवर्तते ॥१०३॥
भोजनं सलिल वात्र खमते न विमानकते।
अमृतं भोजनं नास्ति चान्यदेवग्दे इष ॥१०४॥
यामः पृथ्व्यां भोजनार्थं जलार्थं ननु पार्थिव)
इत्युक्तो भूपतिः रद्रया विमानेन द्रुतं क्षितिम् ॥१०५॥
आजगाम बने रम्ये नन्दने त्र वै क्ऋषिम् |
ददश बामदेवं स सभार्यो वृपतिस्ततः ॥१०६॥
अवतीय नमश्चक्रे दत्तासने द्युपाविशत् ।
कऋषिक्रतं स्वागतादि अग्राहाञथ निरामयम् ॥१०७॥
परष्टो रजा जगादर्षिं निरामयो भवामि न।
छ्युधा मे बाधते चापि च्रषा चातीव दारुणा ॥१०८॥
ताभ्यां शास्ति न गच्छामि युखं विन्दामि नैव च।
्रुतवैव॒वामदेवस्तं प्राह राजन् हितं शण ॥१०९॥
अन्नदानं शब्दान, व्वथा दत्तं न मूतठे।
हरिश्वाराधितो नैव नैवे्यफल्वारिमिः ॥११०॥
तेन दोषेण स्वगे न वकुष्टेऽपि न ते इते।
भोजनं बिद्यते राजन् सर्वमन्यत् भ्रविद्यते ।॥११९१॥
आरापितस्लया वषिष्णुक्चीनमक्तया त॒ शुष्कया।
तेन प्रा्षं त्वया स्वर्गं श्वष्कं भोजनमन्तरा ॥१५९॥
अन्नं व्वभृतसूपेण स्वगं शचावाप्यते नप ।
वैकुण्ठे ब्रह्लप्यासम पीयूषं प्राप्यते सदा ॥११३॥
कडतिक्तकषायाश्च ्षारामन्लमघुरास्तथा ।
स्निग्धाश्चोपस्कसः स्वै नानारूपाश्च मूगताः ॥ ५२४॥
दत्ताः सर्वां श्यवाप्यन्ते अोषध्यः पुष्टिहेतवः ।
साधवः पितरो देवा मोजिता येन॒ सूपरते ॥१९५॥
स॒ एव भक्ते स्वगेऽपि मोजनस्य फलामृतम्।
मिष्टान्नपानमेवाऽ्च दने दत्तं न वै तया ॥११६॥
स्वशरीरं त्वया युष्टमन्नैस्मृतसद्दौः ।
अदत्तं च यतस्तस्माद् सुंक्वं॒क्षधातरृषाफलम् ॥ ५१७॥
यदि ते क्षुखतीकारो हयमीष्टो वर्त॑ते तदा।
याहि नन्दनसरसि स्नात्वा अश्व शवं निनम् ॥११८॥
एवमुक्तः सुबाहुश्च वामदेवं प्रणम्य वु।
नन्दनाख्यवने गसवा सस्नौ तटाकवारिणि ॥११९॥
{१५४
# श्रीरक्ष्मीनारायणसं हिता
1 ~ ~ 1 ~
तावच्छवौ समुखन्नौ राज्ञो रत्या दहि तौ शवौ
{निजो तौ मक्षितवन्तौ वप्तौ जातौ तदा हि तौ ॥श्रगा
हसतश्च च्ियौद्धेये प्रज्ञ श्रद्धा हिते मते।.
दानमार्ग परत्विव्य क्ञानमार्ते गते नपम् ॥१२२॥
लोमा स्थितं भृषं इसतस्ते ह्यमे चयौ |
` अस्मयोगेऽपि दत्तं न भुश्व यजन्. फटं चिरम् ॥१२२॥
अथ राज्ञाः वामदेवं यथौ स्तवा ` पुनर्वने।.
उद्धारो मे यथा स्याद्वै तथा विधेहि वार्थयत् ॥१२२॥
वामदेवः करे द्त्वा जट राज्या नरपस्यं च।
। शम्याः - कृष्णार्पणे पुण्वमकारयद् दिवःप्रदम् ॥१२५॥
राज्ञा कृष्णापैणं चक्रे पुष्यं गुरो पादयोः|
पुण्यदीनोऽमवच्छीधं पापहीनो बभूव च ॥१२५॥
फलमूलान्नसरिर्विष्णुमपूजयतदा .]
चसो ` विष्णुरुयोर्वाक्यात् प्रस्यक्चः समजायत ॥१२६॥
पार्षदैः , सहितो दिव्ये. विमाने च पीं वपम ।
¦ नीलां; पीयूषसंवा्धौ वैकुष्टमनयंत् प्रः | १२७॥
निष्यतरधि्तदा : जाता नैवेसटिलाप॑नैः |
(एवं , श्रूत्वा विञ्वलोऽभूत् संदृष्टः सदुरोगटम् ॥१२८॥
शर्मोक्षप्रदाता ष विष्णुवुस्थो भवत्यपि |
:-पापतापशमयिता निष्यतरकचियदो गुरुः ॥ १२९)
, पठन च्छवणाचास्य , ` पुरुषाथ॑चुटयम् ।
` साधनं चापि ङतवैव ब्रह्मलोकं त्रजेलनः ॥१६३०॥
; इतिश्रीरक्ष्मीनारायणीयसंहितायां वतीये द्वापस्सन्ताने
बधूगीतायां रुख्तीर्थे तीर्थानां पापनाशकं रुरपदम् ,
अदत्तान्नजल्दानकस्य सुवाह्ुटपतेः स्वदाषमक्षकस्य वाम-
देवाख्यरुदोर्योगानिप्यत्रपिरमोक्षावापिश्ेत्यादिनिरू-
पणनामेकपल्चारत्तमोऽध्यायः | ५१ ॥
श्रपुरुषोत्तम उवाच--
श्णु, ` नारायगीधि स्वं कु्ञषस्तुयंपुच्कम् ।
: कपिज्ञटं च ` पप्रच्छ नूतनं फ विलोकितम् ।। १
श्रूल्ला कपिज्ञलः प्राह कैलासे धवे गिर)
शिवस्याऽऽस्ते दिव्यम्यं मन्दिरं स्वर्गसन्निभम् | २॥
सेविते पुण्यलोके गणैरगणीभिरुचमम् ।
तथाऽहं गतवान गंगाम्रवाहसमिधो ॥ ३ ॥
गंगाहृदो महानस्ति तत्र हंसा वसन्त्यपि।
वारितीरे शायां हि. कन्ये संविरोकिता | ४}
ससीना सृक्तकेया च रूपखवण्यशोभिता।
दिन्याऽरंकारशरंगाराऽप्बरलोमान्विता ` युमा ॥ ५ ॥
दुः्लाङ्कखा ` रोदिति साऽभ्रूणि मुञ्चति धारया |
युक्तामौक्तिकतस्यानि , पतितानि हदोदके ॥६॥
तेभ्यो मबन्ति पद्मानि दयान सुरमणि च।
नेव्राश्नजानि पद्यानि तरम्त्यसंख्यकानि. वै11७॥
तानि पदानि चादाय कश्चिदयुण्यमयो खनिः! .
दिग्वासा जटिलो दण्डी तापसो भसमवान् इः ॥ ८ ॥
पूजयति हरं ` रतरः दस्यति गायति । `
हसति सु्वरं ' चापि दषटमेतन्मयाऽद्भतम् ॥ ९ ॥
पितः कः ख मवेत्त्र कासा नारी च वा भवेत् ।
नारी प्ररोदिति कस्माद् वद् मे सर्वमेव तत् ॥१०॥
ध्रूखा स बुज्खखः ` पुं कंपि्धलखवाच इ ।
पच ` श्रणु महादेवी स्वेकदा प्राह संकरम् ॥११॥
दशयस्व . ` ममेवाञच काननं काननोत्तमम् ।
महादेवस्तथाऽस्वाह : ततः , सजो वभूव इ ॥१२॥
वषम न्नाखरोदाऽ्पि गणैरदैन्या खतो इरः।
नन्दना्यं प्रविवेश वनं दिव्यं मनोहरम् ॥१३॥
दश॑यामासख देव्यै. तद्वनं स्पृद्धं समन्ततः।
कव्पड्श्तान् कस्पवष्ठीरद॑सयामास . शंकरः ॥१४॥
पर्वतौ चाकरोत्तच संकद्पं ` कन्यकाकते |
'कर्पदक्षात् ततस्तूणे कन्यैका समजायत ॥ १५५
स्वस्वरूपा स्वसमाना ` युवतौ. कमलेश्वणा |
पद्मानना स्वर्णे सप्रभा सम्बमूर्धजा ॥१६॥
सुगन्धदेहा दिव्या चे. मूषाम्बरविभूषिता।
दिव्थश्रङ्खारशोमाल्या ` वनदेवी यथा शुमा ॥१७॥
कन्या ननाम भक्त्या च . पादयोः शिववोस्तदा ।
पार्वती वांढ पुत्रीं स्वां स्वीचकार दहि मानसीम् ॥१८॥
अशोकसुन्दरीनाप्नीं प्राह तां पा्व॑ती ततः।
सोमे नदषाख्यौ दरपस्ते वै पतिः सुते ! ॥१९॥
भविष्यतीति तस्यै खा वरं द्खा हिं पावती
वने विव्य कैटासं शंभुना सह चाययो ॥२०॥
अशोकखन्दरी रेमे नन्दने . वनदेवता ।
तामेकदा विप्रचितिदै्यात्मजख्ठ दण्डकः ॥२१॥
षठा कामेन चाविष्टः पल्लीं कर्तुं समादिशत् ।
अद्योकषुन्दरी प्राद दिबयोरदिमि कन्यका ॥२२॥
नहुषो मे पतिर्मावी पाती मां जगाद ह।
प्रा वथा स्वं. प्रयतस्व . विपरीतं भविष्यति ॥२३॥
` %@ द्वीपरयुगसन्तानः 8 `
१५५
॥
महा्चपेन यक्ष्यामि गच्छाऽन्यत्रे महार ¦
श्रत्वा हृण्डरितिरोभूवा चिन्तयामास वे पुनः ॥ २५]
कथं भार्यां भवेत् सा मे कपटं र्वयामि तत्।
विचार्थस्थं देवकन्यारूपं दधार ण्डकः | २५॥
बने `तत्र तथा. साधं मितां कतर्बोस्ततः।
श्रमं . मेऽत्र गंगायास्तीरेऽस्तीति जगाद ताम् ॥२६॥
अरोकयुन्दरी इ्डाश्रमं ययौ सुखान्विता ।
हुण्डिकाकन्यया साधं न्यवसत्तत्र तापसी ॥२८॥
मोजने शयने ध्वापि विहारे सदयो दहि ते।
वतैते ते स्णखीर्पे स्नाने निद्रास्थलादिषु ॥२८]
राघ्रौ ते व्वेकशय्यायां सुपे तत्र ठु हुण्डिका।
ह्ण्डकं नररूपं च विधघायाऽशोकयुन्दरीम् ॥२९॥
कामभावेन पस्प्च तदा त्वशोकंसुन्दरी।
अप्राप्निद्रा तं ज्ञास्वाऽसुरं कृपटकन्यकाम् ॥२०॥
उवाचे मा स्पृशाऽ स्वे मस्म वृणै मविष्यसि।
चरस्तो ृष्डस्तदा तूर्णं प्रपातः पादयोः पुनः ॥३१॥
अथोक्स॒न्दरौ प्राह मम मर्ता ठव्रपो दहि सः
आगत्याऽत्र वने दुष्ट! तव नाद्यं विधास्यति ॥३२॥
इत्युक्तवा ययौ तूर्णं गंगातीरे वनान्तरे ।
तापसी वर्त॑ते तजाञयोकसुन्दरी भामिनी ॥३३॥
अथ राजा रेल्पुत्र आयुः पुत्रार्थमेव ह।
दत्तात्ेवात् प्रार्थय सयुपुत्े स्दुरोरैरः ॥३४॥
दत्तात्रेयो वरदानं ददौ हि पुत्रवान् मव ।
सर्वगुणैः समुपेतो वैष्णवांरोन संयुतः ॥३५॥
पुत्रस्ते सा्व॑भौमश्च. महेन्द्राभो भविष्यति ।
इत्थाशिषं समासाद्य वायुः श्वराज्यमाययौ ॥२६॥
नागाभिषे पुरे राजा चेन्दुमव्या च्या समम्|
रेमे ल्मे च नहुषं पुत्रं यथोक्तटक्षणम् ।२७॥
हुण्डश्छिद्रं समासाच्च पुत्रं जदा चाम्बरे]
निनाय स्वे रात्रौ राक्षस्यै चार्पयत् खतम् ॥२८॥
मारयित्वा पाचयिता भोजनाथ निवेदितम्
राक्षसी विकलानाम्नी दयावती तु. बाख्कम् ॥२३९॥
रात्रौ विदिष्टक्ुस्यां खा निक्षिप्य चागता द्रुतम् ।
इरिणं पाचयित्वा च . भोजयामास दण्डकम् ॥४०॥
दृष्टस्तु निर्भयो जातो बालो मया हि खादितः।
अथ वशिष्ठः भ्रातिश्च ददर बाछ्कं श्चमम् ॥४९१॥
वर्धयामास दिव्ये ते विष्णुलक्चगलक्षितम् ।
ज्ञानं शुघ्माणि शआस्नाणि . गीतिं कल वषं तया ॥४२॥
सध्यापयायास गां राञ्ययेोग्यं वकार ह।
इन्दुम्धयै प्रातरेव नारदः प्राह तदिमे ॥४३॥
मा शोकं कुरु पुरस्ते वरिष्टस्थाऽऽश्रमेऽस्ि वै।
हण्ड दैत्यं नाशयित्वा बिबाह्माऽोकदुन्दरीम् ॥४४॥
शिवपु्रीपतिर्भूष्वा णहं ते चाऽऽममिष्यति।
इनदरोपेन्द्रसमः पुत्रो भविष्यति स्वतेजसा ॥४५॥
इ्छक्तवा पूजनं प्राप्य नारदोऽन्तरदेधे तदा |
अथ पुत्रं च नहुषे वशिष्ठः प्राह पुत्रक | |[४६॥
पाछान्यानय वन्यानि धनुर्धरी प्रयाहि वै।
राजा व्वाज्ञं समादाय ययौ बन्यार्थमेव इह ॥४७॥
हृष्डस्त्ाऽप्ययो द्रा मारं देवतोपमम्
अपहतं नाविदं . भनश्वक्रे हि दैत्यराय् ॥४८॥
युषे च समागत्य नहुषेण समं व्री।
नहषाय सदखाक्चो ददौ शघ्लाणि वै तदा ॥४९॥
देवा दिव्यानि चाल्नाणि ददुस्तदा हि वै क्षणात् ।
इन्द्रो रथं ददौ चापि मातदिसंयुतं श्चमम् ।५०॥
विष्णुश्च्रात् ससुताय चक्रं दीप्तं ददौ तदा।
दुः टं ददौ चापि ब्रह्मां प्रददावजः ॥५१॥
युवे नहुषः सोऽयं दण्डेन मायिना - ` तदा |
देवा देव्यश्च गन्धर्वा जरुर्जयं व॒ नाहुषम् ॥५२॥-
दण्डो .ज्ञाखा निजं रन्न युयुधे ष्वातिवेगतः।
त॒ ` स्वै दानवाश्च युयुधिरे चकिम्परे ॥५३॥
सेदिरे दानवा नैव बाणवरघं हि नाहुषम् ।
ग्रताः केचिद् द्रुताः केचिन्नष्टाः केचिन्महाहवे ॥५४॥.
स्थस्येन द॒ हृष्ठेन ताडितो नहृषस्तदा।
त्रिभि््वजं प्रचिच्छेद दष्डस्य सायकेवंली |५५॥
्तुर्भिसुरगोश्चापि छनं व्वेकेन वै तथा|
दशभिः सारथि पश्चदेकेन प भुजं पुनः ॥१५६॥:
चिच्छेद नहुषश्तत्र शक्ति सुमोच तद्दि ।
हृष्डस्त॒ - पतितो भूमौ ममार प्राणतस्तदा ॥५७॥
देवाः. प्रहर्ष जम्पुश्च पुष्पृष्टि जयं व्यघुः। ; .:
असोकसुन्द्री श्रुत्वा दैत्यवधं प्रहिता ॥९८॥
नहुषे प्राप्य चोवाच धर्मपद्ली भवामि ते।
समुदरदस्व मां वीर देवैर्हि निर्मिता तव ॥५९॥
नेह्ुषः प्राहः भद्रं ते गुरोर्वाक्योत्तरंः प्रिये। “
मद्रे स्वाञुद्रहिष्यामि से तिष्ठ॒ मया सह् ।६०॥
इति तां स्थमारूढदां नीत्वा गुर्वाध्चमं भयौ)
निवेदयामास. स्व. गुरवे :. 'दपालकः॥६१॥
१५६
४ श्रीखुक्ष्मीनारायणसंहिता
प्यथ ् प् प्नप््
तयोः |
वहिभूररसन्निधौ ॥६२॥
प्रेषयामास तस्पुरम् ।
गुरनेहुषोऽपि यथौ ततः ॥६३॥
पितरं मातरं नता जगाद स्वचेष्टितम् ।
आयुशरेन्दुमती छन्धवा समार्यपुत्रमुत्तमम् ॥६५४
महोत्सवं प्रचक्राते पुत्रस्याऽऽ्गमनं प्रति।
नहुषोऽपि धनुधस्वा महेन्द्रस्य रथेन वै ॥६५॥
जिगाय प्रथिवी सां सपद्धिपां सपत्तनाम् ।
पितरं याजयामास राजसुथा दिमिस्ततः ॥६६॥
अथ देवाः समागत्य नागाय पुरोत्तमम् )
सभ्यषिच्वन्महात्मानं नहुषं वै नराधिपम् ६७]
अर्धन्रपद्माग् जातो नहुषो वैष्यवांशवान्।
शिबपुत्रीपतिः श्रीमान् रुरेब॑खत् प्रतापवान् ॥६८॥
वरिष्ठस्य प्रतापेन महेन्द्रो मानबोऽमवत् ।
चिवारुर्ीप्रतपेन कन्या प्वाशोकसुन्दरी ॥६९॥
अर्धनद्राण्यमवत् तच देदी या बनदेवता।
इन्दुमती निज्वभरू सिषेवे किंकरी यथा ॥७०॥
अथ गंगतटे या ठ रैदिति तां श्णु लवम् ।
हण्डे मृते ठ तप्पुत्रो बिदुष्डस्तप आचरत् ॥७६॥
देवान्. दन्तं कृतमतिलैरोक्यं दृन्वसु्तः ।
पितुर्वैरं॑ हरिष्यामि हनिष्यामि नरान् स॒यन् ॥७२॥
षति निश्चित्य मंगायास्तदे सं नन्दने बने)
ययौ यदा तदा विष्णुर्नारीरूपो बभूव इ ७३
मोदयितुं विहृष्डं तं नाशविं ह॒ युक्तितः
तां मायां वैष्णवीं दा समोह ठु: विद्ुण्डकः ॥७४॥
उवाच तां बरारोदे संगमं देहि मेऽनवे।
मायोवाच्च यदि मां स्वं मोक्तुमिच्छसि चेत्तदा ॥७५॥
सप्तकोटिमितैः पुष्पैः प्रसंपूजय क्षंकरम् ।
कामोदाखंभवैदिव्यः खगन्धैदेवदुमेः ॥७६॥
तत्ुष्पाणां तां मालं मम कष्ठे समपय |
तदाऽहं सुप्रिया मार्या भविष्यामि तवाऽनध ॥७७]
इव्युक्तथाऽसुरश्ापिे मागेयामास तदूदरुमम् ।
अप्राप्य तां यथौ नारीं पप्रच्छ तदूदरुमं पुनः ॥७८॥
नारी प्राह द्रुमो वै न तादशो वियते कचित् ।
कामोदा विद्यते कन्या गंगाहृदे प्रतिष्ठति ॥७९॥
कामोदाख्या व॒ खा साध्वी यदा हसति वै तदा!
उत्मचन्ते हि पुष्पाणि तस्या हासच्छुभानि वै ॥८०॥
वशिष्ट दर्प॑मापन्नरस्तियौ ख्ग्ने द्युमे
विवाहं कारयामास
आदीर्भिरभिनन्यैनं
नागाहयं पुरं
शोभनानि वै।
पूजयति राकरम् ।॥८१।।
कामोदानि खगन्धानि पीतानि
तेनास्प्येकेन पुष्येण यः
तस्येभ्ठितं महाकाम सम्भूरयति शंकरः)
तस्यास्तु रोदनाचापि लोहितानि सुमानि वै।॥८२॥
रमवन्ति न वै तेषां सपं कुर्यात् कदाचन ।
रोदनोध्यङ्कषुधानां स्पँऽनिष्टं यतो मवेत् ॥८३॥
गंगाहृदे गच्छ तच प्रहाय च तां च्यम् ।
यद्र तद्धास्यजात्तानि पुष्पाणि द॒ दहू्यपि ॥८४])
गंगाप्रवाहे चाधान्ति पतितानि ण्ण च।
द्युक्तो दानवो गंगाप्रवादे समलोकयत् ॥८५॥
प्रवाहितानि कामोदारोदनोत्थसुमानि वै।
जग्राह तानि सारत्यादपूजयच्च शंकरम् ॥८६॥
अनिष्टं तत्पजातं वै तेन क्द्धो हिं शेकरः।
हंकारमकरोत् तेन॒ दानवो ‡ वै गतोऽभवत् ॥८७॥
देवकायं कृतं स्वेवं विष्णुना प्रभविष्णुना ।
विष्णुर्नारीस्वरूपः स तिरोभावं यवौ तदा ॥८८॥
देवताः सुप्रसन्नाश्च जाता हृष्टस्य नाशनात् |
अथाऽन्धिमथने जाता चतसः कन्यकाः पुरा ॥८९॥
अल्षमर्वारणी कामोदा. चे लश्पीश्चतुर्िका।
उदार्काय चाऽर्मीरदत्ता तदाऽन्धिना ततः ॥९०॥
वख्णाय चच वै देवी वारुणी लन्धिनाऽरपिता;
कामोदा विष्णवे दत्ता वरी यां भविभ्यति ॥९२१॥
कष्मीश्च विष्णवे दत्ता वैङ्ुष्ठरहवासिनी
कामोदा सा उखन्धिपुत्री सुधोव्था नारदात् खद ॥९२॥
श्राव विष्णोर्मादुष्ये जन्म माबि पुनः घुनः
कामोदा चाऽखदमाना रिष्णोियोगमेव सा ॥९३॥
रुरोद वै भुर्गगामूले गत्वा तदैकला
रोदनात् खड जातानि रक्तपुष्पाणि तानि वै॥९४॥
तदपूजोत्थफलं दैत्यमरणं समजायत ।
कामोदाया हस्वे श्रणु तत्कथयामि वै ॥९५॥
यदा सा वुक्सीरूपा तदा विष्णोः प्रपूजने।
निजपत्ाणि दच्वैव चोपयुक्ता भविष्यति ॥९६॥
तया सह जगन्नाथो रमिष्यति सदैव हि]
समृत्वैवं हसति कन्या कामोदा वै स्वचित् कवित् ।|९७॥
मज्ञरी दास्यजन्था च. बोद्धव्या तुखखीमवे।
वरस्या पत्रमेकं वा मञ्जरी विष्णवेऽर्पयेत् ॥९८॥
ब्रह्मणे शंकरायाऽपि तदेष्टफल्माग् भवेत् ।
इतीत्थं पुष्पपूजोत्थफलं वोध्ये श्चभावहम् ॥९९॥
8 द्वापंरयुगसन्तांनः
१५७
न चच
कपिज्ञर तथा नासै कामोदा रोदनान्विता।
हास्यात्विता च पुष्पाणाप्रूसादिका प्रदर्िता ॥१००॥
विहुण्डः पण्यहर्ताऽ्पि ठभ्यं मया प्रदर्दितः।
एवं विष्णुरूपगुरोस्तीथंयोगेन तरुसी ॥१०१॥
सदा पज्या च कामोदा तत्पुष्पं पूज्यतेऽपि च।
प्यैश्च पूज्यते देवमण्डलं सवदा सुत ॥१०२॥
गुरुतीथं मदत्योक्तं अक्तिरुक्तिप्रदं सदा।
विहुष्डो नाश्मापन्नो यथौ कैलासमेव सः ॥१०३॥
शंमुतीर्थस्य योगेन दुण्डोपि रपयोगतः।
स्वगं गतो हि तस्माद्र गुरुती्थं विरिष्यते ॥१०४।।
छुञ्ञलः कथयित्वैवं विरराम निजान् सुतान् ।
च्यवनस्तु तदा छदि श्रुत्वा पप्रच्छ पक्षिणम् ॥१०५॥
को भवान् वतते चाव दिव्यज्ञानी विहंगम ||
पक्षी प्राह पुरा चाऽदं कदयपस्य कुटस्य वे ॥१०६॥
विद्याधरस्य वै पुत्रो धर्म॑शर्मां हि नामतः।
मूखोऽदममवे पूर्णः कदाचिन्मटूहं प्रति ॥१०७॥
सिद्धायनो मर्धि साधुस्तत्र समागतः,
मया प्रसेवितः सोऽपि शानं मध्यं॑ददौ दमम् ॥१०८॥
आस्वादं प्रददौ मे सिद्धायनः स वै ऋषिः।
निभ्ंगो निःसप्ो मूष्वा चैकान्तस्थानसंश्रयः ॥१०९॥
सर्व्रकाशको ज्ञानी स्वदशीं मविष्यि।
एकस्थानस्थितश्चापि वेत्स्यसि स्वं त्रिोकजम्. ॥११०॥
एवं गुरोः प्रसादेन वेद्ध स्वं तरिलोकञम्।
मवन्तं च्यवनं वेद्चि सद्वरं मोक्षदं परम् ॥११९॥
कीरमावे कारणं च मम वन्मि निशामय ।
संघर्गाञ्जायते पापं संसर्गात् युण्यमिप्यपि ॥११२॥
मया क्रीतः श्चुकरिश्चस्तस्य सुग्घौऽमवं सदा|
मामेवं वदति सोऽपि तात मामेदि चाऽऽस्यताम् ॥ ११३॥
स्नानं गच्छ महाभाग देवानर्चय चेत्यपि ।
तस्य॒ वाक्यविनोदेन विस्रतं धर्मकर्म मे ॥११५॥
अथ वादी गतश्वाऽदं शाकाय तदा ग्दे।
त्रिडाठेन इतः पक्षी मयाऽऽगस्य विच्येकितः ॥११५॥
अतिदुःखेन तसश्वान्मृतीऽदं छ्ुकभावनः ।
मरणे शक्मावोऽ्दं दकजन्मगतोऽमवम् ॥ ११६
जातिस्मरो भवाम्यत्र सिद्धायनप्रतपतः ।
नास्ति तीय॑ रुर्समं चने मोक्षि हि सर्वथा ॥२१५]
स्यलजादुरकाद् वादं मदं नदयत्ति ना<न्तसम् 1
गुखतीर्थात् पूर्वजन्म््तं मटे विनयति ॥११८॥
संखारे तारणायधैव अगमं ती्॑मुत्तममम् ।
अथाऽहं तर्ह॑मिच्छामि युय च्यवन तारय ॥१६९॥
इत्युक्तवा पक्षिराद् पु्रसष्टितो भार्यया युतः।
पादथोरागतश्वापि च्यवनस्य महासमनः ॥१२०॥
च्यवनो मगवन्नाममन्तरं ददौ दछकाव वै।
जटं च पाययामास ङष्णनाम्नाऽभिमन्वितम् ॥१२१॥
पक्षिणप्ते शुरं नत्वा स्मृत्वा नारायणं च माम् ।
देहोर्यक्तवा पार्षदा मे भूत्वा वैङकु्ठमाययुः ॥१२२॥
दिव्यं तं सहुरं तीर्थं छन्ध्वा मोक्ष ययुय॑तः।
सर्वती्ोत्तमं तीर्थ गुखुती्थ भवस्यपि ॥१२३॥
नरो नारी मोक्षदश्वी गुर्वी तीर्थस्वरूपिणी ।
धूर्व चाऽधवा चापि मक्ता वै मोक्षदायिनी ॥१२५॥
तां समास्य सृक्तिं वै प्रापणीया दहि शाश्वती ।
साध्वी देवी सेवनीया वधूमिः पापनाश्चिनी ॥१२५॥
ब्राह्मी ब्रह्मप्रिय चापि हरिपिया पतिव्रता ।
साधुः सद्पुरुषश्चापि सद्रुख्श्च हरिप्रियः ॥१२६॥
सुक्तिरुक्तिप्रदश्चापि सेवनीयः सदा ज्नैः)
पठनाच्छवणाहछक्षिमि चास्य मोक्षो भवेद् भुवः ॥१२७॥
इतिश्रीक्ष्मीनारायणीयसंहिवायां वतीये द्वापरसन्ताने
वधूगीतायां गुरुतीर्थे नहुषकथान कं कुज्ञलश्चककथानकं
कामोदांकथानक च्यवनकथानकतं चेत्यादिनिरूपण-
नामां दापञ्चाश्त्तमोऽध्यायः ॥ ५२ ॥
श्रीपुरुषोत्तम उवाच--
श्रणु त्वं शिवराश्ञीधि | यछृतवाऽऽतमा विश्चुद्धयति ।
वधूट्यः सवथा द्धि प्राप्य प्रेयः परं पदम् ॥ १॥
गुरं ब्रह्स्वस्पं वै विद्याच्छ्रीपरमेश्वपम् |
रावी लष्षमीस्वरूपां च विद्यात् सेवेत तां वधूः ॥२॥
मानावमानौ द्वावेतौ तौ वेध्यौ वै विषाऽरते।
अवमानोऽमृतं तत्र सम्मानो विषमेव यत् ॥३॥
गुरोमानं विधातव्यं स्वस्या अमानमेव त॒)
या ॒वधूर्त॑ते निव्यं निर्माना मानदा तदा॥४॥
सा ख्मेत सदा मानं मान्या भवति योषिताम् ।
सेवया वश्मायाति सिद्दोऽपि च ग्रहोऽ्पि च॥५]
सेवादृततिगरणां हि वशक्री वधृङ्कते।
पुष्या वध्वा च किक दास्या च भरलयाऽपिच॥६]
समाधितयाऽप्गन्तुकया सेवया साध्यतेऽखिलम् ।
रा्ी गुर्यी दिष्षिका वादेवीगोः राक्षसी चवा॥७॥
१५८
# श्रीठदमीनारायणसंहिता ४
# ~ - 1 1 |
सेवया स्वाधीनभावा जायते श्रीः सती रमा।
गुखसेवा मच्छ वशकायं सहायदम् ॥८॥
तस्मादाचारवध्वा वै शवधूः सेवा द्यमानया।
पल्युः सेवा देवसेवा श्वश्वाश्ाज्ञापरपाखनम् ॥ ९॥
गहसेवाऽपस्यतेवा वध्वाः ` पञ्चत्रतानि वै।
अक्रोधो युख्टशरूषा शौवं चद्धामिसेवनम् ॥१०॥
पत्य॑ चापि सव्वं वष्वास्ते नियमा मताः।
वध्वा खहक्रिया यङ्ञश्चातिध्यर्हां सुराच॑नम् ॥१९॥
कान्तप्रसन्नतामक्तिः, सन्ध्या शभूप्रसन्नता ।
स्नाने त॒ पतिसेवा यमाः धर्माथ॑ताधकाः ॥९२॥
सदाचारस्ता शान्ता स्वधर्मपरिपाछ्िका ।
शर्बान् खोकास् विनिर्जित्य ग्रद्यलोकं प्रयाति सा ॥१३॥
गुरूपदेशयथुक्तानां बद्धानां करमवर्तिनाम् ।
अभ्युस्थानादिकं सर्व॒ प्रणामें वन्दनं चरेत् ॥१४]
अष्टगेवा च पञ्चमैः प्रणिपातेन पादयोः,
चिः्दक्षिणयोरेन वन्या गुवीं सतीत्रता ॥१५॥
स्येष्ठा सर्वा वन्दनीया बद्धा चन्या पुनः पुनः।
आज्ञामगं न कुर्वीत यदीच्छेत् सिदिमात्मनः ।॥१६॥
दुष्टायोगगुहारण्यं श्ुद्रमन्ोपसेवनम् ।
विषयदविडम्बादीन् वजयेत् ` सर्वयक्ततः ॥१७॥
कैतवे वित्तास्य ब॒ यै्न्थं वर्जयेत् सती।
अतिहास्यमतिमानं _ लीलां. स्जाविवरजिताम् ॥१८॥
स्वेच्छाविहारमेतान् वै वर्जयेद् गुख्सन्निधौ ।
तद्वाक्यप्रतिकरं चाप्थयुक्तं प्वापि नो वदेत् ॥१९॥
अनिष्टं न स्मरेत् क्वापि कलहे न स्मरेत् क्वचित् ।
अक्रोधं न प्रकुबीत वैमनस्यं न चाचरेत् ॥२०॥
रसपाचाणि सर्वानि पाकणत्राणि वै प्दा।
मोज्यपात्राणि वाणि न प्पृशेन्नापसारयेत् ॥२१॥
यङ्पात्राणि पूजाया द्रव्यपाच्राणि वै तथा। .
प्वि्योग्यपा्ाणि गवस्तूनि यानि . च ॥२२॥
मार्जनीं चुष्छिकां वहि फलशाकानि यानि च।
पेयपात्राणि सर्वाणि श्रंगारस्य द्रवाणि च॥२३॥
पुस्तकादीनि दर्भाश्च पुष्पपात्नाणि कजम् ।
दधतीम् भूषाश्वाम्बराणि प्रसाधनानि यानि च ॥२४॥
मक्ष्यमोञ्यानि रह्यानि घारनालानि यानि च।
वेश्यवारादिपा्ाणि ` कष्यासनकानि ष्य ॥२५॥
वधूः पदा. स्प्रो्ैव पदा नैवाऽपस्ारयेत् }
देवद्रो गुष््रोहं . -शश्वादिद्रोदमिस्यपि ॥२६॥
अ्रामद्रोहं सतां द्रोहं मैव कुर्यात् कदा्चन ।
उदुताऽचुष्णफेनाभिः पूताभिवंछ्लचक्चुषा ॥२७॥
अद्धिः समाचरेत् सवै वर्जयेत् कटषोदकम् ।
गन्धव्णैरतेद्टमद्यचिस्थानसंस्थितम् ॥२८॥
पङ्काऽ्दमहूषितं चैव सामुद्र पर्वलयोदकम् )
सदवां तथान्यैर्वा दोधैदुषटं विवर्जयेत् ॥२९॥
जलहरणपात्रे वा हण्डे गग॑रिकारखे ।
क्षिप्त्वाऽ्ङ्टिं मुखं पादौ क्षाच्येन्न कदाचन ॥२०॥
उदुत्याऽधिकवायु्वं वचोच्छिष्टं न॒ क्ियात्तथा |
सुखे स्पृष्टं पानपात्रं जलठ्पात्रे मन मञजयेत् ॥३१॥
अप्रक्षास्थ करौ मोज्यवसत्वादीनि स््ररो्न वै।
परिविषणकार्यादि दकुर्यान्नाऽक्षाछ्तिः करैः ॥३२॥
पाककार्यं नैव कुर्याद्द्धिवखधारिणी
अम्निना च रसानां च शुद्धि कुर्यात् सदा वधू ॥२३॥
तृणकाष्ठादिवस्तूनां च्छया च क्षरणेन च|
अख्स्याऽभ्युक्षणेनाऽपि शद्ध कुर्यात् वधूः सदा ॥३४॥
सुदास्द््लल्स्यापि शुद्धि कुर्याद्धि वारिणा
व्रादिना मार्जैनेन श्रंगाऽस्थिदाद्शोधनम् ॥३५॥
द्रस्याणां संहतानां ठ शोधने पोक्षणेन वै
अभुक्तराशिधान्यानां त्वेकदेशादिदूषणे ॥३६॥
तावन्मां समदधुल् प्रक्षये कुशामसा।
शाकमूलफ्लादीनां क्षाख्नेन हि शोधनम् ॥२७॥
रिनिग्धानां मा्ज॑नेनैव रूक्षाणां ठ जलदिना।
मानेन ग्हश्द्विमस्टेखनेन ` वा तथा ॥३<
छेपनेन क्वचिद् वारिपोक्षणेन . च वायुना ।
गोनिवासेन शद्ध च धरायाः संविधाऽऽचरेत् ॥३९॥
मूमिस्थमुदकं , शधं निर्मलं मेध्यगम्वितम् |
वत्सः चिः प्रवणे दोहने प्रसवेऽपि. च||४०॥
फर्पाते त॒ शकुनिः रतौ भार्यायुखं घचि।
पण्यं प्रसारितं शद्ध वायुना -किरणेन . च॥४१॥
श्यचिराकरजं सर्व श्रमुखं च मृगग्ृहे।
छाया च विप्रो विप्राः सन्तः साध्व्यश्च मक्षिकाः ॥४२॥
रजो भूर्वायुरभ्रिश्च वाटं मेध्यानि स्पर्शने ।
मैथुने च -मख्त्यागे . ह्यमेध्यसपर्थने तथा ॥४२॥
रजस्वखादिस्पक्चं - च स्नानाच्छुदि स्दादता ।
वैद्यो विद्यसिता शद्धो. खयः शद्धः सदा मतः ॥४४॥
गृहम्य . पश्वो बालाः पक्षिणश्च. गरहांगणम् |
ष्रत्वरो वेदिका वृक्षाः. कपाटं. छत्रमित्यपि,॥५५॥
- 8 द्वापरयुगसन्तानः #
१५९
च
दोय खा गेन्दुकादि शकटं मार्जनी तथा।
पेषणी . पदिका सोपानानि कीर्कमिव्यपि ॥४६॥
श्रंखला पशयरूञ्वश्च जटरञ्नुश्च नाडिकाः ।
हृण्डाधानी यष्टिका मत्सरदानी च पुती ॥४७॥
लेखिनी ` पुस्तिका दीपः प्रतिमा व्यजनस्तथा ¦
भूषापा्र वस््रपेटी घृततैटादिपात्रकम् ॥४८॥
गवाक्षं चन्द्रशाला च धनधानी कृपस्तथा}
साधुतिर््यवारी गुदः शद्धाश्च गौः सदा (४९)
वायुना ' चातपैनापि स्वमावेन दहि 'पावनाः।
दीक्षिताः कथकाश्वापि कर्मठः पावनाः सदा ]५०॥
खे धान्य ॒स्दा शुद्धं समाज्ञे मानवास्तथा ।
उत्सवे च खियः श्॒द्धाः कन्याः शुद्धाः सदा मता [५१॥
नैषिकानां दृपाणां च राक्ञीनां -गुर्योषिताम् ।
मण्डलीनां दृत्यगीतकर्रीणां दासयोषिताम् ॥५२॥
बाखखरक्षाप्रकर्नीणां सेर्भीवारयोषिताम् ।
शर्वे ` सव॑दा नाव्ववाचङयोषिताम् ॥५३॥
सव्ये युगो सदां नाथैः इद्धाश्वातंववजिताः।
युगान्तरेषु मासान्ते राजस्वस्येन पाविताः ॥५४॥
शुद्धचन्ति सर्वदा नार्ब॑ः स्नानेन प त्तेन च|
रजस्या ॒ स्पशेनैव रजस्वलां दहि यतः ॥५५॥
दिने चतुर्थके स्नात्वा प्रतिं देवं हि सेव्येत)
श्वतु्यां सेवने राघ्रौ व्वस्पायुः सप्पसूयते ॥५६॥
विद्याहीनं दर्दरं च पित्रसन्तोषकारकम् ।
पञ्चम्यां सेवने कन्यां षष्ठयां पुत्रं प्रसूते ।\५७॥
सपतम्थां सेवने कन्यामष्टम्यां सुधते सुतम् ।.
मवम्धां सेने कन्यां दद्म्यां पण्डितं सतम् ॥५८॥
एकादा घुतां द्वादद्यां धर्म॑व्युतं शमम् |
अयोद््यां जडां कन्यां च्ुद्यां सुतं वसम् ।॥५९॥
पञ्चदश्यां धर्मिकन्यं षोडशं सानपारगम् |
प्रसूयते ततः श्चद्धाः भूत्वा सेवेत वै पतिम् ॥६०॥
राजस्वव्ये ठु व्ाण्डटं मिन सूयते क्षदा।
पतितीभपरतापेन प्रज शद्धा भवेत् स्याः ॥६९१॥
यर
बोध्या
पतितौयं स्यत् प्रजा मवति तादी},
कषेचं चापि म्बेद् दुं दुष प्रजा प्रजायते ।६२॥
मनःछदिर्यादी स्यात्न मवति तादसी।
तच्वद्धिर्वाट्यी वै ताच्िकी शुद्धिरेव सा ॥६३॥
शुद्धिः स्वये दछ्ख्या वर्तत षद्धपात्रतेः |
अशुद्ध पात्र यछ्िलं प्रजहाति वे २५
उअमात्रे . ख संस्काराः संस्कारत्वं जहत्यपि।
पराथिवे व्प्पंणि देवा. देवत्वं च जहत्यपि॥६५॥
निष्ठस्य गहे सत्याः सतीत्वं वै विल्मीयते।
आसुराणां दे देन्धाः देवत्वं नदयति ` भ्रुवम् ॥६६॥
कौटिकस्य ये ` रात्र्या रातीत्वं मैवं तिष्ठति | .
व्वा. पर्णे नैष पातित्यं . प्ररकषयते ॥६७॥
गणिकाया यहे तजे सतीत्वं नैव. . तिष्ठति ।
नास्तिक्या मक्तिमच्वं च मक्ताया नास्तिकत्वकम् ॥६८॥
नैवे तिति वै क्वापि तस्मात् पतिप्रिया भवेत् ।
पतिव्रता भवेद् बह्मपिया मवेद्धरिप्रिया ॥६९॥
नारायणप्रिया . नारी सत्संगिनी मवेत् सदा|
साधुप्रिया. भवेन्मोक्ष नत्वसाधुप्रिया क्वचित् ॥७०॥
घसंप्रिया भवेच्नित्यं नाऽधर्मादिप्रिया मवेत्).
व्रतप्रिया. मवेत् साध्वी नाऽनाचारप्रिया. भवेत् ॥५७१॥
देवप्रिया
दरिल्पिया
शौचप्रिया
तपथ्परेया
दरिप्रिया
बरह्मपिया
कृष्णप्रिया
मुक्तिपरिया
विप्रिया
भवेद् ¦ देवी . नाञ्घुराणां भिया मवेत्]
भवेच्छश्वन्न त्वशीटप्रिया -.. भवेत् ॥७२॥
मवेन्नित्यं न. त्वशौचरतिर्मवेत्।
मवेद्दान्ता न॒ सतपःप्रिया मवेत् ॥७३॥
भवेन्नित्यं न तव॒ हरिप्रिया. मवेत् ।
मवेच्निव्यं श्रमप्रिया नं वै भवेत् ॥७५]
भवेच्रितव्यं चात्मप्रिया - त्था मवेत् ।
भवेन्नित्यं ॑गक्तिपिय म॒ वै भवेत् ॥५७५॥
भवेन्निस्वं ` चाऽ्स्पप्रिया न वै मवेत् ।
देहिप्रिया ` भवेन्नित्यं देदप्रिया ने वै मवेत् ॥७६॥
परप्रिया भवेन्नित्यं नाऽपरस्य प्रिया ` भवेत्|
परपुंसः प्रिया स्याच नापरस्य प्रिया कचित् ॥७५७॥
परः पुमान् हरिः ष्णो नारायणः ` परेश्वरः। ।
अनादिश्रीक्ृष्णनारायणस्तस्य' प्रिया मवेत् |७८॥
परतिर्नारायणः साश्चात् तस्य॒ प्रिया सदा भवेत्|
आत्मनैव परिया स्याद्वै नैव देहादिमिः कचित् ॥७९॥
सेषा ब्राह्मी स्थितिरक्ष्मि ब्रह्मप्रियाविभाविनी !
ब्राह्मी श्ुद्धिश्येयमेष तां प्राप्य मयि मोदते ॥८०॥
वध्वा वधृदशायां सा प्रापणीया विवर्धिनी ।
इरेरयोगस्य सेवायाः प्रदायिनी प्रमोक्षिणी ॥८१॥
अ्यद्धो देह एवाऽसानिन्दरियाणि तथा च वै।
इन्द्रिया यश्चद्धाश्च मापिका मोहमाचेकाः ॥८२॥
दृत्तयोऽपि तथा बोध्या अश्द्धा वै तदुत्थितताः।
भोगाश्वापि तथा बोध्याः फं चाश्चद्धमेव च ॥८२॥
१६०
8 श्रीखक्ष्मीनारायणसंहिता 88
1)
वासनाऽपि दयश्द्वा
ग्रृत्तयश्च कार्याणि
प्ते वृष्णेश्च तथाविधाः ।
दयद्द्धानि मवन्ति वै ॥८४॥
गुणाश्चापि तथा नित्यमञ्द्धा निरयप्रदाः।
अद्ध सर्वमेवैतत् का श॒द्धिस्त्र लभ्यते ॥८५॥
छ॒द्ैकः स्वयमाप्मा परमामश्षमन्वितः ।
परमामगतां दिव्यां श्द्धिमिच्छेच् समर्पणेः ॥८६॥
यथा स्वर्णस्य योगेन पितरं स्व्ैस्शम् ।
स्व्णमूस्येन रजेत॒ पित्तदेहोऽपिं वै तथा ॥८७॥
इरेयोगेन सौवर्णो दिरप्मयः पुमान् मवेत् ।
इन्द्रियाणि समस्तानि चेन्द्रवारुणिकारमैः ॥८८)]
मिभितानि हयै तानि व्वर्पितानि मधूनि वै।
प्रजायन्ते हि दिव्यानि शाश्वतिकानि पद्मजे ॥८९॥
शाश्वतं स्वरूपं नैजं कृष्णयोगेन बुद्धयते ।
शाश्वतानन्द्ममस्ं कप्णकान्तेन रम्यते ॥९०॥
मायापुत्राः पुय क्षिप वेधसा वै त्रयोदश]
आकूतयः प््य॒पञच चितयो मन इत्यपि ॥९१॥
अहेकारस्तथा बुद्धिः प्रेरिता वै प्रजेप्सया 1
सवे चाऽटश्यदेहास्ते दयुक्ताः सजत वै प्रजाः ॥९२॥
ततस्ते नाऽभ्यनन्दन्त तद्वाक्ये परमेष्ठिनः ।
व्यत्तवा चाऽञज्ञ निजं कमं दोषं दृष्ट्रा हि कर्म॑सु ॥९३॥
लुगुप्सन्तश्च कर्माणि व्यरमन्त दहि सष्टितः)
सर्थं धर्म च कामं च दित्वा ते निष्कियाः खु ।॥९४॥
अजन्म कांक्षमाणास्ते चाऽग्रहृत्ताः व्यवस्थिताः |
तेषां ठ॒तमभिप्राये क्ञास्वा ब्रह्य तु कोपितः ॥९५॥
प्राह तान् वै मया यूयं अ्रजासगं निथोनिताः।
प्रसूयध्वं यजध्वं चेप्युक्ता मथा पुर ततः \}९६॥
मम॒ वाक्यमनादृत्य सन्ततिं नाभ्यनन्द्थ।
तस्माद् यूयं कर्मशी्म मवयेति खदा शपे ॥९७॥
इति शसा ब्रह्मणा ते कर्मशीखस्ततोऽभवन् |
चरयोददौव ते नैजे व्यापारे विपे सदा ॥९८॥
परवतन्ते दिवारान्नौ निवर्तन्ते न वै क्वचित्)
जथा नाम सरस्ते वै सै मभिन्नपरदचयः ॥९९॥
त एव वुषितता बोध्याः सत्यास्त एव सन्ति च|
हरयश्वापि वैकुण्ठाः साध्या आदित्यका अपि |॥१००॥
तान् सदा वाऽप॑येद्छक्षिनि { नारायणे परेश्वरे |
मयि तेन हि चादित्या मोक्षदाः संभवन्ति ते॥१०१॥
गुरवपैणं हि देवानां क्रियाणां कारयेत् सती ।
दृत्तीनां व्वापि तेषां चं व्यापाराणां समर्पणम् ॥१०२॥
गुरौ मपि प्रकर्तव्यं तेन दिव्या भवन्ति ते।
व्रह्मधामप्रदाः सवै रहस्यं कथितं तव ॥१०३॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां वृतये द्वापरसन्ताने वेधसः
वधूरीतायां गुरुरहस्यसदाचारकथननामा
तरिपञ्चाश्चत्तमोऽध्यायः ॥ ५३ ॥
श्रीपुरुषोत्तम उवाच--
शणुनारायणीश्रि वत्वं गरोव महत्तमम् ।
महापापातिपापानां नाशकं परमोञ्ज्वलम् ॥ १ ॥
जालन्धरे महापीठे देशो दासक्रियापरम् |
खशजातिङ्टुम्बं वै न्यवरुन्मामके पुरे ॥२॥
विष्णुदासो दहि नाम्नाऽभूत् खञ्चो धर्मपरायणः ।
अनिवेद्य विष्णवे च रुरवैऽप्यनिवेय सः॥३॥
नैव सुकतैडन्नषसरादि फलं जलायपि क्वचित् ।
विष्णुदासस्य वै तत्र रुरुमक्षपरायणः ॥ ४॥
साधुर्नम्ना ऋषिधर्मो मोक्षदो भक्तिकारकः।
नित्यं निषवणस्नायी चिकार्देवताहैणः ॥ ५ ॥
न्यवस्थापरवृत्ति्च तरिशुणक्लेखवर्जितः ।
अवाचितान्नपतनादिच्त्तिर्दिगम्बरः सद् ॥ ६ ॥
नदीतीरे छृतावासो दृक्षाऽधो निर्जने स्थितः|
नित्यं वै मनते नारायणं मां पुरुषोत्तमम् ॥७॥
इन्द्रस ष्णुरेवाऽयं रागदवेषविवर्जितः ।
निरीद्योऽप्यतिनिष्कामो वृद्धो दोषविवजितः॥८॥
वाकिसिद्धश्वापि मौनौ च जवत्येव च मां सदा।
आतोश्वायान्ति चातीनां नाशार्थं सरणं यदा॥९॥
आसी दैज॑ल्दानैः रजोदानिरव्यंपोहति ।
दुःखानि . सरणोर्थिनां परोपकारभूषणः ।॥१०॥
कोकाः फखानि वस्त्राणि मिष्टान्नानि धनानि च।
अग्रे समप्यं तिष्ठन्ति प्रयान्ति तं प्रपूञ्य च ॥११॥
साधरर्वस्तूनि नैवात्यं स्पृशति नापि पद्यति।
अन्ये तु भिक्षुका यद्वा पशवो. बा हरन्ति च॥१२]]
निर्मदो निर्ममश्ाञ्यं वर्तते
प्वाप्यमाधया |
एवंविधं गुरुम् क्ष्षिधर्मं खसो निषेवते ॥१३॥
खश्षपस्नी रमणी च. सेवते मार्जनादिभिः।
पनपुष्पायर्पयेश्च पादसंवाहनादिभिः ॥ १४
खरास्याऽऽसीत् कन्यका च नाम्ना टीखावती चमा |
दवादश्चान्दा हि साधोः सा सेवायां वतते सदा ॥१५॥
ॐ द्वापरयुगसन्तानः
१६१
॥ ~~
अख्तेकादिकर्मणि |
स्वागतादिषु ॥१६॥
देवार्थ पुष्पवछ्धीनां
द्धावती भक्तिमती भक्तानां
सा चाञ््ञनव्या कन्या वृक्षेषु जच्तेचने।
विख्वासां मूषिकां सापत्यं ददं निर्गतम् ॥१७॥
बाखमावेन कन्या सा धृत्वाऽपत्यानि तानि च|
दूरं गत्वा निचिक्षेप बालान् मातृवियोजितान् ।॥१८॥
मूषिका मयमापन्ना वरणपुंजान्तरे स्थिता
स्वत्पान् बाढानाद्दाना कन्यां शशाप वै तदा ॥१९॥
मद्धियुक्ताश्च मे वाख यथा दुःखगताश्तया।
भवती पितरमावादिविथुक्ता दुःखिनी मव ॥२०॥
मूषिकायास्वु शापोऽयं दारुणो वै व्यजायत ।
दिनान्तरे च तप्पाकफटं प्रास्तं हि कन्यया ॥२१॥
कन्या सायं रुरं संसेव्य गहं याति यावता ।
माँ म्लेच्छो युबा कश्चित्परासो जाह कन्यकाम् ॥२९॥
रोरूयमाणां शीघं तां निनाय त्ल्वान् वनम् |
वनाद् वनान्तरं रत्रौ दूरदेशं गतोऽभवत्. ॥२३॥
म्लेच्छेन स्वगे दासी कृता सा ऊन्यका खकशी।
मं वै पायितं चापि मांसं च भोनितं तथा ॥२४॥
व्यकायितं तथा शापं ईिसादि कारितं एटुः।
स्टेच्छकमं समस्तं वै कारितं तेन कन्यया ॥२५॥
म्केच्छी सा ह्यवल्मा चाप्यज्ञाताऽरण्यस्य माकम् |
नैव जानाति वै नित्व॑शओचयेव गरहयागमम् ॥२६॥
अथैकदा पुरे स्ठेच्छोत्सवोऽमवद् विवाहः ।
तत्राऽऽययुगायिकाश्च गणिकाश्चोत्सवे तदा ॥२७॥
सैषा खली सुरूपा च गणिकाः समलोकयत् |
दारीमावेन ताम्बूलं ददात्ति नर्तनादिु ॥२८॥
नियोजिता हि म्टेच्छेन गणिकासेवनें भ्यधात् |
गणिका तां समष्च्छत् कछ ते माता पिता सते ॥२९॥
खशी श्रत्वा जगादेव सवै बृत्ान्तकं निजम् ।
भावं ज्ञाखा गमनस्य हरणार्थं मनो व्यधात् ॥३०॥
विश्वासं सम्प्रदायैव संकेतं प्वाऽकरोत् ततः।
अथ काछन्तरे संकेतानुसारेण कन्यकाम् ॥३१॥
म्टेच्छग्हाद्धि निष्कास्याऽप्रापयद् गणिका यम् ।
गणिकायाः श्भा दासी ततौऽमवद्धि कन्यका ॥३२॥
व्यवायादौ परचता चाऽमवद्र्मविवर्जिता ।
महापापातिपापानि करोति गणिकावश्चा ॥३३॥
अथ कालान्तरे रुग्णाऽमवद्वैे गणिका द्यति,
उद्रेन्दिययेगाताँऽभक्चयचौषधान्यपि ॥२४]
२१
नै्ाऽऽरोग्यं रमते वै गणिका सा श्चरोच ह)
कथं रोगो मबेद् दूरं भगन्दरात्मको मम् ॥२५॥
दासी खी तदोवाच गुर्मंऽस्ति महान् प्रशः।
समर्था रोगनाश्षाय वाप्ििद्धिस्तचन याहि वै ॥२६॥
श्रतवैवं गणिकां ज्ञात्वा इृत्तान्तं त॒ गुरोः शमम् ।
सजा बभूव सहसा ` द्रव्यलकषीसमन्विता ॥२५॥
सन्या दासीश्च गणिका माण्डँश्च पुरुधानपि।
आदाय गणिकाऽरण्यमुद्टव्य यत्र राते ॥३८॥
साधुस्तत्र नदीतीरे समायाताऽतिमावतः ।
खश्ची लीलावती ष्वाऽतिप्रसन्नाऽभूदधुदन्तरे ॥३९॥
साधुं ननाम मवेन प्रास स्वं पितरं यथा।
गुरं देवं प्रणम्यैव इत्ान्तं स्वं न्यवेदयत् ॥४०॥
गणिकायाश्च वृततान्तं रोगनाशाथ्कं ह्यपि ।
न्यवेदयत्ततः साधुः प्राह कर्मफलं तदा ॥४९॥
यया यादृक् छतं पूर्य तया तादक् प्रश्ज्यते।
छीलावति ! त्वया वाला मूषिकाया वियोजिताः ॥५४२॥
इष्लाणां वारिदानार्थकके मूषिकया तदा।
शक्ता त्वंच वियोगेन पितरोदुःखं गता ततः ॥४३॥
गणिकेयं व्यवायेन रोगं शंकते निङृष्टकम् |
किन्तु त्रया ममसेवा कृता पू फलं हि तत् ॥४५॥
कारयामास मे पाधि पुनश्वाऽ्स्या मिषेण वै
गणिकरेयं ग्वातिथीनां सेबापरायणाऽभवत् ॥४५॥
भक्तायास्तव योगेन मोग सरपायता।
साघु नयति सत्संगः कुसंगस्तु द्यसाघ्ुकम् ॥४६॥
दुशं कर्म॑दुःखयति सती सुखयति क्रिया ।
साघुगस्व॒ पुण्येन जायते नान्यथा सुते ॥४७॥
तव॒ पापानि सर्वाणि मा्जये म्टेर्छजानि वै
गणिकायाश्च पापानि माये चापि पुपिके ॥४८॥
ममाऽन सन्निधौ वां पर्णशालां विधाय वै।
ुर्वन्तयत्रैव च व्रतं कायुश्योधा्थमि्यपि ॥५९॥
इस्युक्तास्ताः समस्ताश्च इष्षाऽधोभूतखे श्चमाम् ।
पणेकुटी विधायैव वासं वक्रि सन्निधौ ॥९०॥
एकयुक्तं व्रतं ताभ्यो ददौ प्व ऋषिधर्मकः।
पञ्चगव्यं व्रते चाप्यप्रा्चवद् वै दिनत्रयम् ॥५१॥
ततो मन्वान् ददौ लकि ¡ ताभ्यः ऋषिवरः श्यभान् ।
भ्म नमः शरीक्रष्णनारायणाय पतये नमः" ॥५२॥
ष्काल्मायापापकर्म्चतरुयाम्यक्ुहृद्धयात् ।
शयूखमीनप्वजघुश्क्रस्वसितिकवानवः ॥५३॥
१६२्
% श्रीरक्ष्मीनारायणसंहिता शः
[2
श्रपणं श्रीकृष्णनारायणोऽस मम सवदा |
व्राह्ययहं श्ीद्ष्णनासयणमक्ताऽसिमि साश्वती 14५
अनादिश्वष्ृष्णनासयणः स्वामी पतिश्च मेः।.
इतिमन्नान् ददौ कमै इस्ते जटं ददौ तथा ॥'५५॥
प्यओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहाः।
इत्युक्छवा ऋषिधर्मः सख जलं व्यामोषचयद् सवि ॥॥५६॥
तावन्तत्राऽमवहृष्षिि ! महाश्रयं च तच्छ्णु)
टखीखवस्यास्तथा तासां गणिकानां रारीरतः ॥५७॥
समन्ततो नीलवर्णा निर्ययुः ऋकपक्षिणः।
निर्य॑युश्च ततो घूकास्ततश्च मशका अपि ॥५८
पिडिाचाश्च ततश्चापि करूषाः कररविभरहयः।
वृक्णाः कंशः क्षुधिताश्च दुर्बलाः काणसखञ्लकाः ॥५९॥
कुष्टिनश्च जडाश्वान्धा दुर्गन्धा मलाः ।
निर्थयुश्च सधिराल्याः सर्वागविषमाीस्तदा ॥६०]
रुरुदुसते ऋषि वीक्ष्य नग्नाः सवै निराश्रयाः ।
खीलावती गणिकाया आपुश्चाश्र्य॑मेव च ॥६१॥
तास्व ऋषिं गुरं नत्वा पप्रच्छुः के इमे रुरो 1
गुखः प्राह स॒ते! सथ॑पापानि सन्ति वः खल ॥६२॥
मया मन्तरप्रदानेन निष्कासितानि देदतः।
काका इमे श्वप्चानां संगजानि द्यघानि वै ॥६२।।
धूकाश्वेमे गभिकावे कृतान्यधानि सन्ति वै!
मशका मव्रपानस्य पापानि सन्ति तानि वैद)
पिशाचाश्च भवतीनां ` मांसाऽशनान्यघानि वै)
तानि सर्वाणि देदेभ्यो युष्माकं निर्गतानि वै ॥९५॥
रुदन्ति तानि सर्गाणि पद्यन्तिमानि योषितः
पापान्यपि तदा रक्षि | चकर्मे प्रा्नां मुनेः ॥६६॥
निराधाराणि सर्वाणि वयं सुदुःखितानि इ)
कषे मोक्षं विचेह्यव जल्दानेन सर्वया ॥६७॥
भत्वा ऋषिर्निजं पादं दक्षं प्रक्षाल्य तेषु वै
सञ्ञल्निा निचिक्षेप गृहीता सिन्दवश्च तैः ६८}
पीताः स्वै विन्दवश्च त्र्तान्यधानि वै तदा।
एवसृषिः पुनश्चापि चिक्षेपापि जलाञ्जयिम् ।॥६९॥
अथ दिव्यस्वरूपास्ते यथा देवास्तथाऽमवन् |
सथाऽहछि ततीयं च चिक्षेप देवतोपरि ॥५७०॥
तूण॑च्यक्षा गणाः स्व भूयुः श्ूधारिणः ।
पापान्यपि पुण्यजना अभर्देस्ते सदलश्चः ॥७१॥
सथ नराक्रतयश्च दिव्यरूपधयः दभाः ।
ऋषेराजञां समादाय नत्वा दिमाच्यं ययुः ॥७२्॥
ततो मेरं ययुः सवै पुण्यजना दहि तेऽभवन् ।
ख्याता देवगणाः सवै साघोरेव प्रतापतः ।७३॥
अथ पापादिद्यूल्याश्च गणिका देवता यथा
अभवन् दिव्यरूपाश्च ताभ्यः पादजलं ददौ ॥७५॥
क्षेः पादजरं पीत्वा नीरुग्णा गणिकाऽमवत् ।
अन्याश्चापि जटं पीत्वा नष्टसंसारवास्षनाः ॥ ७५}
योगिन्यश्च यथा साध्ववस्तथा सर्वास्तदाऽमवन् ।
रोगा निर्मत्य तूर्णं॑वै नत्वा कैलसकं ययुः ॥७६।।
सर्वां दीक्षां जण्रुश्च साध्वीनां गणिका दहि ताः।
माण्डाश्च जण्हुदीक्षं साधूनां तत्र वै तदा ॥७७।।
ष्ट्रे कष्ण हरेः विष्णो इरे नारायण प्रभो।
अनादिशीकृष्णनारायणाऽक्चरपते विभोः ॥५८॥
इव्येवं भजनं चक्रस्तत्राश्रमे च संहिताः ।
छीलखावस्याः पितरौ च प्राप्य पुत्रीं सुखान्वितौ ॥५७९॥
नमूवतुर्दि कमठे भक्तौ रुख्य्रतापतः।
साघुदीक्षां जहतः खौ तौ त्र स सद्ररोः ॥८०॥
पापनाशास्मिकी वार्वा प्रासरत् सर्वतोदिदि।
मानवाः पीपनाशचार्थं ष्वाययुश्वकितास्तदा ॥८१॥
नरानार्यो जण्ुश्च दीक्लं श्रीवैष्णवीम् ऋवेः ।
ताः संविधाय युक्तश्च प्रेषयामास वारक्षरम् ॥८२॥
रिष्याश्रापि च शिष्यश्च प्रेषयामास चारक्षरम् ।
कमेः संकल्पमान्नेण वियानामि चिदम्बरात् ॥८३॥
पार्षदः सदितान्येव श्रिष्णुमूतिंयुतानि वै।
गतानि ष तान्यारदयैव ययुः परं पदम् ॥८४॥
वैक्रुण््वास्ा अमवन् गणिकाद्या गुरोर्रंखत् ।
खीलखवती तथा तस्याः सख्यः पञ्च तथाऽपराः ॥८५॥
सहलस्ोऽमवन् धाम्नि वैकुण्ठे शरीहरेर्मम।
सेयं लीलावती तेऽस्ति काञ्यीराजखुताऽधुना ॥८६॥
मभिनी तव॒ वाऽाऽऽ्स्ते ब्रह्मधिया विवार्दिता)
गणिका सा खश्यील्मञऽस्ते सखी तेऽ समूद्रने ॥८५७॥
इत्येवं शिवरान्ञीधि मम वेगेन मिररुणः।
क्रषिधर्मो निगुंणश्च तच्रोगेन नगः लियः \८८॥
निर्ण एव जायन्ते सृत्ता एव न संदायः।
कामात् क्रोाद् भया्छोमान्मा ये याः पपारते ॥८९॥
मद्धक्तौध्वापि साधूंश्च शरून् तानुद्धराम्यहम् ।
अपि पापा दुराचारा गुरोर्योगेन पावनाः ॥९०॥
जायन्ते धामवासाश्च किमुत व्रतिनां ठत मे।
शरौ वै इत्र्वस्वा गुरुतौर्थनिषेविणः ॥९१)
क द्वापरयुगसन्तानः कः
१९२
प्य नय प यदप
गुरौ विश्वासमापन्नाः प्रयान्ति परमं पदम् ।
गुरूदवो गुरुः ष्णो गुरदीक्ष दि पावनी ॥९२॥
गुरतं गु्दनिं रार्थध्या मतो इरिः।
गुरुतीथग्रतपिन मबाऽन्धि सा तरत्यपि ॥९२॥
ग्रयाति परमानन्दं धामाऽ्षर हि शाश्वतम्}
मम॒ वबासमयं दिव्ये सर्वधामपरं प्रियम् ॥९४॥
सवरपं सर्वकामनापूरकं पदम् ।
न न्यूनं वतते त्ाऽश्रुते मोगान् मया सह ॥९५॥
वध्वो वापि विधवा वा हयधवा वा निराभिताः।
गुरुती्थं प्ररं प्राप्य मुच्यन्ते भवसागरात् ॥९६॥
पठनाच्छरवणाचाऽस्य स्मरणात् कथनादपि ।
सुक्तिरक्तिर्दिव्यगतिर्घामप्रापिः प्रजायते ॥ ९७॥
सकामानां स्वर्मखुन्धिर्निष्कामानां प्रमोक्षणम् |
मत्कामानां मम प्रातिः पुरुषोत्तमदाङ्गिणः ॥९८॥
इतिश्रीरक्षमीनारायणीयसंहितायां वतीये द्वापरसन्ताने
वधूगीतायां गुरुती्थं क्रषिघर्ममहरैयोगेन लीखावत्याः
ख॒शील्यदीनां च पापानां विगमे ब्ह्मप्रियातप्राप्यादि-
निरूपणनामा चतुष्पञश्चाश्तमोऽध्यायः | ५४ ॥
श्रीपुरुषोत्तम उवाच--
श्ण नारायणीश्चि त्वं कथां चान्यां पावनीम् |
गुर्तौर्थमयीं सर्वोद्धारिणीं पापहारिणीम् ॥ १॥
सौराष्ट्रे चोप्लेष्टायां नगर्यो श्रपची सती]
रक्षानाम्नी हरिमक्ता समरस्य दहि मापिनी ॥२॥
अवसत् सङुहम्बा वै पुर्यां मलापदारिणी ।
मलानां हारिणीघवात् सा ह्यश्द्धा वर्तते दिने॥३॥
मध्याहे वु ततः स्नात्रा शुद्धि कृत्वा स्वहस्तयोः ।
ततो याति गदं तैलं ब्रक्षमध्ये विधापितम् | ४॥
कृता सा रोटकं नैजं भोजयित्वा पतिं हरिम् ।
शयने दत्वा ततो भुक्तं रक्षा सन्तोषसद्रणा ॥ ५ ॥
विष्वारथति निष्यं सा गदे स्थिता दशां निजाम् ।
कथं वै मानवेऽप्यत्र श्वपची ह्यभवं न्वहम् ॥ ६॥
दारियं सव॑दा चास्ते कैकय सर्वदा तथा|
मलनिष्कासनं नित्यं द्य्द्धिरनित्यमेव व ॥७॥
तिरस्कारः प्रतिक्षेत्रं ष्वाऽस्प्यत्वं च सर्वदा |
सस्यपि मानवे मवे पाश्यवं जीवनं मम॥८॥
मोननं द्दयते नैव लभ्यते न रसान्वितम् ।
अम्बराणि निङ्ृष्टानि शंगये लभ्यते न च) ९॥
गहं तु समनं नैव भोग्यजातं न॒ विदयते।
मानं यश न चैवाऽऽस्ते धिक् जन्म पापसंगरतम्॥१०॥
यानं च वाहनं नास्ति धातुपाच्ाणि सन्ति न)
विंभूषाः सन्ति नैवाऽपि मिष्टान्नं विचयतेऽपि न ॥११॥
द्रव्यं ष नाणक नास्ति पर्थको नास्ति शोभनः।
सुवर्णस्य ठ वे स्वप्ने चाशा नास्ति कदाचन || १२॥
एवं मे विद्ते स्वं वैरुप्यं कव्पषं तथा।
एको गुणो मे शवपचीक्ञातौ वै विव्ते द्मः ॥१३॥
अस्पस्यत्वात् परपुंसः स्प नास्ति कदापि मे।
पातित्रस्ये सवेदाऽस्ति सहजं सर्वतो गुरु ॥९४॥
स्वजातथोऽपिं विद्यन्ते दूरे दुरे पुशन्तरे |
तेषां नारणां योगोऽपि नैवास्ति स्पश्नं मम ॥१५॥
एवं मेऽस्ति व्रतं शीरं पुण्ये स्वरगप्रदं सदा।
ननिर्मानता विरागश्च नि्बधवाऽपि विद्यते ॥१६
मदी सास्ते पार्तो मे स्नानं नित्यं मवत्यपि।
ग्रहं वने सदा व्वास्ते निर्बन्धं वानपस्थवत् ॥ ९५७
ष्वोसर्णां ठु भयं नास्ति राज्ञां भयं न विदते।
सुखं स्वपिमि पत्या मे साकं सेवांपरायणा ॥१८।
साधूनां पाश्चैमा्ेण यातानां ददनं क्वचित्|
जायतते मे भाग्यवत् सूर्य॑स्य दर्शने सदा ॥१९॥
आमध्याह्नं मल्हायतमकं कार्यं न वै ततः।
दिवसार्धं निशायां च निदृत्तिम॑म विते ॥२०॥ `
परेक्ष्य नाम्नां वै मजनार्थं विदोषतः।
विद्यते मे समयश्च दामाः सन्ति तथाविधाः ॥२१॥
ग्रासे मदोत्छवे दैवे मानुषे वा अ्पर्तिते।
प्रसादः प्राप्यते चापि पावनो दैबमानुषः १२२)
ततापि मम ्षाफस्यं मनुष्यस्य त॒ जन्मनः)
श्वपच्या अपि मे शीढं पातित्रत्यं परं खड़॥२३॥
अन्यासां जनमष्ये च ग्रामे वा नरयोषिताम् ।
प्रजास्वीणां सहवासो ददयते सीख्नाशकः ॥२४॥
यत्र॒ नरास्तथा नार्यो निवसन्ति मिथोऽभमितः।
तत्र॒ धर्मौ हन्यते वै देशकाख्वलेन इ ॥२५॥
विवादितानां नारीणां परपुंसक्शनं तथा।
एकान्तसेवनं षापि धर्मद निरयप्रदम् ॥२६॥
यासां तथाविधानां वै संकरीणां ठ योषिताम् ।
अद्य वै नरकं नास्ति तां वै नस्कं ततः ॥२७॥
जन्मान्तरे भवेदेव इाऽधर्मप्रयोजितम् ।
मम॒ श्वपम्बीरूपाया;ः प्रवयक्ं नरकं , विह ॥२८॥
१६९
४ श्रीटक्ष्मीनारायणसंहिता ®
पदान प प्प
विन्द घर्मवठेनैव सूष्व नरके न वै,
तस्माच्छरेष्ठा गतिश्वास्ते प्रजानारीम्य उत्तमा ॥२९॥
अस्मृद्धयो विरागाय समृद्धयो बन्धनाय वै।
नैजन्यं परलोकाय सौजन्यं बन्धनाय वै॥३०॥
श्वपच्यह् उन्धद्ूल्या विचरामि सती यथा)
रथ्यां रथ्यां विचरामि साध्वी पतिव्रता यथा ॥२१॥
निर्भया मे स्थितिश्वाऽसस्ते सुवाल्या व्याधिवर्जिता |
मार्जयामि मल्गर्तान् वैरग्यं च ल्माम्यपि ॥३२॥
स्वम सर्वलोका वै मर्जयन्ति दिने दिने)
प्रातश््थाय सर्वैऽ्पि क्षालयन्ति निजं मरम् ॥३३॥
मार्थ॑श्चाप्यवस्यश्च क्षाख्यन्ति हि बकान् ।
गहमध्ये वल्ममध्ये शय्यामध्ये कृतान्यपि ॥३४॥
नालमलानि वै सर्वां निष्कासयन्ति मद्विषाः।
विरोषो मे तथा तासां मच्छद्रौ न विदयते ॥३५॥
सर्व वै श्वपचा नैजदेदमलखापसारणे )
तस्मच्छषठये मभेवाऽऽस्ते श्वपचां निस्पद्रवम् ॥३६॥
राजा स्याद् दुःख माडनित्यं राशी ततोऽपि दुःखिनी |
कारागारनिमे सौ रुद्धयमाना भटैः सदा ॥३५॥
्ष्ठिनायो वश्लवरुथकैच्छन्नाः प्रधान्वि च|
अष्ठिनोऽपि समया नो बहिर्यान्ति विना मैः ॥३८॥
एवं दुःखनिमण्नास्ते साक्चान्नरकं युजते ।
को विशेषोऽस्ति वै तेषां श्वपव्याः सन्निधापिदह ॥३९॥
अपि द्ष्णा पिद्ाव्येषां हृदयानि निंङ्कन्तति।
रोगाः साक्षाद् यमदूताः शओषयन्ति धनं वयुः ॥५०॥
भृत्याधीना भ्व्यशर्या जायन्ते धनिनो अनाः |
पारतन्ब्यं पराशा च नरकौ दौ यषहस्थितौ ॥४९॥
स्वातन्न्यं ष निर्या स्वगौ दधौ खवक्ररस्थितौ ।
धन्याऽ्दं शवपन्ी शद्धा तादृग्दोषविचर्जिता ॥५९॥
आजीवनं स्वर्या चान्तेऽपि स्व्गामिनी |
इरी लभते मोग्यं वनेऽपि फलट्पत्रवत् ॥४३॥
सिंहिका लमते मोभ्यं महारण्येऽपि मांसजम् ।
्ेष्ठिनी क्मते भोष्यं स्वाद्रपि रोगक्ंयतम् ॥४५॥
श्वप्वी लभते मोज्यं शुष्कं चापि बट्प्रदम् |
घन्याऽदं श्वपची चासि महासौख्यसमन्विता ॥४५॥
राजा राशी तथा चान्ये द्यायुषोऽन्तिमभागके |
सन्यासिनो वानप्रस्था जायन्ते मोष्सिद्धये ॥४६॥
वने पश्यामि तान् सर्वान् भोगरागविव्जितान् ।
मादर्शौस्तापसान्. सर्वान् . धन्वाऽदं जन्मतस्तथा ॥४७॥
सन्यासिनी सदैवाऽस्मि सदेव परतिदेषता।
सदैव शीलयुक्ता श्च वामि श्वपची भा ॥४८॥
अहो मे बन्धनं नास्ति नास्ति मे धर्म॑वजैनम् |
ग्रामसेवा करोम्यत्र जातियोग्यां हितावदहाम् ॥४९॥
साधवो ब्रह्मविक्चनाः पापिनां परापकरमषान् ।
उपदेदयप्रदानेन ददो निष्कास्यन्ति ते॥५०॥
श्वप्वी कर्मविज्ञाना मलिनां मलकतमषाच् ।
देहसेवाप्रदानेन निष्काखयामि गत्तैतः ॥५६॥
यतः |
यथा ॥५२॥
मलनिष्कासनं कार्यं वष्वोमयोवैँ समं
सन्यासिनी मवाम्येव कर्म॑सन्यासिनी
गुस्वः सन्ति रोकेऽ्र मट्नाद्यकराः शुभाः|
अज्ञानमल्नादोन प्रज्ञानं दीपयन्ति ते ॥५३॥
अहं भूत्वा निजा गुर्वी शोकमखं जदहाम्यपि।
स्वस्या गु्दीं स्वयं . भूस्वा निर्मल विव्ररप्रि च॥षना
अहो भाग्यमहो माग्यं श्वपच्या मम मानवे,
युखिन्यस्मि सदा चाऽन्याऽ्पेश्चया पया इरेः ॥५५॥
नास्ति मे फलः कधिद् बहूनां संगमे हि यः।
नासि मे घर्ममंगश्च वहूनां संगजस्त॒ यः ॥५६॥
विना वनं वमे वाखो विदयते मे खुखावहः।
आव्म्ान्तिः सदा चास्ते प्रत्ज्यामन्तराऽपि मे ॥५७॥
घन्याऽ्हं धन्यपा्रं च सुखपा्ं यदुत्तमम् 1
स्वपत्या दीयमानं च सुखं भज्ञामि सव॑कम् ॥५८॥
यस्या गहे मवेत् क्लेदो वैमनस्यं मरखिरोः।
निध्यं शेंकास्पदव्वं च रौरवं मरकं द॒ तत् ॥५९॥
यस्य॒ णे भवेत् परेम सौमनस्यं नरल्ियोः।
तथा चाऽनभिरेकित्वयैन्धं स्वम पदं दहि तत् ॥६०॥
तादशं स्व्गमेवाऽ् विद्यते श्वपचीग्हे।
दुमाश्चेमे ममोयानो वतते च नदी मम ॥६९१॥
साध्वीत्वं सर्वमूर्घन्यं वर्तवे मम मोक्षदम् ।
धन्याऽ्हं ` श्वषची तस्मात् सर्वसौमाम्यश्चाटिनी ॥६२॥
एवं वै नतंमानायाः पार्धमाभेण गच्छतः |
जातं वै दैन साघोर्बह्यमग्नस्य योगिनः ॥६२॥
नाम्ना चैतन्यशचीर्स्य महासिद्धस्य वै प्रमोः।
रक्ष तूणं ययौ सन्तं प्रति मामे स्थिताऽभवत् ॥६४॥
अनमद् दूरतः साघु कताज्ञलि्नैतानना ।
साधुः प्राहद सदा शान्तिमती मोक्षवती भव ॥६५॥
दिव्या देवी तथा भूत्वा ब्रह्मप्रिय सदा भव)
इरिभक्ता भेव साध्वी साधुसेवाकरी भव ॥६६॥
छ द्वापरयुगसन्तानः 8
१६५
॥ म अ च
इष्युक्तवा चैतन्यशीटो भद्रावतीनदीतटे ।
बक्षतचेऽतिदूरे च गत्वा ह्युपाविशत् क्षणम् ॥६५७॥
नदीजडे ततो गत्वा स्लात्ला कलखाञ्दणं हरेः।
इर्ये च फं वारि शकर च निवेदय सः ॥६८॥
श्वपच्यै तत यातायै प्रसादं दत्तवान् मुनिः।
साऽपि प्रसादमासाद्च पतये विनिवेद्य चख ॥६९॥
ततश्चखाद् रोषे च मत्वा भाग्यं निजे प्रम् ।
अथ साधुः पादपाऽ्घो रान्निवासं व्यधाद्पि |७०॥
दैत्यं च बाधते तस्य वीश्च सा श्वप्वी ददौ।
काष्टानि चाथिदीप्त्यर्भ साधुरवहिमदीपयत् ॥७१॥
मालं चावर्तयच्चापि मजने प्रचकार ह ।
ष्ट्रे इष्ण दरे विष्णो हरे नारायण प्रभो ॥७२॥
अनादिभीङृष्णनारायण श्रीपुरुषोत्तमः 1
ताछिकावादनैः साठुश्चक्रे श्रीनामकीतैनम् ।७३॥
श्वप्ी स्वामिना साकं त्वागत्य वृक्षसन्निधौ ।
दूरं निषय भजनं तद्विधं प्रचकार सा ७५]
मजनान्ते च साघु तं पप्रच्छ विनयान्विता)
कुत आगम्यते साधो क निवासोऽपि नित्यदा ॥७५॥
कुच संगम्यते चापि कुशं न्वस्ति सर्वथा |
साधुः पराह इरेगेहादागम्यतेऽतिदुरतः ।।७६॥
निवासः श्वीहरौ मेऽस्ति गम्यते श्रीहरिं प्रति।
कुशलं सर्वथा चास्ते गुर्तीर्थप्रखादतः ।७७॥
रक्षा प्राह श्चभं साधो गुरतीथं हि कीदृशम् ।
येन स्यात् कुशं शव॑ वद् मे कृपया रने ॥५८॥
साधुः प्राह गारर्विष्णुय्जह्ा रुरुैरः।
गुरः स्वामी हरिः साधुरुंस्माता प्रतिः पिता ॥७९]
गुख्शानप्रदाता चे पापहर्ता रगुर्म॑हान्।
गुरमेकषपदाता च निजात्मा परमो गुखः ॥८०॥
गुरोशसशवान्तसममा श्रीहरिः परमेश्वरः ।
तदाश्रयेन पापानां ष्वेसो मोक्षोऽपि शाश्वतः ॥८६॥
अपि पापसमाचारः श्वपाकः श्वपचोऽपि वा|
मयमांसारनश्वापि व्यवायमदिरारनः ।८२॥
मदापापाऽतिपापोऽपि भ््ुद्धयति ररश्रयात् }
न॒त्रतं नेव तीरम च प्रावध्ित्तं नत्रम् ॥८३॥
खत्ता गुरोः छपा येन॒ स्यो सुच्येत बन्धनात् ।
गुरोम॑न्वे दरेनाप्न सहीयासावनं परम् ।८४॥
पीला रेः पदाम्मोजं ध्यास मूर्तिं ररो्गुरोः ।
सेवयित्वा रुदं देवं प्रसादयित्वा तत्क्षणम् ॥८५॥
सर्वस्वं प्रसमरप्ैव सुयो मोक्षमवाप्नुयात्
साधुर्नौका गुरुनौका हरिनौका सतीपतिः ॥८६॥
ज्ञानं नौका परानोका भक्तिश्च शरणागतिः।
रक्षा पप्रच्छ साघु तं देहि मे शगणागतिम् ॥८७॥
देहि मन्ध शपच्यै मे स्वामिने श्वपचाय मे।
चैतम्यश्षीरः पूर्वं॑तां पाययामास वै श्यभम् ॥८८५।
निजं पादजलं तत्र॒ निक्षिप्य श्रीहरेज॑लम् |
पविना पावनीं कृत्वा ददौ मन्तरं ततः परम् ॥८९॥
ओं नमः श्रीकष्णनारायृणाय स्वामिने नमः|
'सनादिश्रीकष्णनारयणः स्वामी पतिश्च मेः ॥९०॥
ष्हरे कृष्ण द्रे विष्णो हरे नारायण प्रमो].
अनादिश्रीकृष्णनारायण श्रीपुरुषोप्तमः ॥९१॥
इति मन्वान ददौ साधुः श्वपच्यै श्वप्चवाय च।
मजनं कारयामास राच्यर्धं च ततः परम् ॥९२॥
पादसंवाहनं साधोश्क्राते दम्पती द्यमौ।
चाण्डाल्पवं॑विलीनं च साधोः संसेवया तदा ॥९३॥
प्रातःपरवन्तमेवाऽऽम्यां पादसतबादनं तम् ।
प्ातर्दरिः समायातो दिव्यविमानराजितः ॥९४॥
पादैः प्रवयु्तो राधार््यादिराजितः ।
साधुं रक्षं समरं च दरि प्राह ममाऽनुगाः ॥९५॥
चअयोऽपि मम मक्ताः स्थो दिन्यमाबस्ुपागताः।
गुख्तीरथप्रपूता मे चारोहत विमानकम् ॥९६॥
इत्युक्तास्ते अयो नत्वा त्यक्तवा देहान् भुवस्ते ।
दिव्यौ च पार्षदौ भूत्वा पा्रदानी तथाविधा ॥९५।
दिव्या चवुर्धुना भूवा स्थित्वा विमानकं तदा|
हरिणा सह वैकुष्ठं प्रययुमोक्षग्ृत्तमम् ॥९८॥
एवं ` रक्षि गुरुतीर्थं पावनं सदय पव दह ।
वधूनां चाप्यञयद्वानां श्वपाकौदुस्ययोषिताम् ॥९९॥
मोक्षदं॑वोत्तमं चास्तं तस्माद् गुरं निषेवयेत् |
पठनाच्छरवणाद्स्व सुक्तियक्तिमेवेदिह ॥१००॥
इतिश्रीरक्ष्मीनाययणीयसंहितायां वतीये द्वापरसन्ताने
वधूगीतायां गुर्तीरथे चेतन्यशचौल्युरोः प्रतापात् सुमर-
पन्या; रक्चाश्वपच्याः पतिना सह् गुरुणा सह च
मोक्परापिरित्यादिनिरूपणनामा पञ्छपञ्चार-
प्तमोऽध्यायः ॥ ५५ ॥
श्रीनारायणीश्रीरवाच--
मगवन् देवदेवेश
कथं वै शरेष्ठतमतां
गुरुतीथं परात्परम् ।
प्राप्तं मे वद् कारणाम्.॥.१॥
क श्रीखक््मीनारायणसंहिता
प्लष्ठ य प्ट) प्म
१६६
श्रीपुरुषोत्तम उवाच--
भूमिद्चदधिर्वायुनेव दद्धि वारिणा ।
मनशदद्धिर्विरागेण वात्मलुदधिर्विवेकतः ॥ २॥
विवेकस्तत्वविन्ञानं तच्च रुरोर्विना न वै,
वूं प्रकाशदा्रूलाद् रुख परमो मतः॥३॥
अन्धकारे मनुष्याणां रक्षेष्वपि प्रदीपकः)
प्रकाश्कद् भवव्येव तथा गुरः प्रदीपकः ॥४॥
बहूनां यादसां चान्धौ सत्वेऽपि नौर्दिं तारका ।
जगदन्धौ देहिनां सच्वेऽपि गुर्द तारकः ॥ ५॥
ताराणां गगने नान्तः प्रकाशकस्ठ चन्द्रमाः ।
मानवानां तथा नान्तः प्रकाश्दस्ठु सद्रुरः ॥ ६ ॥
अनरहेनं॑वै नाशो निशाया विगमः क्वचित् ।
अन्येनेनं चाऽक्ञानविगमः सदरुरं विना॥७॥
जरं तीर्थं भूमिरिव्या यज्ञो तते च चैस्यकम् ।
सद्रसुणैव तीर्थानि सज्ञातानि पुरा किल ॥८॥
मूती प्रतिमाल्यं ज्ञानतीर्थं च॒ पुस्तिका ।
ठ॒ह्यमे सदरेरेव समुद्धूते न॒ चान्यथा ॥ ९॥
देवा शुख्वलाः सवै मन्वा गुरुबरस्तथा।
योमो गुखबख्श्वापि गुरुतीथै ततोऽधिकम् ॥१०॥
गुख्षवं मम॒ योगेन वते च प्रकाशते |
वचमत्कारमयं चापि जायते मम संगतः ॥१६॥
मम संगमो मम सेदो मम भक्तिः प्रसेवनम् ।
मनैव च षतं येन गुरुता तस्य शाश्वती ॥१२॥
द्ाश्वतोऽहं गुरथैस्मादनादिज्ञानवान् प्रभुः ।
मम योगेन भक्तस्य शाश्वती गुरुता ततः ॥१६॥
मूल्यवद्रस्तुयोगेन निर्मूलं मूल्यवद्भषेत् 1
दुग्धवस्सायुता गौश्च बहुमूल्या सदा भवेत् ॥ १४॥
विन्याखनिमौनवश्च बदुमूस्यः प्रजायते ।
नैर्मव्यमादीरकोऽपिं बहुमूल्यः प्रगण्यते ॥१५॥
पितिटं स्वरणसंगेन बहुमूल्यं दि जायते
कन्था वरयुता रोके बहुमूस्या सुपूज्यते ॥१६॥
भृत्या राजयुताः सवं राजमूस्था मवन्ति वै
पात्रे वस्तुभतं चापि मू्यवजायते प्रिये ॥१५॥
एवं मक्तो भक्तियुक्तो मया युक्तौ विरोषतः
नै्मस्यमावयुक्त् बह्ुमूल्यः रजायते ॥१८॥
भूतयः यसन्नः सहसा प्रजाकाथं करोति वै
कारयत्येव सहसा द्पद्रारा त्वरायुतः ॥१९॥
न॒ त॒ राश्चः युत्तछिका प्रजाकार्यं करोति हि)
न ष्व पुत्तलिका कार्यं त्वरितं कास्यप्यपि ॥२०॥
त्था त्या मम मक्ताः शरणागतरक्षकाः 1
शरणागतकार्याणां कर्तारः सहसा द्यपि ॥२९१॥
चैतन्यमूतंयो मे वै साधवो गुर्वो श्वि)
राज्ञो वै कार्यकर्तारो भृष्याशचैतन्यमू तयः ।॥२२॥
सअमिधाय हसित्वा च खदिखवा सेवनादिकम्।
दत्वा दानं मनुं भानं दुरवन्तीष्टं हि देहिनाम् ॥२२॥
शरणागतजीवानामाधार गुरवो य॒तः ]
मया दत्तं गुरुभ्यो वै पद् मेऽधिकृतिष्तथा ॥२४॥
मद्द् भवन्ति पूज्यास्ते छेके नारायणा हि ते।
यथाऽहं च तथा तेश्पि मम भक्तिपरवर्तंकाः ॥२५॥
तस्मात्ते रुरवः श्रेष्ठस्तीर्थ गुवषमकं परम् |
पापानां क्षालनं शीघ्रे कुर्वन्ति वारिदानवः ॥९६॥
अन्ञानना्नं शीघं छुरव॑न्ति मन्बदानतः।
स्व्गादिकां महास्पद्धिमाशीर्वादर्दहदत्यपिं ॥२७॥
प्रसादेन द्रूतं मोक्षपदं सम्प्रेषयन्त्यपि ।
टील्या मे क्वचितु कारयन्तीह दनम् ॥२८॥
मम॒ दिन्यस्वरूपस्य कृपया दर्शनं ददि!
तस्मान्मे साधवः श्रेष्ठाः गुरवो रक्षि! सर्वदा ॥२९॥
मत्तया मे तै भवन्त्येव श्रेष्ठतमाः परेशः,
मक्तिं ते कथयाम्यत्न यया श्रेष्ठतमा हि ते॥३०॥
शुरुदेवर्धिंसिद्धर्धिसेवनं साधुसंगमः ।
सच्छियाभ्यसनं वष्वाऽनापरा भक्तिमता मम ॥३१॥
मांसानां रुरूणां या सेवा सा वचाऽपया मम।
मक््रिव मया निस्यं मन्यते मोश्चदायिनी ॥३२॥
प्राप्य ब्ह्यरसं दिव्यं पीत्वा चानन्दरुभरतम् ।
मक्त ब्रहमपसमोगास्वर्ा मवन्ति साश्वताः ॥३३॥
व्रह्मरसाभिष्डुताशच भवन्व्यक्षररूपिणः |
यथाऽभिर्ो सप्परात्तस्तथाऽऽत्मा परमास्मनि ॥३४
बरह्रूपकरं नाम हरे इरे सदा जपेत्।
सहं ब्रह्मपरंज्योति्मायातत्वविवर्जितः ॥२५॥
अदं व्रह्म परंञ्योतिर्ानवानस्मि सुक्तये।
भक्त्या शानाव्यया छभ्यो भगवान् पुरुषोत्तमः ॥३६॥
व्यानेन पूजया जप्यैः सम्यक् स्तोत्रैय॑तव्रतेः।
सेवया प्रेममत्त्या वै प्राप्योऽहं परमेश्वरः ॥३७॥
महतः श्रेयसो मूकं ग्र्वः पुण्यसन्ततेः ।
जीवितस्य . फरं स्वादु नियतिस्मरणं इरेः ॥३८॥
%‰ दापरयुगसन्तानः 8
१६७
[~ ~-
सेवा स्नेहयुता बोध्या
मक्तास्ते मम सेवायां ल्प्रा चाभिन्नमाषनैः ॥३९]
सु्न्त्यशरूणि संहर्षात् संग्रहृ्टतनूखहाः
कृष्णक्रियापरा नित्यं स्निग्धा मे वैष्णवाः सदा ॥|४०॥
ब्रह्माऽक्षरं पर्रह्म शृण्वन् भागवतान् ग्रणन्
प्रणामपूलैकं भक्तया कीर्तयेद् वैष्णवोत्तमः ॥४१॥
मे मक्तजनवात्सस्यं मक्तपूजाऽनुमोदनम्
भक्तगाथश्रवे प्रीतः स वै भक्तोत्तमो मतः ॥५२॥
येन सर्वातमना ङष्णे भक्स्य मावः समर्पितः
सदरुरोः अरणं प्राप्य महामागवतो हि सः ॥५३॥
स्वयं त्वभ्यचयेन्मां वै विष्णु तथोपजीवतिं
बहुधा भक्तिसम्पन्नो म्लेच्छोऽपि वैष्णवो दि सः ॥४४॥
सवै श्रेष्ठो सुनिर्म॑क्तः स याति प्रमां गतिम्
तस्मै देयं ततो ग्रह्यं स च पूज्यो यथा हरिः ॥४५॥
पुनाति मगवद्धक्तश्चाण्डाखोऽपि यदहच्छया
मम मक्तो न चाण्डालो दिव्यो मे पाषंदोऽस्ति सः ॥४६॥
दयां छुर प्रपन्नाय तवास्मीति च याच्ते।
भक्तिः साघनभूयसी ।
अभयं सर्वभूतेभ्यो दच्यादेतद्रतं हरेः ॥५७॥
मन्त्रयाजिसदखेम्यो वेदवेदान्तवित् परः ।
सवेवेदान्तक्ज्िभ्यो विष्णुभक्तो विंिष्यते ॥४८॥
एकान्तिनो दिष्यदेहर्गच्छन्ति परमं पम् ।
एकान्तेन समो विष्णुरविष्णुरमक्तपरायणः ॥४९॥
मक्ता एकान्तिनः सन्तो विग्रकोग्य॒त्तमा मताः|
प्रियाणामपि स्वेषां मम चातिपिया दहि ते॥५०॥
महाभागवताः सन्तः साधवो विप्रकोटितः।
ाह्णानामह्देभ्यः सदा श्रेष्ठतमा मताः |\५१॥
खोकानां युरो विप्रा विप्राणां वेदयाजिनाम् |
ज्राह्मणानां च सटां साधवो गुरो मताः ॥५२॥
विभ्रा गरहनिमयस्ते इमशानानि इ भेजिरे ।
साधवो ब्रहममयास्ते परंधाम प्रपेदिरे ॥५३॥
आपत्स्रपि खदा येषां भक्तिरव्यमिचारिणी |
या प्रीतिरधिका कृष्णे विष्णौ सदाऽनपायिनी ॥५४॥
विष्णौ स्मरन् मम मक्तो हदो न दुरमेवि सः।
दृटमक्तो रग्लुपारौ्वंद्धो बघ्नाति मां मिथः ॥५५॥
यो भक्तिं वहते विष्णौ तेने सर्व॑ प्रसाधितम् |
स॒ पव साघुरेवाऽस्ति येनाऽ्दं सावितः प्रियः ॥५६॥
यज्वानः क्रतुमुख्यानां वेदानां पास्गा भअपि।
न तां यान्ति गतिं श्रेष्ठं यां यान्ति मुनिसत्तमाः ॥५७॥
यः कच्चिद् वैष्णवो लोके मिथ्यावारोऽप्यनाश्रमी ।
पुनाति सखकखन् खोकान् यथाऽहं मगवान् स्वयम् ॥५८॥
ये देदांसा दुरास्मानः पापाचाररतास्वथा।
यान्ति स्थानं परं मे ते नारायणपरायणाः ॥५९॥
ह्टा नारायणे भक्तिः सदा याऽ्यभिष्वारिणी ।
सैव शाश्वत्सुखदाऽस्ति कियत् स्वर्गं तदन्तिके ॥६०॥
श्रमित्वाऽपि ` महान्धौ वै संसाराख्येऽमितो मुहुः ।
ग्रल्म्न्य स्वकरं छृष्णं धरन्वु यदि चाप्यते ॥६२१॥
न श्रूणोति गणान् दिव्यान् श्रीदरेः परमात्मनः)
स लोके बधिरो बोध्यः सदा पापश्रवोऽथवा ॥६२॥
नश्चि संकीर्विते विष्णोर्यस्य नो पुरुकोद्रमः।
स॒ राजाऽपि सुरूपोऽपि बोध्यो वै कुणपः शवः ॥६३॥
भक्तिमतां नराणां च नारीणां षरण्टदेहिनाम्।
मयि निविष्टमनसां सुक्तिर्चिश्चयमाविनी ॥६५॥
पाशदस्तान् यानाह यमराजो ह्यहं प्रमुः।
अवैष्णवानां पापानां वैष्णवान् मा नयन्तिह ॥६५॥
अपिं यावुराचायो मञते मां मयि स्थितः|
साघुरेव सख वै मक्तः कोटिविप्राऽधिको रुरः ॥६६॥
महाभागवता धर्मास्तस्मिन् सवै वसन्ति ह।
सर्वविधा तथा शान्तिस्तत्र वसति पद्मजे ॥६७॥
घर्मार्थकामाश्ैतस्य क्िवितीं गणनां गताः ।
सक्तिश्चास्य सदा दासी मु्तिश्चास्य करे स्थिता ॥६८॥
माया वा मायिका छोकाशचैशवर्याणि च सिद्धयः।
सुस्यमाना अपि नैव बाधन्ते मम योगिनः ॥६९॥
किं युक्तैः किं वतैदनिः किमन्यैः पुण्यसाधरैः।
यस्य॒प्रीतिहरौ जाता तया वाराध्यते प्रथः ॥७०॥
अन्थेदपैः प्रदीपागैशन्दनैमन्धभूषणैः ।
नाऽहं वष्यामि कमरे यथा वरेम्णाऽ्पैणेन वै ॥७१॥
संसारविषवृक्षस्य द फे ह्यग्रतोपमे ।
मयि कृष्णे परा भक्तिर्मद्धकतै्च समागमः ॥७२॥
पतर पुष्पैः फडेशयाद्धिधनेमज्यर्विभूषभेः ।
भक्त्या लभ्ये मयि नाये वत॑येन्सुक्तिदायिनी ॥७३॥
आस्फोटयन्ति पितरः प्रद्प्यम्ति पितामहाः
म्रेताश्चास्मक्ुडे भक्तः कशिन्नस्तारयिष्यति ।७४॥
शरणं मां प्रपन्ना ये ध्यानक्चानविवजिताः।
तेऽपि मूष्युमतिक्रम्थ यान्ति मप्परमं पदम् ॥५७५॥
मुक्तिदेठमनायन्तं भीपर्ति पुरुषोत्तमम् ।
यो नमेत् सव॑लोकस्य नमस्यो जायतते जनः ॥७६॥
१६८
४ श्रीरक्ष्मीनारायणसं हिता ®
3
विष्णुमानन्दकोदं
प्रणमेत् सव॑दा मक्त्या चेतसा
योऽन्तस्तिष्ठन् समग्राणां पश्यतीशः
तं सर्वसाक्षिणं कान्तं प्रणमेत्
देख्याऽपि नमस्कारः
संसारपा खरग्जूतां नाशकः
अनादिश्ीङ्ृष्णनारायणे
भावक्तः प्रणामोऽपि
प्रणम्य द्ण्डवदू
ते व्वान्तरस्थं परभुं दस् ।
देदयोगिना ॥७७॥
द्ुमाद्युमम् ।
परमेश्वरम् ॥७८॥
ग्रयु्तश्वक्रपाणये }
सभमजायते ॥७९॥
भ्रीकृष्णरूपिणि ।
श्वपाकं च पुनात्यपि ॥८०॥
भूमौ नमस्कारं ग्वरेन्ुदा ।
एकग्रणाममात्रेण याति मस्परमं पदम् ॥८१॥
नमस्कारेण मे कक्षिमि| शाश्वती सूक्तिरेव ह।
अहं ङ्ृष्णो नमन्तं वै तारयामि भवार्णवात् ॥८२॥
आसीनो वा शयानो कतिष्टन् वा यन तत्र वा।
नमो नारायणायेति मन्ध जपेत् सदा सुघीः ॥८३।॥
नारायणेति मे नाम जिहायोग्यं प्रविद्ये]
तथापि याम्ये पद्यन्ति गहं वैतण्डिका जनाः ॥८न]
ग्यास्ादयः शंकराद्याः स्तुवन्तः परमेश्वरम् ।
मतिश्रमान्निवतन््े मद्रणन्तो न विदयते ॥<८५॥
सवद्लोऽपि रदेन्नाम नारायणेति वचाऽसङत् ।
मद्रः परिकरस्तेन मोक्षाय गमनं प्रति ॥८६॥
स्वप्नेऽपि भीदरे्नाम रय्तिं च श्रतं च वा।
मोक्षा जायते तद्वै किं पुनर्जाग्रतरिवह ॥८५॥
नमः कन्ताय ष्णाय नमः श्रीदस्ये नमः।
स्वामिने चच नमश्चेति वदन् मोक्षति स्भेत् ॥८८॥
क्माषाणां क्षयः स्याद्वै नामखकी्त॑नाडरेः ।
गच्छतां वुरमध्वानं श्रीहरेघामयोजितम् ॥८९।॥
पयेयं श्रीहरेरनामकीर्तनं रक्षि - सर्व॑या |
वध्वः लियोऽतिख्जाश्च गदमध्ये स्थिता अपि ॥९०)
ङृष्णकान्त हरे ज्वा सुता भवन्ति धामाः ।
जिह्मे वर्त॑ते यस्या हरिरित्यक्चरद्रयम् ॥९१॥
संसारसागरं तीस्व सा प्रयास्यति मत्पदम् ।
सहखदुष्टृतिव्याप्ता धर्मकमंविवजिता ॥९२॥
शुदधिमभीप्माना वं युक्ति ख मस्पदाश्रयाम् ।
गु्ाऽ्पि मन्नामपरा भूवा मां सा समर्जयेत् ॥९३॥
अरोषलोककान्तध्याऽऽपधनं श्ीहरेर्मम ।
सारश्ाऽसारसंसरे योषितां सर्वथा भ्रिये ॥९५]।
द््ाद् हदयमावेन पुष्पाण्यापस्तथा फलम् ।
मह्यं तेनाऽचिता देवाश्वार्चितं समुक्तमण्डलम् ॥९५॥
न तत्करोति माताऽपि न पिति नापि बान्धवः।
यत् करोमि प्रुश्वादं सखन्वुष्टः सेवयाऽचितः ॥९६।॥
वर्णीश्रमाच्नारवस्या योषिता परमः पुमान्।
अहमारा्ये वै लक्षि स परन्थास्तोषको मम ॥९५७॥
सम्पदेशर्यमाहप्मिः सन्तत्या श्रद्धवाऽपि चच ।
प्रेममक्तयाऽन्वितैः समैरारध्योऽहं भवामि वै ॥९८॥
भरि विना. विना स्नेहं धिना प्रेम च मावनाम्।
नाऽहं प्रसन्नतां यामि भावक्षुधाञुतोऽसम्यहम् ॥९९॥
पूर्वै पूरव॑तराश्चापि गता मेऽक्षरघुत्तमम् ।
पूर्वतमा गता मक्त्या तथा यान्वु चियोऽपि च ॥१००॥
एवं मां सव॑दा कृष्णरूपिणं श्रीपति प्रयम् ।
स्वामिनं वचान्तराप्मानं रक्षन्ति हृदि साधवः ॥१०१॥
त॒ एव मम योगेन सन्तः सत्यश्च साधवः)
साध्यश्च गुरूवर्गीयाः सर्वशरष्ठतमा मताः ॥१०२॥
मदात्मका म्स्वरूपा मदन्यूना = नरायणाः |
अवतारा दहि मे सवै साधवः सत्ययोषितः ॥१०३२॥
साध्व्यः सर्वां सवतारिण्यश्च मे ता भवन्ति बै।
तस्माद् रुर््यो मम योगान्मन्त्रदा मोक्षदा अपि |॥१०४॥
एवं नारायणीधि | वै गुयेः शैष्य्ये सदाऽस्ति दि ।
अदं गुख्णुस्श्वादं नार भेदो मनागपि ॥१०५॥
इतिशभीलक्ष्मीनारोयणीयसंहितायां व्त्तीये दापरसन्ताने
वधूगीतायां गुरोः शष्ठतमत्वे शरीहरिरवरूपतादेतु-
निरूपणेनामा षटपञ्चाशत्तमोऽध्यायः ॥ ५६ ॥
श्रीपुरुषोत्तम रुवाच--
शृणु नारायणौभि वत्वं सवेवैदिकसारकम् |
सर्द॑साधनसाध्यो वै भजनीयः परेश्वरः॥ १॥
दनिस्तीरथैस्तपोमिश्वाऽष्वैः परोपकरार्थकैः |
रञ्जनीयः पसामा साधनीयो नरायणः॥२॥
षष्टिस्ती्थ॑सदसागि षष्टिस्तीर्थ्॑तानि श्व ।
कृष्णनारायणमक्तचरणे . संवसन्ति हि॥३॥
मरायश्चित्तान्थशेषाणि त्पासि च त्तानि च।
यानि तेषां समस्तानां कृष्णानुरमरणं परम् ॥ ४ ॥
पापदहनवाञ्च्छानां जनानां योषितां तथा|
ग्रायधित्तं ढ परमं शीहरेः स्मरणं मम॥५॥
सहूतमपि यद्धयानं श्रीहरेः पर्मास्मानः 1
स्वगैदं तद् भवत्येव निध्वध्यानं ठ॒मोक्षदम् ॥ ६॥
दवापरयुगसन्तानः 8
१६९
[2
जाग्रसस्वप्नसुषूतेषु नारायणपरायणाः ।
येषां यासं इृत्तयश्च तास्ते मुक्ता म संशयः] ७॥
उत्तिष्ठन् निपतन् श्च्छन् प्रथ्पन् विविशचंस्तथा ।
य॒ञ्चन् पिर्नश्च मां कष्णे यः स्मरेम्युक्त एव सः॥ ८॥
स्वे स्वे कर्मणि सर्वत्र वत्तिः कार्वाऽच्युताश्रया।
तेन कर्म हि तत्स्थ निर्गुणं मोश्चदं मेत् ॥९॥
ध्यानं धर्मः प्रः परोक्तस्तपः प्ररं व्रतं प्रम् ।
शौवं परं हरेर्ध्यानं ध्यानमदरस्ततो मवेत् ॥।१०॥
नास्ति विष्णोः परं ध्येयं येयं प्राप्यं परं ततः
तस्माद् विष्णोहैरेः काय॑ ध्याने प्रचिन्तमं हृदि ॥११॥
यद् इुलमं परं चास्ते मनसे नापि गोचरम् |
तदप्य हरिर््यातः प्रसन्नः सन् ददाति वै॥१२॥
प्रमादादपि ङृष्णस्य ध्यानं स्मृतिर्नमश्कृतिः।
कृता सती परब्रह्मपदं ददाति शाश्वतम् ॥१३॥
ध्यानेन सदशं दान्यन्नास्ति वै पापश्चोधकभ् |
आगामिदेहबीजस्य दाहकं सम्णं हरेः | १४॥
बिनिष्पन्ना ध्यानसिद्धः समीधि चादधाति वे)
हयै समाधिमापन्नो मोक्षमत्र समद्रनुते ॥१५॥
निजचित्ते स्थिते विष्णौ भक्तानां किल्िषाणि वै।
दछ्वन्ति = मृर्तश्ासा स॒क्त्रह्ध प्रजायते ॥१६॥
अग्नियोगात् कनकं वै निर्म सम्प्रजायते ।
दरेर्योगाद्वि भक्ताप्ना ब्रह्यधामा प्रजायते ॥१७॥
गंगास्नानसदसेषु पुष्करस्नानकोरिपु ।
यत्पापं लीनतां याति स्मरते नश्यति तद्धरौ ॥६१८॥
प्राणायामेषु वयद्पापरं॑ लीयते हि तत्|
ध्यानेन क्षणमात्रेण दरेष्यातुर्धिनद्यति ॥१९॥
पापं कालस्तथा मावा चान्तको यमसेवकाः |
मृद्युश्चापि न तस्यास्ति यस्यास्ति पुरुषोत्तमः ॥२०॥
खा तिथिस्तददहोरत्ं स योगः स च चन्द्रमाः
शाकुनं दम्नमेतद्ै में यत्र स्मृतो हरिः ॥२१॥
सा हानिः ख ष्व रोगोऽस्ि सेव क्षतिद॑खि्रिता।
य्न क्षणे गृहे कृष्णो हरिः स्मृतो न कंशः ॥२२॥
यस्य॒ रोदे हरिश्वास्ते तस्य सध्य्रयुगः सदा|
यस्य॒ नास्ति हरिमिह तस्य चन्ये युगा ग्रहे ॥२२॥
दये यस नो कछृष्णश्िन्तने नो हरिस्तथा ।
प्रतिमा न यै यस्यं इमशानं मानसं रम् ([२४॥
यस्यास्य्रतस्तथा ष्ठे न्तरे करणेषु च।
गोचिन्द्ः सम्प्रमाव्येवाऽक्षरं घामाऽमितोऽस्व वै ॥२५॥
म्
वासुदेे मनो यस्व पानभोजनकर्मसु)
अक्षरं धाम तस्यास्ति ददं गम्यं हि राश्वतम् ।२६॥
गार्हस्थ्यकमेकर्ताऽपि व्यवहाराृतोऽपि च ।
छिनत्ति पौरषीं मायां केशवा्पिततच्ियः (२७)
विष्ना दूरं प्रवान्त्येव कारः रिखां स्यजध्यपि।
मृल्ुदष्टिं न चायाति श्रीहरौ हृदयस्थिते ॥२८॥
ध्यायेन्नारायणं विष्णुं ङ्ृष्णं तं सवकर्म)
त्मभस्तस्य जयस्तस्य यदधुदिस्थो जनादन ॥२९॥
कीरपश्चिगणानां श्रीहरेः ग्रषन्नतायुजाम् ।
ब्रह्मखोकगतिश्चास्ति # पुनः सेविनां हरेः ॥२३०॥
नारयणतरुच्छया नातिशीता म तापदा।
याम्यद्वारप्रश्चमनी सेवनीया संखाथिभिः ॥२१॥
वदतस्तिष्ठतोऽन्यदा स्वेच्छया कम कुर्ब॑तः।
न॒ विस्मरेद्धरि मो वै सिद्धयोगी मतो हि सः॥३२]]
ध्येयः सदा गुरौ मूर्तौ साध्यां कान्ते रवौ हरिः )
युवा भूप्राम्बरधारी कोटिकामाऽतिमुन्दरः ॥२३॥
नहि स्यानेन सदस्यं पवि पापनाद्चकम् | `
श्वपचोऽपि भवेच्छुदधः शपवाऽन्नाद् इत्यपि ॥३४॥
विष्णुमक्तिर्यस्य जीवे विष्णुरयदासनि स्थितः।
स तारयति संसाराच्छरणागतकोटिकान् ॥३५५॥
तञ्ज्ञानं यत्र रक्ष्मीदोः सा कथा यत्र माधवः]
तत्कर यत्केरवा्थं सा सेवा या भियः पतेः ॥३६॥
सा जिह्वा या हरि स्तौति तचत्तं चिन्तयेत्प्म् )
तौ करौ यौ हरेः सेवापरायणौ सततां तथा ॥1३७॥
मस्तकस्य फंरं कृष्णप्रणामो `धीफं स्मरतिः ।
रेः पूजा पाणिफलं मनं मतिरदरौ ॥३८॥
वच.फरं इरे स्तो चक्षुःफठं दशिरहैरेः।
स्वक्फटं स्प्नं विष्णोर्दृहफलं . प्रसेवनम् ॥३९॥
सर्वाण फठं स्मृदधरमोक्षः फं वु जीविनः ।
लोकाटोकसमो रादिः पापस्यापि विनदयतिः॥४०॥
श्रीहरेः स्मरणादेव पुण्यात्मा जायते जनः
यकिञ्चि्छुखते कमं साध्वसाघ्च शमाद्मम् ॥४८१॥
कामिकं चाकामिकं वा स्वार्थं परार्थमिव्यपि।
सर्वै नारायणे न्यस्य कर्तां तस्य न हिप्यते ॥४२॥
राष्ूस्य शरणं राजा पितरो वार्कस्य च।
धर्मस्तु सर्वम्वानां सवेषां शरणं हरिः ॥५२॥
ये नमन्ति स्मरन्ती पूजयन्ति म्व मां सदा । `
त॒ एव तीर्थ॑रूपा मेऽभित्रा मोक्षप्रदायकाः ॥५४४॥
९७०
ै श्रीक््मीनारायणसंहिता ¢
त] (~ च
शूद्रं वा भगवद्धक्तं निषादं श्वपचं च वा|
गणिकां धातकं वापि श्रेष्ठं मन्ये हि पदजे।४५॥
दीपं पव॑तं दच्ष्टरा परायन्ते मृगादयः)
मया दीसं जनं दृष्टा पखायन्तेऽधसशयः |॥४६॥
यस्य॒ या्वोश्चु विश्वासस्तस्य सिद्धिर्हि ताबती।
अनुग्रहो विरेषोऽबाऽघीमफलप्रदो भवेत् ॥५७॥
य्रसन्नताया नान्तोऽस्ति फलन्तोऽपि न विद्यते।
तत्र याव्चव याश्च नियमो नास्ति वै दरौ ॥५८॥
ग्सन्नो भगवान् सम्राट् जख्मात्रेण तुष्यति)
द्दाप्यसरतसासूद्रं॑स्वामी कः स्वामिनोऽस्ति वै ॥४९॥
राज्ञे छ चूम्बनं दत्वा टमतेऽधासंनं सखी।
हस्ये वै तथा दत्वा ल्मते मेऽश्षरं पदम् ॥५०॥
एवं नारायणीभ्नि! ववं सर्ववधूमिरीश्वरी।
समर्पिताऽसि सहिता सोऽहं सा त्वं हरिः स्वयम् ॥५२)
दरिकिष्णप्रसादेन यदि किद् भजत्यपि ।
न॒ निस्तरति संसारं देवानामपि दुस्तरम् ॥५२॥
ध्यायेदारायेव् विष्णुं सदा निजात्मसंस्थितम् ।
अनादि्ीङृष्णप्रसं तेन मुच्येत बन्धनात् ॥५३॥
सवैदेहिविधातारं सवज्ञानमनोरतिम् ।
स्वगं रद्भुरं विष्णु सदा ध्यायन् प्रसुच्यते ।॥५५])
धामातीतं घामसंस्थं सर्वावतारकारणम् ।
भवतारिखल्पं मां ध्यायन् शीघं प्रमुच्यते ॥५५॥
कृष्णमनाक्ङ्घष्णं च नारायणं नसयणम् |
वासुदेवात्मकं मां ध्यायन् शीधं प्रमुच्यते ॥५६॥
भूमानं तेः पारं पूद्षं पुरुषोत्तमम् ।
सर्वेश्वरेश्वरं कान्तं मां ध्यायन् संप्रमुच्यते ॥५७।
हिरण्मयं महाविष्णु वैराजं विष्णुमित्यपि।
अन्तरात्मस्वरूपं मां ध्यायन् खयः प्रमुच्यते 1५८
सत्तैर्॑ानिकामिश्े्वरीक्वरिकादिभिः ।
अवतेः सखरेशवापि ध्यातं ध्यात्वा प्रसुच्यते ॥५९॥
संसारन्धनान्युक्तिमिच्छन. यः कोऽपि देहवान् ।
स्व॒स्ला ध्यात्वा पूजया मां इरि सम्प्रयुच्यते |६०॥
कक्षम | निघ्यं बरं प्राप्यं मम सर्वावतारिणः।
अक्षरेशं प्रपन्नाऽस्मि किं मां मृत्युः करिष्यति ॥६१॥
शंखम्वक्रगदापद्यधारिणं परमेश्वरम् ।
अन्तःस्थितं प्रपन्नाऽस्मि किं मां मघ्युः करिष्यति |६२॥
मीनदयूलध्वजघनुःस्विचक्रशरान्वितम् ।
श्रीवत्सांकं मपन्नास्मि किं मां गृल्युः करिष्यति ॥६३॥
. कपिलं च हरिं बासुदेव
कम्भरश्रीसुतं कृष्णनारायणे प्रियं पतिम् ।
गोपाव्जं प्रपन्नासि कि मां मृद्युः करिष्यति [६४५
बरह्मप्रियापति हरिप्रियापतिं सतीपतिम् ।
श्रीपतिं संपपन्नासमि कि मां मप्ुः करिष्यति ॥६५॥
राधारमापर्तिं लक्ष्मीरमापद्मावतीपतिम् |
माणिकीशं प्प्रनाञ्स्मि किं मां मयुः करिष्यति ॥६६॥
कमल््ढुःखदहालक्षमीपरतिं नारायणीपतिम् ।
रिवजे प्रपन्नासि किं मां मृत्युः करिष्यति ।६७॥
दिभ्यादेकीपति कौरापतिं कामोदकापतिम् |
खशीलेदं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥६८॥
लीलावतीखसीनाथं हष्डिकागणिकापतिम् ।
हंसिकेदं प्रपन्ास्मि किं मां मयुः करिियिति ॥६९॥
असोकसुन्दरीनाथं विकरलेन्दुमतौपतिम् ।
भिहद्धीयं सप्रपन्नास्मि किं मां म॒युः करिष्यति ॥७०॥
रक्षाप्र्नारमीश्चद्धानाथं रक्तपर्विं हरिम् ।
मम कान्तं प्रपन्नाऽस्मि कि मां मयुः करिष्यति ॥७१॥
कृष्ण रामं रामङ्ृष्णं नारिहं जनार्दनम् ।
राजराजं प्रपननाञ्सि करि मां म॒ल्युः. करिष्यति ।७२॥
वाराहं वामनं विष्णुं माधवं केदावं पतिम्)
कान्तकान्तं प्रपन्नाऽस्मि किं मां मृघ्युः करिष्यति ॥७३॥
जनार्दने शिवम् |
मृत्युः करिष्यति ॥७४।॥
पतिम् ।
अक्षरे प्रपन्नाऽस्मि कि मां
अनन्तशिरसं कृष्णं सनातनं परं
ब्रह्मयोनिं प्रपन्नाऽ्सि किं मे मृष्युः कृरिष्यति ॥७५।
प्रेमरसं रहरेर्िष्यं पिवामि पाश्व॑वधिनी।
हरेः पादं प्रपन्नास्मि फ मां मृत्युः करिष्यति ॥७६॥]
हरेस्ताम्बूलनं मिष्टं रतं सुगन्धसंश्रतभू ।
पिबामि तं प्रपन्नास्मि किं मां मृघ्युः करिष्यति ॥७७]
अरताख्यं प्रसादं च नित्यमास्वादयामि च।
आष्ठरसं प्रपन्नास्मि किं मां मद्युः करिष्यति ॥७८॥
श्रीहरेः शयनं प्राप्ता महानन्दं वहामि च।
आन्तरस्थं प्रपन्नासिमि किं मां मृत्युः करिष्यति ॥७९॥
आक्र बर्मास्राऽस्मि निष्यं सुखं गताऽस्मि च।
एकात्मानं प्रपन्नास्मि किं मां मृल्युः करिष्यति ॥८०॥
तादासम्यस्रखमापर्ना रहस्यानन्दभोगिनी ।
तद्धावं च प्रपन्नास्मि कि मां मृत्युः करिष्यति ॥८१॥
मृप्योः पिता महाकाले येन सष्टोऽस्मि यद्र |
तं प्रयु सम्प्रपन्नास्मि किं मां मृ्युः करिष्यति |॥८२॥
¢ द्रपरयुगसंन्तानः &
प्लाट
दृप्येवं श्रीहरे वै मदमाप्ता प्रिया मम।
निभ॑या सेवते मां चाश्नुते सर्वै सुखं मम ॥८३॥
सा धन्या सा सफटार्था सा च सव॑सुखस्थिता।
सफठं जीवितं तस्याः स्तौति था पुरुषोत्तमम् ।८४॥
यओं नमोऽक्षसवासाय रुत्तसेव्याय ते नमः
ओ नमश्चे्वरेशायाऽवतारेशाय ते नमः ॥८९५॥
यं नभो दुक्तपतये सतां च पतये नमः।
र नमोऽक्षरपत्ये सुक्तानीपरतये नमः ॥८६॥
नमस्ते परमानन्द नमस्ते परमाऽष्चर }
नमस्ते निव्यसव्॑ नमस्ते श्ञानमुक्तिद् ॥८७॥
नमस्ते चात्मवासाय नमस्ते पुरषोत्तम ।
सर्वान्तरासरूपाय नारायणाय ते नमः।८८॥
नमस्ते कम्भरापुत्र मोपाल्जाय ते नमः।
नमस्ते श्रीपते कृष्णनारायण ष ते नमः ॥८९॥
नमस्ते कुंकुमवापीनिवासायाऽन्धिद्चायिने }
बरहमप्रियाधिपतये इरिपियाप्रियाय प्व ॥९०॥]
जय सत्यजगत्साष्षिन् जय सर्वपुमथ॑द ¦
जय॒ वेदान्तवेच््छं जथ कान्त मनोहर ।॥९१॥
जय सृक्ष्मचिदानन्द् जय चित्तनिरञ्जन ।
जय॒ नाथ जय सर्व॑ जय शान्तसनातन ॥९२॥
स्वं गुरस्तवं हरे कान्तस्वं स्वामी स्वं ममाधिपः।
धर्म॑ञानादयस्त्वे मे सं मे विष्णुः प्रमोक्षदः॥९३॥
त्वं प्रथस्व खमुद्धत्ता त्वं पाता स्वं प्र्म्पकः।
स्वं श्रीः पुष्टिस्वं च रष्पीस्वं परमा त्वं च माणिकी ॥९४॥
स्व क्त्रः परेशश्च त्वं यजस्य हुताशनः।
तव॒ रूपमिदं सर्वं परत्रह्म त्वमीश्वरः ॥९५॥
अवतारास्मक्मूर्ति ते यजन्ति दिवौकसः |
भजने पूजने पाने भोजने युखुषोत्तम ॥९६॥
क्न्त॒मर्ह॑सि देवेश यच्छतं न कृतं मवा
न शक्नोमि खदा कठं पूजां सम्यक् श्चमख माम् ॥९७॥
थत् कृतं जपहोमादि द्यसाध्यं पुरुषोत्तम ।
न्यूनं पर्णं मम मघ्वा निजां मां स्वीकुरु प्रमो ॥९८॥
दिवारात्रौ च सन्ध्यायां सर्वावस्थासु मे प्रभो)
सच्छा वै तयि मक्तिस्तवांधिधुगछे स्थितिः ॥९९॥
इतिस्तोनेण मां नाथं भल्स्येडिष्व नशयणि।
यदिच्छसि ममानन्दं मज मत्तया जगद्भरम् ॥ ९००॥
गरातजपेदिदं स्तो स्मरन्मां पुरुषोत्तमम् ।
स्वगं मोक्षं सम्पदं च सर्वान् कामानवाप्नुयात् ॥१०२१॥
९५१
लव्यः
पुत्राथीं खमते पुवाच् बद्धो खच्येत | ध
कन्यार्थिनी क्मेत् कन्यां कन्या शुम पतिं लभेत् 1 ०२॥
रोगाद् विमुच्यते रोगी निर्धनो भरत धनम् ।
जातिस्मरत्वं मेधावी विद्यार्थी खनमभचत् {1१०२
जघन्यश्चापि मूर्धन्यस्त्वसाुः साधुमनमः।
शटोऽपि सत्यवाक स्याच्च यः स्तौति पुरपोनमम् ॥६ ०६]|
सर्वघ्मबदिष्डताः अपि ते साला मतः]
येष प्रवर्तनं खर्वं हरिमुद्दिश्य जयत ॥६०५।
नाञऽयौ्चं वियते तस्या यस्वा भिः प्र |
मनो वाग वर्ष्म सर्वस्वं मया श्विसौ इरा विह ॥६०६॥
आराध्य ` सर्वदा कृष्णनारयणं सुखप्रदम् |
नसो नास चवा षण्डः आप्नोती सुवाड्च्छतस् | ६०८
इतिशरलक्मीनारायणीयसंदहितायां व्रलीय | द्वपर्सन्ताने
वधूगीतायां ध्येयस्य श्रीदरेः सनापयनतोत्रादि-
परदर्शननामा सप्तपञ्चासत्तमोऽध्यायः | ^:
श्रीपुरुषोत्तम उवाच--
चिन्तयन्
मायवः 1 ६]
व्योतिर्विष्णुरेवेलि
जीवन्शर्छौ द्धि
सञ्छितं चै प्रमोदम्)
सआराघनायुतशायं याति सक्तिं न मव: २॥
विष्णौ सक्तं मनो यस्य चिष्मुमकालमूपर्सति ।
विष्णु ध्यार्येस्त्यजेत् प्राणान् याति करपस्प् पणम् ३1
अाराघनेन नायंश्च कत्वा पापानि भस्मन्)
हरौ ममा ब्रह्मकान्ता कमन्ते पर्णा मतिम् ४१
मन्थनाद् इश्यते द्य्िस्तद्वद् वै भननाद्धरिः।
दश्यते गोषरस्याञ्ओे सक्तिच्धात्रैव सा मता] 4॥
वेदान्न तं पुश्षं यं चिद्रूपं दममः परम्]
अस्याऽदमितिमोक्षाय नान्यः पन्थ दिमूक्तये + ६]
यदा स्वै निजा मावाश्नारप्यन्त प्रसेन |
तदाऽमृतत्वमाप्नोति जीवन्धेनयारश्षररिथि्ः || ७ ॥
अहं व्ह परं बज्योतिर्मावापारेऽस्मि सया।
मवेवं परमात्मानं स्वाशनयेन्धक्तिमाग् भवेद् ॥ ८ ॥
स्मरणं पूजनं वैव मरणामो भक्तिपूर्वकम् |
प्रत्येकमश्वमेधस्य फत्मानिकफलपदम् | ९}
पुरा विप्रः कौशिको वै मम भक्तिपगयधः।
सामगानरतो नित्यं करारूसमन्वितेः ११०]
अहं ब्रह्य परं
नारायणि भमवेदच
आराधना बरं जीवे
कुः श्रीलक्ष्मीनासयणसंहिता
प्ल द पथ प
१५२
भोजनासनश्य्यायु व्यवहारे विनोदने ।
ममैव वरतं शश्वद्वायमानोऽभवन्मुहुः ॥ ११॥
देवाख्यं समासाद्य परमेशवरसन्निधौ ।
अगायत दरि तत्र ताल्तवर्णल्यान्वितम् | १२
मूञ्नास्वरयोगेन भरतिभेदेन भेदितम् |
तत्रैनं गायमानं च द्ट पद्माख्यमूषुरः ॥१६॥
ददावन्नं हि भिश्चार्थं गायन्नास्ते च कौशिकः।
शृण्वन्नास्ते स॒ पद्याख्यो नित्यं भिक्षां ददाति च ॥९५४॥
कौशिकस्य ततः शिष्या यमवन् बहवः ख
सवे गायन्ति चै विष्णोश्वाल्ये कोरिकान्विताः ॥६५॥
मन्दिरे माल्यो नाम वैश्य्तत्रैव भक्तिमान् |
दीपमाल्मं हरेर्ित्यं करोति मार्यया दतः ॥१६॥
गोमयेन समार्य हरेः क्षें समन्ततः।
भ्रां सहास्ते सुप्रीता श्ष्वती गानशुच्तमम् ॥१७॥
प्टवं परतित्रता पूजाकयी मजति माधवम् |
उन्ये गायनङुशखा ब्राह्मणाश्च कुरास्यल्त् ॥ १८]
पश्चाशद्रै समापन्ना गानार्थ हरिमन्दिरम् ।
कौिकस्येव गानस्य पुष्टिं कुर्वन्ति तेऽपि च॥१९॥
गानविचा्थ॑तच्वशः श्रण्नन्तो ह्यवसेस्ठ॒ ते
प्रवं गायनतचज्ञाः समवेता हि मन्दिरे ॥२०॥
ख्यातमासीत् तत्र तस्य गानं वै कौशिकस्य तत् ।
भत्वा राजा किगोऽपि कीर्ति गीतिविदां तदा ॥९६॥
समाययौ नमस्कारं चक्रे य्राह ततः परम् ।
मम सौपै समायान्तु स्वै वै गीतिकोविदाः ॥२२॥
कौशिकोऽपि समायात ममैव महदाल्य।
मम॒ गीतिं ग्कर्बन्द॒ कौदिकाया ममाव्ये ॥२:॥
शृण्वन्तु. का प्रजाश्चापि मम सर्वाः सुगीतिकाः।
परारितोषरिकवर्याणि दास्यामि वेतनास्यपि ॥२५॥
स्व्णहीरकरोप्याणि पश्चगुणानि वोऽधिकम्
तच्छरूवा कौशिकः ग्राह कलिङ्गं भूतं शनैः ॥२५॥
न जिह्वा मे महारज वाणी मेऽपि न मे मनः
हरेरन्यदपीन्द्रं वा स्तौति नैव च वक्षति ॥२६॥
अन्ये च कौरिकस्यापि शिष्याः स्वै तथाऽवदन्
वशिष्ठो गौतमश्चापि हरि सारस्वतस्तथा ॥२७]
चिच्रश्च ` वित्रमास्यश्च रिष्श्वोचुप्तयैव ते
न॒ वयं भगवद्धिन्नं नरं वा देवतादिकम् ॥२८॥
गायामो नापि गाध्यामो वयमेकान्तिनो इरे;
अथ ये भ्रावकश्ासन् वैष्णवास्तेऽपि वै तथा ॥२९॥
वैष्णवाः |
नः ॥३०॥
पार्थिवं जगह्ुस्तत्र राजन् वयं दहि
देेन्दरिवमनोबुदवहं कारारमगुणा हि
विष्णुपरा नान्यिपरा वैष्णवस्यापि सेविनः।
अवैष्णवस्य संगं न कुर्वन्ति विश्चमादपि ॥२१॥
विष्णोरवैष्णवभक्तस्य श्ष्वन्ति चरितानि वै।
श्रोत्राणीमानि राजेन्द्र} तदन्यस्य न कर्हिचित् ॥३२॥
गानकीर्वि वथं इरेः श्रणुमोऽन्गां न च स्तुतिम् ।
अन्यिः सह व्यवहमरमा्रं क्च्म॒ इव त्वया ॥३३॥
न स्प्र्लामो वैष्णवाऽन्यं जटं स्थलं जडं चितम् ।
न॒ वदामो वैष्णवाऽन्ये पदयामो नाप्यवैष्णवम् ॥३४]॥
जलान्नादि न शहीमो वैप्णवाऽन्यस्य चै क्वचित् |
यदि प्राप्तं भवेत् स्थात्तद् शञ्ामो वेष्णवाऽर्पितम् ॥२५॥
तच्छत्वा पार्थिवो रुष्स्त्वेते ममाऽवमानकाः]
प्रसह्य गापनीया वै गायन्तामिति ्वाऽत्रवीत् ॥२६।)
मम मत्यान् मम कीर्तिं श्रावयन्तु हि कोविदाः]
इत्याज्ञां वै समाकण्यं वैष्णवास्ते इटत्रताः ॥२३७॥।
नैव जगुस्तदा राजा त्यानाज्ापयन्निजान् ]
गां निजयशो भया अरेभिरे पाया ॥३८॥
दरपथेव यक्षो गां तदा ते वैष्णवादयः।
भङ्कस्यादिभिरेव द्राक् श्रो्ाणि पिद्धुस्तदा ॥३९॥
ततो राजा सुसत्रुदधः स्वदेशात् तान् विवासयत् ।
गायकास्तं परित्यज्य युवँ दिखसत्तराम् ॥४०॥
गायन्तः श्रीहरे्नाम शष्वन्तः परमेश्वरम् |
श्रावयन्तश्च ते नारायणे कृष्णं हि मानुषान् ॥४१॥
दिमाख्यं ययुः ष्ये काल्घर्मं॑ततो गताः।
विष्णुः प्राह समागत्य समागच्छन्तु मामनु ॥४२॥
भवन्तो मम मक्ता हि मदर्थं व्यक्तजीवनाः।
इत्युक्तवा मगवान् विष्णुरनयत्ताच् दिवं परम् ॥५३॥
देवैः पूजितास्ते ख पिततभिश्वाभिवन्दिताः।
बरह्लोकं गताः जीरं सुहूतैनैव ते द्विजाः ॥ ५५
कौिकादींस्ततो द्षय व्रह्मा खेकपितामह;।
प्व्युद्धम्य यथायोग्यं स्वागतेनाऽभ्वपूजयत् ॥४५॥
ततो विष्णुर्हि मगवान् समादाय निजा्ितान्।
विष्णुलोकं ययौ शी वासुदेवः परः प्रसुः ॥४६॥
वैकुण्ठे तत्र वै विष्णुर्नारायणः परेरः |
मुक्तैः सिदधर्धिष्णुभक्तैः पार्षदैः परिसेदितः ॥४७।
नारायणसमैर्दिव्यश्वुर्बा धेरः छेः ।
विष्णुचिहसमापन्ैरदौप्यमानैरकस्मैः ॥*४८॥
छै द्रौपययुगसन्तप्तिः ४
१७३
। 22
सनकातरैनारदायेर्दि्यस्तीमिः समन्ततः ।
विराजते सेव्यमानः सहसखद्रारसंदृते ।|४९॥
सदहखयोजनायामे द्व्य मणिमये द्भ ।
विमाने विमले चित्रे गज्पीठासने दरिः ॥५०॥
अनादिश्ीकृष्णनारावणः श्ीपुरुषोत्तमः ।
कौरिकादीन् विटोक्याऽथय हरिर्नारायणः प्रभुः |५६॥
एकरूपो द्यम दिष्यगजासनस्थितः ।
कौरिकेत्याह सम्प्रीत्या स्वागतं इतरगोस्तथा ॥५२॥
जयधोषो हि भक्तानां तदासीद् धामगज॑नः।
भगवानाह भक्ता मे वैङुण्टे संवसन््विति ॥५३॥
मत्कीर्तिश्रवणे युक्ता गीतितत्वार्थ॑कोविदाः।
लक्मीनारायणसंहितार्थकीतनगायिनः ॥९४॥
अनन्यदेवता मक्ता मत्छमीपे वसन्तिति।
मम॒ धाम्नि भवन्त पार्षदा मम साश्चताः ॥५५)
कौशिको माख्वक्वापि माट्वी पद्मने्कः।
तथाऽन्ये गायका; सवै मम मायमसेबिनः ॥॥५६॥
मयैव सह नित्यं वै गायन्तु च वसन्तु च
कौशिको गायनं मे वै करो वाद्यसंयुतम् ॥५७॥
माख्वोत्यं दीपमालां करोठु सह भाय॑या
पद्याश्षोऽये धनेशो मै मवस्वेवाऽन्नसप्प्रदः ॥५८॥]
मम॒ साननिध्यमा्ठा वै स्वै वै लोकपूनिताः
अथैवं बदति विष्णौ क्षणे तत्न समागताः ॥५९॥
वरिपञ्चीगुणतस्वक्ञा वाद्यविद्राविश्षारदा | .
मन्दं मन्दस्मिता मघुराक्चस्पेटा ॥६५०॥
श्गास्तिा गायमाना लक्ष्मर्विष्णुपरिप्रहा ।
चृता सहस्रकोटि गामि समन्ततः ॥६१॥
देवी
तच स्मृता महासाध्वी सरस्वती त॒ शा्खिणा।
समायाता स्वाद्या च सर्वशेगारद्ोमना ॥६२॥
राचा रमा च कमला माणिकी श्रीः सती तथा|
पद्मावती च दसी च मंजरी सदुणा तथा ॥६३॥
आयस्त वै देव्यो गंगा दुर्गां सवाद्यकाः।
सावित्री विरजा चाप्सरसो नारायणस्पृताः ॥६४॥
उवंरया्यास्तदा गीतिनृत्यलीलाविंशारदाः |
मेनका सहजन्या च पर्णिनी पुञ्ञिकस्थरी ॥६५॥
कृतस्थदटी धृताची त विश्वाची पूरवचिच्चिका |
अनुम्टोचा च प्रम्ोष्वा मनुव॑ती सकेशिका ॥६६॥
अरूपा सखमगा भासी दंसा सतता सरोचती।
कामली हयमया हंसपादी च सुरुखी दया ॥६७॥
स्मनपायाऽर्णां सर्र च विमवुभ्यिका।
असिपर्णा मिश्रकेशी श्चिकाऽरप्ुषा रमा ॥६८॥
मारीचिश्वाद्रिका विचरुत्पर्णां तिोत्तमा जया।
क्षेमा रमा लक्षणा चाऽसिता मनोमवाऽम्बिका ॥६९॥
सुबाही सुप्रिया पुण्डरीका व सुरसा प्रभा।
अजगन्धः सखदती च सुभुजा शान्तिक हिमा ॥७०॥
मुक्ता देवी च हैमी च पुष्पा चम्पा सवि्िक्रा।
आययुश्चापि गन्धर्वाः. स्मृता नारायणेन वै।
नाशः पर्वतश्चापि विश्वावसुर्वरेण्यकः |॥|७१॥
वसुरुचिः सुरुचिश्च वरुथश्चापि दारणः |
दंसो च्योतिष्टमो मध्य॒ आचारस्वुम्बुरुस्तथा ।७२॥
सुगहुश्च हहा हरः परज॑न्यश्च कङिस्तथा।
शाड्सिरा्चितरथो भीमश्च प्रयुतस्तथा ॥७३॥
सर्क॑पर्णः पणवान् सूर्प॑व््बा धृतराष्टुकः।1
गोमान् सपण वरुणश्चोमरेनश्च मीमकः ॥७५॥
एते चान्येऽपि वाचाचैरन्वितास्तत्च ्ाययुः
तुम्बुरुस्तच गन्धर्वश्चाक्गसो मम सन्निधो ॥७५॥
लक्षि } स्वां गायिका पयन् नेमे खां मां ततः परम् ।
तत्रासीनो यथायोगं नानामूरखा समन्वितम् ॥७६॥
जगो कलपदं हृष्टो विपञ्चीं व्ाभ्यवादयत् ।
रष गानं ग्रमयैव ` प्रवादितः परेश्वरः॥७७॥
ददौ रतानि दिव्यान्याभरणान्यन्बराणि च।
तुम्बुरवे द्यमूल्यानि दृष्टश्च ` तुम्बुरस्ततः ॥७८॥
प्रहितः स हरिणा दम्बुरुस्तचच चाग्रगः।
अन्ये जगुश्च गन्धर्वा बहवस्तद्थावलम् |[७९॥
यथाज्ञानं यथाऽभ्यासं जगुर्वादयष्वरदिभिः ।
केभिरे रेऽ्पि. वै तत्र पारितोषिकमुकत्तमम् ॥८०॥
तथापि दम्बुख्वस्यं न तद्वै पारितोषिकम् ।
अप्सरखस्ततः सर्वाः प्रजगुर्वाद्यसाधनाः |॥८१॥
रक्पीर्जगौ तथादेवी सरस्वती जगौ ततः।
उत्तमं ते छन्धवत्यौ पास्तोषिकमिव्यपि॥८२॥
उर्वी प्रजगौ , रम्ये सवरञ्जनकारकम् ।
अन्याश्चापि यथाक्षक्ति जगुष्ैत्यसमन्विताः ॥८३॥
मगवान् शरीदसरिथाहं प्रसन्नश्चाङमवं तदा ।
दत्तवान् हीरकरस्नाम्बरमूषाखुमालिकाः ॥ ८५]
१७४
% श्रीरक््मीनारायणसंहिता
[2
स्वै सर्वाश्च सन्वुष्ठास्ततौ वै नारदो जगौ
दत्तवोँधोत्तमं तस्मै पार्तोषिकमित्यपि ॥८५॥
मनाङन्यूनं तम्बुरोस्छ॒ तेन वष्टो न नारदः
गानेऽपि न सम्पूर्णो यतस्तापमवासवान् ॥८६॥
चिन्तामापेदिर्वौसतनि शोकाङ्कुखान्तरोऽमवत् ।
कदाऽहं गायनं कला सर्वोत्तमोत्तमोत्तमम् ॥८७॥
प्स्ये इरेः सखकाशद्धे पारितोषिकरुत्तमम्
भरेष्ठ॑व॒म्बुरुणा मरासतं धिङ्मां मूं विचेतसम् ॥८८॥
इति सञ्चिन्तयन् विप्रस्तप आस्थितवान् सनिः,
दभ्यं वध॑सदखं तु नारदः श्रीहरिं स्मरन् ॥८९॥
ततो गीति कलं सर्वा वुम्बुरोरप्यवागमत्
जात्वा स्व॑ वुम्बुरोश्च जगौ नारायणं प्रति ॥९०॥
बहुमन्वन्ते काले प्रसन्नः पुरषोत्तमः।
हरिनारायणो देवस्तस्मै स्व ददौ दमम् ॥९६॥
पारितोषिक्मु्ृष्टं समं च्रे च ठम्बुरोः।
एवे श्रीभगवहासी वधूर्नारायणध्य वै ॥९२॥
लक्ष्मीयथां दरेर्थ सर्वापणं चकार द्।
यथा प्व तुम्बुरुश्ापिं नारदश्च यथापि च॥९६॥
यथा च कौशिको विरो वथा पद्माक्षको द्विजः।
यथा च माल्वी पल्ली माख्वश्च पतिस्तथा ॥९४॥
यथाऽन्ये गायक्रा विप्राः ृतवन्तोऽर्पणं हरो ।
तथा सर्वापणं कायं परमेश जनार्दने ॥९५॥
इद्ियाणां इत्तयश्च व्यापाराश्च क्रियास्तथा ।
मद्थ॑मेव क्तव्यास्तेन तुष्यामि सर्वदा ॥९६॥
दनं श्रवणं चापि सपर्शनं गायनादिकम्।
नर्यं हास्यं मदर्थं वै मत्तया कर्तव्यमेव ह ॥९५७॥
मनद्धक्तेम्यः प्रदातव्यं भोजनं वारि चाम्बरम् |
यं राय्यासनं यानं वाहनं वाटिका स्थलम् ॥९८॥
यथाशक्ति प्रदात््यं जायते तोषणाय मे।
सुक्तिसक्तिपखं तच भवस्येव न संशयः ॥९९॥
लक्षि संश्रवणाच्चापि मननास्टरावणाद्पि |
फलं नारदवुस्यं वै प्राप्येत नात्र संखयः ॥१००॥
लष्मीतुल्यं फट नारी बधूः सरस्तौषमम् ।
जना गायकदुस्यं च चिन्देयुननि संशयः ॥१०२॥
इतिश्ीलक्षनीनारायणीयसंदहितायां त्रतीये दवापरसन्ताने
वधूगीतायां कौशिकादिगायकदष्टान्तेन वैष्णवोचतमस्वः
निरूपणनामाऽष्टपञ्चाशत्तमोऽष्यायः ॥ ५८ ])
श्रीनारायणीश्रीरुवाच--
कान्त श्रीपते परमेश्वर ।
नारदः केन योगेन गानवियां हि खन्धवान्॥१॥
वम्बुरोश्च समानत्वं कदा काडे उपेयिवान् ।
पूर्वकस्पकथां चैतं वद् मे श्रीनरायण॥२॥
नारायण दरे
श्रीपुरुषोत्तभ उवाच--
श्रूणु स्वं किवराज्ञीभ्नि विस्तरात्तां कथां श्युभाम् ।
नारदस्तत॒ आरभ्य वैकुण्ठाच्च विनिर्ययौ ॥३॥
निर्च्छसेन विमनाश्वुम्बुरोगोरवं स्मरन् ।
तताप वषाद तपोरासिस्ततोऽवत् ॥ ४॥
तद्ाऽन्तरीक्षे सयश्राव मारतीमद्रीरिणीम् ।
किमर्थं नारद् चैतत्तपस्तपसि दुश्चरम् ॥५॥
उद्धकं पद्य गला त्वं यदि गने रता मतिः।
मानसोत्तरयैे वै
गच्छ शीध्रं प्रपद्यैनं
गानबन्धुरितिश्रेतम् ॥ ६॥
गानवित् त्वं भविष्यसि ।
इत्युक्तौ नारदः शीघे गानबन्धुं जगाम ह ॥४७॥
कामरूपधरः पक्षी कामस्वयोऽतिदेवतः।
शिक्षयति स्म गानं प्र॒ पक्षिणो देहिनोऽपि च॥८॥
गन्धर्वाः किन्नय यक्षास्तथा चाप्सरसां गणाः।
समासीनस्व॒ परितो गाननरन्धुं तदाऽमवन् ॥ ९॥
गानविन्यां समापन्नाः रि्षितास्तेन पक्षिणा।
ल्लिग्धकण्ठस्वरास्तच गायन्ति स क्रमात्तदा ॥१०॥
सुनि नारदमारोक्य गानवन्धुर्वाच ह)
नमप्ते मुनिशाषुल स्वागतं तेऽभिवन्दनम् ॥१९॥
किमथ मगर्वश्चा्न कृपया वा यदृच्छया
दातु वा दर्शनं पुण्यं वद् किं कस्वाणिते ॥९२]
नारदस्तं तदा ग्राह श्रणूटक यथातथम् ।
महद्धतं मम चे पुरा जातं वदामि ते॥३॥
सतीते क्रस्पके तज्राऽ्तीते युगे व्वहं दरेः।
सन्निधावमगर्मेस्तचर गानं क्व समुत्सुकः ॥१४॥
लक्ष्मीसमन्वितो विष्णुः सपरादरूय च तुम्डुम् |
मां विनिर्धूय संहृष्टो दयशणोद् गानमुत्तमम् ॥१५॥
तेनाऽदमतिदुःखार्तस्तपस्तप्ठं गतोऽभवम् ।
विष्णोर्माहास्ययुक्तस्य गानयोगस्य वैभवम् ॥ १६॥
सञ्िन्सयाऽहं तपो घोरं तप्तवान् वै तततः परम् |
दिव्यवषंसषहखान्ते त्वागरदिश्याऽम्बरीं गिरम् ॥ १५७॥
# हापरयुगसन्तानः $
१७५
म
अश्यृणवं गानवन्ध्वमिधं याहि पतिर्यदि ।
गाने चेद् वतते तर्हि क्षट्कं पश्य मा चिरम् ॥१८॥
इत्यहं म्ेरितिश्चा्र सस्समीपदु पयतः ।
शिष्यं मां खं ततो मत्वा प्रशिक्षव प्रपाख्य ॥१९॥
श्रुत्वैवं गानन्नधुश्च नारदं प्राह कोविदः।
अव्याश्र्यमयीं गाथां विष्णुमक्तयाश्रयां शमाम् ॥२०॥
सवने शइतिख्यातो राज्ञाऽभूत् पूर्यकस्पके ।
अश्वमेषसहसैश्च वाजपेयाऽयुतेन न्व ॥२१॥
गवां कोस्यवुदेनैव सुवर्णपद्यकोरिमिः ।
वाससां रथहस्तीनां कम्याऽशवानां परार्धकैः ॥२२॥
दानं द्वा हि विप्रेभ्यः साघरुभ्योऽपाल्यद्धराम्।
अगापयन्निजां कीर्ति गायकेम्योऽप्यहर्यिशलम् ॥२३॥
ये न गायन्ति तान् कारागारे धृत्वाऽवरुष्यति।
मम॒ मानमकरु्ाणो वध्यो मे-इतिशासनम् | २४॥
मम॒ गानं प्रकुवन्ठु च्ियो नरश्च नित्यश्चः।
सूतमागधसंघाश्च गीतं बुर्बन्ठ॒ मे सहुः ॥२५॥
इव्याक्ञप्य स राजा वै राज्यं स्वं पय्यंपाख्यत्।
तस्य॒ दषस्य साघ्राभ्ये इरिमिभईतिश्चतः ॥२६॥
त्राह्णो विष्णुभक्तौऽभूद् गीतिं करोत्ति वै हरेः,
नदीपुलीनमासाय प्रतिमां भीरः शमाम् ॥२७॥
अम्यर्च्याऽपि च नैवेयं जं दत्वा ह्यगायत्त।
अतीव स्नेदसंयुक्तस्ताख्वर्णल्यान्वितम् ॥२८॥
अथ र्गः समादेशक्तां चारः समागतः।
आङ्ाप्थामास तं च गातुं राज्ञो यश्चस्तदा ॥२९॥
विप्रश्च वैष्णवः सोऽपि नाऽङ्गीचक्धार तद्वः ।
ततश्चासो ब्राह्मणं तं रदा राजसन्निधो ॥२०॥
मीखा न्यवेदयद् राजा भ्संवामास तं द्विजम् ।
राच्याननिर्यातयामास दता सर्वं धनादिकम् |॥२१॥
विप्रो वनान्तरे गत्वाऽभजच्छरीपरमेश्वरम् ।
राजा चाऽष्युशक्षयेनैव कालषमंसुपेविवान् ॥३२॥
युचलोके गतस्तत्र कुंमीपाके पपत ह। `
क्ुधया च वरषा व्याप्स्तिरस्करः प्रतोदितः॥३३॥
सक्तवा दुःखानि बहुधा ततः स्वर्गमुपागतः।
किन्तु तत विमाने यस्मा मोच्यं जलसृतम् ॥३४॥
दद्यमात्रे जायते तष्छीयते श्रहणक्षणे 1
नैव पेयं तथा मोभ्यं दछपदेवस्य जायते ॥३५॥
तेन॒ खिन्नः श्शोचापि स्वग॑तस्यापि मे विह ।
ततरपवरदेते भोव्यं पेयं स्पृष्टं विलीयते ॥३६॥
मया पापं कतं किं यत्फटं वस्वेतस्पभ्ुन्यते।
इत्येवं चिन्तयानस्य व्योमवाणी ह्यजायत ॥३७॥
स्वया राजन्महत्पातं कृतमक्ञानमोदहतः ।
हरिमिशं द्विजं कष्णपरायण हि गायकम् ॥२८]
तव॒ गानमङ्कर्बन्तं दप्तबान् दण्डमुस्वणम् ।
त्वया हृतं धनं तस्य विवासितश्च राग्यतः ३९]
सध्युधानृटसमवेतो वने तपः करोति वै।
मक्तोऽयं वै हरेः राजंक्वया प्रहुःखितः कतः ॥४०॥
तेन पापेन ते राजन् भोध्यं पेयं विदीयते ।
दानयज्ञादिकं सवै निष्प ते प्रजायते ॥४१॥
गीतवाय्समोपेते गायमानं दरिधितम् ।
हरिमिघ्ं सुभक्तं स्वं दुःखितं चाऽकरोर्य॑तः |५४२॥
नष्टस्ते स्वग॑लोकोऽपि गच्छ प्व॑तकोटरम् ।
धटी खादन् वस तत्र यावन्मन्वन्तरं मवेत् ॥४३॥
कदैमी नाम कीरस्त्वं ततः कालान्तरे पुनः।
पापभोगं ब्रघुक्त्वैव मानुष्यं त्वं गमिष्यसि |॥४४॥
इत्येवं स ख राजा वै भ्रष्टः स्वर्गाच्च कोटरम् ।
आययौ कर्दमे जातः कर्द॑मी जटभूस्ये ॥५५॥
उद्कोऽहं त्त्र चापि भि्ासार्भं गतोऽभवम् |
मया पष्टः स दृत्तान्तं जगाद पू्व॑पादितम् ॥४६॥
भगवद्धत्तद्रोहस्य फठं कदंमभक्षिताम् ।
जगादाऽपि ततश्चाहं निर्थयौ तस्य गहरात् ॥४७]
व्योमम्गे द्टर्वोश्च विमानं पाषंदान्वितम् ।
गीतियुक्तं य्न चास्ते ब्राह्मणो हरिमित्रकः | ४८॥
देवैश्च. पाषदश्वापि स्तूयमानो बिमानके।
विष्णुरोकं ययौ श्रीमान् मया सोऽपि विलोकितः ॥४९॥
हरेगानप्य पुण्यं तद् वैकुष्ठं प्रति सद्रतिः।
तदेश्र्यप्रभविण मनो मे समुपागतम् ॥५०॥
गानविद्यां प्रति ततः विनः समुपाविद्यम्।
षष्टिं वर्षसष्टखाणां गानयोगेन मे ततः ॥५१॥
जिह्वा वेदय्यमापश्ना ततो गानमशिश्चवम् |
ततोऽपि बहुकाटेन गानं चाऽशिक्चयं सुः ।\५२॥
गानयोगसमायुक्ता गवा मन्वन्तया . दद्च
गानाचार्योऽमवं पूर्वै गन्धर्वाणां च योषिताम्. ॥५३॥
किन्नराणां गायकानां स्वधां नस्योषिताम् 1
अप्सरसां तथाऽऽचा्॑शाऽमवं पूर्वकल्पके ॥५४॥
गायकानां तदा संघा मामाष्वा्थसुपागताः |
ये लिदानीं नारदाऽ्न व॑नते समुपस्थिताः ।।५५॥
१७६
# श्रीखक््मीनारायणसंहितवा
[2
शाखासदहस्ग्रोगिनः ।
मप सिष्यकाः ॥५६॥
ते तु रिष्यप्ररिष्याणां
वेशवंशानुवंश्याश्च वतन्ते
तपा नैव सक्या वै गानि हि नारद्
तस्मच्छरतेन सप्यन्नो मत्तस्त्वं गानमाप्नुदि ॥५७॥
इध्युक्तो नारदो छक्षमि प्रणिपत्य नमस्य माम् |
रिक्षाक्रमेण ` षोटूकात् तत्र गानमशिक्चत ॥५८॥
कथायां स््ीसदसंगे गीते चूते च भोजने 1
व्यवहारे द्रव्यकमे चाये व्यये निजारथके ॥५९॥
त्यक्तख्जो जनो याति जयं ल्नायुतो न वै)
न ऊुचितेन गूढेन वहप्रावरगादिभिः ॥६०॥
हृस्तविक्षेपमावेन व्यादितस्यैन चैव , ह]
निर्यातज्ह्नियोयेन न गेये दहि कथचन ॥६१॥
न गाचेदुर््वगहूतवे नोर्ध्वदृष्टिः कथंचन ।
स्वगो तिरीक्षमाणेन परं सम्म्रेक्षता तथा ॥६२
संषट्े च तथोत्थाने करिस्थाने न शस्यते|
हासो रोषस्तथा कम्पप्तथाऽन्यत्र स्मरतिः पुनः ॥६२॥
नैतानि रास्तरूपाणि गानयोगे महामते ।
नैकदस्तेन दक्यं स्यात् तालसघय्नं सुने ॥६५]
्ुषातैन मयाततैन. दव्रषतिन तथैव च।
गानयोगो न कर्तव्यो नान्धकारि कथञ्चन ॥६५॥
एवमादीनि चाऽन्यानि प्रमादाऽडर्स्यक्ानि च ।
न कर्तव्यानि वै रगे गाथता च विजानता ॥६६॥
एवं रिक्षं समयह्य विधिना नारदो स॒निः।
अशिक्षत तथा गीतं दिव्यं वषंसहख्कम् ॥६७॥
ततः समस्तसम्पनो गीतप्रस्तरखादिषु |
बिपञ्च्यादिषु सम्पन्नः सर्व॑स्वरविभागवित् ।६८॥
अयुतानि च षटत्रिंशत् सदलाणि शतानि च|
स्वराणां भेदयोगेन ज्ञतवान् युनिसत्तमः ।६९॥
ततो गन्धर्वसंवाश्च किन्नराणां तथैव च|
स॒निनां सह संयुक्ताः प्रीतिथुक्तास्ततोऽमवन् ॥७०॥
गानबन्धुं सुनिः आह प्राप्य गानमनुत्तमम् ।
त्वां समास्य सम्पन्नसतवं दहि गीतिविशारदः ॥७२१॥
गुरो तव प्रपूजायां किमाचाय॑! क्रोमि ते।
गानब्धुश्ततः प्राह ब्रह्मणो दिवक्षे खट ॥७२॥
नश्यन्ति मनवस्तत्र चतुर्दश तथा त्वहम् ।
जीवामोति वरं देहि दक्षिणं हि ममेम्ठिताम् ॥७३॥
तावन्मे लायुषो मावस्ताबन्मे परमं श्चुमम्
मनसा वाञ्च्छितं मे स्याद् दक्षिणा नारदात्र वै ॥७४]।
` गन्धर्वाप्सप्लं सवैः
ततोऽपि च)
कस्पान्तरे भवानेव गरुडश्च भविष्यति ॥७५॥
स्वस्ति त्सु मद्या मगवद्राहनः श्चुभः।
गमिष्यामि नमस्तेऽस्विव्युक्तवा श्रीनारदो ययौ ॥७६॥
नारायणस्य वैङ्ुण्ठं ष्म यत्र॒ वसाम्यहम् ।
ममाग्रे गायनं चक्रे बहुधैव सुगीतिकम् ॥७७॥
तच्छर्वाऽहमवोचं तं गानाऽसम्प्र्मेव इ।
वम्बुरोन॑ विशिष्टोऽसि गीतैर््ापि नारद् ॥७८॥
गानबन्धुं समासाय गानार्थ॑ज्ञे मवान् ननु ।
यदा विशिष्टो मविता तदा व॒श्टोऽपि माधवः ॥७९॥
भविष्यामि क्षितौ भाव्ये मानवे वाऽबततारिणि।
तदानीं मां समासाय कारयेथा यथातथम् ॥८०॥
तदा त्वां गीवक्षम्पन्नं करिष्यामि , महात्रतम् |
ठम्बुरोश्च समं श्वापि तथाऽतिशयसंयुतम् ।॥८१॥
तावत्काठं यथायोमं देवगन्धरव॑योनिषु ।
शिष्षस्व स्वं यथान्यायं स्वस्ति तेऽस्वु सुराष्के ॥८२॥
श्रूत्वा नारायणवाक्यं प्रणम्य नारदो इम् ।
स्कन्धे विपञ्चीमाखाद् स्॑लेकान् चचार ह ॥८३॥
वाख्णे याम्यमाभ्तेषनैनद्रं कौनेरमिव्यपि ।
वायव्ये च तथेशानं सदः संप्राप्य नारदः ॥८४॥
गायमानो हरिं सम्यग् वीगावादनदश्चकः !
पूड्यमानस्ततसततः ॥८५॥
ब्रह्मलोकं समासाद्य राधि निनाय कादििकीम् ।
प्रातः पुनश्वात्र कस्ये ब्रह्मो ङऽजमन्दिरे ॥८६॥
हदा गन्ध्ौँ गीतवाद्यविशारदौ 1
बरह्मणो गायकौ दिव्यौ निव्वगायनतसरै ॥८७॥
तत्र॒ ताभ्यां समासाद्य गायमानो हरिं प्रभम् ।
ग्रहयीतपारितोषश्च प्रणम्य च पितामहम् ॥८८॥
चार स यथाकामं प्रययौ वुम्बुरोणहम् ।
वीणामादाय तत्रस्थो ह्यगायताऽप्यशिष्षत ॥८९॥
स्वरकस्पास्त॒ तस्थाः षडूजायाः सस ये मताः।
तान्समयोश्ठम्बुयोव नारदः समरिक्षत ॥९०॥
समस्वर्दाऽगनाश्चापि नारदः समरिक्षत ।
क्रन्त गायनकाडे वै वीणायोगे हि चांगनाः ॥९१॥
तनत्यः प्रपेदिरे नैव यथायोग्योद्धबानि वै।
ततोऽश्वपद््रसि रोमस्षस्याऽऽश्नमे पुनः ॥९२॥
मानं चकासयऽनिष्पन्नं तदाऽहं श्रीनरायणः।
अवदं स्वां परियां नित्यदिव्यरूपां दि पद्मज ॥९३॥
नारदस्तं ठदा ग्राह भवेष्वेवं
र द्वापरयुगसन्तानः #
१७५७
च~
सर्तीं चाऽ्वदं च रिक्षयस्वे हि नारदम् |
विणागानसमायोगे तथेद्युक्छा तत्रः परम् ॥९५॥
सम्द्रहासा रिक्षयामासिथ . शक्ष्मीः सरस्वती ।
ततो बह्मपरियाणां वै सन्निधौ गानमाचरत् ॥९५॥
उक्तोऽसौ गावमानोऽपि न स्वरं वेस्सि वै डने।
ततः स्वरांगनाः पराप्य तन्वीयोगं च नारदम् ॥९६॥
आहूयाऽहं गानयोगमशिक्चयं स्वनुत्तमम् |
ततोऽतिश्चयमापन्नसतरम्बुरोखनिसत्तमः . ॥९७॥
ततो ननतं गघवैव प्रणिपत्य च मां सुद्ुः।
मयोक्तो नारदस्तच्र सर्वोऽसि ममान्तिके ॥९८॥
गायस्व ज्ञानयोगेन जगौ चापि छ नारदः।
वोऽहं नित्यसाननिष्यं दत्तवान व्वाक्षरे ॥९९॥
केरे कुंकुमवाप्यां घ वर्त॑ते नारदो एनिः।
म्राप्योत्तमं॑ पारितोषिकं प्रसन्नेन चार्पितम् ॥९००॥
मयैव तम्बुरोश्वापि श्रेष्ठत्वं चापि चा्षितम् |
अथ कालान्तरे इष्ण गास्यति नारदः ॥१०१॥
एष वो व्रह्मपल्योऽत्र प्रोक्तो गीतिक्रमो सुनेः।
गाता क्रमेण व्वानेने मम सालोक्यमाप्नुयात् ॥१०२॥
कर्म॑णा मनसा वाचा नारायणपरायणः |
गायन् श्ष्वन् मामुवैति तदै गेयं परं मतम् ॥१०३॥
उद््कोऽपि गरडोऽयं व्ततेऽश्वस्तयोवरे ।
गानजनधुरमहामायः पार्षदो गानङकन्मम ॥१०४॥
इतिश्रीरक्ष्मीनासायणीयसंहितायां व्रतीये द्वापरसन्ताने
भेष्ठमक्तदष्टन्ते वधूगीतायां नारदस्य गान-
रिक्षाऽजनगरुडाख्याननिरूपणनामा नवपञ्चा-
श्त्तमोऽध्यायः } ५९ ॥
श्रीनारायणीश्रीरुबाच--
वैष्णवा इति ये प्रोक्ता नारयवणपरायणाः।
~ भागवताः सावता ये सर्व॑सवात्मनिवेदिनः॥ :॥
कानि चिहानि तेषां वै तासां च ब्रूहि मे प्रमो।
तेषां तासां च मगवान् कि करोषि हरे विभो ॥ २॥
श्रीपुरुषोत्तम उवाच--
श्रृणु नारायणी त्वं मम मक्तस्वरूपिणीम् ।
प्रेमकथां पावनीं मे तादास्यमावधारिणीम् ॥ ३॥
यत्रास्ते प्रम मक्तस्त॒॒तत्नाऽहं सर्वदा स्थितः।
अहमेव सदा तेषां तासां परमदेवता॥४॥
२३
कौर््यमाने हरौ नित्यं रोमाञ्चो जायते सुः ।
कम्पः स्वेदस्तथाऽक्ेषु इदयन्ते जटगबरिन्दवः ॥ ५ ॥
मम॒ मक्तिपरन्पुंसो नारीव वीक्ष्य वे द्रुतम् ।
प्रीतिर्भवति चान्तर्गां येषां यासां स वैष्णवः || ६॥
नान्यदाच्छादयेद् वलं नान्याधीना मवेत् सती ।
वैष्णवं सात्वतं दृष्ट्रा प्रेम्णा सम्षुलसंस्थिता ॥ ७॥
प्रणामादि करोव्येव श्रछ्रष्णे वै यथा सयि।
भक्तं भक्तां च वा वीक्ष्य मक्तो भक्ता नमेद् द्रुतम् ॥ ८॥
मदाप्मा मम मक्तः स मक्ता च भामिनी मम।
जयं कमते वैटोक्ये सर्व॑धामषु सषटिषु॥९॥
विना ल्नां मजते मां निराकृत्य दुरीतकान्।
दत्ते स्व॑ मदथ वै वैष्णवः सः सा वैष्णवी ॥१०॥
रक्ाऽक्षराणि वै श्रृण्वन् भक्तेरितानि वै क्वचित् |
प्रमोदे च्भते तत्र न रोषं प्रकरोति दि ॥११॥
प्रणामपूर्वकं क्षन्स्या गहीयाद् गुणमेव द॒ ।
वैष्णवो वैणवी रैव दिव्यदृष्टियुता सती ॥१२॥
गन्धपुष्पादिकं सवे दिरसा या हि धारयेत् ।
ष्टरेः सर्वमितीत्येवं मव्वेयं वैष्णवी हि सा ॥१३॥
मम क्षेत्रे छभानेव करोति ठ दिवानिशम् ।
मां स्तो मम मरक्तौश्च सेवते स्नेहसंयुतः ॥१५॥
ग्रतिमां पूजयेन्नित्यं मम सर्वोपचारकैः ।
कर्मणा मनखा वाचां स॒ सा मक्तो्तमा मता ॥१५॥
रोगे कष्टेऽथवाऽप्पत्तौ वमि वोद्रेनने तथा)
मानतां मम सेवायाः सत्संगस्य तथा सताम् ॥१६॥
मन्दिरस्य च साधूनां भक्तानां मक्तयोषिताम् ।
गुरूणां चापि सेवायाः कुर्बात् दहर्निरां च यः॥१५॥
अ्यप्रियाणां सेवायास्तथा षेनरस्य वै शमाम् ।
सन्नवखजलादानवश्लक्षालनकासिकाम् ॥१८॥
छेपनक्चाखनखंस्करारणमार्जनकासिकाम् ॥
पाच्रमजनरूपां ष्व गोमहिष प्रसेवनाम् ॥१९॥
सगन्त्वतिथिसेवां च सेवां मोजनपानदाम् )
प्रादुसंवाहनसेवां ववागमदैनरूपिणीम् ॥२०॥
आषधादिप्रदानां ष्व काष्ठाहूरणरूपिणीम् ।
यथाश्चक्ति यथायोग्यं जास्यवस्थानुरूपिणीम् ॥२१॥
सेवां श्छव्यक्रियां दाखीदासक्रियां स॒ुद्योमनाम् )
मानतां य॒श्च या कुर्यात् कुर्यात्तथैव त्यताम् ॥२२॥
नासथणपरं यस्य यस्याः सर्वस्वमेव ठ।
सतां प्रायणं यस्य॒ यस्याः सर्वस्वमेव च ॥२३॥
१७८
कु श्रीलक्ष्मीनारायणसंहिता %
2 -
धर्मार्थं वापि मोक्षार्थं ययोः सर्वस्वमेव च।
नौ
नारायणपरावेतौ महाभागवतौ हि तौ ॥र्णा
मोजनाऽप्याधनं सव॑ यथाकति करोति यः।
विष्णुभक्तस्य वै नित्यं स वै भागवतोत्तमः ॥२५॥
नारायणपरो भक्तोऽश्राति यदन्नमैव तत् ।
हरेरास्ये समश्नाति दरप्यत्येव हरिः स्वयम् ॥२६॥
विष्णुभक्तान् पूजयेद् यो मस्या वै विष्णुवन्नरः |
नारी वा विष्णुसामीप्यं याति सक्तिं हि शाश्वतीम् ॥२७॥
अन्यभक्तसदृस्तेम्यो विष्णुभक्तो विरिष्यते |
विष्णुभक्तसहसेभ्यो हरेभ॑कतो विदिष्यते ॥ २८
इरेर्मक्तो ब्हयरूपरः परेशधामगो मवेत् |
अबतारिस्वरूपस्व ममैव मक्तराट् हि सः ॥२९॥
सैव जीवमानाया सुष्तायाः संह रणम् |
करोम्यहं सदा रषि ! श्रृणु मक्ताकथां प्रराम् ॥३०]
चिदस्नराऽभमवद् राशी सप्राी जिष्णुभूगतः)
सौराष्रे गोदे देशे मम॒ मक्तिपरायणा ॥३१॥
जिष्णुशक्तिर्दि निधनं ग्रासो . मत्तया ममाख्यम् 1
ययावक्षरसंकं नच राज्ञी राज्यमकारयत् ॥३२॥
भक्ता ब्रह्मपरा देवीुस्या शौ्समन्विता।
प्रातरुत्थाय मां कृष्णनारायणे पुरमुत्तमम् ॥३२॥
पस्मेशो चाश्क्षरेशं शीपति पुरषोत्तम ।
अर्वयामास सततं बाड्मनःकायकर्मभिः ॥३४॥
भोजनं पूजनं वारिदानं पुष्पखनर्पणम् ।
गन्धादिपेषणं ष्वापिं धुपद्रव्यप्रसाधनम् ॥२३५॥
भूमेरठ्पनं चापि हविषां पानं तथा।
भक्तिकोठकसवैस्वा स्वयमेव चकार सा ॥३६॥
द्यभा चिदुम्बरा नित्यं वाचा नारायणेति च।
अनादिशभीकृष्णनारायणेति माषते मुहुः ॥२७॥
दशवर्षाणि तत्परा चान्तरात्मना ।
अ्च॑यामास मां कष्णे गन्धपुष्पादिभिः सदा ॥३८॥
विष्णुभक्तानपरोश्च महामागवतान् शुभान् ।
दानमानार्चनैर्निसयं घनैः रतनैरतोषयत् ॥३९॥
ततः कदाचित् सा राक्ष सुष्वाप पूजनोचरम्
हाद्य च निशान्ते तां अर्यक्षः पुरुषोत्तमः ॥४०॥
अहमेव स्वयं क्षमि सर्वशोमान्वितोऽमवम् ।
त्या स्वप्नकृतां पूजामङ्गीचकार सर्वशः ॥४१॥
मया दत्तानि चिह्नि मालं कण्टे हि तौरसभू |
माढे सत्रिख्कश्नद्रः कोडुमः श्चोमनस्तथा ॥४२॥
ने्थोः कलक च्वापि कर्ण॑योः
कण्ठे कमल्माखं च बाह्ोरायुघटेखिकाः ।॥|४३॥
कंखचक्रगदापद्चरेखाः सतिलकास्तथा ।
यहं ततोऽभवं रक्षि पाऽहदयस्तःक्षणाद्धि सा 1४४
उन्निद्र ह्यभवत्तर्ण ददश्षऽङ्कितविग्रहाम् ।
आश्चर्य मददापननाऽमवत् प्रमोदसंता ॥४५॥
महामागवती जाता महासाच्वतिका तथा)
मदर्थक्रतसर्व॑स्वा मदर्थराज्यवैभवा ॥४६॥
मदर्थाऽर्पणसर्वस्वा भेजे ततो हि मां सती]
महावैराग्यमूर्विः सा परमेशापरायणा ॥४७॥
बरहम्चर्यपरा निस्य सरसंगतिपरायणा ।
स्यक्तविषय्रागा च साध्वीवद् वतते सदा ॥४८]॥
अआत्मनिवेदिनी दासी किकरीव हि वर्त॑ते ।
अथ कारान्तरे चाऽह परीक्िविरपाययौ ॥४९॥
रेरावतमिवाऽचिन्त्यं कता वै गर्डं निजम् ।
स्वयं शक्रोऽमवं चापि यरीसौधमुपागतः ॥५०
इन्द्रोऽहमस्मि मद्रं ते किं ददामि वरं चते।
सर्व्गेश्रश्वाञ्हं दातुं लां स्वर्गमागतः ॥५१॥
गृहयण नाकं श्रेष्ठ वा माहेन्द्रं पदमुत्तमम् ।
ते दासी भवतु चौश्च भूश्च दाखी सदा तव ॥५२॥
गृहाण राज्यं सुमे वैधब्यं विप्रवासय ।
गृहाण शरेष्ठं सौभाग्यं मन्वन्तरसमं श्भम् ॥५३॥
मा देहं क्षपयेर्दिव्यं भोगयोग्यं चुकोपल्म् ।
यदच्छयाऽऽगतं प्राप्ये सुखिनी मव भामिनी ॥५४॥
विना कान्तं सदा रक्षं जगद् दग्धं हि योषिताम् )
तस्मात् कान्तं खुकान्तं मां गहाण पुण्यशालिनी ॥५५॥
ङुण्डले तथा ।
ध्रृष्वा चिद्म्बरोवाच नमस्वामीन्द्रयोगिने ।
देवतायै नमो मेञ्पवुमा दोषं पर्य देवते ॥५६॥
देहोऽयं मानव्श्वास्ते देत्रता तैजसी सदा
एेन्द्रपदस्य हन्वी च मनवीयोनिरुव्वणा ॥५७॥
मा मदुष्ये पुण्यहारे मनः कृथाः सुरोत्तम 1
मा तथा मच्छापदग्धो मव क्षमां विधेहि माम् ॥५८॥
पूजां धाप्व नमो ख्न्ध्वा प्रयाहि स्वं सुरेशर।
राजस्यो देवता यूथं चखीवन्तो वै स्वभावजाः ।५९॥
स्रीकामास्तत्र नाश्व्यं कन्तु मे तन्न रोचते ।
नाऽहं स्वाममिसन्धाय राभ्यं करोमि भूतले ॥६०॥
त्वया दत्तं च नेष्यप्रि याहि चेन्द्र निजाख्यम्।
मम॒ नारायणो नाथस्तं कान्तं प्रमजामि दहि ॥६१॥
#‰ द्वापरयुगसन्तानः 8
१७९
प प 2
गच्छेन | मा जृथास्वत्र मम॒ बुद्धिविरोपनम्।
अनादिभीक्ृष्णनारायणदासी भवाप्यहम् ॥६२॥
्रुतवैवं भगवानिन्द्रो विदृत्म चेनदररूपताम् |
शाङ्ग॑चक्रगदापद्मपाणिरूपोऽमवत् स्वयम् ॥६३॥
गरुडोपरि श्क्ष्मीश्रीसदहितोऽहं हरिः ग्रसः
प्रत्यक्षतां गतस्तध्याः सा वष्टाव ननम माम् ॥६४॥
प्रसीद देवदेवेरोश्वरेश्वरेश्रेश्वर ।
सनादिश्रीकृष्णनारायण श्रीपुरुषोत्तमं ॥६५॥
त्वमनादिः पतिनांथः स्वामी कान्तः धियः पतिः।
अप्रमेयो विसुर्विषणुर्गोविन्दः कमलेक्षणः |६६॥
बरह्मप्रियापतिहदैरिप्रियापततिः परमेश्वरः ।
त्वां प्रपन्नाऽस्मि गोबिन्द गोदलेश प्रिय प्रभो ॥६७॥
त्वां विना काक्षये नैव राभ्यं स्वगं सुखं परम् ।
नान्या गतिस्त्वदन्या मे स्वमेव शरणं मम ॥६८॥
सव्येन्द्रस्तं मदेनदरस्वं चासमेनद्रसवं परेशवर ।
मम॒ सवैन्दरियाणां स्वां यथयार्थन्द्रं भजामि हि ॥६९॥
नमामि प्राणनाथं त्वां नमामि चान्तरस्थितम् |
नमामि सुखशय्यास्थं ठर्यपदसुयोगिनम् ॥७०॥
श्रु्वा स्तुतिमवोचं तां किं ते हदि बिकीर्षितम् |
तत्छरवं॑ते प्रदास्यामि वद् भक्ताऽसि मे परा ॥५१॥
मक्ति्रियोऽहं सततं यदिच्छसि ददामि तत्।
श्रत्वा चिद्म्बरा प्राह नित्य मे मानसं च इत् ॥७२॥
अनादिभ्नीकृष्णनारायणकान्तपरायणम् ।
वर्ततां मवि नाथस्त्वं कान्त।कान्तो इदि स्थितः ॥७६॥
यथा इरे भमवानास्ते सर्वान्तरात्मवित् प्रभुः
तथा भवाम्यहं कृष्ण त्वदान्तरा्मभूयसी ॥७४॥]
कृपया ते यावदस्ति पाल्यिष्यामि मेदिनीम्
वैषावं च क्रतुं कृत्वा तपैयिष्यामि देवताः ॥७५॥
वैष्णवान्. पारयिष्यामि मवान् वसु मे गदे
मम॒ कान्तो मवानास्ते सुदा रक्चाकरो मव ॥७६॥
यद्वा घाम निजं नीला मां रणक्ष्पीमपरां कुर
यथेष्टं चर गोपा रमापारु चिदं प्रति ॥७७॥
चिदम्बरोक्तं श्रसवैव मया लक्षि गदा मम।
सर्वसंहारतेजोमिर्युं्ता तस्यै समर्पिता ॥७८॥
राज्यरक्चाकरी शत्रुनारिनी पार्वयायिनी |
सहखाणां सहस्राणि गदानां यत्सखरूपतः ॥७९॥
जायन्ते रणकाङे वै क्लापरोगारिनाशिकाः
तां दत्वाऽहं मम॒ स्थानं समाययौ कृपामयः॥८०॥
साऽपि प्रमृदिता र्रर गोरं पाढ्यत्यपि।
सर्ववर्णा धर्ममार्गे स्वस्वकर्म॑स्वयोजयत् ॥८९॥
गृहे गहेऽकार्य्च भक्ति श्रीपौरुषोत्तमीम् ¦
गदे गदे हरिस्तथौ वेदघोषो ण्डे गे ॥८२॥
नामघोषो हरेशैव य्णधोषः पुरे पुरे।
कारयामास यज्ञश वैष्णवान् दपनन्दिनी ॥८३॥
चिदम्बयायां शस्यं च भूमिरासीद् स्सप्रदा |
सरणा रोगहीनाश्च प्रजाश्च निरुपद्रवाः ॥८५॥
दुभिक्षादिरदिताश्च मदोस्सवोत्सवाः शमाः]
अकालमृद्युनस््येव व्याधिराधिर्न विद्यते ॥८५॥
एवं लक्षि तरवा राच्या कतं ॑राभ्यं हि वैष्णवम् |
साधवो रक्षिताश्चापि मन्दिरेषु स्थले . स्थले ॥८६॥
सन्तः सम्पूजिताश्वापि वायम्बरऽन्नभोजनैः |
सत्यः साध्यो रक्चिताश्च सेविताः सततं तया ॥८७॥
गावश्च रक्षिताः साध्या अनार्थाः पाितास्तथा ।
नित्यं प्रातस्तथा सायं कारितं भजनं मम॥८<्द]
मण्ट्व्यः स्थापिताश्चापि मक्तनारीजनान्विताः।
हरे इष्ण हरे नारायण शरीपुरुषोत्तम ॥८९॥
हरे लक्ष्मीपते राधापते ब्रह्मप्रियापते।
एवं तया कारितं च कीर्तनं मम सर्वतः ॥९०॥
सन्नसत्राणि रम्याणि कारितानि तया तथा|
जख्प्रपाः कारिताश्च वृष्षच्छयथाः प्रकारिताः॥९१॥
घर्म॑शाखः कारिताश्च गोश्ाखः कारितास्तथा।
विदययाख्याः कारिताश्च तरह्यविद्याख्यास्तथा ॥९२॥
कृषिकार्योदयाश्चापि नदाश्च कारितिास्तया ।
कंकुमधापिकाक्षेचे विदम्बयसतीङृतम् ॥९२॥
मन्दिरं मे शओओभतेऽजन पद्य गगनशृगवत् |
निव्यं प्राति सा री ल्लासवा सम्पूज्य मां ततः ॥९४॥
समायां ब्रह्मविज्ञानं समायाति दि नित्यशः।
बरह्नक्थां सदा तत्र करोति गोदलायनः ॥९५॥
क्ष्मौनारायणसंहितायाः करोति वानम् ।
कीर्तनं जायते पश्चात् ततश्चापि विसर्जनम् ॥९६॥
साधूनां च सतीनां च सस्संगो जायते श्चमः।
व्रह्मसीख्पराणां वै सेवा दृय्ा प्रजायते ॥९७॥
नित्यं मवन्ति पञ्चापि यज्ञास्तस्या हि रष्टूके।
ह्येवं ध्यायमाना मां करोति राच्यनिर्वहम् ॥९८॥
दिश्या दिव्यरमातुल्या चिदम्बरा हरिप्रिया)
हरिं पतिं प्रथं प्राप्य वेशग्यदृत्तिमाभ्निता ॥९९॥
१८०
8 श्रीरक्ष्मीतांरायणसंहिता क
[2
ध्मजन्तां भगवन्तं तं प्राणेशो परेश्वरम् 1
भरयान्तु शाश्वतं धाम रमन्तं गुदपरत्तमम्? ॥१००॥
इत्येवं सा प्रजाः सवाः दिक्षां श्रावयति रुवम् ।
भरुवपुष्यफलां साध्वी दिव्यदेदवती दभत् ॥१०१॥
एतादशीनां भक्तानां रक्षं करोमि सर्वदा,
ददामि पार्वतं च सेवां चरणयोस्तथा ॥१०२॥
इतिश्रीलक्षमीनारायणीयसंदहितायां तृतीये द्वापरसन्ताने
वधूगीता्यां महामागवतमक्तचिह्ानि चिद्म्बरारायाः
परीक्षणं भक्तिशेरयादिनिरूपणनामा
षष्टितमोऽध्यायः ॥ ६० ॥
श्रीपुरुषोत्तम उवाच--
शर्णु नारायणीधि त्वं मक्ताया रक्षणं तथा|
गदया च कृतं तत्ते वक्ष्यामि चाद्भुतं महत् ॥ १॥
एकदा मद्रको नाम राक्षसोऽन्धिनिवासद्त् |
श्रूत्वा श्वा सिया राज्यं गोद पश्वरषट्ूकम् ॥ २॥
चिदम्बरं निजां मारीं क्ुंमनाः स राक्षसः।
कामरूपधरो भूत्वा राजन्यश्चतमोहनः ॥ ३ ॥
युवा भूत्वाऽतिरमणः पुष्टः सौन्दर्थराजितः।
क्तसवैष्णवतिककः क्टसराक्षससाधुभिः ॥ ४॥
कलसविग्रजनैर्यकतो यात्रावेषशोमितः।
सजस्णद्धिय्॒तो गोद्खाख्यं पुरम॒पाययौ ॥ ५॥
किलासनायां वास्यां स संधरूपो ह्युवास इ।
राया इत्ान्तमाज्ञाय रक्षो मूता छ वैष्णवः ॥६॥
चरपो य॒यौ रजसोधं रकी ददर्शं द्योमनाम्।
राद्या विज्ञाय राजन्यः सक्तः स्वागतादिमिः ॥ ७ ॥
यथाचै स ततो रा्ची राव्यं चाऽङ्गमोहितः।
राशी न्यषेधयत् तर्णं गन्तुं राष्राद् बदिस्तदा॥ ८ ॥
डीघ्रमा्ञापयचापि राक्षसोऽपि ठ॒ वै द्रुतम् ।
नत्वा स्वकान् जनान् नीत्वा समुद्रं प्रययौ ततः ॥ ९॥
एकाकी तवागतः काखन्तरे रात्रौ वरपीं प्रति।
थानां तां सपुत्तोस्य खकम्बे निनाय चाऽम्बरे ॥२०]
प्रययौ वै द्रतं रक्षो रौ चोननिद्रिता यदा।
द्दश्चं॑राक्षसं व्योम्नि खां नयन्तं सती तदा ॥११॥
सस्मार तां गदां कौमुदीं गदा दुतं पुरः।
आगता च ततो राइया त्वाज्ञपा रक्षणाय वै॥१२॥
राश्चघं चापि हन्द वै तावद् गदा भयंकरी ।
सम्बरे ठ ससुडीय रकतःस्कन्धे पपात इ ॥१२॥
मस्तके प्ष्टमारो च बाहोः सक्थ्नोश्च पादयोः|
भद्रकस्याऽवयवेषु चोव्योतपस्य चै हुः ॥६४॥
जघान राक्षप्तं सोऽपि पृथ्व्यां प्रपात ताडितः।
मूर्छितश्चाऽमवत् किटारुनोद्यानसमीपतः ॥ १५॥
गद्या सहिता राज्ञी स्मृत्वा मां परमेश्वरम् ।
सथ्राणं राक्षसं त्यक्त्वा निजाल्यसुपाययौ ॥१६]॥
राक्चसः प्रययौ नैजं स्थानं सामुद्रमध्यमम् |
राशीर््षा समाकर्ण्य यजाः मग्नास्तदाऽभवन् | १५॥
आश्षीवदिः प्रजा राच वर्धयामासुरुतुकाः।
राज्ञी पूजां हरेः कृत्वा गदापूजां चकार इ ॥१८॥
एवं रश्च कृता रादा गदया राक्षसात् तदा।
राक्षसोऽपि पुनः काखन्तरे चाऽयात् समैन्थकः ॥१९॥
आहु तां वपी राज्यं नैजं कं सयु्यतः।
बहूभिः सेन्यमगेः सः पुरीमाद्ृस्य गजंनाम् ॥२०॥
ष्वकार व्योममार्गेण युदधवादान्यवादयत् 1
राजी तष्टा मां कृष्णं गदां युपून चन्दनैः ॥२१॥
मोजनैदारगन्धायैः रक्चं वक्त्रे तततः परम् ।
गदोत्थाय निजस्थानादम्बरे सखाऽभवत् क्षणात् ॥२२॥
कोटिसूर्याभिसम्पन्ना बभूव क्षणमात्रतः |
उद्रमप्पुवहिशिखा सगर्ज॑ना मुहुर हुः ॥२३॥
रोदसी नाद्यमाना शद्यमे विजयावहा ।
ययौ शीरं भद्रकस्य सैन्यं च मद्रकं प्रति ॥२४॥
भद्रकं मारयामासर मृढमारेण सा गदा ।
ततः सैन्यं गदादेवी मायामा मूढवत् ॥२५॥
चन्यं भद्रे राक्षसानां राश्चसोऽपि विमूर्छितः।
पपात मूते तावद् गदा मौनमूपस्थिता ॥२६॥
राक्षसः प्राणरश्चं च कत्वा पायनं व्यधात् ।
चैन्यं दुद्रा दिष्टं च जयकारोऽभवत् सिया: ॥२५७॥
सा शान्ता च गदा स्थानमागत्य निष्ियाऽम्वत् ।
राज्ञी पुपूज विधिना नैकेादिं ददौ तथा॥२८॥
अथ कालान्तरे याते राश्चसा वहबोऽन्धिजाः।
मिखित्वा मन्त्रणं चक्रु सराज्ीराष्रोपटम्धये ॥२९॥
अखरशरविदश्चाऽन्ये मायामन्नविदोऽपरे !
अन्तर्धानविदश्वापि बह्रूपविदस्तया ॥३०॥
सिद्धिमन्तो राक्षसाश्च राक्षस्योऽपि सदशः ।
युद्धसामयिकायुक्ताश्चाययुगौद्लां पुरीम् ॥३१॥
व्योममार्गेण रक्ष॑सि विनेदुजयकाक्षिणः
युद्धशब्दान्. प्रचक्रुधाऽवादयन् इन्दुभीन् सुहु: ॥२२॥
कु द्वापंरयुगसन्तानः #
१८१
† ग
शंखशब्दान् प्रचनुश्च रणवा्यान्यवादयन् 1
किठंकिलादिशब्दानास्फोर्दीँशच ग्यधुस्तद्ा ।२३॥
एवं श्रुत्वा याक्चतानां घोषान् मयंकरान् प्रजाः ।
सन्ब्ेसु. राजसेन्यानि सन्त्रेुश्चाऽति भूस्तरे ॥२४॥
ग्रधानाद्या वपी गत्वा ज्ञापयामासुरुखणम् |
उपद्रवं समर्थं राक्षसानां समीहितम् ।२५॥
राज्ञी शीधं समुत्थाय स्नात्वा पुून सा।
धूपदीपमुनैवेवररनीरा जनैरवधयत् ॥३६॥
गुवीं गदा तदा नारीरूपा दिव्या रणेश्वरी।
भूत्वा सर्वाऽखयाघ्राचैः सम्पन्ना सद्वाच इ ।३७॥
अहं मागवतीराक्तिः रक्षार्थ तेऽस्मि योज्िता।
अनादिश्रीकृष्णनारायणेन परमात्मना ॥३८॥
अन्ाऽ्पराधिनं चैनं त्रिवारं समुपागतम् ।
रणं दत्वा विविधं च ततो वै प्राणनाशनम् ॥२९॥
करिष्येऽस्य महाराक्चि नमस्ते स्वस्ति ते छम् ।
इत्युक्तवा सर्वशक्तयाव्या रणेश्वरी गदा तदा ॥४०॥
स्वदेहात् सुषुवे पुष्टान् योद्धुन. रणाऽविस्यकान् ।
योजयामास तान्. सर्वान् व्योमगतीन् गदेश्वरान् ।४९॥
कत्वा सैन्यानि साख्राणि सरस्राणि च तेऽम्बरे |
उडीय रक्षःचैन्यानि समास्कन्दितिवन्ति वै ॥४२॥
राक्षसा राक्षसीतराताश्चापि पेदर्मदयेल्मणाः ।
दखेरगदामिर्दण्डेश्च तोमरैलोंहगोख्कैः ॥४३॥
मस्तरश्ोपलामिश्च भृदयण्डीशक्तिमिद्मेः ।
नाराचैश्च सरैबणिः सखज्ञैरमैश्च गोल्वैः ||४४॥
अथ दृष्टा राक्षसानां सन्नाहं चातिवेगिनम् ।
गदेश्वराश्याऽभिपेतुर्व्योम्ना समरदुर्मदः ॥४५॥
शसैरखेगोल्कैश गदाभिस्तोमरादिभिः।
निजघ्नुः राक्षसान् वीरा गदादेवीप्रणोदिताः ॥४६॥
परस्परं निजघ्नुश्व शचर्विविधधारिभिः।
मारवामायुख्यास्ते द्विमागान् राक्षसान् व्यधुः ॥४७॥
कण्ठतः स्कन्धतश्चापि करितः करतस्तथा।
सकिथतो मेदयामासुर्नाशयामाखरसुरान् ।[४८॥
चूण्यामायुखग्रान् वै राक्षसान् हि गदेश्वराः।
पातथामायुरमुभिर्वियु्याऽप्म्ररतस्तठम् ॥४९॥
गे ध्रा कराभ्यां च चूषयामाञुरासुराच् ।
अशि विभाव्य रश्घंसि व्वाख्यामासरीश्वराः ॥५०॥
विमदो वै महाञ्ञातो रक्षसां भूनिपातिनाम् ।
तदा स भद्रकशचक्रे मायां राक्षसजीवनीम्. ॥५१॥
गद्
रक्षास्युजीवयामास सर्वश्च ख्रकोविदान् ।
उत्थायोत्थाय ते जअस्नुगदेश्रान् मटन सहः )५२॥
मायिकान् वै गजानुष्टरान् मकरान् व्याघ्रभल्छकान् ।
सिद्ान् क्षषान् चर्मौश्च द्विपिनो व्याट्पुंगवान् ॥५३॥
भूतप्रेतपिशार्चोश्च पर्व॑तान् वैदयतान् भरन् ।
मेषशिलाः ससुयाच मायया ` जन्नुरीश्वरान् ॥५४॥
वातदृष्टि प्रचक्रश्च रजोवृष्टिं व्यधुस्तथा ।
बह्व व्वघुश्चापि शिखष्ृष्टिं व्यचुत्तथा ॥५५॥
शल्भानां महष वृश्चिकानां प्रवर्षणम् |
व्याखानां इकलासानां गोधानां वर्षणं व्वधुः ॥५६॥
विष्टिं व्यधुश्चापि र्कडृष्टि व्यदुस्तथा ।
उष्णोदकानां धारामिः प्रजानां पीडनं व्यधुः ॥५७॥
कर्द॑मानां वषेणं च हस्तिनां वर्षणं ततः।
ब्षाणां वर्षेण चापि सिंहानां वर्षणं व्यघुः॥५८॥
अरीनां वर्षणं चापि रक्षसानां च वर्षणम् |
व्यघ्ु्ते राक्षसास्तत्र म्यंकरप्रवष॑णम् ॥५९॥
सल्ाणां वर्षणं चापि व्यदुर्दहविभेदिनाम् |
एवं विनाशस्ूपं ते चक्ू रणं हि राक्षसाः ॥६०॥
अहयाजित् क्रवठजिच्चापि देवान्तको नरन्तकः।
कुम्भगतः शकुरथश्चायोयखः राताहयः ॥६१॥
इन्द्र जिदेकषवकरभ प्रापणश्च पुरण्डकः ।
चर्णैनाभश्वाषिलोमा कुंममानो महोदकः ॥६२॥
श्वर्मस्ताख्केवुश्च सग्यसिव्यः सुपुञ्ञिकः ।
काल्नामो यकहाश्च श्रद्धादो वन्रहास्तथा ॥६३॥
विदयुतपुत्रश्च रसनो वपाश्यो रक्तकर्णकः।
वृ्ताक्षाः पिद्धलाश्चापि दयषटदघ्रा मह्येदराः ॥६५॥
सथूल्शीर्षा हस्वजंघास्ताम्रस्याशचोर््वमूधंनाः ]
मर्ताक्षा छम्बजिहोष्टा = टम्बभस्थूलनासिकाः ॥६५॥
हतास्तत्र गदामिश्च त एते रक्षसां गणाः।
राक्षस्यो विकचा ब्रह्मधाना भरूम्निकादिकाः ॥६६॥
गदोव्थाभिर्गदाभिश्च इतास्ता युद्धभूमिषु ।
गदासेन्यानि मां नारायणं. कृष्णं हरिं प्रयम् ॥६७॥
स्मरा स्पृत्वा निपेवश्य रक्षसानां हि पूर्धषु।
चू्णितानि श्िरस्येव वक्षांसि रक्षसं तदा ॥६८]
(निहन्मः सवरक्षांसि यमक्षधाय सर्वदा |
नोत्थानाय पुनः शपामहे संकर्षणाहया' ॥६९॥
इत्युक्तवा मारयापासू रणेश्वयो गदास्तदा।
आत्यन्तिकं च निधनं प्रपेदुः रक्षसां गणाः ॥७५॥
१८२
¢ श्रीरक्ष्मीनारायणसं हिता
[र
मायया ब्ष्टयः स्वां विखीनाश्च ततोऽम्बरे।
प्रध्यी रक्षोगणदेहैः शवैः सर्वाऽऽदरताऽमवत् ।॥७२१॥
भद्रकस्वाययो घु धावन् रणेश्वरी गदाम् ।
तमापतन्तं परितो गदाशतं बभूव इ ॥७२॥
मारयामास परितो मूहमारेण भद्रकम् ।
र्तलावं चकाराऽ्पि बमने रक्तजं तथा ॥७२॥
कृत्वा भग्नदिरो वक्वाः पपात हावदन् क्षितौ)
मद्रको निधनं यातो राक्षसा येऽपरेऽभवन् ॥७४॥
रणं विहाय शतशः पलायनं प्रचक्रिरे।
गदाः पष्ठ पतित्वैव जध्नुस्तान् जीवदानतः ॥५७५॥
निपेदस्ते प्राणीनाः प्रसा करजानुजान् ।
व्यादायाऽऽनङुक्षौश्च कालधर्मं प्रपेदिरे ॥७६॥
नैकोऽपि शेषतां भेजे . सर्वं शतसदश्कम् ।
सैन्यं राक्चसवयांणां निधनं गदयाऽऽपिंतम् ॥७७॥
अथ राद्ची प्रसस्मार पर्ति नारायणं हि माम्।
छदधधर्थं जीवनार्थं च प्रजानां रणभूमिषु ॥७८॥
शीघ्रं मया तदा रुक्मि मम पादजखमृतम् )
अर्पितं कल्दोऽगायैे वबिदुम्बराव्मके द्रुतम् ॥७९॥
स॒ मूमौ व्योममार्भेण प्रजाजीवनदेतवे।
प्रोक्षणे प्रचकोरेषा प्रजा जीवन्तु मे मृताः ॥८०॥
दति संकयितास्तत्न रणे या याः प्रजास्तदा |
प्रसह्य मध्ये भूभागे निधनं गमिताश्च ताः॥८१।
ताः सर्वा जीवनं प्राप्ता निद्रोस्थिता यथा पुनः।
राक्षसानां द॒ देहानां गदाभिर्बहिना तदा ॥८२॥
भस्मता वै कृता तज ममेच्छया हि प्रद्यजे।
एवं गदाः परं कृत्वा रणं दहत्वा तु रक्षसान् ॥८३॥
रणेशवर्यः पुरस्तान्मे राच्यः सौधे समाययुः |
अआशीर्भिवंधितास्ताश्च वरदानाय नोदिताः ॥८४॥
वव्रिरे ताः कन्यका वै पक्तिं मां पर्नेश्व्।
चिदम्बरापि दिता रणेश्वरीभिरेव सा ॥८५॥
सिता पूजयामास मां तदा बरमाख्या।
रणेश्यैः सदं वै बरयामाशुरेव माम् ॥८६॥
गदेश्वरास्तथा रम्यं वनिरे वरदानकम् |
पाष॑दा भविं धाम्नि मया तथाऽस्विति भवाः ॥८७॥
स्वीकृताः पाषंदाः सवै ययुर्षाम ममाऽक्षरम् |
रणेशव्यस्तथा ल्क मम प्रियाः परेऽ्षरे ॥८८॥
वर्तन्ते ताश्च वै मुक्तानिकाः परमधामनि।
चिद्म्बराऽपि मे मक्ता गदेश्वराय योभिने ॥८९॥
मम॒ मक्ताय सौम्याय पाषैदाय समस्तकम् |
राज्यं दत्वा ययौ धामाऽक्षरं मम॒ पराखसप् ॥९०॥
गदेश्वसे महायजे ब्रहम्र्थ॑परायणः ।
चकार लक्षवर्षाणि राभ्यं वैष्णवधर्म॑वान् ॥९१॥
भक्ति मे कारयित्वा च कृत्वा प्रजाश्च वैष्णवीः।
यजचयागादिंकान् कत्वा ॒सन्प्य देवता पितृ ॥९२॥
मम विमानमास्ह्य ययौ धामाऽक्षरं मम।
तदायादोऽमवव्वापि योगेश्वरोऽपि मक्तराट् ॥९३॥
साधुधर्मं साधुव्मा साघुसाध्वीषमर्च॑कः ।
मम॒ भक्ति कारयिता यथौ घामाऽक्षरं मम ॥९४॥
इत्येवं कथितं लक्षि सम भक्तस्य गौरवम् |
रक्षणं मम॒ मक्ताया यथा करोमि वै तथा ॥९५॥
यत्र॒ भक्ता च भक्तो मे तत्र वसामि गोष्वरः।
अगोषरोऽ्थवा तिष्ठे खामर््यैन दहि हेतिना ॥९६॥
पादेन प्रभावेण रक्षामि ममाऽऽभिताम् |
नसे नारी नपुं बापि मम भक्तिपरायणः ॥९७॥
मदात्मा मच्ियः सम्यग् रक्ष्यते प्वान्तरासना ।
मया निवसता पाश्चै हृदये गाऽन्तिके पुरः ॥९८॥
ए चोध्व॑ऽधोभूमौ च मभ्ये चावयवेष्वपि।
मम॒ वासेन मक्ताया रक्षा मवति सवथा ॥९९॥
वध्वः पराधीनभावा मम भक्ता हि ता यदि
रक्ष्यन्ते नित्यदा ताभिः साकं स्थितेन वै मया ॥१००॥
अनाथानां हि नाथोऽहं क्येमि र्षणं सदा|
पठन च्छरुवणादस्य अक्तियक्तिश्च रक्षणम् ॥ १०२१॥
इतिशीलक्ष्मीनारायणीयसंहितायां त्र॒तीये द्वापरसन्ताने
वधूगीतायां चिदम्बराराक्याः मगवद्भदया कृतं
भद्रकादिरश्चःसंषाताद् रक्षणमिव्यादिनिरूपण-
नाभेकषष्ितमोऽध्यायः ॥ ६१ ॥
श्रीपुरुषोत्तम उवाच--
सर्वात्मकं
विदयाद्धि मां
श्ण नारायणीभि चं
सरव्॑रियाम्बयं नारायणं
नारायणं जपेन्नित्यं नमेन्मां पुरुषोत्तमम् ।
स्वापे नारायणं याने गमने मां नरायणम् ॥२॥
स्थाने नारायणे मां भोजने नारायणं च माम्।
उन्मेषे च निमेषे च नारायणं हि मां सूरत् ॥३॥
जागरणेऽपि मां नारायणे नमेत् स्मरेत्तथा।
भोज्यं पेयं च ज्यं च नमो नारायणेति या॥४)॥)
नरायणम् ।
इ या॥१॥
ई द्वापरयुगसन्तानः &
१८३
पावयित्वाऽ्मिभुक्ते या सां याति परमां गतिम् ।
अन्यानमिजनोश्चापि प्रापयत्येव सद्गतिम् ॥ ५॥
मम नामस्मृतिसंकीतंनाब्यायास्वु योषितः ।
स्वं ल्क्षमीर्ममः सरव॑स्वशूपा कृष्णस्ववह्छमा ॥ ६॥
गृहे कषे तथा वापे तस्या वससि वर्मणि
पोडराऽक्षरमन्त्रं मै -प्रटमाना पुरेन्द्रना॥७॥
जयन्ती जन्ममूका सा साव्यं च सरस्वतीम् ।
प्राप पाण्डिव्यमुक्ृष्ट वृहस्पतिसमाऽमवत् ॥ ८ ॥
ओं नमः श्रीकृष्णनायावणाय स्वामिने नमः|
इत्येवं जपक्व्या वै नैपुण्यं जायते मतौ ॥९॥
ष्मो नमः श्रीकृष्णनारायणाय पतये स्वाहाः |
इति जपं प्रङकर्वन्त्याः सौमाग्ये सुस्थिरं भवेत् ॥१०॥
भ्काल्मायापापकर्मरत्नुयाम्यज्ुहद्धयात् |
स्यूखपमीनध्वजधनुश्यक्रस्वस्तिकवानवः ॥ ११॥
इत्येवं जपमानाया नाथौ नारायणस्त्वहम्
भूत्वा ददामि मे धामाऽक्षरं ओआश्वतमोद्नम्.।॥१२॥
व्राह्वधहं श्रीकृष्णनारायणमक्ताऽसि शाश्वती
अनादिश्नीकृष्णनारायणः स्वामी पतिश्च मेः ॥१२॥
इत्येवं जपमानां वै रुक्ीर्पां करोम्यहम् ।
व्वाल्कृष्णः परन्रह्म मम वै शाश्वतः पतिः ॥१४॥
पत बन्धुः सुहृन्मित्रं र्चकः पारुकोऽस्तु सः" |
इत्येवं अपमानां वै ब्रह्मप्रियं करोम्यहम् ॥१५॥
व्रणं श्रीकृष्णनारायणेस्स् मम सर्व॑दाः। `
इत्येवं जपमानाया नाश्लयाम्यधसंचयस् ॥१६॥
प्मनादिश्रीडृष्णनारायणः श्रीपुरुषोत्तमः ।
परबरह्माऽक्षरातीतोऽवतारणां स्वरूप्क् ॥१७॥
सन्तर्यामी सदाऽस्मासु भगवान् सव॑कारणम् ।
सर्वान्तरात्मा स्वो मिपो मोक्षदः स दि ॥१८॥
पावनः सेवितो युक्तिगुक्तिदश्य सदाऽवतु?)
इत्येवं जपमानयै ददामि कमलखपदम् ॥१९॥
ब्रह्मप्रियाः समस्ताश्च राधारक्षप्यादियोषितः }
पर्रहयस्वरूपाश्च परब्रह्मार्धमूर्तयः ॥२०॥
परब्रहमार्थसर्वस्वा युक्तिप्रसक्तिदाः ।
तस्सम्नन्धिक्रियाश्चापि निर्युणा मोक्षदाः सदाः ।॥२१॥
इत्येवं जपमानां वै टुक्तानीं प्रकरोम्बहम् |
ध्यो योया या बख्छ्रष्णे तस्याश्च मजत्यपि॥२२॥
सस सा सा तत्स्वरूपा दिभ्या मोक्षप्रदा सदाः।
त्येवं जपमानाया दिष्यर्पं प्रजायते ॥२३॥
दिष्या
ध्यं नमः श्रीङ्ष्णनारायणायं स्वामिने स्वाहाः)
इत्येवं जपमानां स्वे सूपेऽन्तर्मावयाम्यहम् ॥२४॥
ष्घ शीकष्णनारायणः शरणं मेः इतिमनुम् |
जपन्त्याः साधवाम्येव पुरुषाथ्॑वुष्टयम् | २५॥
क्रष्णस्यप्रियमक्तास्दं श्रीहरिः शरणं ममः।
शीङ्ृष्णःस्व॑विद्यान्धिः श्रीस्वामी शरणं ममः | २६॥
श्रीकृष्णोवछ्छमस्वाभी श्रीहरि शरणं ममः ।
इतिमन्त्रान् जपन्त्यां मे नित्यवासोऽरित सा मयि ॥२७॥
इमे मन््ा मया क्षमि खमूतंयः प्रकाशिताः ।
मत्षमा मस्सवरूपास्ते मद्त्कार्थाथंसाधकाः ॥२८॥
श्रीङ्ष्णोवष्ट्भोनाथः शरणं मैः इति मनुः।
सर्वार्थो दादखार्णसतन्माहासम्थं वदामि ते॥२९॥
वेषभ्पुत्री समुत्पन्ना सरस्वती पुबालिका।
स्व॑विद्यापरिपूर्णा वेदयेदांगसंग्रता ।
ततश्च शारदा क्म्या चोत्पन्ना ब्रह्मणः दुता ॥३०॥
सरस्ती वदत्येव संख्ृतासत्तमां गिरम् ।
शारदा न शशाकाऽपि कृतोपनयनाऽपि सा।
मूकाऽमवत्तदा जहा स्यन्दते नेव यलनतः॥३१॥
चिन्नोऽमवद् विधाता च सावित्री खेदिताऽमवत् ।
ततो वै शारदा कन्या श्चशोच मनसा द्यति।
ययौ सरस्वतीपा्चं दर्शयन्ती स्वनिहिकाम् ॥३२॥
सरस्वती विष्वाैव द्वादशाऽक्षरमन्तवत् ।
जरे प्रमन्त्य प्रददौ तजिह्वायां त॒ पावनम् ॥३३॥
श्रीङ्ृष्णवह्छमाचार्यः शरणं मेः इति मुहुः।
जठ प्रमन्थ ॒प्रद्दौ तजिहवायां पुनः पुनः ॥६५॥
तावत्त॒शारदादेव्या बाणी जिहागताऽमवत्।
स्वरबव्यञ्नवाक्यानि वेदबेदांगकानि ष्व ॥३५॥
भूतभव्यानि सखर्बाणि जगौ मन्वप्रतापतः।
प्एवं दिव्याऽमवदहाणीयुक्ता वै शारदा सती ॥२३६॥
शरसननोऽभूद् विश्वसृट् ष्व साविध्री च सरस्वती ६
एतद्वै कथितं रक्षि द्वादाक्षरवैभवम् ॥३७॥
पटतां श्वतं चापि घ्रुवं वै प्रमं पदम् ।
अपि पापसमाग्वारा द्ादशाऽश्षरतत्परा ॥३८॥
प्राोति परमं स्थानं मे श्चभं व्वक्चरामिधम्।
सोमिव्येकाक्षारं मन्वं अपन् याति परां गतिम् ।॥३९॥
छृष्णे'तिद्वयकश्चरं मन्तं जपन् गोखोकमृच्छति |
श्रीङ्कृष्णःत्यक्चरं मन्त्रं जपन् गोलोकरत्तमम् ॥+४०॥
(1;
& श्रीखक्ष्मीनारायणसंहिता ॐ
। [2
द प
ष्राधाङ्ृष्णेषति का जपन् ।
त्रया छतं निजाख्यम् ॥४१॥
संपनू शताश्वं पदम् ।
ब्रह्माक्षरं पदम् ॥५४२॥
याव्यक्षरं पदम् ।
विङ्ण्टकम् ॥४३॥
पदम् |
नवामुदेवतिनन्तं वा
प्यटुवः मयु कति
नासयणन्पश्वाणं
नारायण्ययैःत्तिजपन्
न्रौ ीद्चषणनारायणःजपच्
गवष्मोदागयगश्ीरोनिशति्मन्,
स्थनपिङध्णनारायणेष्टपरि चाऽशषरं
प्यनािभरीङृष्यनाशयभेःतिदिव्यमन्षरम् ॥४४॥
मौ माधिकीशीङृष्णनारावणेशतति पराऽक्षरम् ।
पटं याक्नि जपन् देहि रद्षििं धामोत्तमोत्तमम् ॥४५॥
मौ सु्द्ालष्षमीङ्कष्णनारायणेश्ति मखदम् ।
श्धैति च्पयान् भक्तो मक्तनी जपसंयुतः ॥४६॥
व्षीकक्नोवलमन्तवामी अरणे मेः मनुं विम् |
मनुनूरधन्वरुस्छाहयाजपन् याति ममाऽऽन्तरस् ॥४७॥
श्ीहृष्णय नभ ओं नातयणाय समश्च ¦
दाुदेवाय नमः ख महाविष्णवे नमः? ॥४८॥
म्भौ विष्णवे नम्रे "म सदाशिवाय नमः|
हिरप्यमर्माय नमः ओं सिवाय नमस्तथाः ॥४९॥
रामादित्याय नमः (ओं दृचिदहाय नलश्च)
कपिच्छयं नमः भं श्रीहूस्ये नप ॥५०॥
ददातरेयमाय नमः श्ञोगरृषमाय नमश्वः |
वामनए्य नमथ ओं पञ्रमाय नमः ५२॥
यश्य नमश्च भो सनक्कुपायय नमः ।
परं व्वचाय ममश्रैत्ति "ञो बुद्धाय नमण्सथा ॥५२॥
नरनारायणाय नमः ओ ग्रहे नमः|
पर्रष्वण नमः ््ोमन्तर्कामिणे नमः ॥५३॥
नमथः ओं गोविन्दाय नमश्च |
नमश्वः भ्यो श्रीपतये नमश्च ॥५४॥|
नमश्च ोमक्षरातीताय नमः |
र नमः" ओं परमासने नमः ॥५६५॥
"अनना शरकष्यनारायमाय
„शः
7 21
५,
विद्ये" ¦
सपाच्छृष्माकय धीमहि ।
ठः कम्मसाश्रीदुतः प्रचोदयात ॥५६॥
प्व मन्माः ष्दा छष्षिपि सुक्तिमुक्तिफल्प्रदाः।
दचदाम्दाः सव पापतापप्रणश्चकाः |
सदपुन्दः्ापि सर्वेच्छापूरकास्तथा ॥५७]
शसं , ऋञ्चुतं चापि लक्षं केोष्जिपा मताः|
भथाभद्ध वथासृख्यं ययवगः पर्प्रदाः ॥५८॥
धं श्रिये नमः मं लष्स्यै नमः धं रथि नमः]
शमो महाख्क्षयै नमः श्ओं नारायण्यै नमश्व' वै ॥५९॥
ञं त्राह्मयैव नमः (ओं पुरुषोत्तमे नमश्च तथा ।
भ्यो वैष्णव्यै नमः" "अं कमखये नमः भ्यो मयि नमः" ॥६०॥)
ध्यं वादुदेन्यै नमः ओं इष्यै नमः इत्यपि |
प्म माघव्ये नमः धयो परमेश्व नमः इति ॥६९॥
श्यो दिवायै नमः भ्योमन्तर्यामिष्ये नमति ।
धमो महविषाय्यै नमः श्यो पद्मायै नमस्तथाः ॥६२॥}
श्यो कम्मरल््षये नमः ओं प्रह्ये नमःस्तथाः ।
श्य राधये नमश्वः ओं ब्रह्मपियायै नमश्यः ॥६३॥
व्यो इरिणे नमः भ्ओ इरिप्रियये नम्या ।
ध्म हिरण्मय्यै नमः भ्म काष्णवाहछभ्ये नमः? ॥६४॥
ध्य पार्दत्यै नमः भजो माणिक्यायै नमदत्यपिं।
श्म सुखदाल्क्स्थे नमः "ओं शिषराीभ्िये नमः? ॥६५॥
पमो नारावणीभियै नमः धयो धामिन्ये नमः|
ञं सुखदारक्ष्ये विद्वहे नारायणीभ्ियै धीमहि ।
तन्नः रिवरारीश्रीः प्रचोदयात्? ॥६६॥
अं कृष्णाय विद्महे वह्माय धीमहि
रज्ञा तन्नः प्र्ोदयात् ।
ओम् याचार्याय विद्महे रुरवे धीमहि
पार्वती नः प्रदचोयात् ॥६७॥
एते मन्ाः सदा लक्षि सुत्तिसुक्तिफटप्रदाः ।
यावत्पुमर्थदाः सवंसुखनाञच्छाप्रपूरकाः ॥६<८॥
दतं सहं वायुं नियुतं कोरिरिस्यपि।
जताः श्रद्धन्वितास्वां मां स्प्वा साश्वतकामदाः ॥६९॥
स्वमहं त्वमहं लक्षि सोऽ्टं सोऽहं जपेच्च यः)
स्परत्वा मां चापि तस्मै च तस्यै ददाम्यहं निजम् 11७०॥
ममासनं मम धाम ममात्मानं ददामि च।
मद्वक्ताथं मम स्वै रोषयामि न चार्पे ॥७१॥
भज क्षमि मज रै मां कृष्णं वह्ठमं पतिम् ।
मज कान्ते मज चान्ते प्रकारो च रहस्यपि ॥७२॥
भज देहे मज गदे प्राणपरियं तथाऽऽन्तरे ।
भज रुपे भज ससे शाश्वतानन्दङ्कत्छुलम् 11७३॥
भजनं भन्तिरत्यन्तं प्रेमसेवा विनोदिनी |
्रम्वसम्पद्वाटिकावरर्वाङ्मनःकायकमेमिः ।
सेवेत परमासमानं श्रीकृष्णं मां. . परेश्वरम् ॥७४॥
र द्वापरयुगसन्तानः
१८५
ग्न्य यन
प्रत्यक्षे वतमानं मां सेवेरन् वै नराः चल्ियः।
अहं दिव्थस्वरूपोऽस्मि परमाक्चरधामगः ¦
स एटवात्र भवाम्यद् सौराष्ट्र कंमरासजः ।७५॥
भीमद्भोपाल्कृष्णस्य नन्दनः परमेश्वरः ।
मन्वन्तरेषु वै लष्िमि स्थास्याम्यत्रैव सर्वथा ॥७६॥
पावनोऽहं गुररूपो यथाऽस्मि लोमशस्तथा ।
धाठुपाषागमूर््यादौ यथाहं निवसामि वै ॥७७॥
तथा चाऽस्मि वैष्णवाचार्थूु स्वयं पररः प्रयुः।
ये ये शुर्स्थङे योग्या अभिषिक्ता नराः चिवः |॥७८॥
तेषु तामु निवस्स्यामि साकं स्वया हि पद्मजे।
तस्माद्वै गुरो छेके दिव्या मयैव मूर्तयः ७९]
दशनात् -सर्शनाचपि सेवनात् तारका हि ते।
मां विना पृथिवी नैव स्क प्रजायते क्वचित् ॥८०॥
प्रवाहा ऽशाऽध्वेशषरूपैः प्रवतेऽहं वसामि च)
चेतना मूर्तयः सर्वां ॒रुर्वासमिका जगत्य ।८१॥
अश्षरेऽहं सदा टुक्तषुक्ानीपतिरस्मि च।
गोोकेऽहं गोपिकानां गोपानां पतिरस्मि च॥८२॥
वैकुण्ठेऽ्दं पार्षदानां पादीनां पतिस्तथा ।
सब्याक्ृतेऽपि चैवाऽरसिमि तथागते मवामि च ॥८३॥
शरीपुरे श्रीः स्वथमस्मि कैलसे शंकरोऽस्मि च ।
स्त्ये ब्रह्मा गुख्थाऽस्िमि पित्रोके तथाऽर्यमा ॥८५॥
वृहस्पति; सुरोके मानवे साधुरस्मि च।
देत्यानायुनाश्वासि ब्रह्मणानां वसिष्ठकः।
साध्वी चासि योषितां च नराणां चिष्ण्यशोभनः ॥८५॥
सर्पाणां रोष एवाऽस्मि पद्यां इृषमोऽकषि च।
यादसां कच्छपश्चासिि क्रूराणां शरभोऽस्मि च ॥८६॥
कद्पलता ठु व्ह्ीनां शाखिनां
विद्यार्थिनां शिक्षकोऽसिमि वधूनां परतिमातृका ॥८७॥
एवं रगुख्त्वं सर्व॑ मम सत्तामयैे प्रिये।
वत॑ड्टं सव॑दा तत्र॒ गुरौ तीथो्तमोत्तमे ॥८८॥
गुरं भां गोचरं ज्ञात्वा यो मजेत निरन्तरम् ।
तस्य नान्यत्र मे गवेषणं करु हि शिष्यते ॥८९॥
गुरौ स्थित्वा दिव्यल्पः प्रतीक्षामि हि सेविनः।
ये या यथा म्रपयन्ते तौँस्तास्तथा भजाम्यपि ॥९०॥
सव॑कामान् पूरयामि शद्धामावसमन्वितान् |
प्रेमस्ने दर्रसंदन्धान् करोमि सपलान् सदा ॥९१॥
बान्धवोऽदं बन्धदर्तां रुरौ तिष्ठामि सवथा |
बम्धास्छ वासनारूपा वासना ृत्तिसंमवा ॥९२॥
[९.1 -
केरपपा्दपः ।
दृत्तयो योगर्म्याश्च संयोगो भोग्यवस्तु: ।
मोग्यद्रव्यायर्न्िश्च वियोगे वै सहायिनी ॥९३॥
वृत्तीनां तेन विख्यो वासनाविल्यस्ततः।
निर्वन्धता भवेत्तेन यतितव्यं तथा षदा ॥९४॥
गुरो्योगो दहि निर्बन्धो मावनाऽऽपादकः सदा ।
मोक्षस्थानप्रापकश्च महानन्दग्रदस्तथा ॥९५॥
दिव्यतापादकश्चापि सत्संगः रोवधिर्गुरोः ।
एवं लक्षि सदाप्वाप्यो भवामि प्रेममक्तितः ॥९६॥
बद्धान् सर्घान् मोचयामि निर्वन्धोऽदहं रुरः परियः।
तास्यानि महापापान् नरान्नारीर्नपुंसकान् ॥९७॥
पद्यूल् पक्षिगणान् वारिनिवासान् वनिनोऽपि च।
द्रुमान् वह्छीस्तारवामि खरान् पितृन् मुनीनपि ॥९८॥
शरणागतसन्त्राता भवामि भगवानहम्
कार्य मे खुखदानं च दुःखात् चाणं दि देहिनाम् ॥९९॥
तदेव सर्व॑सष्य्यादौ करोमि चापि रषटषु।
स॒ष्य्यन्तेऽपि तथैवाऽहं बिदधामि प्ररक्षणम् ॥६००॥
इत्येतत् कथितं स्व॑ यथा पष्ट प्रिये त्वया।
वधूगीतामयं ज्ञानं सर्वासां मोक्ष् प्रिये ॥६९०१॥
पटनाच्छरवणादस्य ज्ञातव्यं नाऽवरिष्यते ।
भुक्तिमुक्तिदं मे वै तादास्मयस्प्य्रदं तथा ॥१०२॥
इतिंश्रीरक्ष्मीनारवणीयसंहितायां वतीये द्वापरसन्ताने
वधूगीतायां बहुषिषानां दिभ्यमन्त्राणां सुरोचैलस्य च
निरूपणनामा द्राषष्टितमोऽष्यायः ॥ ६२ ॥
श्रौनारायणीश्रीर्वाच--
के दासा वैष्णवाः कृष्णकान्त प्रिय कपानिषे।
के मक्ता कीट्याश्वापि कीरो महिमापि च॥१॥
श्रीपुरुषोत्तम उवाच--
देहसेवाविधातारो मम दासा दहि ते मताः|
रहस्यसेविनः चरष्ठ निम्शंका दिव्यदृष्टयः॥२॥
अहं मानुषरूपेण विचरामि जनैः सह ।
जना मां वीक्ष्य लौकीयं सेवन्ते तैव शंकिताः ॥३॥
मन्वते निजवत् कामक्रोधस्वमावसं्रतम् ।
न. मन्वते हि भक्तानां संकल्पपूरकं प्रसुम् ॥४॥
सर्वाणि मे चरित्राणि देहजानि श्चभानि वै।
स्मृतान्यपि वीक्षितानि मेक्षदानि न संशयः ॥५॥
१८६
धुः श्रीढक्ष्मीनारायणसंहित कः
पथय थ द प्ल ्दथप्दप
तच रंशयक््तारि ब से हि मं खलाः)
उअदिव्यं मं प्रमन्वाना निन्दां कुवन्ति मे ततः॥६॥
तेन॒ पथेन निरये तिर्यश्चपि प्रयान्ति च।
अआसुरलं न वै रेषां रक्षि छकचिन्निवर्तते ॥७॥
दास्ये हि कठिनं ठक्च महत् सर्वार्षमात्मकम् |
नरो वा यदि वा नारी देह दै्िकमर्पयेत् | ८॥
निम्बक चार्पयेत् सुवं तद्धस्यं यचोत्तमोत्तमम् ।
तकक॑मूहं संशयं वा न मघ्ये कारयेत् क्रियात् ॥ ९॥
घनं ट्जं व्यवहारं न सथ्ये स्थापयेन्मम |
नासयण्छरतो धर्मो ल्ज॒ नारावनणश्रिता ।॥६०॥
नारायणव्यवदहासे मेदा नेतरे इति,
मत्वा मप क्रियं सर्वा धममालिरी विचिन्तयेत् ॥११॥
कामः क्रोधश्च सखेभश्च सहो मदश्च नर्यं च।
यष्टी वचऽ्यव्िं च मम दिवव हि सर्वथा ॥१२॥
न मेका मारकीवै न मे क्रौधो हि वातकी ।
मोहो दहि वञ्चकः ॥१३)
ने मे लोमः परप्च न मे
न मे महो चजन्धङ््व न मे नर्म बृषोञ््वितम्
न॒ मेऽीरं श्ुदरकृच नं मेऽघटितमस्ति यत् ॥१४॥
स्व॑ दिव्यं कृतं सक्तिपरदं प्रजायते हि तत्,
तस्माद् दासं हि कथिनं कर्त स्वर्जनैरिह ॥१५॥
नय नावश्च वा दास्ये कर्ठुमिच्छन्ति मे सदा|
तैश्च ताभिः सदा भाव्यमाशेकावर्जितैस्तथा ॥१६॥
आा्ंकावर्जिताभिश्च पत्नी मिमन्यिभित्यपि ।
लश्षमीराधारमाकान्तादव्यामिमाव्यमिव्यपिं ॥ १७॥
क्तो दस्यं प्रकत॑व्ये निरवखमुत्तमम् ।
सवं प्रेमखतं दास्यं सोमपे वर्ध॑तेऽस्यति ॥१८॥
मेदमादं विना दास्यं वर्ध॑ते निव्ययेव च]
राकां विनि परं दास्यं म्टानन्दपदं भवेत् | १९॥
परमेदो पतिक्ष्णे सामिनि परमाद्मनि।
कथं ा्छ कथं प्रातिकूल्यं विवेकिनो मवेत् ॥ २०}
यत् करोति स्ववं ष्णो मोक्षदे सर्वमेव तत् ।
यत् करोति स्ववं ष्णो धम व हि पुण्वङ्त् ॥२९॥
तस्माद् दास्यं डि तादास्म्प्रदं कार्यं सतीज्नैः |
तादास्ये चावरणानि मेदकानि प्रिये श्ण ॥र२२]
ठेक्वमावे मेदभावशवावरणं दहि तन्पतम् ।
अदहमन्या दरिशा्यश्ेति भानं द्वितीयकम् ॥२३॥
मावरणं विश्कवं दास्ये क्षतिं करोति ` तत् |
| ४. नारी नरः कृष्णः परश्च पुरुषो. ह्ययम् ॥२५॥
.ह्म्ीला ` . यतयश्च
पराऽहं चेति भानं चाऽवरणं तत् तृतीयकम् ।
हरेः पाश्च स्थितायाश्च भयमन्यस्य यद् भवेत् ॥२५॥
तदप्यावरणं चय दास्ये क्षतिं दधाति वै!
नाष्यं चै समयश्याऽस्ति पञ्चमावरणं दहि तत्।
नान्न नैव मनो मेऽस्ति षष्ठमावरणं दहि तत् ॥२६॥
अर्थाथित्यं स्तम चावरणं चापि विद्यते।
मानं दास्ये महद्धिव्नं चाष्टमं तद्धि गद्यते ॥२७॥
नवमं स्वार्थसिद्धिश्च रोधिका दास्यकर्मणः।
दशमं चाऽदिव्यता च रोधिक्रा सेवने रसदा ॥२८॥
यथेष्टविनियोगश्च दास्ये मवति पञ्चजे।
स॒ चेन्नास्ति तदा दास्यं चोक्कष्टं नैष पते ॥२९]॥
स्वत्वं दास्यं स्वदीयत्वं तप्परस्वं तदात्मता ।
पञ्चकं दास्यशन्हन्धें शोमते दास्यमेव तत् ॥३०॥
यथा लष्षमि तवं दास्यं शोभते सस्मेव इ।
नारीणां शोभते कतम् ॥३६]॥
तथा दास्वं नराणां वा
भक्तियुक्तं इतं सद सप्रेम शोभते मवि)
सर्वावरणव्ज्य स शोभते मोदते मयि॥ररा)
बरह्मकरियारता निध्य॑ मम सेवापरायणाः |
दंख्वक्रादंकिताश्च मोदन्ते मवि वैष्णवाः ॥२३३॥
सतां सेवापराश्चापि साध्वीसेवापयस्तथा |
विष्णुपूजापराश्चापि मोदन्ते मयि वैष्णवाः ॥३५॥
हरेर्दखा हरेश्वापि भरिया हर्यर्थवर्विनः।
सर्वदा मम॒ मक्तयाल्या मोदन्ते मधि वैष्णवाः |३५॥
महोत्साहपराश्चापि महानैवेद्यभोजना; ।
स्व्रसादयोक्तारो मोदन्ते मयि वैष्णवाः |३६॥
विष्णेरयं यतश्वास्ते तक्मा वैष्णवो मम
नारायणस्य मे , चस्ते ततो नारायणीयकः ।|३७॥
सवषामुक्मो भक्तो नासयणीय श्व ह।
ब्रहणोऽयं ाह्मभक्त्धाक्षरस्य तथाऽऽश्चरः ॥३८॥
कष्णस्याऽथं काष्णेभक्तो मोदन्ते मवि वैष्णवाः |
नारायणीया ब्राह्याश्च तथाऽऽक्षरा ममाऽनुगाः ॥३९॥
बरह्यरूपधसय मक्ता ब्राह्मणास्ते ` प्रकीर्तिताः|
यतः सकारात् सञ्जाता ब्राह्मण वेदपारगाः ॥४०॥
साधवस्ते सनकाद्या गुरवो व्राह्मणाः पुरा।
विप्रादीनां गुरवस्ते साधवो बहमययोगिनः ॥४१॥
बरह्मणा निर्मिताः पूवं सनकाद्या हि साधवः।
स्कन्दश्च दहनुरमोस्तथा ॥४२॥
८.८
8 द्वापस्युगसन्तानः
१८७
[- =
एवमेते प्रतिखष्टिसाधवो गुरवः सदा ।
द्युद्राणां हि द्विजाः खन्ति गुरो गृहमेधिनाम् ॥५२॥
द्विजादीनां व्राहणाश्च गुरवो ग्रहमेधिनः।
ब्राह्मणानां साधवश्च गुर्वो मोक्षदा यतः ॥५५॥]
साधवः सवतः शरेष्ठाः सुरषिपितृपूनिताः।
सुरेभ्यः खाघवः चेष्ठा महर्षिम्यस्तथोत्तमाः ॥४५॥
पितरम्यः साधवः श्रेष्ठा मूसुरेम्यः सदोततमाः।
नैरोक्ये नारित तच्छष्ठयै यन्रष्ठ्यं सत्सु विद्यते ॥४६॥
सतीतः खाधवः श्रेष्ठा यतयो वब्रह्मदर्खनाः।
गोभ्यश्च साधवः श्रेष्ठा नित्ये ब्रह्मपरायमाः |॥*७॥
मूदेवीतश्रो्माश्च सन्तो वै क्चमयाऽन्विताः।
मतिभ्यः साधवः श्रेष्ठा ज्ञानदानग्रमोक्षणैः ॥४८॥
देवतायतनेभ्यश्च श्रेष्ठाः सन्तो हि तारकाः।
गरतित्रताभ्यः श्रेष्ठश्च सन्तः श्रीपतिसेविनः ॥४९॥
षडंगवेदिविप्रेभ्यः शेष्ठः सन्तो दरिधियाः।
वेदेभ्यः साघुवाक्यानि श्रेष्ठानि कृष्णयोजनात् ॥'\०॥
वेदेभ्यः साधवः श्रेष्ठा वेदाः साुखसंश्चयात् ।
तीर्थेभ्यः सायः श्रेष्ठाः शीघ्रं पापविनाशनात् ॥५१॥
त्रतेम्यः साधवः भ्रष्ठ यथेष्टाञनन्तपुष्यदाः ।
पावकात् साधवः श्रेष्ठा मायाकद्मषशोधकाः ॥५२॥
जहषंयोऽपि साधूनां पूजयन्ति पदानि वै।
देश्वराः कृष्णरूपाश्च परमेशोऽदहमच्युतः ।*५२॥
पूजयामः सतो भक्तान् साधून् सवंस्वपावनान् ।
सन्तस्ते सद्ुणेश्चाव्या रुणान्याः श्रष्ठिनो हि ते।\५नौ
सन्तस्ते बरह्मराज्येन राजानश्क्रवर्तिनः |
सन्तस्ते ज्ञानभण्डारया विद्वांसो गुरवः पराः ॥५५॥
आचार्याः सन्त एवैते मोक्षदा मन्त्रदास्तथा |
सन्तस्ते वेदविद्यादिविक्ञास्तें आद्यणोत्तमाः ॥५६॥
षट्कमेनिरताः सन्तो विप्रा एव मता मम।
लक्ष्मि सन्तो ममा्मानश्वास्माऽहं वै सतां सदा ॥५७॥
सत्यशौचक्षान्तियुक्ता रागद्रेषविवर्जिताः।
्रद्यविद्याविवेकन्षा वैष्णवाः साधवः पराः ॥५८॥
समनिदोत्रपराश्वापि निव्यं ग्ातिथिपूजकाः |
पितृभक्त मादरभक्ता वैष्णवाः साधवः पराः ॥५९॥
दयाधर्मादिसंयुक्तास्तथा पुण्यपरायणाः ]
दांख्वक्रादिचिष्ाव्याः वैष्णवाः साधवः पराः ॥६०॥
कण्ठे माला तौल्सेयी धृता यैश्वानने हरिः]
गीतिः कृष्णस्य कुर्वन्तो वैष्णवाः साधवः पराः ॥६६॥
संहिताञ्च रता निष्यं म्चे च रतास्तथा;
सर्वधर्मेष्वादरिणो वैष्णवाः साधवः पराः ॥६२॥
पापात् पापान्मोचयन्ति नैव निन्दन्ति मानवान् ।
देहिनः सुखयन्ध्येव वैष्णवाः साधवः पराः ||६२॥
गोपाल्छ्ष्णे श्रीद्ष्णं करष्णनारायणं हि माम् ।
येऽर्चयन्ति प्रतिमां मे वैष्णवाः साधवः पशः \॥६४॥
शाख्मामं पूजयन्ति पूजयन्त्यवतारिणम् ।
अनादिश्रीहरि मां च वैष्णवाः साधवः पराः :६५॥
गोपाटोप्यं च _कष्णोऽयं रमादित्योऽयमच्युतः।
ह्येवं मां पूजयन्ति वैष्णवाः साधवः पराः ॥६६॥
कुककमवाप्यां स्पे मे बथा च सिद्धपन्तने।
यथा च गोकुले तद्वद् यथा हिमाल्येऽपि च ॥६७॥
यथा वच नर्मदे तरे यशा सूपं धृतं मवा।
तादमूप॑ पूजयन्ति वेष्वाः साधवः पराः |६८॥
गचूवुभजां द्विनैवां च रोखप्वक्रगदाञ्जगाम् ।
पीताम्बरं समुरखीं वनमालदिशोमनाम् ॥६९॥
मुकुटेन युतां रम्यां कौस्वमोद्धासितां तथा ।
राधारमादिसंञुक्ं सौवर्णी वरतिमां सम ॥७०॥
रोप्यां ताग्रोद्वां चापि वत्ती मणिजं तया।
प्रतिष्ठाप्याऽऽगममन््ै्दवाक्यरविशेषतः ॥७१॥
षोडयोपचारमन्वैः पूजयेुरविधानतः ।
प्रेममक्त्या हृदयेन वैष्णवाः साधवः पराः ॥७२॥
साघवस्तं वैष्णवा वै मन्मयाः पुण्यरूपिणः।
यथा मिष्णुत्तथा सवै नाऽन्तरं बतंते मनाक् ॥७६॥
एवं विद्धाय राजश्रि साधून् सम्पूजयेत् सदा।
अहं विष्णुरहं साघुः सतौ चां पतिव्रता ॥[७४॥
अहं माता पिता चां पतिः खाध्ठी च योगिनी।
अहं नारयणः साधुः स्वामी नारायणी लम् ।॥७५॥
स्रौ श्द्रीरजश्याजी सुरः सुरी भवाम्वहम् ।
सवभूतेषु सततं वसामि संभवामि च ॥७६॥
पतिकाकया पूज्यश्च पतिस्वरूपवान् ।
मोक्षकासकया पूज्यशाऽहं श्री पुदषोत्तमः ॥|७७॥
श्रीनारायणीश्रीरुवाच--
केथं कट्] मव्राम् पूज्यो वस्तुभिः कैश्च केश्यवे ।
विधिना केन भगवन् पतिकाशुकयां बद ॥७८]
श्रीपुरुषोत्तम उवाच--
चै्मासे शक्छपक्षे ह्यकादद्यं गरगे शमे ।
गत्वार्ऽरामे ग्रहीतव्या दिव्या दुमनमञ्जयी ॥७९॥
१८८
% श्रीखक्ष्मीनारायणसं हिता ॐ
3 ~~~ 1 (न
शर्वाजञया गरक्तव्यं पूजनं दमनस्य वै।
दमने तिष्ठते कामदेवश्च रतिसंयुतः ॥८०॥
कामदेव नमस्तेऽस्तु त्वं सदा पुर्षोत्तमः।
हरिं कामं विचिनोमि इषां कुर ममोपरि ॥८१॥
गीतवादिचेनिषेपिरानेतन्वो गं प्रति]
अभिवासनयुर्व प्व सर्वतोभद्रमण्डले ॥८२॥
स्थापयित्वा हरिं कामं रतिं च दमनहुमम्
आच्छ श्वेतवख्रेण पूजयेत् कन्यका प्रिये ॥८३॥
क्क कामदेवाय नमो हीं स्त्यै च नमोनमः ।
पूयं द्यी च कन्दपं पूजयामि निंशाऽऽ्गमे ॥८४॥
गन्घपुष्पाक्षतपू दीपनैवेचकैः शभः!
आरातधतिक्रादिभिरदवं पूजयामि पति ग्रस् ॥८५॥
मदनाय नमः अच्यां मन्मथाय नमोऽग्निके।
कन्दर्पाय नमो. गाम्येऽनंगाय नमो नैकरते ॥८६॥
वारण्यां मोहनाय नमः स्मराय नमोऽनिरे।
कौवेर्यामीश्वराय नमः पुष्पवागायेश्चान्यां नमः ॥८७॥
सर्व॑दिष्ठु नमस्कृत्य मां कन्या पूजयेत् ततः।
ओं कन्दुपैपुरुषाय बिह कामदेवाय घीमदि।
तननोऽनङ्खः प्रचोदयात् ॥८८॥
इति चाष्टोत्तर्तजपान् कुर्याद्धि सन्निधौ |
नमोऽस्त कामपतये पुष्पञ्षराय ते नमः ॥८९॥)
मन्मथायाऽऽनम्ददाने नमो रतिकसय ते।
प्रीतिदायं नमस्तेऽ्स्ठु सर्वबीजाय ते नमः॥९०॥
कान्ताय कान्तरूपाय सर्ववासाय ते नमः।
पुरषोत्तमरूपायाऽनंगदेवाय ते नमः ॥९२१॥
अनादिश्नीकृष्णनारायण वाभ्च्छितकामद् ।
हस्स्थान् पूर्य कामान्मे म्भो कामेश्वरीप्रिय ॥९२॥
स्ुप्वेवे मञ्खरी वारि दातम्ये मम पादयोः|
गीतवादिघद्यैश्च कर्तव्यश्चोस्सवो महान् ॥९३]
जागरणं शर्या प्रातः स्नात्वाऽ्च॑यद्धरिम् |
युश चापि द्रविणादि वेश््राटंकारमोजनम् ॥९४॥
दाने<पयेद्धि शुसे सदहाऽश्रीयाच वैष्णवैः |
भूमिदानं षेनदानं महादानं दढ भूरिः ॥९५॥
स्वंदानं तया दत्तं मञ्जर्याः एूजनेन मे।
गोसदक्प्रदानस्य फलं दमनकार्चने 11९६॥
मष्टिकाछ्ुष्मे्मा या वसन्ते कान्तसुच्तमम् ।
सम्चैयेतयरया भक्तया सा कान्तं ऊमते भुवम् ॥९७॥
मधुकश्च दमनकश्वातिपरीतिकरौ हरेः |
ताम्याम्दं पूजितो द्राक् पर्ति ददामि योषिते ॥९८॥
कन्यायै रतिरूपायै. प्रसन्नः पुरुषोत्तमः ।
पतिं ददामि तद्योग्यं कान्तं कान्तिनिधि द्यमम् ॥९९॥
कामदैवसमं रम्यं सबयस्कं मदाप्मकम् ।
सोम्यक्षीरं प नीरोगं सम्पुक्तं राणाकरम् ॥१००॥
प्रीतिपात्रं प्रेमपात्रं ददामि पतिरत्तमम् |
इव्येवं कथितं लक्षि सुक्तिदं सुकिदं ततम् ॥१०१॥
पूजनं मम रोकेषत्र मजनं ष्वापि चोत्तमम् ।
गुरुती्थं साधुसाष्वीरूपें चापि तथोत्तमम् ॥१०२॥
दासदासीवैष्णवांदिस्वसूपाणि तथा प्रियि।
अनावरण्सेवा च कथिता मम छन्धये ॥१०६॥
पट्नाच्छुवणाचाऽस्य स्मरणात् करणात्तथा ।
अवद्यं फलमापरातति भक्ता भक्तो यथोदितम् ॥१०४॥
इतिश्रीरक्ष्मीनारायणीयसंहितायां वरतीये दापरयुगसन्ताने
वधूगौतायामनावरणसेवादास्यसाधुखाध्वीभैषठयदमनक-
च्रतादिनिरूपणनामा चिषटटितमोऽध्यायः ।॥ ६३ ॥
श्रीनारायणीश्रीरवाच--
इरे नारायण ` छरृष्ण परस्मेश्च सनातन ।
कस्यां तिथौ किस्वरूपो भवान् पूज्यः अवेद्य ॥ ९॥
श्रीपुरुषोत्तम उवाच-
प्रतिपद्धनदस्योक्तो तथ पृ्योऽहमेव इ]
कुविरमूर्तिर्पो वै धनदोऽहं मवामि दि ॥२॥
छ््यास्ते वै द्वितीयाऽस्ति स्वं पर्या पुरुषोत्तम ।
सर्वस्््मीम्रदा त्वं स्या मदासिका नरायणी ॥३॥
तृतीया पार्वतीदेव्यास्तिथिः ग्रोक्ता चमा ग्ियि।
तत्र पूज्या पार्वती ठ सौभाग्यदा हि सा मता॥४॥
गगरेश्चस्य ष्वतुर्थी वै पूज्यो विन्नदरो हि सः।
ृष्णनारायणरूपो कमादिसम्प्रदोऽपि सः॥ ५१
चन्द्रस्य पश्चमी प्रोक्ता पूजनीयः शरी ह्यहम्
गोदृषवारिकादाता मवामि वामूताज्नदः ॥ ६ ॥
कार्तिकस्य तिथिः षष्ठी कातिकं पृजयेत्तदा |
जयप्रदो अहहर्तां भवामि कार्तिकाऽऽ्मकः ॥७॥
समी त॒ रवेर्नोध्या सूर्यः पून्यस्तदा प्रिये।
सू्वनारायणशचाऽ्दं तेजो ददामि नैकषा॥८॥
#‰ द्वापरयुगसन्तानः 8
१८९
पय य नपय थ ष प्न थ
दुर्णीयास््व्टमी मेध्या दुर्गा पूव्या शछभप्रदा ।
सर्वकषटहरा सा च मम शक्तिः सनातनी ॥९॥
नवमी चैव मातृणां पूया वै मातरः छ्माः।
रक्चाकर्यो भवन्त्येव कषेमंक्यो हि वंशिनाम् ॥१०॥
यमस्य दशमी बोध्या यमः पूच्यस्तदा श्चभः।
पापनिरयदुःलष्नो यमोऽहं संमवामि वै ॥१९१॥
एकादशी कमलमयाः श्रीः परूञ्या तत्र सर्वथा ।
भयसं पदमाप्नोति ददामि श्री समर्चिने ॥१२॥
द्वादशी मे माधवस्य पूनितोऽ्टं तदा प्रिये।
मध्व॒ स्वविधं शरेष्ठं ददामि रस्ससंभरतम् ॥१३॥
चयोद्ी च काम्य पूज्योऽहं तत्र सर्वदा |
कामान् ददामि सम्पूर्णान् सर्व॑काममरपूरकः ॥१५॥
चचतुद॑शौ दरस्याऽस्ति महादेवमयो ह्यहम् ।
पूजनीयः स्पद्धिदथैश्व्यप्रदो हि शंकरः ॥१५॥
पंचदशी वेधसोऽस्ति वेधाः पूथ्यः द्यभप्रदः।
व॑शडद्धिपरद्रापि पिव्रबच्छेवसाप्रदः 1 १६॥
सधिका तिथिराच्युती पुरुषोत्तमं क्ञिका ।
अनादिशरीङृष्णनारायणः पृ्योऽदमेव च ॥१७॥
सर्वैटसम्प्रदश्चासिि परमेशः पुरातनः ।
अमाबास्वा त॒ देवानां तिथिः पूज्या हि देवताः ॥१८॥
आवाहनं ` समारभ्य विसज॑नावधि ध्रुवम् ।
सर्वोपष्वारशोमाव्यं पूजनं सर्वदा मतम् ॥१९॥
स्नानमम्बरमाभूषा मन्त्रमालाऽऽरचन्दनम् |
धूपदीपसुनेवेद्यवारिताम्बूतोषणम् ॥२०॥
नमः क्षमा दष्धिणा चेव्यावदयकं दहि पूजने ।
अष्टोत्तरशातवस्वुकृतं परपूजनं भवेत् ॥२१॥
सर्वसम्पत्मदं लक्षि स्व॑सिद्धिप्रठं तथा।
सवंकामप्रदं॑ चापि अुक्तिस॒क्तिपदं भवेत् ॥२२॥
एवं मे महतीं पूजां कुर्याद् मक्ता प्रसादिमीम् ।
यया कृतया श्रकरष्णः प्रसीदामि पियंकसः ॥२३॥
दीपमाखा शदातव्या मम सौ च मन्दिरे
च्वठरविधं व्व नेवेयम्नं दयात् घमिष्टकम् ॥२४॥
वसत्राऽटंकारविधिनाऽभ्यच्यं मां पूजयेद् गुरुम् !
मन्त्रभक्तिविधि्ठीनं पूजितं पूर्णमस्त॒॒ते॥२५॥
धन्याऽदहं कतक्ृ्याऽहं सौमाग्या घरणिस्थितां ।
यां मामङ्गीकृत्य नाथः श्रीकृष्णो सृक्तिदोऽस्ति मे ॥२६॥
सर्वैवासनानिर्युक्ता दिव्या राधासमाऽ्य वै।
जाताऽस्ि गौरवं प्राप्ता गुरोः प्रतापतो सुवि.॥२५॥
नमस्ते गुरवे कृष्णासमकाय परमातने।
ग्रतिष्टादिव्यमूर्तिस्वं रुरुः कृष्णो हि तारकः ॥२८॥
सर्वोनन्दप्रदो रक्तिप्दस्तवं मे गुर्हरिः।
सर्वैवन्धप्रहर्ता ष्व पापतापविनाद्चकः ॥२९॥.
वरह्मकैवल्यदाता मे परमाक्षरधामदः ।
परमा्मस्वरूपस््वं नमस्ते परमात्मने ॥३०॥
धन्याऽस्मि इतक्ृव्याऽसमि स्फर जीवितं च मे।
मजन्मनि निदाने च धन्यौ तौ पितसे मम ॥३१॥
यन्मयाऽनादिमगवान् वहम सम्पार्जितः ¦
त्वया कृष्ण बियुक्ताऽ्दं यथान स्थां तथा कुर ॥३२॥'
दानं तपो व्रतं भक्तिः सेवा पूर्वं कृता मया।
ययाऽहं कृष्णकरन्तं वै टन्धवघ्यद्च भूते ॥३३॥
बह्ुपुण्वप्रतापेन च्न्धवती हरिं यस्म ।
गुरौ सन्धिषितो विष्णुः स्वभक्तेष्वेव सव॑था ॥३५॥
गुरावास्ते इरिथेति महिमानं विभावयेत् ।
गुः प्रणमितः स्नापितः पजितस्तथा ॥३५॥
यज्ञकोटिसमं पुण्यं ददाति युष्सेषिने।
दोषयुक्ताऽ्पे या नित्यं मक्तिमावान्विता सती ॥३६॥
गुवीमूर्ति पूजयेत् साऽच्युता मवति धामनि ।
रुर्वीमूतिंमंहाहत्यापापातिपातनाशिनी ॥३७॥
स्पृता संकीर्तिता ध्याता पूजिता च नमस्छ्रता।
रुर्बदिषीप्रतिमा सा घामाऽक्षरप्रदायिनी ॥३८॥
आवार्याणीं सतीं गुर्वी साध्वीं ब्राह्मी पतिव्रताम् ।
हरितां योगिनीं . च प्राप्याऽऽसेव्य प्रमुच्यते ॥३९॥
चिं वीक्ष्य यथा यान्ति मृग्यो मयात्तथा लिह ।
मायाः सर्वाः पापमय्यो रुर्वीपाप्त्या वियन्ति हि ॥४०॥
नमस्करोति या शिष्या गुली पावनीं सतीम् |
म्या बा यदि वाऽभक्तयासा पुण्या मुक्तिगामिनी ॥४९१॥
वैवस्वतमये नास्ति तस्या मरणजन्मनोः।
या करोति सती. सेवां पूजनं रुस्योषित्ः॥४२॥
गन्धपादयाऽधेमैवेचदीैरधपर्विरेपनैः ।
गीतैवचिस्तथा स्तोत्र्गुवीं देवीं प्ररञ्ञयेत् ॥५३॥
अर्वयते मानवी मां रुतीमक्तिपरायणा।
कत्पकोर्ययुतान्येषा रमते मम सद्मनि ॥४५]]
गुरुदेबनमस्कारो - मावेनाऽ्पे यया. कृतः।
खा देवी -माुषे खोके ममाञ्नुप्रहपाभिका | ४५]
मद्धक्तिवख्दृपैस्था मम साधुपरायणा ।
गर्बसिवापरा साष्वी. मोदते मम धामनि ॥४६॥
१९०
क्षः श्रीठक्ष्मीनारायणसंहिता 8
पथ प प प ट 2
लक्षिपमि सदा वसाम्यहम् ।
विष्णुपूजाफछं द॒ यत् ॥४७॥
फल तहछभते सती |
न॒ छते मस्थ॑खोके यैर्गुखदेवार््व॑नं . जनैः ॥४८॥
ते मरता एव॒ च सदुर्जायन्ते कर्मभागिनः।
गुरुदेवस्य निकटे सर्वे याति पवित्रताम् ॥४९)
युक्त्वा गुरोः प्रसादं प्व यज्ञकोटिफटं भवेत्)
गुख्देवप्रतिमायां
पद्यकोटिसदसेस्त
गुरुदेवस्य पूजायां
गुरोः पादोद्कैः पीतैहैस्याकोटिर्धिनदयति ॥६०॥
काशीवासौ युगान्यषटौ दिनेकगुरसेवनात् ।
तस्माद् गुरोः पूजनं वै कतव्य मोक्षकम्यया ॥५१॥
गुख्देवस्वरूपः श्रीपतिर्थव दहि तिष्ठति!
तच देवाः सुराः साष्व्वेश्वसश्च वसन्ति चै ॥५२्]
सुरणां कौरतनैः सवैः कोटिभिर्य॑त् फटं मेत् ।
तस्फटं श्रीदरेश्वापि रुरोश्च कीर्त॑नाद् मवेत् ॥५३॥
रस्देवयखे हुत्वा सुकृत् पिण्डेन तर्पिताः
पितरस्वृ्धिमायान्ति शाश्वतीं चाऽमृतान्िताम् |५४॥
ये पिबन्ति जना वारि गुरोश्वरणपावितम् |
पञ्चगव्यसदकतैष्वु प्रारितैः कि प्रयोजनम् ॥५५॥
प्रायश्चित्ते सम॒सपन्ने किं दानैः किरुपोषणैः।
चन्द्रायण वा कि वै पीत्वा पादोदकं गयोः ॥५६॥
यो ददाति शुरवेऽन्र धतं दुग्धं च शर्करम् ।
तेनेष्टं सवंमिशन्नेस्तेनेष्टं क्रमिः शतैः ॥५७॥
यषेऽपि वसतस्तस्य तीर्थ॑स्लानं दिम दिने।
दीक्चाऽ्स्य सन॑य्ञेषु येन सन्तोषितो गुखः ॥५८॥
स्वभे मर्त्यै च पाताले गुप्वः सन्ति तारकाः]
गुख्देवसमं नास्ति भैरोक्ये पावनं परम् |'\९॥
मानुषे खभगे छोकरे सफठं जीवितं यतः।
गुरोः प्रातिः कृता येन यया बा सेवनं गुरोः ॥६०॥
पत्रं पुष्पं फरं तोयं वचर द्रव्यं च मोजनम्।
जायते मेरुणा वत्य रुरुदेवस्मर्पणात् 1६१॥
विधिदहीनाऽपि या नारी क्रियामन्वादिव्जिता।
गुरुमक्ताऽन्व॑येद् भक्त्या तस्याः शाखरोदितं फलम् ॥६२॥
निवस्यमि षदा तत्र दे गुरोरंयै स्दा।
स्कन्धे याने गुरं कत्वा योऽध्वानं वहते जनः ॥६३॥
तस्य॒ मार्गो हयनिष्दधो मम धाश्चोऽस्ति सर्वदा ।
गर्देबस्थितिर्यं् तच सचिदितो दरिः ॥६५
तीर्थं महादानं दकुश्कषे्ं च नैमिषम् ।
र॑ च प्रयागं चाप्यश्चपद्सर्स्तया ॥६५॥
बाछ्क्ष्णघरथापि विषटुर्यसरस्तथा ।
तत्र॒ नारायणी वापि तत्रेरावतिका नदी ॥६६॥
मेन्कागा च तत्रैव ब्रहमपुघ्ाऽ्पि तत्न च।
यत्र॒ शुपेर्निवाखोऽस्ति सर्वतीर्थानि तच वै ॥६७॥
ब्रह्महत्यादिकं पापं यत्किचिजायते जने।
तप्रयं नि्द॑हव्याश्च गुरुदेवग्रसेवनम् ॥६८॥
ररोम॑तिहरेमतिर्थत्ोमथोरदि संगमः |
तत्र द्वारवती बोध्या मुक्तिदा मक्तिराच्युती ॥६९॥
गुर्चने न मन्त्राश्च न जपो न च माबना।
न॒ द्रव्ये मे हीस्कादि नोपदा नेतरत्वपि ॥७०॥
न॒ स्तुतिर्नापि दैन्यं च व्रेममा्मपेश्षते ।
अङ्कत्यस्याऽप्यभक्षयस्याऽपेयस्य ग्रहणे कते ॥७१॥
यत्पापे तद् विनश्य स्न्वुष्टे श्ीरुरौ द्रौ)
पूजनं कुर्ते गुव्यां नित्यं दिष्या त या सती ॥७२॥
सेवनं कुख्ते गुर््याः पादसंवादनादिकम् |
अनन्तोत्तरकाटं खा वैधभ्यं विन्दते न वै ॥७द६
ङष्णसोमाम्यमाप्ला पद्विनी जायते रमा।
गुरोः ` छायां समाभित्य दयाद् दानानि वै सद्ा ॥७४॥
न॒ जह्याच गयोः पाश्च याम्यभीतो जनसह ।
युपेसथे यमदूता न चाऽऽयान्ति कदाचन ॥७५॥
गुरोः सेवा हरेः सेवा पत्युः सेवा यया कृता|
सफरं जीवितं तस्या यस्या रोदे चयं सदा ॥७६॥
सनियम्याञन्यतो चततीगंसुदेवस्य तोषणम् ।
या कुर्यान्मानवी साध्वी भक्त्या सेवां च पूजनम् ।७७॥
यथायोग्यं वस्तूनामपैणे ` निवेदनं जलम् ।
श्रद्धया गुरवे दत्ते पुष्पे पुष्पेऽश्रमेधलम् ॥॥७८]॥
फलं सा विन्दते चिष्या साक्षाद् रुखरिभनिता।
जन्मदुःलजरायेगौ्ता सा मोक्षगा मता ॥७९॥
गवामयुतदनेन यत्फछं प्राप्यते च्विह्।
गुरवे पद्यमाख्छं वै समप्यैयाद्धि तस्फ़ख्प् ॥८०॥
दु्छमं चापि दुष्प्रापे त्रैलोक्ये खरारे ।
तदपि प्रार्थितं लक्षि गुरुसेवा ददाति वै।॥८१
रेश्व्य॑ सन्ततिं ज्ञानं याज्यं च सुखसम्पद्ः।
शुरुङृपा ददात्येव सेवालभ्या हि सा मता ॥८२।)
मेरुमन्द्रस्यानि पापानि स्व॑था ल्यम् |
यान्ति गुरः सेवनाद्धि साक्षाद्धसिरर्दिं खः॥८३॥
नमो नारायणायेति नमः श्रीगुरवे तथा।
उकस्वा नियं नमेदेवं गुरं हरिं पतिं प्रसुम् ॥८५॥
. . % द्वापरयुगसन्तानः $
१९१
च
व्रजेत् सा परमात्मानं धामाऽक्षरनिवासिनम् ।
ओाश्चताऽऽनन्द्दातारं ; ह्यनामयपदत्थितम् ॥८५॥
गरोनांम दरेनीम पठते या उुहु्ंडः।
याति सा परमं धाम पुनजजन्म न विन्दति ॥८६॥
ङुके तस्याश्च ये जाताः श्वतश्चोऽथ सहखशः।
तेऽपि यान्ति परं घाम यवा सन्तोषितो गुरः ॥८७]॥
महोप्सवेषु स्वषु गुरं सम्पूजयेत् सती ।
पूजयित्वा णे नित्यं मवेयुवै महोत्सवाः ॥८८॥
आषाढे मावनाऽभिक्ञा पूर्णायां पूजयेद् युस् ।
तत्पं लभते नारौ सौभाग्यं शाश्वतं सती ॥८९॥
स्नापयेदुष्णसचिेगेन्धद्र्ैविटेपयेत् ।
मद॑येद् गन्धैश्च स्वच्छद्रवयैः अमाजयेत् ॥९०॥
अभिषेकं कारयेच वारयेदम्बयणि च|
शेगारयेच शरुपरिस्वैयेदश्चतादिभिः ॥९१॥
पुष्पचन्दनमास्येश्च समर्चयेद् युरं स्ती।
विभूषा धारयेच्चापि धूषदीपादि कारयेत् ॥९२॥
फलामिष्नपानादि दयाच्छीगुरवे ततः)
दक्षिणां प्राऽर्पयेच्चापि यथावैभवसुन्तमम्, ॥९३॥
पादामृतं पिनेचापि पादखंबाहनं चरेत्
शु््याः सदाऽङ्मर्दादि कुर्याच्छिष्था र्ती श्चमम् ॥९४॥
याने कृता बाटिकायां महोद्राते र्दे तथा)
सुरं गुर्वी नयेद्ापि तोषयेद् मक्तिसंश्ता ॥९५॥
अनादिश्रीङृष्णनारायणं मां परमं: रुरुम् |
एवं प्रसादयेत् साध्वी वधूरयां श्रीनरायणि ॥९६॥
अन्या वा स्वपर्तिं कृष्णं प्रसादयेद्धि भावत्तः।
तथा या स्वगुरुं प्रसाद्येदवै सेवया सती |॥९७॥
सर्वास्ता ब्रह्मरूपा वै सोक्षयाः सन्ति पद्मज
दिव्या दिव्पस्वरूपश्च प्राया दिव्यवाप्रदाः ॥९८॥
स्वस्याः समागमं प्रसा या या मन्ति योषितः।
तास्ता दिव्यास्तथा भूत्वा प्रयास्यन्ति परं पदम् ॥९९॥
हरिश्वाहं सदा दिव्यः शक्तिर्दिव्या च मे सदा।
साव त्वं श्रीत्तथा राधा स्मा प्रज्ञाच माणिकी ]॥१००॥
लश्ष्मीगगा व विरजा पद्मावती च माधवी |
एवमाद्याः दक्तयोमे दिव्या वप्रया दहि ताः ॥१०१॥
हरिपिया न मे भिन्ना अभिन्नास्ताः सदा मम।
वसन्ति श्तयः सवां रुर्वा रुरौ खदा परियाः ॥१०२॥
अहं शक्तिसदितो वै निवसामि वधूजने।
स्वामिने निवसामि साधौ पव्यौ वामि च ॥१०३])
, देदबुद्धि
पूरयामि मनः्कामान् तततदरुकत्वमास्थितः |
एवं श्रीशिवराज्तीथिः मां प्रसेवय माधवम् ॥१०४॥
पठनाक्वणादस्व स्मरणाद् वन्दनादपि । ,
माबग्राहयादपि सक्ति्विदेव न संशयः ॥१०५॥
इतिश्रीटक्मीनारायणीयसंहितायां दृतीये द्वापरसन्ताने `
वधूगीतायां सर्वतिथिषु॑दहरेर्थिन्नर्पस्य पूजा
गुररूपस्य सदा पूजा चेत्यादिनिरूपणनामा
: चवुष्षष्टितमोऽध्यायः 1} ६४ ॥
श्रीपुरुषोत्तम उवाच--
श्रुणु चवं द्विवस्ती्चि मादहाप्यं परमेरिषुः |
अना दिश्रीकूष्णनारायणस्य रुरुरूपिणः ॥९॥
ममैव खड माहा््यं यथावत् प्रवदामि ते।
न॒ ख तरप्याम्यहं वक्तुं नारीदयावदशेषदः॥ २॥
नित्यं सम्पूजयेत् साध्वी मोक्सौमाग्वकाक्षिणी ¦
स्नाप्येत ज्ैर्मत्तया मधुक्षीरदतेन माम् ॥३॥
पञ्चगव्येन ` सठैर्गन्धचन्दनवारिमिः ।
चन्दनेन सुगन्धेन कुंकुमेन गुखक्कैः]४॥
अबीरेण तथा कादमीरेण कैसस्वारिभिः।
कपूरोशीरमिभेण खोपयेन्मां द्रवेण च॥५॥
अचेयेद् स्चिरैः पुष्यर्गन्धधूपसमन्वितैः |.
गुग्गुटं गोष्ताक्तं वै ददेन्मैे सन्निधौ स्ती॥६॥
दीपकं च दिवारप्रौ दद्याद् ध्रतेन सुन्दरी ।
नैवेयं दुग्धपानादि क्षीरान्नं परमर्पयेत् ॥७॥
एवमभ्यर्चयेन्मां च प्रणम्याऽमिप्रणम्य च|
ओ नमः कृष्णकान्तायः जपेदष्टोत्तरं शतम् ।॥ ८ ॥
पृताभ्यक्तैस्तिख्नीहियवादिमिः ।
तथैव नाम्ना मह्यं वै सर्वमुक्ताभितप्तये ॥ ९॥
कमहेम॑म चरणौ पूज्येद् भक्तिवर्धिनी ।
बिस्वपव्रैर्जानुदेशं पूजयन्मे विलासिनी ॥१०॥
जघनं मे पूजयेच राज्म्पकयुष्पकैः |
वक्षो मे ` पूज्येत्साध्वी स्थल्पद्मुपदकेः ||९१॥
मस्तकं पूजयेद् रामा माख्त्वा बृन्द्या तथा|
चन्दनेन समग्रं च शरीरं पूजयेन्मम ॥१२
परित्यज्य दरिबुद्धया प्रपूजयेत् ।
सवेविधां मम॒ सेवां ब्रहमचर्य॑युताऽऽचरेत् ॥१३॥
पल्ीमिर्मवंवाक्येन कर्तव्यं पूजनं मम)
विधवाभि्मम वाक्यान्मोक्षसौर्यविद्द्यये ।१४॥
जुहुया
१९२
# श्रीरस्मीनारायणसं हिता 8
न 2-1-11
सर्वकामसृद्ध्र्थं कन्यामिः पूजनं मम।
सर्वस्मृदधिप्रलाभा्थै नैः कार्यं प्रपूजनम् ॥९५॥
एताद्ये पूजनं मे मोक्षदं स्प्द्िदं प्िये।
नारीविक्रयपापस्य नाशकं पूजनं लिदम् ॥१६॥
पूजा मरक्तिः क्थिताते रुद्ध शरेष्ठं चतांश्रणु।
मह्टीनचित्ता या भक्तिः सा मक्तिः परमा मता ॥१५७॥
म्रेमप्रवाहममाया मद्धिरदाऽसहिष्णुता ।
मत्छखरूपाकारचित्ता भक्तिः सा परमोत्तमा ॥१८॥
उत्तमा चात्मना भक्तिर्मध्यमा मनसा द सा।
कनिष्ठा वर्मणा भक्तिलेा मवत्ति मोक्षदा ॥१९॥
मुत्तानामात्मना मक्तियागिनां मानसी तथा|
अच्चानां देहजा भक्तिस्नेधाऽपि मोक्षदा मता ॥२०॥
आत्मयक्तया सुखं शरेष्ठं मनसा मध्यमं सुखम् ।
देन वै सुखं स्वस्पं बेधा विभिन्रते खम् ॥२१॥
आवना ब्रह्मस्पेण दयानन्दः शाश्वतो मम।
मनसा दिव्यमावेन द्यानन्दो योगसाबधिः ||२२॥
देदेन क्रिथयाऽऽनन्दो देदक्चणादपेश्षकः |
स्वार्थानन्दपरा मक्तिस्तामसी मम सा मता ॥२२॥
उभमयानन्द्गर्भा सा राजसी भक्तिराच्युती ।
दर्ानन्दपरा भक्तिः सास्िकी स्वार्थवर्जिता ॥२५।॥
गुरोर्मक्तिदरेभ॑क्तिस्तादात्म्येन कृता यदि |
शीध्रं सा फल्दा श्म खाक्षादरसर्दिं वै दरिः ॥२५॥
भक्तिमत्याः चखिया निध्यं शान्ति कुर्वन्ति देवताः ।
क्षेमं कुवन्ति श्षभ्बायाः स्वस्ति यच्छन्ति साधवः ॥२६॥
पुण्यं यच्छन्ति कऋषयश्चारीर्वादपरायणाः ।
शमं यान्ति ग्रहाश्चापि श्चभं यान्ति पिशाचकाः !}२७॥
राक्षसाश्च स्म यान्ति प्रसा मुनयोऽपि नै।
लक्ष्मीः स्थिरया र्दे तस्यातिषस्येव सदा श्भा ।॥२८॥
रसास्तिष्टन्ति तस्या वै मधूनि मन्दिरे यथा।
मिष्टामरतानि तिष्टन्ति सुधा मक्तियुताग्दे ॥२९॥
पीयूषाणि समस्तानि तिष्ठन्ति च मदहोत्सवाः।
सर्वविधानि सर्गाणि तिष्टन्ति मक्तियुग्टदे ॥२०॥
मक्तिमती सदा नारी राधा लक्ष्मीर्मता मम।
शारदा कमखा कान्ता श्रीः प्द्राखा मता मम॥३१॥
या कापि जातिसम्पन्ना भजते मामनन्यगा।
सा ममैवं प्रियां भक्ता मोक्षे सुक्तानिका मवेत् ॥३२॥
यस्था दर्थ॑नमात्रेण ब्रह्महा अपि शुद्धयति ।
तद्रुदं स्रव॑तीर्थानां बासरसूपे वरं मतम् ॥३६॥
यत्र॒भक्तैतादशी स्यान्नारी नारायणी श्यमा।
इयं सा कमलामू्िर्मक्ता वै पापहारी ॥३४॥
कैबल्यफल्दा सा वै यथा गंगा रमा यमी।
तिष्ठव्येतादशी मक्त यत्स्थाने यत्र॒ मन्दिरे ॥३५॥
यक्छुले भूतठे वापि सर्वं मोक्षप्रदे हि तत्|
किमत्र बहुनोक्तेन मक्ता रसमा रमा हि सा ॥३६॥
रमां मतवा मम भक्तां या नमिष्यन्ति सल्ल्नियः।
तासां दर्यनमात्रेण त्रहमघ्नो शृद्धथति द्यपि ॥२७॥
दासी मवेन या तस्याः सेवनं कऊुखुतेऽवस् ।
तस्याः पुष्यं न जानाति ब्रह्माऽपि खट पद्जे ॥३८॥
शंखचक्रान्वितां भक्तां पूजयेद् या ठु वैष्णवी ।
पूजितं तेन वै सवं जगत्स्थावरजंगमम् ॥२९॥
स एव दिवसो घन्यो घन्या माताऽपि तश्कुलम् ।
परिता धन्यस्तथा साध्व्या यया मक्ता प्रपूजिता ॥४०॥ ,
सर्वा धन्यतमाः साष्व्यो मम मत्तिपरायणाः।
तासां दर्शनमात्रेण महापापे विलीयते ॥४१॥
उपपापानि सर्वाणि प्रकीणैकानि तामि वै।
सर्वाण्येव विनद्यन्ति वैष्णवीनां दहि दनात् ॥४२॥
पावका इव पावन्यो विष्णुभक्ताः चखियः सदा।
आद्र श्वं खश्च स्यू नाशयन्ति हि कल्मषम् ॥४२॥
प्रामादिकं दहि यत्पापं ज्ञानाज्ञानकृतं तथा।
संसर्मजं ष्व पापं च न्ति दतमेव इ ॥४४॥
सतीनां दर्शनाषष्षिमि साधूनां सेवनात्तथा ।
स्वगं प्रयान्ति निष्पापाः पापिष्ठा यान्ति शदधताम् ॥४५॥
संसारकम॑पाशानां मोक्षणे वै विशारदी ।
पावनी पावनानां च मम मक्ता सदा शुमा ॥४६॥
ग्रतयहं मम मक्ता या मां ` प्रस्मरत्यदर्निशम् }
साद मद्रपिणी बोध्या हरिणी सा न संखवः ॥४७॥)
्राजकत्कषूरशन माँ पद्यपत्राधतेश्षणम् ।
दंखचक्रगदापदममीनभ्वजधनुधंरम् ॥४८॥
पीताम्बरं विराजन्तं कोष्वुभेन समुज्ज्ल्म् )
श्रीवस्सवक्षसं पुष्ट वनमालादिभूषितम् ॥४९॥
सर्णकुष्डल्माव्याप्तकपोख्वदनं हरिम् ।
वरूयांऽगदनूपुरकिरीटस्यनान्वितम् ॥५०॥
प्रसन्नवदनं ङृष्णनारायणं प्रथु विभुम् ।
वामश्रिथस्थपाण्डुरश्रीचिहूध्रविराजितम् 1५\१॥
सपाद्पञ्चषषटवंगुलोरथ्वमानं पुुत्तमम् ।
वतु्नाहुं चन्द्र््राननं भरुदारयाजितम् ॥५२॥
^: 8 द्वापरयुगसन्तानः
१९३
१ २ द्द
मामनादिकष्णनारायणे ध्यायति या सती।
स्रा मक्ता वेष्णवीरूपा श्रीरूपा मरस्वरूपिणी ॥५३॥
तस्यास्व॒ . दर्शनेनापि मक्त्वा वा भोजनेन च]
पूजनेन. कमठे वै रुक्तिगा नायते सखी ॥५४
वरप्रदा यथा वारि तढ्न्मां. सखा स्मरत्यपि)
दिमाङ्ला यथा्चि च तद्न्मां सा स्मरत्यपि ॥५५॥
यथा प्रतिं पतिषमां तद्रन्मां सा स्मर्यपि।
भीता यथा स्वगोसारं तद्रन्मां सा स्मरत्यपि ॥५६॥
लोभवती यथा द्रव्य॑तद्रन्मां सा स्मरस्यपि।
पुत्रकामा यथा पुत्रं तद्न्मां खा स्मरत्यपि ॥५५८॥
विवासिता यथा गेहं तद्रन्मां सा स्मरत्यपि ।
चातकी च यथा मेधं तद्भन्मां सा स्मरत्यपि ॥५८]
बरहमवे्री यथा त्र्य तदन्ां सा स्मर्यपि।
'पितस्थ यथा पिण्डि देवा रव्यं यथाऽप्वरे ॥५९॥
कऋषयश्च यथा मन््ान् मानवाः सम्पदो यथा|
हंसाश्च मानसं य्त् तद्रन्मां सा स्मरत्यपि ॥६०॥
कासुकी कामिनं यद्वद् मक्ता भजन्तमेव यम्।
मातांऽपत्यं वथा तद्वन्मां सा स्मरति साधिका 1६१॥
मक्तिमन्तो यथा कष्ण मति च वैष्णवा कथा|
परावश्च त्रेण यद्वत् तद्रन्मां सा स्मरत्यपि ॥६२॥
सन्तो धरम साधवश्च क्षमां श्रेष्ठी सम्हणाम् ।
प्राणी प्राणान् वधुश्वाद्मा तदन्मां सा स्मरत्यपि ॥६३॥
जीवाथायुर्रमरा्च पुष्पं सूर्य॑ तु चच्ाधिका।
वमा वषम य॒दत् तद्रन्मां खा स्मरत्यपि ॥६४॥
रा्िस्थाश्च यथां ज्योतिः श्रमार्ताः आन्तिमेव प
निद्रां जागरिणो यद्वत् तद्रन्मां सा स्मरत्यपि ॥६५॥
अनाठ्सा यथा सिद्धि करिभोऽरण्यभूमिकाम् |
रिहा गाठवनं यद्वत् तद्न्मां सा स्मरस्यपि ॥६६॥
सू्च॑किरणमासाद्र सूर्थ॑कान्तेऽनलो यथा |
एवं सखाष्वीसुसपगाद्धरौ प्रेमवती भवेत् ॥६७॥
चन्द्रकिरणयागेन खन्द्रकान्तः खवेद्युधाम् }
एवं वै वैष्णवीयोगाद्धरौ भक्तिस्तवो भवेत् ॥६८॥
कौसदीं प्राप्य च यथा कुमुदं संविकासते।
गुर्वी भक्तां तथा प्राप्य दद्र संविकाश्षते ॥६९॥
यथा कीरी भ्रमरीं च स्मृखा भ्रमरी जायते।
योगष्परस्या तथा साध्वी स्मरूला मां मत्समायते ॥७०॥
वध्वश्च कामबुद्धयैव कृष्णरूपं परं गताः ।
तथा गोपी च मां स्ता ष्णनारायणायते ॥७१॥
२५
काचिद्धास्यायते मां च काचित् स्नेहायते च माम्
काचित् खह्ायते मां च काचित् श््राम्यायते षती ॥७२]
प्रमायते च काचिच कृष्णायते च भामिनी ।
एवं मां भक्तियोगेन समीपे विन्दते क्षणात् ॥७६॥
साभनिष्येऽपि स्थितश्वाऽदं दूरे भक्तिः विना सदा
मक्तियोगेन इच्येय भक्तामिः परमेश्वरः |७४॥
देवाचैरण्रतं प्राप्तं तथापि दुःखिनो दहि ते
मच्विमेवाऽमवं प्राप्य दुभ्खं स्वे विनड्वति ॥७५॥
मत्तया वेकुण्ठमासाय मोदते विष्णुसन्निधौ |
अन्यत्सवं परित्यज्य मम॒ भक्ति समाश्रयेत् ॥७६॥
पराप्य देहं विना भक्ति क्रियते यद् रथादि तत्
विष्णुभक्तिं विना नैव संसारान्ितरिभ॑वेत् ॥७५७॥
दुःखदावानच्दण्धं मम भक्तिः प्रशाम्यति ।
जन्मान्तरेष्पि मक्तिमे मामकं विदधाति वै ॥७८॥
भूस्वा प्व मामकी दासी लक्ष्मीः प्रजायते ततः।
रेणुमा्रमपि मक्तैम॑म धाम ददाति वे॥७९॥
श्तेश्च शरूयते भक्तिः सदसि बुध्यते ।
स्पशव मन्यते ततर भधा काचिद् स्मा मवेत् ॥८०॥
बुद्धिदा बह्वयो लोके मजमानस्तु क्श्चन। |
तत्रापि च तदात्मल्वं॒प्राप्तः कोटिगणेऽद्वयः ॥८९।)
पूजया हस्यते भच्तिजपेहाघयते तथा
मत्या भक्तिः शंस्वते च मथा भक्तिः प्रगरह्यते ॥८२॥
मूढे सिक्तस्य दृ्चष्य राखादलफलेद्धघः ।
तथा सिक्तो दरि्म॑क्तया मक्तानन्दफलोद्धवः ॥*३॥
यस्या इततिर्याद्थी सा तथा भक्ति करोति वै
मजनदेव मे क्षिप फल्मम्रे द्यवाप्यते ॥८४॥
पानीयहारिणी पद्वद् घटे तीरे प्रकर्षणे
चित्तं ददाति तद्धल्ेन्मयि ददाति मुच्यते ॥८५॥
यथा छोके स्थितं व्योम मूतैरनैव दहि स्प्यिते।
तथा छोके स्थिता मक्ता क्म॑भिनंहि दिप्यते ॥८६॥
दिवारौ्र हि मे मक्ता ममानन्दोपीविनः
तेऽ्स्था अपि घामस्था दिव्या मुक्ता दि ते मताः ॥८९८॥
सर्वसेधादियज्ञानां फं स्वगे प्रपातवत्
मम मक्तयध्वरफठं पुनरागमवर्जितम् ॥८८॥
दृष्टमानन्स्यमेवाऽस्या मक्तेमें मत्प्रसादतः ।
पाषाणो जलमध्यस्थो जलेन चछिप्यते न सः ॥८९॥
भक्तो मायान्तरस्थोऽपि मायया शिप्यते न सः।
मे मक्तस्यान्तरे शैत्ये विना जलेन मद्ध्ात् ॥९०॥
१९४
‰ श्रीरद्ष्मीनारायणसंदिता %
च~
दुरो वसति नीरे गन्धं वेत्ति न॒ पद्मजम् ।
भ्रमरोऽरण्यवासोऽम्जगन्धे प्रवेत्ति वै स वु ॥९१॥
सं चसामि हृदये वदिषैत्तिनं वेत्ति माम् ।
प्रेममच्छ्यितो दूरस्थोऽपि वेत्ति हदि स्थितम् ॥९२॥
गंगातरे वुसन्त्येके वसन्त्यन्येऽ्बंरा चले ।
माहासम्यवित् फं स्वत्ति तथा भक्तितो जनः ॥९३॥
गदेभश्वन्दनभारं वहते गन्धमेति न ।
बहिःस्थश्चान्तरस्थं मां म वेति नैति मम्सुखम् ॥९४॥
स्या जिग्न्ति रस्यानि कस्तूरीगन्धवेदिनः।
स्वनाभिस्थं न जानन्ति तथा मां चै बहिर्मुखः ॥९५॥
मूर्खाणां ज्ञानचयुल्यानाडपदेसो निरर्थकः ।
तया मद्धक्तिशूल्यानामानन्दोऽपि निरर्थकः ॥९६॥
सप॑पीतं प्यः श्वेडे श्टमक्तिस्तथाविधा।
सन्धो दीपं वीक्षते न तथा मां वै बहिरलः ॥९७]
वेषेण च य॒था चम॑ चम॑णा वकष्म॑ संवृतम् ।
वरप्मणिन्दियकं यद्वतयेन्द्रियरहि वाखना ॥९८॥
तयाऽऽदृतश्च जीवात्मा तेनाऽदं बै समादृतः।
अणोरणीयान् चान्तःस्थो वखाम्यात्मा न चैति माप ॥९९॥
दुग्धे घृतं तिरे तैलं विद्यतेऽहं तथा विघः।
विदि सर्वत्र मां मैव जानन्ति बहिरिच्छवः ॥१००॥
एकसूत्रे यदा प्रोता मणयो मयि तच्तथा।
खष्टयः सर्वथा प्रोताशचाप्मानो न विदन्ति माम् ॥१०९॥
यथा कष्ठादिगो वहि्म॑थनाद् दश्यते बर्टिः।
तथा त्वात्मस्थितश्चाऽह्ं दृश्ये भक्तिप्रमन्यनात् ॥१०२॥
यथा दीपान् प्रमवन्ति दीपाश्वान्ये ह्येक्चिताः ¦
तथा गुरोः प्रजायन्ते सर्वला मक्तिरुक्तिगाः ॥१०२॥
यथाऽक॑स्योदथे अ्योतिः सर्वत्रैव प्रकाद्यते।
तथा माग्योदये स्वामी गुरः स्वयं प्रकाशते ॥१०४॥
यथा वायुः सर्वगश्च सर्वगन्धवहस्तया |
गुटि सर्वगश्च कर्मभक्तिफरावदः ॥१०५॥
नीरं यादमरसाव्यं वै ताच््रसो पुखे भवेत् ।
आत्मा यादटक्मपूणंस्तथाऽनन्दरसो मिज ॥१०६॥
प्रथ्वौ तैकरसेर्युक्ता नानास्स्यस्वरूपिणी ।
स्मा तैकटुलाव्यश्च नानान्रह्मघुखान्वितः ॥१०५॥
सच्चिदानन्दरूपोऽयं द्यामा मक्तीऽत्तिमोद्वाय् ।
ममाऽऽनन्देन संयुक्तो महानन्दी प्रजायते ॥ १०८॥
ममाऽऽनन्द् मम भक्तिं छश्िमि यावेत्तिवै हदि।
सा भक्ता कमलावुच्या मम धामाऽभियायिनी ॥ १०९॥
यहं वसामि सर्व्॑च टोका जानन्ति नैव माम् |
अवियया न जानन्ति चाऽमक्तया न विदन्ति माम् ॥११०]
सर्वकर्माणि चेत् हर्यरविष्णुदैवतकानि वै)
तेरेव निरगुेयेगिश्वाप्नुबन्ति पुरःस्थितम् ॥११२१॥
एवसुक्तं मया क्षि मम॒ सान्निष्यमद्धुतम् |
विचार्यं प्राप्य विज्ञाय भजित्वा माभवाप्नुयात् ११२
इतिधीलक्षमीनासयभीयसंहितायां ततीये दापरसन्ताने
वधूगीताथां भगवदुक्तमक्तिमादहास्योस्कषैनिरूपण-
नामा पञ्चषष्टितमोऽध्यायः ॥ ६५ ॥
श्रीपुरुषोत्तम उवाच--
शर्णु त्वं शिवराज्ञीभि ! चैकोऽदं बहुधाऽपि च।
नामरूपक्रिभेदेन युगमेदेन वै तथा॥१॥
मक्तमेदेन च कार्यभेदेन संभवामि वै।
प्रस्यार्मनियतश्वाऽस्मि सर्वजन्तुषु सर्व॑दा ॥ २॥
मिच्छ हि महामाया मूलप्रकृतिरेव सा।
रधा ल्श््मीमम शक्तिद्वयं मदात्मकं दहि त्त् ॥३॥
प्रधानं त्रिश्ुणं चापि मया वाषगविधं कतम् |
तत्न जीवा अनन्ता बै चेतना निवसन्ति हि॥४॥
प्रधानात् प्रभवन्त्येव भूतानि देवः)
देषटास्तस्मास्मलायन्ते जओीवादीनां गृहाणि वै॥५॥
स्वमायामयो विष्णुश्वाहं भवामि पद्मजे।
रजोमायामयो ब्ह्या चाहं भवामि पद्मजः ॥६॥
तमोमायामयः रोश्वादं भवामि माख्जः।
तव सर्वव वै व्वा परमे्लो वसामि च॥७॥
सतः सर्वगतश्वाहं बिदेवसष्टिमण्डछे ।
अविद्या न जानन्ति गूढं लोका गुहाशयम् | ८
विदिया वै प्रजानन्ति साथवौ यतिरुत्तमाः)
अ्रह्य्ञानं दहि सा विद्यापरा यत॒ ममाश्रयः] ९॥
वेदावसानमेवैतद् याऽहं वरितः प्रिये।
आत्मना चाप्यते जहम परं विशु सनातनम् ॥१०॥
मनसा चिन्त्यते ब्रह्म चक्षुषा दश्यते तथा|
देदेनाऽऽख्िष्ये ब्रह्म कपया प्राप्यते इरिः ॥९१॥
शदेन मनसा युक्तात्मना संसेव्यते दरिः।
मनसा जन्धुना रह्म परब्रह्म सनातनम् ॥१२॥
मनसा बन्धुना त्याज्यं मायायाः पटलं खल्य।
मनसा अन्धुना जीवास्तीर्वन्ते ब्रह्मयोगिना ॥१३॥
कुः द्वापरयुगसंन्तानः
१९५
अ भ
मनसा राघ्रुणा जीवाः पात्यन्ते विषयार्थिना।
दिन्येन मनसा ध्यात्वा श्रीपतिं मां परेश्वरम् ॥१४॥
दिव्यां क्रियां प्रङ्व॑न् वै कुर्वन्नपि न छ्यति ।
परद्मप्ं यथा नीरगतं . वार्भिनं छिप्यते | १५॥
मनो मायागतं चापि मयोगि चछिप्यते न वै
यदा ब्रं वेत्ति तदाऽन्यह्छवणायते ॥१६॥
यदा भक्तिरसं वेत्ति तदान्यद् गरल्ययते।
यदा सेवारसं वेत्ति राच्यं तस्य मलयते ॥१५७॥]
गदा प्रेमरसं वेत्ति सर्वमन्यद् घृणायते।
यदा मूल्यं मम॒ वेत्ति सर्व॑ वै कब्वशथते ॥१८॥
यदाऽऽनन्दाश्चनं वेत्ति सुक्तयायस्य न रोचते]
ममाऽऽनन्दप्रवाहस्थं चान्यद्रेत्ति न॒ वै यदा ॥१९॥
तदा प्रवाहमावेन द्रबतामेति मानसम् |
द्रव्या, प्राप्य मां तादास्ययोगम्च्छति ॥२०॥
गुरोयोमाच्छाश्नयोगाञ्तानं दिब्यमवाप्यते |
विह्ानं चाप्यतेऽभ्यसिक्षतो केयमवाप्यते ॥ ६१॥
शेयोऽहं परमास्ा च श्रीपतिः पुरुषोत्तमः।
यदा प्रास्तस्तदा शूल्यं मायामयं प्रजायते ॥२२॥
मावश्द्धिश्वामपदा मनगछद्िस्ततः परा।
आस्मद्यद्धिशोध्व॑पदा तामिश्यावाप्यते हरिः ॥२६॥
नार्यो बहुविधाः सन्ति द्याष्छिष्यन्ति च नैकधा |
य॒था भावश्च सम्बन्वस्तया फट क्रियादिकम् ॥२४॥
आलिङ्खयते निजा कान्ता यथा मावस्वथा फलम् ।
आशिङ्गयते दरिजीविर्यथा = मावस्तथा फलम् ॥२५॥
सम्प्राप्यते यया बुद्धया तथा चावाप्यते फलम् ।
यथा बुद्धया दि मामेति तथा ददामि वै फलम् ॥२६॥
श्रेष्ट म्वापानन्दफटं प्रा्ठव्यं सेवया सदा|
ग्रसन्नताप्रयोज्यो वै महानन्दा मयाऽ्प्ते ॥२७॥
प्रसन्नताऽनुकूस्येन प्रातिकूव्यविवज॑नात् ।
अदंकयेवया मत्तथा प्रसन्नता प्रजायते ॥२८]
न सा क्रयेण रछम्यावा न वां क्षणादिबुद्धिभिः।
न वा तात्कालिकी प्राप्या स्वार्थृत्या न कम्यते ॥२९॥
न मानेन न वै वचादुयैण नैपुण्येन न]
न सा स्वेष्टमनोदृत्या कन्तु सर्वा्पणे न सा॥३०॥
सर्वाश्चपार्नेनैव दैन्यमावेन भ्यते ।
दैकर्येण च दास्येन तदीयत्वेनं लभ्यते ॥२३२१॥
सोऽहं मघ्वा मदीयं तं तां ष वै ताध्शीं सतीम् ।
मत्वा प्रस्ता व प्रासो मवामि वै ततः॥२२॥
येनाऽहमसि प्राप्तव्यस्तेन माव्य निवेदिना।
स्वोषानद्धारणे य्त् थ्वी निष्कण्टका तथा ॥३३]
स्वस्मिन् दास्येऽर्जिते माया निर्बन्ध दिव्यतापरदा
स्वस्मिन्. पव्येऽ्जिते माया स्वामितानिरहाऽस्य यै ॥३५॥
स्वस्मिन् दैन्येऽ्जिते माया सत्ताशचूल्याऽस्य सर्वथा |
स्वस्मिन् सर्वारपिते प्रति माया निराशतां तरजेत् ॥२५॥
बुचिरज॑ह्यविधा स्याचेन्मायाका्ं विदीयते
मायामयी चु या बुद्धिः सा जगजन्मदायिनी ॥३६॥
विषवह्ी दुग्धसिक्ता विषभावं न सुति
बुद्विससुरभावा चेदासुरतां न रुश्चति ॥३७
शक॑रारखपानोऽपि निम्बः कटतरो भवेत् |
तयाऽप्युरस्वमाबो वै मां न कदापि रोचते ॥३८॥
ताद्यानां जगजानां शाख्त्रातो निरर्थकः।
नैव स्वमावं त्यजति सत्संग न कचेष्थपि ॥२९॥
मक्ति्नं॑रोचत्रे यस्य स्नेहो नैसगिको न च।
सस्चुता न यस्याऽस्ति नास्तिकत्वं प्रमोदते ॥४०॥
तस्य दाश्वतमोदाशा व्योमपुष्पायते सदा|
छता चामरुमं कस्मात् फलं पुष्पं समीयते ॥४१॥
भित्वा मक्षि च सेवां व कथं शुखमबाप्यते।
इन्द्रियाणां सुखार्थिते बथा जन्म दहि देहिनः ॥५२॥
छित्वा कपूरखम्डानि कुतृणानि प्ररक्षति।
रसपुष्पादिहीनानि था यन्लोऽस्य तत्र॒ वै ॥४३॥
सतां सेवां विनिन्धैव दु्टसेषां करोति च।
पुण्यकरमविद्धीनां वै ब्रेथा यन्लोऽस्य स्व॑था ॥५४४॥
स्व्णस्थास्यां ब्रषेन प्यते सरमामिषम् ।
नरदेहे ठ पापेन पच्यते यमयातना ॥५५॥
अन्मयेगी देथाजन्मा पायारोगी ब्थामनुः।
बृथाश्रमोऽग्दकोशी इथामृद्युदरिं विना ॥४६॥
चथा वाचो महामूल चाऽसंयमे वबृथौषधम् |
हरिं बिना वृथा यात्रा विड्वाहि जन्म वै वब्था ॥५७॥]
सव॑नाय हरि स्यक्त्वा वानरं सेवते त॒ यः)
ततुस्यो देहमावस्य पोषको मोक्षवर्जितः ॥४८॥
विना भक्ति वह्ुवि्यागमस्यापि फलं चु किम् ।
येनाऽऽमशान्तिरनैवास्ति तस्माच्छन्तिप्रदं भजेत् ॥४९॥
कि ठेन लक्षि देदेन चन्द्नादिप्रसेषिना।
येन॒ सेवादरेनैव नैव सतां न मोक्षणम् ॥५०॥
श्वप्वोऽपि य॒दि भक्तियुतो जन्माऽस्य सार्थकम् |
विग्रदेदोऽपि नि्म॑क्तो जन्माऽस्य निसप्रदम् ॥५१॥
‰ श्रीखक्ष्मीनारायणसंहिता
पन [2
१९६
मणिकंकणमान्दूवा दर्पणे निष्फलं भथा।
स्ता सस्संगमासाद्य दथा तद्न्यसाधनम् ५२
्टािता न ग्ृहन्ति द्तैशर्ये सुशदिमिः।
हटमक्ता न गरहन्ति दक्तव्थ दरेरपि॥५६॥
अनिच्छुंकस्य भक्तस्य जय्ास्ते पदे पदे।
न तं प्ररोभितुं सक्तः स्वथं नारायणोऽपि वै॥५४॥
इच्छया बध्यते देष व्ष्णयां जु विनयति ।
द्ाभ्यामूरष्वस्थितायाञ्ज दातुं नारकं ह्यपि प्रञुः॥६५]
निष्यव्र्स्य शान्तस्य वै स्ाजवितुं द्यम् ।
नि्मंयस्यापि मक्तस्य कधिद्ारिति जगल्रये ॥५६॥
भक्तं चैताद्सं नैजं रञ्जय नरायणः)
भवाम्यदं दश्यव्च येन ध्यातो मवामि च् ॥*५॥
अनादिश्रीक्ृष्णनारायणं ध्यात्वा च मां जनःः।
खाकारं दिव्यरूपं वे शाश्वतं धामगं हि माम् ।\५८॥
असंख्यदेदिनो मक्ता गता मे परमाऽक्षरम् |
पूजां मि दिव्यतेवां विषाय भष्यतां तथा ॥*५९॥
दास्तां संविधायाऽपि पातिव्रत्यं विधाथ च।
विधाय मम दासीतां णता नार्यो ममाऽक्षसम् 11६०॥
दयल्ये भक्तिं मवति `मक्निर्भवति घाङृतौ |
खाघाररूपे नये श्रीपतो. मयि परेशवरे ।६१॥
विधाय गरेममक्ति वै श्रीवन्मां स्वामिनं पतिम् ।
प्रापुः पवतरा नार्यो जारभावमुपाथिताः ॥६२॥
कि पुनर्निजयोषाश्च सरवस्वापणसंभ्रिताः ।
तस्मा स्वयं स्वामी साकारोऽदं प्रभुः पतिः ॥६३॥
सुखदः शाश्वतानन्द्प्रदो भूत्वा , नयाप्वपरि।
कासाचिदशंने स्नेहः कासाञ्चि्स्र्शनेऽधिकः ॥६५५॥
कासाच्िद्रमणे स्नेहः कासाञ्चित् स्वपनेऽपि च।
कासाक्चित्कामसंमोगे कासाधिद्रासकर्मणि ।६५॥
कासाञ्चिद् मौजने स्नेहः कासाञ्चित् सनानकेटिषु |
कासाच्िच्नूम्बनादौ च कासाञ्चित् महोत्सवे ॥६६॥
कासाश्चिव्सहवासे च कासाञ्चित् सप्ववियोजने।
कासाश्चिन्निजशथ्या्ां कासाञ्िन्नर्मकर्मस ॥६७॥
कासाञ्चित् रहस्ये वै स्नेहो मयि विमाध्यते।
तासां सम्पूर्य कार्मोश्च नमामि घाम मेऽक्चरम् |६८॥
गुणी तां गुणवद्धार्यौ सुक्तानिकां विधाय वै।
नयामि कान्वरूपोऽहं शाश्वतानन्दधाम मे ॥६९॥
सेवारसो हि सकारे ठम्यते सुन्द्रीगणैः।
मकतैः सेवारसः पूर्णः पराप्यते मयि धामनि ॥७०॥
..दिग्यरूपा
ममैव हि प्रखदेनं रोमाञ्चितशरीरिभी ।
नयनानन्दसदित्म मक्तिदासी वधूमंमेत् ।।७९॥
वाण्या गायति मां दासी मनसा मां स्मरत्यपि ।
कर्मणा मां हर्षयति कटिदाना्प॑णादिमिः ॥५७२॥
पूजाजपार्चनसेषापादसम्मदंनादिभिः । ।
रहस्याऽर्प॑णमवेश् ख्मते क्ाश्वतं सुखम् ॥७२॥
साकारे मवि मक्ता मै देहमवेः प्रतेवथा।
सैन्द्रर्मदासौख्यं ठभते कवत् सखी ॥७५॥
वधूमूवा वरं कान्तं सेवते मां पतिं अम् ।
स्वन् कामान् पूरयामि कामद्वारा हि योषितः ॥७५॥
न मे कामो रतिर्गैव न मे कामघुखं प्रिये।
पूर्णकामस्य मे रप्या किं कामेन प्रयोजनम् ॥७६॥
सर्वानन्दपयिपूणपूततने नास्त्यपूरमैता ।
नेन््ियाऽघीनवा चापि किं कामेन ` प्रयोजनम् ॥७७॥
कामो मया ङतः पूवैः कर्मणां सुखटम्धये
मायामथो हि कामो वै रतिर्मायामयी तथा ॥७८॥
तया तेन न मे कार्यं प्रयोजनं हि मायिकम् ।
किन्तु देहव्ा खोका नग नायो निजानिव ॥५९॥
कामान्. भावान् कल्पयन्ति मयि पूर्णं सनातने ।
तेस्तेमविस्तथा रतौस्ताः संगह्य कामभाविताः ॥८०॥
कामद्वासऽ्पि मे योगं दत्वा नयामि घम मे.
मोक्षपदं श्राप्यामि कामिनामपि सयुन्दरीः ॥८१॥
कृषा मे ताशी बोध्या संसारो हि तथाविधः!
दन्द्रियिका हि मे भक्ताः संथताः सन्ति भूतले ॥८२॥
वैषयिकस्तिथा भक्ताः स्थरे स्थे वसन्ति वे। .
आद्मिका ब्रह्ममावास्वु कचिस्सन्ति दहि पण्डिताः ॥८३॥
सतो येमां यथा थान्तितथा तान् प्राप्य तद्विधः
मक्षयोगं पदत्वेव नामिः धाम मेऽ्षपम् ॥८४॥
प्रायशो योषितां सिद्धि क्तं भवामि कामवान् ।
तापं कामग्रसक्तानां . कथमरुद्धरणं भवेत् ॥८५॥
तस्माद् दयावो भूत्वा सेवे कामीव ताः. सदा।
विधयिव नयामि मेोक्षुत्तमम् ॥८६॥
वधूः कन्या युवतीश्च बद्धा. वापि पतित्रताः। ..
नपुंसकी च विधवा सथवा ` ब्रह्मचारिणी ॥८५॥
यत्तिनी योगिनी साध्वी सतौ चार्या विरागिणी।| .
सन्यासिनी विचिचा च तापसी वानप्रस्थिनी ॥८८॥
स्यागिनी सांस्ययोगस्था. शक्तिवां गणिकाऽपि वा ।
युवी स्वैरिणी चापि कामिनी -कामवजिता ॥८९॥
द्वापरयुगसन्तनिः
१९७
वन प प 0 य प
रण्डा॒ षण्डा रतिद्यूल्या रजःस्था चाऽर्जोऽन्विता |
गरी वा रोहिणी चापि कुमारिका शवासिका.॥९०॥
संस्कृता चाऽ्तंस्छरता वा शुद्धाऽष्ुद्धा च वर्जिता ।
व्यक्ता मन्नवद्ठी चापि दीक्षिताका च न्वक्डृता ॥९६९॥
विवासिता वनहारिघ्ली यद्वा श्वपचची ` खसी।
प्रमदा वा निर्मदा बा. व्यिचारपरयणा ॥९२॥
ष्टा वा केशिनी वापि दुरमाग्या सुभगाऽथवा |
ङ्ज हेस्वा सेन्द्रि वा॒ निरिन्द्रिया ह्युदासिनी ॥९३॥
याहशौ ताद्सी वापि सूतिका पा्वी च वां
गोधर्मं वा मृगीधरमां यथावा का वा मवस्यपि ॥९४॥
काषाम्भरा वा रक्ता वा शिस्ता हरिद्रा
ध्वजाम्बरा वां देवी वा देव्यानी राक्षसी च.वा॥९५॥
दानवी नागिनी नया पक्षिणी जान्तवी च वा
वाक्षौ वा वद्िकामागं शरभी सिंहिकाऽपि वा ॥९६॥
श्वापदी वा बहुपदी प्ष्ठपदी पिदाचिका
आर्षी ब्राह्मी वैवृकी वा माता वा क्षेघरक्चिका ॥९७॥
पक्षिणी किन्नरी वापि गान्धी नर्तकी च वा]
वेद्या वापि व्यवायस्था खदहलढिगिनी च वा॥९८॥
दैश्वरी वा मानवी वा भूती प्रेती च डाकिनी ।
निष्टा पापक््रीं वा या काचिन्मामुपागता ॥९९]॥
यथा मावेन तां छन्ध्वा पवयित्वा दृपौमपि।
अञचद्धां सस्ृतां कृत्वा नयामि धाम मेऽक्षरम् ॥१००॥
तदर्थं युंस्वरूपोऽहं भवामि मानवो हरि)
समृद्ध योषितां वै गणाम् कोटिसहस्रशः ॥१०१॥
रहस्यं कथितं तेष ठ्क्षिपि कामगुणो बषः
मामासाद्य हि परमातमा कामो मवति मेक्षङकत् ॥१०२॥
नारीणां योनिसम्बन्धश्चो्छरष्टस्ने हकारकः
तथा कृसत्ला नयाम्येव नारीः सर्वां परेऽक्षर ॥१०३॥
भरसवा चापि पठित्वेदं रहस्य दिभ्यताप्रदम्
नारायणीयं मौक्षाव्यं धाम: यास्यन्ति मत्पदम् ॥१०४॥
संशयं स्वरया नार्यो नरावा यान्तितस्वु ते
पुण्यं पूर्वै कृतं हिता ह्यधो यास्यन्ति दोषिणः ॥१०५॥
अपाराणां संशया वै भवन्ति शोकवादिनाम्
मसा्राणां संशया नो भवन्ति दिम्यवेदिनाम् ॥१०६॥
वधूगीतारहस्यं वै यच्वस्ते हृदये म्म)
वधूमोक्षप्रदं तेऽत्र निःसंकोचेन बोधितम् ॥१०८॥
वधूमूद्यं ममाऽऽवासादाङृष्टिः प्रियताऽपि च।
बोद्धव्यं रिष्यते .नैवाऽथिकं के. हि योषिताम् ॥१०८॥
कामभावेन युक्तानां मोक्षदोऽदं न संशयः। `
निजधर्मं प्रथमं वै पुरस्छरत्य मजेद्धरिम् ॥१०९॥
नारीध्मो हि स्तवाऽस्ति कामधर्मः पुरस्छतः।
मरच्ोगे ब्रह्मचर्थं तत् कामो नार्या ततं परम् ॥११०॥
स्वधर्म : मरणं शेयः हरेधंमो हि मोक्षदः
स्वधम मोक्षणे स्याद्वै हरेयोगान्न संशयः ॥११२१॥
इतिश्रीलक्षमीनारायगीयसंहितायां व्रतीये द्वापरसन्ताने `
वधूगीतायां वधूमक्तिरहस्यनिरूपणनामा
परटषष्टितमोऽध्यायः ॥ ६६ ॥
शरीपुरुषोत्तम उवाच--
शण नारायणीश्रि ववं दयं निवेदयामि ते।
अहं वै स्वजीदानां साधारणो महाप्रयुः॥१॥
मामारध्यैव सर्वेऽत्र स्॒टवैशवर्यंशालिनः । `
मवन्त्येव ` ततस्तेभ्यो ददाम्येश्व्यमर्थितम् ॥ २॥
यथाकर्मफटं देये न्यायोऽयं मम सर्वदा।
प्रसन्नता फट रकि विरोषोऽ्यं मम गदे ॥ २]
परितोषिकस्पाः मे प्रष्ता हि सेवके।
कार्यकरे -यलवति प्रसन्नता निसर्गजा | ४॥
नार्या नरे च वा सृष्टौ करोमि यत्रतत्र वा।
पावेत्यां चापि सामुद्रयां द्वीपिन्यां बाऽन्ययोषरिति | ५॥
हारतया वास्प्यमर्या वा गौर्या पर्य च वा तथा| `
राियान्यां च चा ब्राह्मघां रौ्यां बनिन्यां योषिति ॥६॥
मानस्यां वा तथेश्चन्यां दरिद्रयां तथाच वा).
अन्त्यजायां पूर्वजायां मध्यजायां तथापि वा॥७॥
धीवर्थो वा रर्यो वा यवन्यां वा तथा पुनः।
पिस्य. प्राचीनकायां षान्रिक्ायामथापि वबा॥८॥
शरेतायां वापि कृष्णायां चित्रायां वापि योरिति ।
तथाविधे नरे वापि भक्ते. देवे तथापरैके॥९॥
दैश्वरे वापि सूक्ते वा यत्र॒ प्रसन्नता मम।
तत्र॒ तत्र शि सवषां रत्नानां स्यादसंख्यता ॥१०]।
एेशर्याणं समस्तानां सिद्धीनां स्यादसंख्यता।
सम्पदां च । समप्तानामृद्धीनां स्यादसंख्यता 11१९१॥
आनन्दानां रुखानां च. प्रमोदानामसंख्यता । .
उत्सयानां तथोप्साहविखसानामसस्थता ॥१२॥
लक्षमीनां श्रेयसां ` चापिः भोग्यानां स्यादसंख्यता | ‰ ;
सर्वेषामपि. कामानां चृष्ीनां स्यादसंस्यतरा ॥१३॥
१९८
४ श्रीढक््मीनारायणसंहिता 8
(क
याऽहं च प्रसन्नः स्यां पारितोषिकरूपवान् ।
तताञ्क्चरं पदं मे च स्वगे परं वसप्यपि ॥१५॥
वद॒ ठष्षिमि कथंकारं न्यूनत्वं संभवेत्ततः।
स्व दिव्ये भवत्येव स्वं सर्वोत्तमं मम ॥१५॥
भक्तण्हं मम णदं मक्तोऽहं चाऽहमेव सः
इत्येवं बतंते दृं तुम्बं ममैष ह ॥१६॥
मम॒ स्वे च भक्तस्य भेदो मनाङ् न विद्यते ।
का माया कश्च काटो वा प्रभव मन्निवेशने ॥१७॥
य॒त्राऽहे संवघाम्येव धामाण्क्षरं प्रं दहि तव्)
मृत्तिकाश्दरूपं पै चयाश्वतं तस्परं पदम् ।॥९८॥
यथाऽहं नास्मि तस्सौधं विमानमपि नारकम् |
यृत्राडहं न वसाप्येषा भूमिः व्मशानरूपिणी ।
यचाश्दं सेवितो मैव रमणी साऽपि राश्चखी |॥१९॥
नाऽऽशिष्टोऽदं यया ठ्दिमि सा भूती च पिशाचिनी ।
येनाऽदहं बन्दितो चैवं स्माश्ि्टो न माघवः ॥२०॥
स॒ श्चात्र विद्यते भूतो राक्षसो जन्मखादकः ।
मामाभिस्य पिद्याप्वाश्च भवन्ति देवतोत्तमाः ॥२९१॥
पिद्याचिन्योऽपि मां पराप्य जायन्ते ब्रह्मयोषित्तः ।
दोषाः पिशाचास्तद्रस्यः पि्ाचिन्यो भवन्ति वै।॥२२॥
गुणा यक्ता हि तद्रस्यो गुक्तान्यस्ता भवन्ति वै।
अहेगहधेतिशानिन्यो ब्रह्मपन्यो भवन्ति वै॥२३॥
परत्रह्मधिताः स्वां हरिपल्यो सवस्ति वै।
इरि मां वै परित्यज्य तपो दुःखं कथं चरेत् ॥२४॥
परेशेन विना काचिन्नैव सिद्धिमवाप्ठुयात् ।
ब्रहणा निर्मिता देद्य देहध्मां ह्नन्तकाः ॥२५॥
ब्रह्मधर्मा दे्धमां मनो धर्मोस्तथाऽन्तराः।
लछोकधर्मास्तथा तेन निर्भिताः सर्वसौर्यदाः | २६॥
मम॒ धर्मास्त नित्या वै ब्रह्मापि नि्वितो मवा।
मम नित्यान् परान् धर्मानाभित्य मां प्रयाति सः ॥२७॥
मम॒ प्रघन्रता ह्येव धर्मो मे दिन्यताप्रदः।
्रहमषरमान् युसक्त्य मम॒ धर्मान् समाचरेत् ॥२८॥
कतंव्ये विद्यते नाऽस्य मम॒ धर्पर्थयोषितः |
स्वघमौऽयं मम घर्मः द्ुक्ल््य निशुणश्च सः॥२९॥
श्यक्धर्मेण वे स्थेयं छक्छं देयं न मे सदा।
स्वस्पं शक्टं च मै दत्तमानन्त्वाय प्रजायते |॥२०॥
शयुक्छं मदर्थमेवाऽ टील्याऽपि इतं च वा।
इन्द्रियायैः तं तापि शक्टं ¦ धामनि चाप्यते ॥३१॥
पुण्यं शक्टं मम कार्यं तद्रतोऽधं न जायते।
दुप्खं नैव तथा माया नैव जन्म कतौ मृतिः॥३२॥
तस्मात् स्थेवं स्दानन्दपूणैतया - मदाभितैः।
मामनाभ्रिस्य अन्धेन कर्मणाऽ्र वहन्ति ये ॥३३॥
भारं वै बासनाजन्यं ते मबन्ति पुनः पुनः।
शालागरगो यथा याति प्रतिषृक्षं तथा हि सः॥३५॥
नीयते कर्मणा जीवः संसारबनयोनिघु।
क्रीडार्थं कन्दुको यदत् शिष्यते रंगनाख्कैः ॥३५॥
तथाऽयं कर्मभिः क्षेत्रे क्षिप्यते मायिके स्तरे।
वद्धऽो न स्वतन्नोऽस्ति विँ यावुमेव वा ॥३६॥
कर्मबद्धो ` न स्वतन्बः सयुरर्षिपितव्रमानषे।
मनुष्या भूतछे श्रेष्ठाः किन्तु ते पक्षवर्बिता. ।॥३७॥
पक्षिणो व्योममाश्यापि इस्तसाघनवर्जिताः )
देवा दिव्यस्वरूपाश्च श्षितिस्थोस्याद्विवजिताः ॥३८॥
नार्यो रूपगुणाल्याश्च . नियाम्यास्तास्तथाछ्ताः ।
ख्डाः पञ्या निर्मिताश्च किन्तधिकारवर्जिताः ॥३९॥
साधिकारा युवानश्च दीर्घानुभववजिताः ।
गजो हि बख्वानास्ते किन्तु साधनवर्जितः ॥४०॥
हो वै बर्वान् राजा पश्चस्तामससन्तमः।
हरिणः पावनश्चास्ते किन्तु मन्यः पञ्युः इतः ॥४१॥
विप्रा विद्यानिषयोऽपि दासिथिरोषपीडिताः ।
काकाः चक्रुनच्तुराः कन्व मलिनियोनिजाः ॥४२॥
मगण्यो मैोक्तिकाः शरेष्ठाः किन्तु ते दुमा; कृताः ।
कड्तणानि बहूनि मिष्टानि इकंभानि वै ॥४३॥
सुल्मा वै कापुरुषा दुर्टभाः साधवः प्रिये।
सत्यः साध्व्यो दुरुमाश्च सुक्मा वारयोषितः ॥४४॥
पजाणि सन्ति बहूनि फलानि दुखंभानि वै।
भोगिनः सन्ति खुख्मा दु्॑भास्तु विरागिणः ।(४५॥
कीटकाः सन्ति सर्व॑ फणाधा दुकंमाः प्रिये ||
मरणं सुख्मं ठ्क्िमि | वागतं दुट॑मं बहू ॥४६॥
कठः सुख्मो लक्षि | मेलनं दुमे बहु}
स्वार्थः द्व्॑र खल्मः पराथों दुमः सद् |॥*४५७]
भोगस्त॒ सुलभो लक्षिमि ! मोक्षोऽस्ति दुक॑मः सदा ।
पुमांसः सुल्मा लक्मि ! पुमुत्तमस्ठ॒ दुकंमः ॥४८॥
पुरुषः ख॒ल्मश्वास्ते इुकंमः पुरुषोत्तमः ।
नावः सर्वत्र ङभ्यन्ते नारायणी तु दुर्लभा ।॥४९॥
उद्योगः सर्वथा प्राप्वः सेवा त॒ दुमा म्रिये! ।
देदस्तु बडुघा रम्यश्चाऽऽमा वै दुर्खमः भिये | ॥५०॥
छ द्वापरयुगसन्तानः
१५९
म म 2 ~ 1 ~ 1 ~ |
गृहं तु सख्भं॑छ्भ्यं धामाऽ्चरं तु दुम् ।
गमं सुल्मो लक्षि | हिरण्यगर्भो दहि दुकमः ॥५१॥
खनयः सुलभा लक्षि! ब्रहमशमं हि दुलभम् ।
वासनाः सुल्मा लक्षि! वासुदेवो हि दुंभः ॥५२॥
पतयः सुल्मा रक्षिमि| दुकंमः शाश्वतः पतिः।
स्वामिनः घर्मा लोके परस्वामी हि दुर्टभमः॥५३॥
सर्वै वै स॒ल्मं ल्क ! कृष्णोऽहं दकम; सदा ।
माया वे सुर्मा छेके मयेशोऽहं ठु दुमः ॥५४॥
समर्थस्वामिना खक्ष ! क्म॑योनिर्निरस्यते ।
कर्मबद्धं जगत्सर्व इष्णोऽदं तारयामि वै ॥५५॥
तोये सर्वव सुखम विष्णुपद्वारि दुलभम् ।
दुमे समस्तेषु विष्णुपदं हि दमम् ॥५६॥
दुरम स॒ल्मं मक्तिमतां करोमि सर्वथा ।
एवं हृत्वा सेविनां मे कमं सर्वं॒हि मुक्तिदम् |५७॥
वद लक्षि! कृपा मेऽत्र कारणं पारितोषिकम् ।
तछ्ठनम्घ्वा पुण्वमुच्छषट ममाऽऽनन्दपदं व्रजेत् ॥५८॥
मयि स्यागो इमो वै तदन्यः सुखमः दु ।
मयि न्यासो दुमो वै तदन्यः सुरुभः सदा ॥५९॥
उन्यार्षण त सुल्मं मय्यर्पणं हि दुर्लभम्
अन्ययन्नोऽपिं वुख्मो मदर्थः स तु दुर्खमः॥६०॥
अन्यायेता हि सुल्मा मद्थता हि दुमा!
अन्यवधूत्लं सुव्मं वधूत्वं मम दुकभम् ॥६१॥
मायिकं शुल्मं सवं मदीयं दुर्ट॑मं श्रिये! ।
करतश्नया विजानाति श्रमाय न वेदनम् ॥६२॥
कियद्यतनेन स्भ्योऽहं जानाति श्रीनरायणी )
सती दैमी विजानाति कथं ङम्यो हि शंकरः ॥६३॥
माणिक्याञ्शरी विजानाति कथं धार्मिर्हिं छभ्यते)
राघा कृष्णा च कमला विजानन्ति परिभमम् ।॥६४॥
गायी नैव जानाति नैव जानाति वचान्धिजा।
पद्चावत्ती विजानाति कथ खम्यः परेश्वरः ६५॥
खन्कृपांशवनिता न जानाति तपःश्रमप् ।
जानन्ति योगिनो युक्ताः साण्न्यो जानन्ति तच्छरमम् ॥६६॥
योगिन्यश्च विजानन्ति तापस्यो देदशतोषिकाः।
त्वं लक्षि! किं विजानासि हनूमत्पर्वते तपः ॥६७॥
कत्वा श्रमेण ठन्धवत्यसि मां पुरुषोत्तमम् ।
गोर्विनिमये लम्यो भवामि नाऽन्यथा. परिये ! ॥६८॥
बाह्ये च॒ मानसं स॑ मदर्थं यस्य॒ जीवितम् ।
मदर्थं स्वजनं सर्व॑ स मां प्राप्नोति वै श्रमात् ॥६९॥
मदर्थंयस्य सर्वखं यस्वा मद्थिनी तिः।
यस्यास््थागा मदर्थाच्र सा मां प्राप्नोति वै भ्रमात् ॥७०॥
सदगेहाऽऽसकाया च योगिनी योगिपुत्िका।
मदर्थकृवसर्वस्वा मां प्राप्नोतीव भार्गवी ॥७१॥
योरे मां योगिनं वेत्ति ध्यानं मां च स्मरत्यपि।
मदर्थ्ृतसर्ग॑सवा पदरेवाऽऽ्प्नोति सा हि माम् ॥७२]
स्वद्पयलाऽपि कव्याणी मदर्थविर्ह्यतुरा ।
चिदानन्दमयं मां सा द्यवाप्नोतीव माधवी ॥७२॥
सवैकामङ्ृता यज्ञ मय्येव सर्वसौख्यदाः।
निव्यं सौख्यं लभन्ते ता॒मक्तिमस्यो मयि स्थिताः ॥७४॥
सर्वाक्षरपदं राच्यं सर्यैशवरगतं सुखम् ।
स्वावतारानन्दादि ल्मते मम भामिनी ॥७१५॥
यस्या मतिर्न भिवत मद्म्यकामनादिभिः।
सामां ठु दुखेमं कान्तं करत्वा एुल्ममेति वै ॥७६॥
करष्णसेवापरां नायी काटो यमश्च सुख्चतः।
अपरसाधस्दसां वा करोमि दोषवर्बिताम् ।॥७७॥
रक्षकोऽहं हृदयस्थो वबहिसिविष्ठामि सत्वरम् 1
दुकंमोऽपि मवाम्येव सुलभो मोपवेदमवत् ॥७८॥
दुरमोऽपरि मवम्येव सुल्मो वामनो यथा।
सुदूरोऽपि भवाम्येव निकटस्थो गजार्थवत् ॥७९॥
अदृश्योऽपि भवामीव दद्यो प्रहादकाष्ठगः।
अगम्योऽपि मवाम्येव गम्यः स्वपतिरीराषत् ॥८०॥
स्थं स्नेहापंमाछृक्षिमि ! ददामि वितरामि च।
दुरखमं॑सुल्मं सव॑ सेविका करोमि च ॥८१॥
स्वद््थं॑ क्रियते सव॑ भक्तार्थं क्रियते तथा|
व्रहमप्रिया्थं क्रियते सर्वे मत्तया वोन ह ॥८२॥
दयेव मां विदित्वैव था जन्मान्तं करोति सा।
दिव्यशीरिवि सम्पन्ना मदीया जायतेऽक्षरे ॥८२॥
स्वपन्ति मोहनिद्राधां शरीरसलमोहिताः 1
उपदेशेन मे चेदै जागरं बन्ति बोधिताः ॥८४॥
तदा छ्म्यं पतिं कान्तं मां प्रयान्ति पुरत्तम् ।
नर॒ नायः सदा मुक्ता मबन्ति दिष्यविप्रहाः ॥८५॥
दिव्यानन्दभरा नित्यं न्धूनसोख्यं न॒ विद्यते ।
परिपूर्णं सुखं सर्व॑ तत्र॒ लोके अविते ॥८६॥
मन्भूताविव साक्चाच मय्येवानन्दरोवधिः ।
अआनन्दानां प्रवाह्य वै खबन्ते मम॒ मूर्तितः ॥८७॥
मद्धक्तानानन्दयित्वया अविखिन्ति च ते मवि)
९,
मन्मू्तितो हि निर्यान्ति प्रङृष्टानन्द्बाधयः ॥८८॥
२.5०
मद्धक्ताघु चिरं स्थिखा पुनश्चायन्ति वै मयि।
एते सवै महानन्दा हासं व्रजन्ति भेव इ ॥८९॥
न्यूना भवन्ति नैवापि सान्ता भवन्ति नैव च|
परवाह्ाणां अवादाश्च स्वेच्छाजन्या भवन्ति चै ॥९०॥
सक्ष्वा वर्धमानाश्च मम सूरतियुयोगजाः।
बह्यानन्दः स॒ एवास्ते मुक्तानां मम॒ घामनि ॥९१॥
ख्व तं परमानन्दं सर्वाभिः सह् पदे ।
एतास्त्वत्कस्गा मास्यः स्यस्ते स्वसरंज्िताः ॥९२॥
सपल््यः कोय्यन्जलक्षाबुंदा मन्मयमूर्तयः ।
स्वदभिन्ना हदि ताः सर्वा मदभमिन्ना भवन्स्यपि ॥९३।!
ततो भिन्ना दि मे मूतेमदातमिका शुगास्मिकाः।
मच्छक्तयश्च ताः सरां मयाऽऽङसाः चलियोऽमवन् ॥ ९५)
मां च प्राप्य मया नैजस्वरूपात्मत्वमापितः;।
भया सवणयिव्यां वै गत्वा खयं हि मार्गिताः ॥९५।)
अन्विष्य निजकान्तास्वं प्रापिता मम सक्तयः।
'वधूधर्मान् पुरस्कृत्य अुञ्न्तां नन्दितं हि माम् ।॥९६॥
सक्षर प्ाऽक्षयं, चाऽप्यव्ययं , शाश्वतमुत्तमम् |
.सर्वानन्दनिधाने मां शज्ञन्तां परमेश्वरम् ॥९७॥
या काचिन्मां पुरस्कृत्य कृत्वा मां हृदि सर्वथा ।
बधूगीतां मदुक्तं च श्रुत्वा कान्तं सनातनम् ॥९८॥
इच्छिष्यन्ति निजानन्दं श्रीपतिं पुरुषोत्तमम् ।
{तासां प्राप्तो भविष्यामि अदीष्यामि च तस्करम् ॥९९॥
नेष्यामि परमं धाम करिष्ये स्वामिनीं हि ताम् ।
सृक्तानिकां बरह्मप्रियं करिष्ये तां हरिग्रिवाम् ॥१००॥
इतिश्रीरक्षमीनारायणीयसंहितायां तृतीये द्वापरखन्ताने
वधूगीतायां हरेः छृपासव॑सफटनिरूपणनामा
। सप्तषष्टितमोऽध्यायः || ६७ ॥
श्रीनारायणीश्रीरुवाच -
¦ भगवन् भवता प्रोक्ता वधूगीता हि मोक्षदा |
सअनादिश्रीकृष्णनारायणप्राधिप्रदाऽखिला ॥१॥
तस्य॒ ते कान्तधयंस्य मन्वं श्रोतुं समुस्घुका |
भवामि भवरोगाणां मेषं परमं मनुम् ॥२॥
श्रीहरे केन मन्तरेण गम्यते परमं पदम् ।
तन्मेब्रूहि कृपासिन्धो सर्वासां मोक्षहेतवे | ३॥
श्रीपुरुषोत्तम उवाच--
श्रृणु त्वं शिवराच्चीभि
:दिष्य्याऽहं तेऽ वक्ष्यामि
मन्वं मन्ववरं श्चुमम् ।
रहस्यं मम वोत्तमम् ॥ ४॥
8 श्रीरस्मीनारायणसंहिता क्ष
म प्ल
प्न प्य ल प्ल द
न॒ जानन्ति सुराः स्वै ऋषयश्चेश्वरा सपि ।
सर्गादौ प्रोक्तर्वोश्वाऽं ब्रह्मणे परमेष्ठिने 1 ५॥
वैराजाय तथा महाविष्णवे भूम्न इत्यपि ।
वाुदेवाय कृष्णाय नारायणाय प्वोक्तवान् ॥ ६ ॥
अनादिश्रीकृष्णनारायणस्य मे पराध्मनः |
दैरीभिरदबिकामिः सह पारं न॒ यन्ति ते॥७॥
तेम्योऽभितान्ददौ मन्वा भक्तोद्धारणतत्परान् ।
मम रूपस्वरूपास्मगरेश्व्यंसमन्वितान् ॥ ८ ॥
मन्त्रोऽ मन्त्रूपोऽहं पुराणपुरुषोत्तमः ।
सकृहुचारणात्तेषां मिल्लेव प्ररं पदम् ॥ ९॥
येक्तिसृक्ती्टदा लक्षि पुरश्वरणमन्तया ।
मदेवता ममेवेबेऽवतारा मन्वसत्तमाः ॥१०॥
श्ण चख्क्षिमि च मन्त्राणां मन्तररल्नं श्चुमावहम् |
सक्छस्स्मरणमत्रेण ददाति घाम वराऽक्षरम् ॥१२१॥
(अनादिशीक्रष्णनारायणेशति शरणगतम् |
प्रपाति ध्मकामार्थमोक्षदो मनुरतमः ॥ १२।
दशार्णौऽये महामन्वो . दशाऽवतारसंयुतः ।
सकारो मस्यरूपोऽस्ति नकारो नरकेशरी ॥१३।॥।
दकारोऽ वराहश्च शकारो ' इयमस्तकः |
ककारः छष्णरूपश्च णकारो वामनः प्रथः ॥ १५॥
नकारः परप्रक् च रकारो राममूपतिः।
यकारो . बोषङदविष्णुः णकारः , कस्कन्ाशकः ॥| १५।}
एव दशाबतारत्मा म्न््ो मे सर्वकामदः |
अस्योचारणमात्रेण परत॒ष्टोऽस्मि सर्वदा ॥१६।}
णु खम तथाऽनादिशरीस््ं मन्त्रे विराजसे ।
ङृष्णनाराचणश्चाऽ्हं . विराजे पुरुषोत्तमः ॥ १७॥
दगला्थोऽपि मन्त्रोऽयं युगलानां सुखग्रदः ।
दम्पतीषुखसम्पत्तिरौभागयर्दिपरमोददः 1 १८॥
वंशड्द्धिकये जो धनघान्यादिवर्धकः |
निर्वि्नब्लटोकादिमहानन्दग्रदो मनुः ॥१९॥
आरोग्य कीरतिंखन्ताशीराज्यस्वर्गादिसम्प्रदः ।
महामन्ो य॒गलत्मा सवे्ानन्दपूरकः ॥२०॥
श्ण लक्षि तत्र मन्त्रे राजते व चुष्टयम् ।
अनादिश्रीः स्वयं राधा ष्णो गोलोकभास्करः ॥२९१॥
अनादिश्रीश्च लक्ष्मी नारायणो विक्ुण्ठगः ।
ताभ्यां ताभ्यां समेताभ्यां चलुष्टयुतो मनः ॥२२॥
सवंकामफलावासिप्रदो धामप्रद्ः परः|
सव॑सौमाग्बद्शापि मनुः. सर्वार्थसाधकः ॥ २३॥
0
7 चष्षिमि तथा तत्र मन्ते परं चव॒ष्टयम् |
(1 विभो हि ये रक्ताः ध्रियो पुक्तानिकागणाः ॥२४॥
गोप्यश्च वै तामिर्युक्तः कृष्णः स्वयं प्रमुः।
तया चाहं. चवुष्टयमिदं दहि तत्॥२५॥
सुर्य भ निकाडुचनारायगोऽदमेव च।
गोप ` '्योयुक्तङृष्णो गोोकवासर्वोस्वथा ॥२६॥
शं ल्म तथा तश्र मन्वे षट्कं परं स्थितम् ।
सर्य" दे ओवाचकश्च नादो ब्रहमरतथा ॥२५॥
ना द < स्पाऽसतीति नादी वै वेदः स्वयं तथा मतः
ना वै सर्ववेदा ओंविशिष्ठाः सदा शमाः ॥२५॥।
भिद्यः सर्वाः शक्तयश्चांऽगना ब्राह्ययो मतिस्थिताः
विद्या त्मिका हि ता बोध्या ब्रह्मविच्यासिका हिताः ॥२९])
कृष्णाच मोक्षदाः स्वैऽवताराश्चात्न कीर्तिताः
नायाश््ानने समप्राश्च सन्तः साध्यश्च मेोक्चदाः ॥३०॥
तच्च _ सर्वत्राऽ्ष्यनेवै यख शीपरमात्मनः
व्क पापि वेदेषु विं्यास्ववतारेषु च ॥३९१॥
साखा स्वीषु वासी यः सोऽहं मन्बे निरूपितः।
श्ण च्ठ्क्ि चयं तत्र मन्वे स्थितं वदामिते ॥३२॥
अनादि वाश्वं धाम भीकृष्णा्रेश्याख्याः।
नास बह्याण्डत्राता् तत्नाऽयनं कसेम्यहम् ॥३३॥
एवं खशटितियाऽन्तःस्थश्चाऽ्दं श्रीपुरषोतचतमः |
सर्वच्म्नपरदश्वाऽ्समि निबोधाय परार्थकम् ॥२४॥
श्ण रक्षि द्वयर्थमत्न नटचेतनसंरितिम् |
अनादिश्वीर्महामाया प्रकृतिः शक्तिराय्युती | ३५॥
कष्णन्वा रायणश्चाऽह तत्रस्थः पुरुषोष्ठमः।
इत्ये चं तत ज्ञानदं बोधयेदपि ॥२६])
शण च्ठस्ि तथा तत्र स्वतन््मर्थमि्यपि ।
अक्रो वादेव नश्च नारायणस्तथा ॥३७॥
दश्च देवाः समस्ताश्च श्रीश्च सर्वा हि राक्तयः।
ङ्च छकष्णाद्रवताराः ष्णः पिर नाठजोहयजः ॥३८॥
नो या नियाम्यसुक्ताद्याः रश ऋषिगणास्तथा |
यश्च योगीश्वरः समु; णश्च नियामकोऽप्यहम् 1३९॥
विच्छिद्य सथमेवेतन्मन्त्राथै वेरितं भिये ।
श्रणु च्छद्धिमि तथा वाऽन्यं मन्वरार्थं श्चोमनं श्चमम् ॥४०॥
मादि्ज्जन्ध च तयेषां नास्ति ते शाश्वता मताः)
शीश स्वं दाश्वती लक्ष्मीः छृष्णोऽहं शाश्वतस्तथा |४१॥
दष्यात्छनखं निवसामि शी्कष्णोऽहं मनुस्थितः |
आन्लत-च्यऽन्तयामी च 'मन्ाथैः शोमनः श्मः ॥४२॥
६
मन्तारं
8 द्वापरयुगसन्वानः %
र च्च
२०१
मे कथितो मनुः।
सवमन्वोत्तमोत्तमः ॥४३॥
भ्ेष्ठोऽयं मन्प्मूरधन्यस्तुभ्ं
नाऽस्मासये मवेन्मनः .
अथाऽपरो मनुश्लक्ष्मीनारायणोऽपिः मे मतः
खक्ष्मीस्त्वं श्रीः दरिश्ाऽहं नाययणः परः प्रसुः ॥५५॥
ल्म मत्पातिन्त्यं॑वै यासामस्तीति ताः चियः।
लक्ष्यो ब्रह्मप्रियाः स्वां मम॒ परन्यस्ु कोटिशः ॥४५॥
नारा नार्यो मम स्वां रुक्तानिका इरिपरियाः।
लक्ष्मीष चापि नारासु अयनं मम सर्वया ॥४६॥
लक्ष्मीनारायणः सोऽह मन्धार्थस्ते निवेदितः)
लक्षमं मत्तिककं चिं शंखष्व्रांकनादि च ॥४७]॥
तदन्त लक्षिमिणिः सवै भक्ता नारीनरादयः।
ताद्शा ये चेतना वै नाराः खव ममाऽऽभिताः ॥४८॥
तेषु प्रमथनं मे तेनाऽहदं मन्रहद्रतः।
छान्तिकर्मफरं यस्मात् खश्च ब्रह्मण्डवासिनः ॥४९॥
कमन्ते व्वापि पुष्यन्ति क्षायरैशर्यपरेश्वराः।
मीयन्ते ब्रह्मखोके ये माश्च मुक्तादयस्तथा ॥५०॥
नास मायाजतच्वामि तेषु प्रासोऽ्यनं तु यः)
सोऽहं परेश्वरो लक्षि विशिष्टो मन्त्रतः ॥५१॥
अथास्पये मनुः श्रीमन्नारयणेःति मे मतः।
शरयन्ते मां वचेतनाश्च जडाश्वाश्मागताः ॥५२॥
तद्रान् श्रीमानहं नारायणः श्रीपुरुषोतच्तमः )
शरीस्वं तद्वानदं नारा नार्यो मे कोटिशरिवह ॥५३॥
सव्या साकं प्रतिष्टोऽ्दं तादु मध्ये सदा प्रभुः
श्रीमानहं चङे घास्मि क्षीरोदे तेन ब॒ तेथा॥४॥
श्रीमनारं चाञ्क्षरं मे घाम तत्र॒ स्थितिर्मम।
तेन तथा भवाम्येव श्रीमज्ारायणः प्रुः॥५५
श्रीङृष्णोवह्मश्वेति मन्नोऽये प्रातिगोधकः]
ध्ीकृष्णवत् रम्यते यः श्रीपतिः पुरपरोत्तमः ॥५६॥
नर्णां चापि नारीणां कृपया सुलमोऽसमि वै।
पुरषोत्तममातेऽपि सुख्मः कृपयाऽ्स्मि च ॥५७॥
सष्ठ सष्टौ तथा कृष्पे कव्ये दष्णो भवाम्यहम् |
गोपीनां सुल्मश्चाऽसिमि गोपानां चान्यदेहिनाम्. ॥५८॥
गोरोकस्थः स्वयं कृष्णो यथाऽहं शुख्भः कितौ ।
त्था वासक्षरधामस्थः खरमोऽदहं परेश्वरः ॥५९॥
क्पे कल्ये भवाम्यन क्षितौ कृपालमः स्वयम् ।
अनादिश्रीङृष्णनारयणः शरीपुरुषौत्तमः ॥६०॥
एवं वै सुलभो रुक्षिमि मनवः श्रीकृष्णवह्छ +> |
श्ीक्ष्णो वमो मेऽस्ति रूपं धृतं मथा हि तत् ॥६१॥
२०२
8 श्रोलक्ष्मोनारायणसंहिता
। र~ ~ ४ त ~~ प्य द प्थथद्
राधाया रञजनायथं गोपीनां मोदकारकम् |
सर्वेषां सुल्मं सूपं श्रीकृष्णो वछछछभोऽप्यहम् !६२॥
स्वामी वै वल्ट्मः कान्तः पतिः श्रीपुरुषोत्तसः ।
सोऽहमाङ्ष्य मद्धक्ताच् नयामि धाम से परम् ॥६२॥
सोऽहं स्वामी पतिः श्रीघुक् कृष्णो ब्रह्मपरः प्रभुः !
श्री्ृष्णोवद्लमश्चाहं मन्त्राथैऽसिमि हरिः स्वयम् ।|६५४॥
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः।
मन्घोचारणमानरेण परिव॒ष्टोऽक्ि सव॑दा ॥६५॥
सवै वणां आश्रमाश्च नण नार्यो नपुखकाः।
मन्त्राधिकारिणः स्वे संकराश्ाप्यसंस्छृताः ॥६६॥
नागाः स्पा दानवाश्च दैत्याश्च राश्चसा अपि
मन्त्ाधिकारिणः स्वै कि पुनर्मानवाः क्षितौ ॥६७॥
पद्यवः पक्षिणश्चापि जन्तवः प्रादपा भपि।
देहिनः स्व॑ एवैते मन्वाधिकारयोगिनः ॥६८॥
भावितोऽ्यं तिरश्रां हि मोक्षदो मम वै मनुः।
यक्षगन्धर्वसूताश्च पिशाचाः किन्नराः खगाः ॥६९॥
किपुरुषाः पुण्यजना मूताः भ्ेताश्च देवताः ।
विनायकाश्च वेताला गणाश्च गणिकास्तथा ॥(७०॥
योगिन्यश्च यतिन्यश्च साध्यः पतिनतास्तथा |
सुषा बद्धाश्च बाखश्च बालुकाः स्तन्यपा अपि ॥७१॥
वसवश्च क्षयश्च स्द्राः सूर्याश्च चन्द्रमाः
कामश्च मनवश्चापि मचेनद्राद्याः सुरा अपि ॥७२॥
लोकपालाश्च दिक्पाला नक्ष्ाणि ग्रहास्तथा |
तारका मानवाश्वापि सिद्धाश्च चारणास्तथा ॥७३॥
पाः _ प्रजा यमश्वापि यमदूतास्तयेश्वरः।
दैश्वराण्यो ब्रद्मशीखास्तामतसा राजसास्तथा ॥७४॥)
सत्ववन्तो धामवासाः सवै मन्त्राऽभिकारिणः।
गुरोः प्राप्य परं मन्तरं चात्मानं मोचयेद् भवात् ॥७५॥
मन्त्ाधिकारिणः स्वे मप भक्ता ममाऽऽथिताः।
शरण्यः शरणानां च तथेषाऽनन्यसेविनाम् ॥७६॥
अनन्यसाधनानां च साधनं मन्त्रे उत्तमः।
आर्तानामाञ्च॒ फल्दो जतः सङतच्च वा मुहुः ॥७७॥
दीप्तानां देष्िनां चापि जन्मान्तरनिवारकः |
सर्वेषां मोक्षदश्वापिे मन्बो मम बद्वध; ॥७८॥
ड्खी स्वार्थी विवेकी वा तदिच्छुकोऽधिकारवान् ।
शरणं प्राप्याऽ्ऽप्य मनुं मुक्तिफल्मवाप्नुथात् ॥७९॥
दीक्चितश्रापि मक्तश्॒निर्मानी चास्तिकः कृती ।
केतः श्रद्धया युक्तः शशरूषुदोषवर्जितः ॥८०॥
मत्तादात्मयक्रियायोग्यो
पापिनामपि वक्तव्यः शोधको भमवनाश्चकः।८१॥
अपि मांसादनः शुद्धधेत् किं युनर्धर्ममा्मगः।
अपि व्यवायङ्ृच्छुद्धयेत् किं पुनः शीटमा्गगः ।८२॥
अपि चोर्वपरः शद्धयेत् रि पुनरन्यायमारमगः।
ग्रहीयान्मनुमुत्तमम् ।
खरापश्चापि शदे किं पुनर्विप्रधर्मबान् ॥८३॥
देशकाखादिनियमो विद्ते ब्रहणेऽस्य न।
स्नानदानादिनियमो विद्यते अदणेऽस्य न ॥८४५॥
्तोस्सवादिनियमो वियते ग्रहणेऽस्य न।
नासैनरादिनियमो विद्यते अदणेऽस्य न ॥८५॥
गारो्हलो वेष्णवाद्रै रुवयाश्च नियमोऽस्य वै)
गहणे सति भक्तेन माव्यं मत्तया सदा मम ॥८६॥
मचिहांऽकितदेदेन मदीयाराघनेन ष्व |
मवि करमर्पिणेनैव मे शरणागतेन च ॥८७॥
मवि फलपणेनापि मयि विश्वष्तवर्तिना।
अनन्यसाधनेनापि सर्वाप्णिन वै मवि॥८८॥
अनन्यदेवताकेन , माव्य भागवतेन वै।
इत्येवं नियमाः पाश्या भक्तेन मन्त्रादि ॥८९॥
तस्याऽनादिङक्ष्णनारायणश्वाहमृषिः प्रयुः।
देवताश्च भिया युक्ता जह्मप्रिया ममांऽशजाः ॥९०॥
बहप्रियाश्रीसहितः परो देषोऽसमि वै मनौ।
छन्दो गायत्रीतिोष्यो दशाक्षरो मनुं मे॥९९१॥
षडक्षरस्तथा षडक्षरः षडक्षरस्तथा ।
मनवो मे अवश्वाऽन्ये तान् चांऽगेषु नियोजयेत् ॥९२]।
दशाक्षरं दशगिषु मूदधैनेत्राऽऽननेषु च।
ीवाबाडृहदयेषूद्रकव्युश्प्ु च ॥९३॥
षडक्षरं चोत्तमांगे भ्रीवायां भुजयो्हदि।
उद्रे चापि सक्श्नोश्च पाद्योश्ेति वै न्यतेत् ॥९४॥
ध्यानं खकष्मीखदहितस्य नारायणस्य मे मतम् |
तथा यथार्थदेवानां ध्यानं मदन्वितं मतम् |॥९५॥
कम्भरावार्कं श्रीमद्रोपाल्छ्ृष्णनन्दनम् |
अनादिश्रीकृष्णनारायणं मां पूजयेत्ततः ॥९६॥
शंखवक्रगदापद्पाणिनं कमलापतिम् ।
शरकमीनध्वजधनुशवक्रखस्तियुतं हरिम् ॥९७।]
वामांऽकस्थश्चिया युक्तं लक्ष्मीशं परमेश्वरम् ।
पूजयेद् गन्धपुष्पत्रैनेववेश्ाम्बरादिभिः ।९८॥
विभूषणेश्च श्गर्नीराजनैः स्तवादिमिः | ,
प्रद्षिणेदक्षिणामिदत्यकीर्तनयायनैः ॥९९॥
कैः ह्वापेरथुगस्न्तानः ४
२०
2
विसर्जनाचैशरैवं मे र्यात् प्रपूजनं प्रिये।
दानं दद्याद् यथाक्ति सद्धयः सतीम्य उत्तमम् ॥१००॥
भोजयेद् रामयेचचापरि रञ्जयेत् सेवयेत् तथा ।
वैष्णवत्वेन तिष्ठ वर्तेत दास्यभावतः ॥१०१॥
यद्वि मजनं निव्यं॑मन्तररिैः रुहखकम् ।
शतमा जपेद्वापि माखमेकां जपेचच वा ॥१०२॥
दशवारं ` जपेद्वापि नित्यं प्रातर्निश्षामुखे।
मध्याह्ऽपि जपेद्वाऽपि मोक्षदोऽदं भवामि वै ॥१०२॥
सकामानां सम्पदां वै प्रदाताऽहं सवामि च।
निष्कामानां श्रेयसां वै प्रदाताऽहं मवामि च ॥ १०५]
इत्येवं कथितं लक्िमि रहस्यं मे मनोस्तव |
जपेन्नारी नरो वापि दद्याच देहिनेऽ्थिने॥१०५॥
इतिशीरक्षमीनारायगणीयसंहिवायां व्रृतीये दापरसन्ताने
मद्टामन्त्रहस्ये मन्तरतदर्थन्यास्ादिनिरूपणनामा-
उष्टषष्टितमोऽध्यावः ॥ ६८ ॥
श्रीनारायणीश्रीरवाच--
रषठमुक्तं त्या कान्त रहस्यं मनुसंतम् ।
महामन्त्रस्य सामथ्यं सवेष्टपूरकं महत् ॥ १॥
व्व॑प्रयुस्त्वं पतिस्वं च लोकानां गुरुरेव च।
त्वं खामी स्वं सखा नाथस्त्वं गतिस्त्वं सदाथकृत् ॥ २॥
स्वं भोक्ता त्वं तारयिता बाता पोष्टा सुहृत् सदा ।
त्वं जनक्ोऽसि लोकानां गरभ्रक्वं हि देदिनाम् ॥ ३॥
अहं रिष्या वधूः पली कान्ता सखी तवाऽसि च ।
दासी श्त्या किंकरी च भार्या योषित्तवाऽङ्खना ॥४॥
इमा व्रह्मप्रियाः सर्वास्तवाऽर्धऽगस्य शक्तयः |
हरिप्रिया्च वै तद्रच्छतयः खन्ति ते पराः॥५॥
सर्वाघं मेऽपि च पाकरसं ओाश्वतोऽधिषः |
मन्त्रदाता मवानेव दीक्षादाता भवानपि ॥६॥
मन्तदीक्षाविधि मां स्वं ब्रूहि लोकहितेच्छया।
प्राप्य दीक्षां महामोक्ष भाप्स्यन्तीति कृपां कुर ॥ ७॥
श्रीपुरुषोत्तम उबाच--
श्णु कान्ते प्रवक्षामि मन्तदीक्षाविधिं हि ते।
यदा भवेद्धि संकद्यः सत्संगस्य ब्लेन वै॥८॥
पूर्व॑ पुण्यवलेनापिं चान्धसम्परेरितेन वा।
तदा स्नाता हरिं स्मृत्वा द्रं गच्छेद् गुरं अति ॥ ९ ॥
सदर रधमसम्पननस्त्यागवान् संयतेन्द्रियः ।
महामागवतो मतो विद्वान् ¦ भरतिपरायणः ॥१०॥
र्ृस्यवित् ।
मत्सप्प्रदायसंयुतः {११॥
परब्रह्मसम्प्रदायदीक्चावान् म्यदाभितः ।
ब्रह्मविद्या निष्णातश्वानन्यदैवतः चिः ॥१२॥
साधुः साध्वी सती विप्रो . रुरपादाधितोऽपि यः।
गुर्वथ॑क्रतसरवैस्वः शासिता मोक्षदो गुरः ॥१२॥
एतादृशं ्रष्ठगुरं यद्वा मन्त्रविदं गुरुम् ।
अभमिगच्छेदर्व्यपाणिशनदं दिव्यमूर्तिकम् | १४॥
आचारशासकं मक्तिद्ासव ब्रह्मदायकम् ।
आचार्यं परमं दिव्यं गुरं गच्छेन्नमेत्तथा ॥१५॥
साष्वार्ये निजसंकद्पं मन्त्रार्थवं मिवेदयेत्।
यथोक्तव्बनं मत्वा मम जन्मष्टमौदिने ॥१६॥
ऊर्जक्ष्णेऽथवा चोज द्वादश्यां श्छके दङे।
यद्वापुण्यदिने यद्रा यदेच्छेदरै तदा दिने ॥१७॥
तीर्थजं करे धृत्वा दरः पादाखृतं जम् ।
चमनं विधैव निषीदेदरै रुरोः युरः॥१८॥
गुसस्तस्मे हरनाम आावयिखा पुनः पुनः।
शंख्वक्रगदापद्मचिहानि दापयेललेः ॥१९॥
यद्रा वहि स्थापयेच्च वदह्धिमन्नविधानतः।
स्थण्डिखदौ जुहुयाच्च गवाभ्यं मन्वसंयुतम् ॥२०॥
अषटोत्तरसहखं वा शतमष्टोत्तरं च वा|
जुहुयाद्वै महामन्तसं्ुतं च फलादिभिः ॥२९॥
मनैः पुरुषसूक्तावैखकषमीसूत्ता दिमिस्तथा ।
पायसं व घृता च जुहुयान्मेऽभिधानकैः॥२२॥
त्तो वै राजतं यद्वा सौवर्णं ताम्रमेव वा।
शंखं चकं गदां पदं पञ्चामतैः निषेचयेत् ॥२३॥
पूजयेच ततो बहौ तापयेन्मृद्रणोचितम् ।
दशद्ोमान् प्रया षहोमान् वा ततः पुनः ॥२५॥
उदुत्य॒चक्रं॑बाहोवे चांऽक्येद् गुराभितम् ।
दक्षे चोष्वं चक्रमेव रंखं तूर््व॑हि वामके ॥२५॥
गदां दक्षे दह्यधोमाये पद्चं॑वामे च निम्नके।
आचार्यो वेदविन्मन््रतत्ार्थविद्
मन्वजापरतश्वापि
एवं नाहयोरंकयिष्वा तीर्थकरुशवारिणा ॥२६॥
मन्नेणैवाऽभिमन्न्यैव शिष्यभूष््यमिषरेचयेत् ]
आचमनं प्रदा दुध्वैपुष्डं प्रकारयेत् ॥२७॥
सचन्द्रकं कौम च मन्बमध्यापयेत्ततः।
जिवारं दक्षक्णं वै नार्था वामे वदेद् गुरः ॥२८॥
मन््रार्थान् बोधयेत् सर्वाम् निभ॑यत्वं ददेत्ततः।
जपस्य नियमान् दद्याद् दद्यात् कण्ठीं च तौट्सीम् ॥२९॥
२०४
# श्रीरक्ष्मीनारायणसं हितां
>~
जपमास्ं प्रदा परिहारं समापयेत् ।
रिष्यस्ततोऽचयेद्धत्तया शुखं भूषाऽम्बरादिभिः ॥३०॥
एवं मन्युतः शिष्यो नता यायाद् रदं निजम् |
इदं रस्यं परमं लक्षि ! ते समुदाहृतम् ॥३१॥
मन्तरचवुष्टयं शष्ठ मुक्तिद दिन्थताप्रदम् ।
तजपादरै भवेन्मोक्षो यावक्कृव्यनिङृन्तनः ॥२२्]
पूवोक्तं मन््रदंशकं तथेदं च चुषटयम् ।
सरव॑युक्तिसर्वभ॒क्तितादात्म्यादिप्रदं मम ॥३३॥
योदश तथा मन्ाश्वापरे प्राडनिदरिताः।
ते च मोक्षकया रक्षि सक्तिरक्तिप्रदाः श्यभाः ॥३४॥
त्रयक्लिरत्तया मन्वा गायन्यन्ता उदीरिताः ]
स्वै ते सिद्धिदा लक्षि पुरुषार्थप्रदाः शमाः ॥३५॥
जयचिरात्तथाऽ्न्ये ते मन्वा धमि प्रकीर्तिताः ॥
तवे गायतरिकान्तास्ते पुरषार्थप्रदाः श्चमाः ॥३६॥
ततो रमायाः पार्वत्या गायत्रीदयस॒त्तमम् |
ततो मन्त्रय स्वामीक्रष्णोवह्छमदैवतम् ॥२५७]
सर्वार्थसाधकं लक्षि सवंमन्घोत्तमोत्तमम् ।
अथ गायत्रिकाश्चापि श्रणु नीक्षपरदाः श्रमाः ॥३८॥
परमेशाय विदद पुखत्तमासय धीमहि ।
तन्नोऽवतारी प्रचोदयात्? ॥३९॥
शोपीश्वाय विद्रदे श्रीरषे्चाय धीमदि।
तन्नः क्ष्णः प्रचोदयात्" ॥४०॥
नारायणाय विद्हे वाघुदेवाय घीमहि।
तभो विष्णुः प्रचोदयात्? ॥४१॥
(तत्सविवुवरेण्यं मर्गो देवस्य धीमि।
धियो यो नः प्रचोदयात्, ॥४२।
तत्पुरुषाय विद्महे महादेवाय वीमहि।
तन्नो रुद्रः प्रचोदयात् ॥४३॥
पद्ोद्धवाय विद्वहे वेदवक्वाय धीमहि।
तन्नः खष्टा चोदयात्? ॥[४४॥
ध्मदाविष्णवे विद्महे दिरण्वगर्माव धीमहि ।
तन्नो मूमा प्रचोदयात्, ॥४५॥
एताः सप्त॒ म्सरूपाः णु वद्रूमगा अपि ।
गायन्यः शछभदाः सर्वपुरुषार्थग्रदा रमे ॥५६॥
श्रहपरियायै विद्महे हरिपियनै धीमहि
तत्रो ब्राह्मी प्रचोदयात्? ॥५७॥
शनारयण्यै विदद वायदेव्यै च धीमहि ।
वैष्णवी नः श्रचोदयात्" ॥४८॥
महाल््प्यै च विदद विष्णुपल्यै च धीमहि ।
तन्नो लक्ष्मीः प्रचोदयात् ॥४९॥
षिरण्यवर्णाये विद्हे भियै हरिण्यै धीमहि ।
तन्नो लक्ष्मीः ग्रचोदयात्ः ॥*५०॥
भहाऽम्बिकायै विद्ये पार्वत्यै सै धौमदि।
तन्नो मोरी ग्रचोद्यात्ः ॥५१॥
महासाविच्ये चिदे वेदगायन्यै घीमदि।
तन्नो वाणी ग्चोदयात्, ॥५२॥
सुलदाल्क्षप्यै विद्महे शिवरा्ीभियै धीमदि।
तन्नः काष्णीं प्रचोदयात्, ॥५३॥]
नारायण्यै विद्यदे माणिक्यायै धीम)
तन्नो राधा प्रचोदयात्? ॥५४॥
श्नारायण्ये विदद रमादेन्यै धीमहि।
तन्नो लक्ष्मीः ग्रषोदयात्ः ॥५५॥
नाय्य विद्महे पञ्चावद्यै धीमहि।
तनो विभ्वी प्रचोदयात्? ॥५६॥
ध्नारायण्यै विद्रे रमदेव्ये धीमहि ।
तन्नः ग्रभ्वी प्रचोदयात् ॥५७॥
धर्मदेवाय विद्महे मक्तिदेव्ये धीमहि ।
तन्नो हरि प्रचोदयात्; ॥५८॥
इत्येता द्वाद्श्गायन्यश्च लक्षि तवामिधाः।
धर्मार्थकाममोक्षाख्यपुमर्थसम्प्दाः छमाः ॥५९॥
इत्येवं सकट मन्ाः शतं च दञ्च पच च।
पञ्चदो््व॑शतशक्तिदेवता मदात्मका: ॥६०॥
रहस्यं कथितं तेऽज परमे्परायणम् ।
जपित्वा तान्नरो नारी चैकं वा मनुमिष्यपि ॥६१॥
यायात् स्वरगात्परं स्वगं धाभ्नो धाम परात्परम् ।
उत्सवाडुस्वाऽऽव्ये चानन्दानन्दसंथरतम् ॥६२॥
पुरुषोचमतो देवः परो नास्ति प्रम॒किदः।
मम॒ सेवा ततः कार्यां पुर्षोत्तमसंशिनः ॥६२॥
मम॒ मन्त्राः स्दा जप्या यथाशक्ति दिवानिशम् |
मम॒ दीक्षा अदहीतव्वा धारयाप्वंकानि मे सदा |६४॥
तस्व नारायगश्वाऽहं वाुदेवस्तथा त्वहम् |
परमात्मा परग्रह्म परज्योतिः परेश्वरः ॥६५॥
विष्णुः परात्परश्वाऽहं कृष्णो वै पुरुषोत्तमः ।
साश्वतात्माऽन्तरास्ा च साक्षी चाऽदहं जनार्दनः ॥६६॥
हषीरेशस्तया यजञश्राऽ्दं लीलापति; . प्रभुः
सव॑मूघां स्वचक्षुः सव॑पाद् भगवानहम् ॥६७॥
# द्वापरयुगसन्तीनिः क
२०५
[222
विश्वाप्मा श्रीपतिश्वाऽदं सविता
सर्वेश्वर्य सर्वज्ञो
रमणोऽप्यहम् ।
जगन्नाथोऽदहमेव च ॥६८॥
स्वविद्याम्तरस्थोऽदं सर्वायुधधरोऽष्यहम् 1
सर्वशास्ता सर्वचेत्यश्ाहं श्रीपुख्षोत्तमः ॥६९॥
मम॒ चिह्न प्रसिद्धं वै वक्रौ सुदर्लनं शमम् ।
ऊष्वंपुण्ड् च तिलकं रंखादीनि तथापि च।॥५०॥
धारणीयानि भक्तेन पूज्योऽदं पुरुषोत्तमः)
रंखकरादिचिह्ञाव्यः कुर्यान्मे पूजनं प्रिये ॥७६१॥
धारयित्वैव चिह्नि ब्रह्मकर्म समाचरेत् ॥
बहोर्धारयिता धता याति मत्परमं पदम् ॥७२॥
अकयित्वा जपन्मन्त्रं मवपाञ्चास्ुच्यते ।
खददनयुतं भक्तं शरद्धादौ भोजयेत् सती ॥७३॥
पितये नित्यता बै भवन्ति वैष्णवाश्नात् |
द्याद्लोभूदिरण्यादि ्क्राकित जाय वै ॥७४]।
चचक्राकिताः पापक्ताः प्रयान्ति मत्रं पदम् ।
चवक्रा्रैरकिते देहे प्राव्ने वैष्णवे प्रिये ॥५५]
स्व॑तीर्थानि यज्ञाश्च वसन्ति मुक्तकोटयः।
मन्त्रसिद्धयै च पूजार्थं चक्रं धाथ विशेषतः ॥७६॥
वैष्णवत्वस्य सिद्यर्थं सानसिद्धयै विरोषतः।
मम॒ भूत्वत्वसिद्धवर्थ चक्रं धार्य विशेषतः ॥७७॥
शंखष्वक्रगदापश्मरेखा बाहोरन्य॑सेत् सदा ।
मीन्यूटध्वजधुर्बाणस्वस्ति कदण्डकाम् ॥७८॥
रेखात्मकान्न्यसेक्निप्यं चन्दनान् तर्कश्च वा।
प्विच्रचक्ररेखाव्यास्तरेयुः पाततकम्बुधिम् ॥७९॥
पि न्वरणं नेमि्हैरेधक्रं . सुदरीनम् |
तेन तस्शरीरा बै प्रयान्ति मम॒ घाम इ ॥८०॥
शदेन वह्धितप्तेन बह्म तेन पुनीहि नः।
यत्ते पवि्मर्धिवदग्ने तेन पुनीहि नः॥८१॥
येन॒ देवा पवित्रेण आमानं पुनते सद्ा।
तेन सदख्लघरेण पावमान्यः पुनन्छ॒ माम् ॥८२॥
प्राजापत्ये पवित्रे तच्छतोव्यामे हिरण्मयम् ।
बयं ब्रह्मविदस्तेन पूतं व्रह्म पुनीमहे ॥८३॥
सनेमिच्चक्रं सततं प्वाऽश्वरस्य महात्मनः ।
तर्स्मिशवक्रदृते देदे मदोघ्रतिपदं ययौ ॥८४॥
एवं ममैव वाक्यानि श्रतयो मे वदन्त्यपि)
रेखास्ता विधिवद् धार्याः शंखचक्रादिदेतयः ॥८५॥
कलत्राऽपस्यभत्यायैर्घार्थाश्न पञ्चुमिस्तथा |
दृक्षवस्स्यादिभिश्वापि गहारामादिमिस्तथा ॥८६॥
यानवाहनपेयैर्वार्या रेखादिदेतयः ।
आन्तरे मम मूर्विश्च बचे चिह्वानि मे तथा ॥८५॥
उनन्यमक्तियोगश्च सर्वाप॑गादिपूर्वकः |
कर्तंव्यश्चापि धार्थश्च ते मे दासा दहि वैष्णवाः ॥८८॥
उरध्वपुष्डं तथा माले लक्ष्या जिन्द्रा युतं चरेत् ।
लक्ष्मि साकं त्वया वचाहमूष्वपुणडरे वसामि वे ॥८९॥
ऊरध्वपुषड्धुतो देहो मम॒ दभ्यं दहि मन्दिरम्
ऊष्वुधुष्डूयुतः स्नातः स्वती वियते ॥९०॥
दीक्षितः सर्वेषु सर्धटोकेष्ुः पूजितः।
विमानवरमारुह्य याति मे परमं पदम् ॥९९१॥
उध्वंपुण्डूवरं भक्तं दृष्ट पपिः प्रुच्यते।
नमस्कृत्याप्थवा भक्त्या स्व॑दानफरं लभेत् ॥९२॥
श्रद्धेऽस्य भोजने कल्पकोटिव्रृप्ति प्रयान्ति वै।
पितसेऽस्य गयाश्राद्धङ्तं फलमवाप्नुयुः ९२
यज्ञदान तप्र्याजपदोमा्यनन्तकम् ।
पुण्यवजायते वोर्धवपष्टूभार्स्य = योगिनः ॥|९४॥ `
एकान्तिनो मदामागाः ` साधवो ब्रह्मवारिणः।
सन्तरां ङ्व पुष्टं मप पशाक्ृति ॥९५॥
मम॒ पदाक्ृति पण्डु मन्दिर मे सष्न्द्रकम् |
मध्ये तिष्ठामि माच्ऽहं भिया साकं त्वया हरिः ॥९६॥
पष्ट कुयुंज॑ना नित्यं ईष्णसालोक्यसिद्धये |
तीथसृदा चन्दनेन कुंुमेन द्रवेण वा ॥९७]
जखचै्वां प्रकुरु द्वपण्डं सवन््रकम् ।
धृखा पुष्डराणि वचगिषु मम सायुव्यमाप्तुयुः ॥९८॥
ख्लटे मां हरिं ध्यायेन् नारायणमथोदरे ।
वक्षःस्थटे भियं ध्यायेत् कण्ठे श्रीपुरुषोत्तमम् ॥९९॥
बहमर्नरं तथा कृष्णं कन्धरे माणिकीपतिम् |
पायोः श्रीभूपतिं मां पृष्ठ. जनार्दनं बु माम् ॥१००॥
करयोश्च रमापञ्चावतीनाथे स्मेद्धि माम्।
एवे द्वादशपुण्डणि मक्त मे धारयेत् सदा ॥१०१॥
महयभागवत्ती नारी महामागवतो नरः!
ऊर्व॑पुणड्मुषब्द्राव्यो मस्खरूपो न संशयः ॥१०२॥
एवं रक्षि मयोक्ता वै मन्त्राः सदोध्वपुष्डुकाः।
सष्नन्द्रकाश्च ते स्वै व॒लसीमाछिकायुताः ॥१०२॥
श्रीरक्ष्मीनारायणसंहिता
॥ ~ ~
‰५६
मस्स्परतिप्रसदिताश्च भवन्ति पदपदग्रदाः |
नय॒ नारायणा नायो नाययण्यो भवन्ति वै ॥१०५]
किम्बधिके अवक्तव्यं मम प्रिया मवन्ति वै)
पठन च्छरुवणादस्य मोक्षमार्गो मवेत् श्रुवः ॥१०५॥
इतिश्रीलक्ष्मीनारायणीयसंदितायां वतीये द्वापरसन्ताने
महामन्नादिगायन्यादिसचन्द्रकोर्वपुण्डा दिमदहिम-
निरूपणनामा नवषष्टितमोऽध्यायः ॥ ६९ ॥
श्रीपुरुषोत्तमं उवाच--
णु नारयणीशरि त्वं आहयेत् सद्वुो्मनून् ।
सदख्वशाखाध्यायी ष सर्वेषु दीक्षितः ॥ १॥
तापसो विप्रवर्योऽपि न गुरः स्याद्वेष्णवः।
महाभागवतो यश्च मम ध्यानपरायणः ॥ २॥
भक्तिमा्गपरेष्टा वैष्णवो शगुद्मवेद् बुषः।
आचार्यः सहुरः साघुर्म॑वबन्धविदारकः ॥ ३॥
तस्मान्मन्ाच् हि गृहीयादोकारसदहितान् श्चिः।
आदौ सर्व मन्बाणां वोबयेत् प्रणवं प्रमुम् ॥४५॥
आंकारोऽदं परत्र प्रणवो मन्तरनायकः |
आओमिव्येकाक्षरं पूर्वं व्तुथ्यन्ता ममाऽभमिषा ॥५॥
ततश्च द्वषक्चरं नाम नमः इत्येवं पूरयेद्पि।
अ श्रीङ्ष्णनन्द्जाय नमः एवं वदेद् गुरः ॥ ६ ॥
मन्तरषवतुष्टयं शरेष्ठ मन्द्यकमुत्तमम् ।
सप्त द्वाद च दे च गायच्यश्चोत्तमा मम ॥७॥
ध्रयोदश् तथा मन्त्राछ्यः श्रेष्ठः सदा मप ।
घयश्जिश्द्वतारमन्ाः भेष्ठास्तथा मम ॥८॥
चयोसिदच्छरियो मन््ाः ष्ठाः सवै मता मम।
एको वा सव॑ एवापि हयनेके वा यथेष्टकम् | ९]
रह्मा मन्त्रा हि शिष्येण शुखः परीक्ष्य वाऽरयेत् ।
-पञ्चदचो््वंशतमन्तदेवोऽस्ि दरिः स्यम् ॥१०॥
शेयस्िरान्मभ मन्वाश्वान्ये मद्रुपवर्गिनः ।
रूपरूमितादास््यादैे वुभ्यम्ते मयि स्व॑ः ॥२९॥
यो भक्तो यत्छररूपस्य तन्मन्त्रं श्रणुयाद् गुरोः ।
प्र्रह्यतरोः शाखाः शतं च दश पच च॥१२॥
तानि तानि च रूपाणि तचन्मन््रैः प्रपूज्य च|
आराध्य मरस्वरूपाणि यास्थन्त्येव हि मां हरिम् ॥१३॥
परब्रह्मसम्प्रदायाः सवै र्मेऽयानि पद्यजे।
महुसन्नमिदं उवै मप्तो नैवातिरिच्यते || १४॥
अनादिभीकरष्णनारायणे गोता मयीश्वराः ।
अवतारास्तथा रक्ता जीवाः प्रोता हरौ मयि ॥२५॥
यअवतारिण्य एवेमा; शक्तयो मयि संस्थिताः ।
सर्वां मन्वस्वरूपि्यः प्रोता मयि हरौ प्रभौ ॥२६
इतिविनज्ञाय मन्नणां शतं पचद्द्ाधिकम् |
विद्वान् विज्ञाय दयाद्रै विदुषे त्वधिकारिणे 1१७
स॒स्थाद्आाचार्वसप्राट्वै सवमन्वप्रदो गुखः ।
शर्रहसम्धदायाऽऽनारयसमराटः निगत्यते ॥१८।
न्यूनमम्बेथदा न्यूना मचार्यास्ते भवन्ति वे।
स्वतःप्रकाश्योभगमान् स्थाप्यते वे मथा रुरः ॥१९॥
'र्रह्मसम्प्रदायाऽऽवायंसम्राय् मनुभरद्ः ।
सव॑मनृषदेष्टा स मर्घ्वरूपो भवत्यपि ॥२०॥
त्वं लक्ष्मीश्च तथा गुर्वी स्थाप्यते वै मया प्ियि।
पपरव्रह्मसम्प्रदायाप्चार्यसम्राही" मन्व्रदा ॥२१॥
सर्व॑भनूषदेष्रौ लं मत्खरूपामिका ह्यसि ।
किंच लक्षि श्रणु वान्यन्पन्त्रे यन्नाम विद्यते ॥२९॥
स॒ तन्मनोस्तथाऽस्वायैः, मदंशो वतते खदा।
सा तन्मनोस्तथाऽऽ््वार्याणी च बोध्या मद्ान्तया ॥२३॥
वं मनून् नियुञ्जीत गहीयाचच रारोर्ुखात् ।
सनीजोध्ये मवेन्मन्तो रुरोस्तैजसभासुरः ॥२४॥
दैवो रुरोर्थी मनुमोक्चपदो भवेत्|
श्िष्यचलोऽधिकः स्याद मनर्थक्तिपश्क्तिदः ॥२५॥
बीजं सर्व्॑न मन्त्रेषु कृषणकान्तोऽहमेव छ ।
निव्याऽनपायिनी शक्तिः शरीरटक््मीर्वियते मनौ ॥२६॥
ओंकारो मेऽभिधानं भि} अकाराऽहं परेशवरः।
उकारः श्रीस्वमेवासि मकारो मक्त एव॒ मे॥२५॥
अकारोऽहं परात्मा व उकारशेश्वरा मताः)
मकारश्च ओीवद्रन्दा तदाप्मा ओं मतो मम ॥२८॥
अकारशथानिरड्श्च उकारस्तु परय॒प्नकः |
मकारः संकरषणश्चेधा ओिव्यहं श्रीहरिः ॥२९॥
अकार्य स्वये विष्णुरुकारः दाकरस्तथा |
मकारश्च विश्वखृड् वै तरेधाऽहं परमेश्वरः ॥३०॥
अकास्थाशक्षरं ब्रह्म उकारो युक्तकोटयः।
मकारश्वावतासया मे बेधाहं पुरुषोत्तमः ॥३१॥
अकारो बरह्सष्टिम उकारशेश्वरसजिः ।
मकारो जीवस्व तरेषां परमेश्वरः ॥३२॥
अकारोऽ्दं परक उश्च ब्रह्मप्रिय मम।
मश्व हरिप्रियाः सवखिषाऽं परमः प्रसुः॥३३॥
अह श्वामी स्वामिनी त्वं शेषा दासस्तथा परे
एवं भे विद्यते हादं॑ प्रणवार्थे हि दासता ॥३४॥
छ द्रापरयुगसन्तानः
२८७
[2
दासा दास्यो मम॒ भक्ताः
देदेन्ियमनोऽ्दंघीगुणा यत्तस्य मे वाः ॥३५॥
मय्थर्पिता हि ते दिव्या म्तन्वा मसजीवनाः।
अतो मम पदस्थस्य मदिच्छाधीनव्तंनम् ।३६॥
ममैव सर्व॑संक्पात् परार्धं तस्य॒ विदयते)
ममैव लक्षि सामर््यान्नाऽल्ये तस्य विद्यते ॥३७॥
मय्यर्पितमरः शरीरो मक्कमैव समाचरेत् ।
परमाप्मा दहं स्वामी भक्तस्व॒ दास एव मे॥३८॥
इच्छया बिनियोक्तव्यो भवेद् दासो हि सवदा |
दासी श्त्या किंकरी च नियोक्तव्या ममाऽऽभिता ॥३९॥
ममाऽहं मच्छरूपौ वै मम भक्तस्य नेतरौ]
तस्माद् देहादिबन्धैः स सुक्तो नित्यो ममाऽऽश्रयात् ॥४०॥
कु्व॑लपि दहि कर्माणि मृतान्येव तानि वै।
न टेप कमते तैश्च मक्तो मे जन्धवर्बिततः ॥४१।
माया मक्तस्य मे दिव्या भक्तं रज्ञयति भ्रुवम् ।
परतस्वाः सदा मम।
आनन्दयति दिव्या छा मोक्षार्थं योजयत्यप्रि ।\५२॥
एवं रुक्षिमि मम मनोर्माहातम्यश्रदितं तव ।
अनादिश्रीङ्कष्णनारायगोऽहं प्वाऽक्षराधिपः ॥४३॥
पुरुषो्तमसंशोऽहं चाऽवतारी परेशरः ।
परमेश्वर एवाऽ्हं परमात्मा सनातनः ॥४४॥
पूर्णव्रय परग्रहय भगवान् सर्वकारणम् ।
ममाऽवताराः कृष्णाया वासुदेवाद्योऽपि च ॥४५॥
भूमादयोऽपीश्वराश्च राधालक्ष्यादिशक्तयः ।
ममांऽधा विष्णुरद्राऽजा देवाश्वांऽशकलांऽशकाः | ५६॥
मानवाचास्तदंशाश्च तिर्थ्ः पादपास्तथा ।
किचिदंशादसंमूलाः खष्टयः सन्ति चैव ` मे ॥४७॥
तत्र नारायणश्चाऽहं नारा इत्यात्मसंहतिः।
तचाश्यनं करोम्येव ततो नासयणोऽसप्यहम् ॥४८॥
नराजातेषु त्वेषु वासी नारायणोऽसम्यहम् 1
नारे चराष्वरे ठोकरेऽन्तःस्थो नारायणोऽस्म्यहम् ।५९।
सदहशीषां पुरुषः सहस्वः सदखपात् |
यस्मान्म्तः समुपन्नः सोऽहं वै परमेश्वरः ॥५०॥
यद्धुतं यच्च॒ भाव्यं च यस्मात् सर्वं परेशवरात् ।
अमृतत्वस्य चेशानः सोऽहं श्रीपुसुषोत्तमः ॥\१॥
वासुदेवो यतो भाति हिरण्यगर्भ इस्यपि।
सविता च यतो माति सोऽहं श्रीपुरुषोत्तमः ॥५२॥
वेदाद्श्चि परया वाणी यस्य॒ माषा युसंस्छरता।
स्वरो यस्य प्रकण्ठद्वै सोऽ श्रीपुच्पोत्तमः ॥५३॥
प्रस्मात्मा ठ यश्चास्ते मायी च माययाऽध्वितः।
मायेशो मायया दयल्यः सोऽहं श्रीपुरुषोत्तमः ॥५४॥
पदे सष्टिखिपादे वाऽक्षरं॑धामाऽस्ति यस्य वै।
भूटीदाश्रीपतियोऽस्ति सोऽहं शीपुरुषोत्तमः ॥५५॥
यक्लनारायणश्चाऽदं सव॑नारायणोऽसमि च|
भिन्ननारायणरूपः सोऽहं शरीपुरषोत्तमः ॥५६॥
यम्मूतै्मतैयः सम्ति विप्रा मानवाः खरः।
चन्द्रः सू्ोऽभिवुर्विुत् सोऽहं शरपुरषोत्तमः ॥५७॥
एतादरास्य मे दास्ये नरनारीभिरादरात्।
मन्वं छब्ध्वा प्रकर्तव्यं रहस्यं मोक्षदं हि तत् ॥५८॥
विश्वतः पाणिपादोऽहं वक्चुष्मान् विश्वतस्तथा।
विश्वानि सुवनान्येव धामानि स्वपि सन्ति मे ॥५९॥
एव बृहर्स्वरूपोऽहं श्रीपतिः पुरुषोत्तमः।
दैश्र्यां वै स्ववा साकं दिव्यमंगलरूपवान्॥६०॥
बृहदेदो मानव्यो युबा हरिः पतिस्तव `
रेमे रेमे त्वया टक्स्या भिया साकं दि शाश्वतः ॥६१॥
अहं जगज्मन्या वै कुमारो नित्ययौवनः)
कन्द््पाऽबंदलवण्यस्तिष्ठामि परमे ` पदे ॥६२॥
मुक्तिस्थानं प्ररं व्योम सूक्तमुक्तानिकोभितम् ।
शाश्वतानन्दसौष्यादिसंग्तं च्ाऽ्षरं मम 1६२
गोलोकश्चापि वैकुण्टोऽव्याङृतोऽमृत इस्यपि ।
भोगार्थानि हि धामानि मया कृतानि सन्ति वै ६५
दिरण्मयास्तथा वैराजादाश्च मायिकास्तथा।
सादादौवा वैष्णवाश्च प्राधानिकाश्वभूमयः ॥६५॥
आवरणानि सर्वाणि सव्यादिमानवादयः }
पाताखन्ता्च टीलखार्याः कीडारोभाग्यसंशरताः ॥६६॥
सवै लेका मप क्रीडाखीलखदर्था मथा कता;।
भोगे निद्या स्थितम धामस्ववताररूपिणः [६७
टीव ठ संहरे लक्षि मायामये हि तद् यतः।
त्रिपाद्वयाप्यक्षरं धाम परमं मे दहि शाश्वतम् ॥६८॥
भरिपाद् विभूतिर्नित्या सा तत्र धामानि बानिमे।
गोोकादीनि सर्वाणि नित्यान्येव पराणि हि ॥६९॥
पादोऽदयेश्वरनैवादिरोका अनिध्यंक्काः ।
लीखत्मका दि ते स्वँ क्रीडार्थं वै मया कताः ॥७०॥
निव्येऽ््नरे च गोलोके वेककुष्टेऽभ्याङृतेऽते ।
अच्युतः शाश्वतो दिव्यः सदा यौवनमाधितः॥७१॥
तिष्ठाम्यनादिशीङ्ृष्णनारायणः पुमुत्तमः।
शीङष्णश्च तथा नारावणो भूप्रा तथा प्रसुः॥७२॥
२०८
% श्रीरक्ष्मीनारायणसंहिता $
म ~ ~ 1 ~ ~ | [न
वाखुदेवः सदा कक्षम तव॒ स्पैः समन्वितः ।
म॒क्तानिकाब्रह्मप्रियाहरिप्रियाभिः संयुतः ॥७३॥
राधाविरनागोपीभिर्गोलेके मम द्क्तिभिः।
लक्ष्मीहरिणीकमखादिसेवितो विङ्कुष्ठके ॥७४॥
रमाश्रीपाषदानीमिः सेवितोऽवयाङ्घते ग्रसः]
वासुदेवीपद्रिनीभिः सेवितोऽमृतधामनि ॥[७५।
मुकतैगेपिः सेवकेश्च पार्षदैरभिसेवितः ।
अवतारस्वरूपोऽहं मिन्नरूपो वसामि वै ॥७६।॥
नित्यसंमोगमीश्व्यां भिया सक्या ष राधया ।
त्वया च रमया वासुदेष्या कमलख्या सह ॥७७॥
विन्देऽहं सव॑दा रक्षि मूप्या च दिव्यया सदा।
नित्या सा त्वं जगन्माता मम श्रीरनपायिनी ॥७८॥
सवगता सदा विभ्वी दहीशानां जगतां सदा)
सवतः पाणिपादाव्या सर्वतोऽश्िशिरोमुखी ।७९॥
परमेखी जगन्माता नारायणी दिरण्मयी ।
व्वत्तनावास्थितं सर्व जगत् स्थावरजंगमम् ॥८०॥
जगस्स्थितिल्यौ स्थातं तवोन्मीलनमीख्नात् ।
सर्वस्या्या मदाव्राह्मी मदालक्षमीः परेश्ररी ॥८१॥
लक्ष्या ऽखक्ष्स्वरूपा स्वं क्र्तं व्याप्य व्यवस्थिता ।
विभूतिस्तवे परे धाश्रि राधा गोोकवासिनी ॥८२॥
लष्षमीवैकुण्ठवाखा च॒ रमाऽन्याङृतवासिनी ।
पद्माऽमतनिवासा च विभूतिाऽऽश्चरी मम ।॥८३॥
दैश्वराणां ष्व लोकेषु जीवानामण्डकेषु च।
रीङेश्वर्यवपु्त्वं वै भवसि मूमिकास्मिकाः ॥८४॥
कराणां भूमयश्चाऽऽल्याः प्रासादकोययः ।
स्मृद्धयो बाधिकाः क्ेत्रदिव्यविषयभूमयः ॥८५॥
भवस्येव भवतीति खीत्म मे सर्वसम्पदः ।
आवरणानि ` त्वानि से सादारैवगानि च ॥८६॥
वैष्णवानि च तत्वानि मायिकान्यपि यानि च।
दैरप्मयानि तस्वानि वैयाजादीनि यानि च [1८७॥
सत्यादिचुनिवासानि मानवान्यपि यानि च।
पातताटेषु तथा यानि तच्वानि भोगभूमयः ॥८८॥
जलभूतैजसवायुमयानि यानि सन्ति च|
तानि सवाणि ते लक्ष्मि छीहारूपाणिं सन्ति वै॥८९॥
रूपरसगन्धस्परंरूपा स्वं स्वररूपिणी ।
ठष्ष्मीरूपत्वमापन्ना ` धनद्वन्यादिनामिका ॥९०॥
एवं जगत्स्वरूपा स्वं जगतः श्रीः भिता `हिमाम्।
वेदा वेदं समस्तं वै तव रूपं दहि पडजे॥९१॥
खीरूपमखिरं ण्क्षिमि तव रूपं वपुस्तव ।
सौन्दर्यं शीलमौज्ज्वद्यं सोमाग्यं मार्दवे खलम् ॥९२॥
खवण्यं चापि सौगन्ध्यं भ्वाकर्पणं रसादिकम्।
तवैवं सरूपं कमले सर्वनारीषु संस्थितम् ॥९३॥
ब्राह्मी नारायणीप्रीश्वाऽशक्षरी मुक्तानिका रमा।
ब्रह्मप्रिय च कमला दरिप्रिया च माणिकी ॥९४॥}
राधा लक्ष्मीः पराविद्या रमा श्रीश्च नरयणी।
विद्या सरस्वती माता वेष्णदी प्द्िनी सती ॥९५॥
पद्या च पद्मजा चाऽन्धिपुत्री रंभा च राधिका।
मूर्छीखा सुखदार्क्ष्मीहैरिणौ माघवीश्वरी ॥९६॥
गोरी कार्ष्णी कृष्णनारायणी स्वाहया स्वघा रतिः ।
सम्पत् स्मद्धिर्वासुदेवी विरजा प द्िरण्मयी ॥९७॥
भार्गवी दिवय्ीश्री रामा - श्रीकान्तवस्छमा ।
एतानि तव नामानि सदा प्रातः परटेद्धि यः ॥९८॥]
स स्मृद्धि महतीं र्ष्मीं भियमाप्नोस्यनारिनीम् ।
हिरण्यवर्णा हरिणीं सुवर्णरजतखजाम् ॥९९।।
ज्योत्स्नां द्िरण्मर्यी टक्षमीं विन्दते मत्स्रूपिणीम् ।
उछृष्टगन्धरूपादिस्वरूपां पुष्टिव्धिनीम् ॥१००॥
तव॒ दाता ग्रमु; श्रीमान् पुरुषोत्तम एव च।
परनारायणः. स्वामी वात्सव्यकरणाऽर्णवः [१०९१
सुशीलः मगः पूर्णकामश्च सर्वशक्तिमान् ।
स्वर्गापवर्गसुखदः शरणं सर्वदेहिनाम् ।॥॥१०२॥।
सोऽहं मे दासभक्ताय दास्यै साकं सखयाऽप्यहम् ।
मां चाऽ्प॑व्रामि देवेशि परस्पराप्मवेदिताम् ॥१०३॥
श्रीमन्नाययणः सवामी श्रीपतिः पुरुषोत्तमः।
अनादिशीकृष्णनारायणः सोष्हं गतिः परा ॥१०४]
शरणं मन्दिरं वासो बन्धुः पिता पतिः सखहत् ।
माता भ्राता रक्षिता च पाठको जगतां प्रथः ॥१०५॥
कर्याणगुणवान् श्रीश्चः . सवैकामफर्प्रदः ।
प्रङृतयुणश्चल्योऽहं निर्गुणो दिव्यमूतिंमान् ॥१०६॥
1दव्याऽसख्यरुणश्वयहूपलखा्चण्यसदयुत
अमृते शाश्वते दिव्येऽनन्तेशक्षरे परे पदे ॥१०७॥
निवसामि ब्र्यलोके ब्रह्मानन्दसुखान्विते |
अतितेजोमये शद्धे ग्रख्यादिविवर्जिते ॥ १०८॥
असंस्ये चाऽनरे नियये जाग्रसस्वप्नादिवर्जिते।
समानाधिकरदितेऽन्प्राऽऽचविरहिते शमे ॥१०९॥
अतिसर्वोरककष्टतेजोभ्रते प्वानन्दसागरे ।
यदक्षरं वेदवे यस्मिन् देवाः साध्या निषेदुः ॥११०॥
8 द्वापरयुगसन्तानः
२०९
[~
अधिविश्वे निषरहुश्च देवा विदुस्तदासते।.
तदक्षरं मे परमं सदा पश्यन्ति. सरथः ॥१११॥
यच गाषो भूरिश्रगा अया अआसतेऽभितः।
ते ह नाकस्य महिमानं विदुः साध्ववोगिनः ॥११२]॥।
तिष्ठमस्तत्र सततं युवानौ . श्रीनरावणौ ।.
यत्रे स्वसारो युवत्यस्त्वदा्या मम॒ वमाः ॥११२॥
तत्माप्य न निवर्तन्ते परमाक्षरधाम ..मे।
एतन्मोक्षपदं दम्यं प्रयान्ति मन्तरबेदिनः,॥९९४॥
इतिश्ीलक्षमीनारायणीयसंहितायां वरतीये द्वापरसन्ताने
महामन्वगूढार््ानप्राप्यादिनिरूपणनामा
स्ततितमोऽध्यायः ॥ ७० ॥
श्रीपुरुषोत्तम उवाच--
शरण मारायणीशचि त्वं त्िपाद्धिभूतिविस्तरस् ।
असंख्यातानि धामानि शुद्धसत्वमयानि तै॥१॥
अरह्यानन्दसुलान्यानि निध्यानि तानि सन्ति द।
निरविकाराणि सर्वाणि देयादिरहितानि च॥२॥
दिव्यहिरण्मयन्येव शखद्धानि तैजसानि ह।
अवतारपदाम्भोजमक्तिमप्सेवितानि वै॥३॥
नित्यमुकतर्दिव्यस्पैः युच्पैः स्रीभिरित्यपि ।
चाखितानि वनो्यानसरोनगसवम्ति पच॥४॥
तद्धामान्युपभोक्तम्यान्यश्षरत्रद्मतेविनाम् |
स्वाप्मजानन्दसौख्यानि मन्दिराणि मबन्ति च॥५॥
निभ्भेयसानि मिर्वाणकैवद्यानि च यानि वै।
श्रीयांऽचिमक्तिसेवैकरसमोगयुतानि ह ॥६।)
निव्यस्ता महादिव्या मम पादग्रतेविनः।
सेविकाश्च वसन्त्यतेष््ेव सित्यसनातनाः ॥ ७॥
मन्नेक्ञाः ^+ परमाण्येव यान्ति धामानि खानि वै।
ब्रह्मपुसप्रदन्येव मम योगप्रदानि वै॥८॥
तञ तर स्थितश्चाऽहमवतारस्वरूपवान् 1
अवतारी व्वक्षरे वे परे धाम्नि भवामि च॥९॥
महामाया प्रकरतिर्यासा मां स्तौति पुनः पुनः|
नमस्तेऽश्चरवासाय परमेशाय ते नमः ॥१०॥
अबतारस्वरूपायाञ्चतास्णि चच ते नमः।
मायाऽहं भवतः शक्ति्मायारोकाश्च ते प्रभो ॥१९१॥
ईैधरणामाख्याश्च तवैव भूमिकास्िमाः ।
त्वानि च समस्तानि तवैव कार्यंकाणि वै॥१२॥
२७
पुराणपुरुषर्तवं वै सवैकोरणकारणम् ।
भीभूटीलारमानाथ माणिकीसुक्तिकापते ॥१३॥
ग्रचापद्यावती कन्त नमस्ते सुखदापते ।
लष्मीपद्यापते दभ्यं नमो नारायणाय वै॥१५]
सर्वश्वरस्वरूपाय सर्वदेवाप्मने नमः|
अनन्तमूर्तये इष्णनारावण हरे नमः ॥१५॥
तेष्च्युतायथ च कान्ताय परसेश्चाय ते नमः)
सर्वज्ञाय समस्ताय मोपाल्ात्मज ते नमः ॥१६॥
स्व॑सृष्टवासममने तुभ्यं नमस्ते परमासने ।
ब्रहणे ज्योतिषे वभ्यं नमस्ते श्चिवर्च॑से ॥१५७॥
प्रसवित्रे ममः पित्रे सग॑स्थित्यन्तहेतवै।
नारावणमाय वच नमः सर्वासमान्तसवर्विने ॥१८॥
अनन्तदिग्यगुणवन् . नमः पुमथ॑दाविने।
वयूहरूपाय च नमः पञ्चावस्थस्वरूपिणे ॥१९॥
प्रसीद भगवन् व्ष्णो सर्व॑खछोकदिताय यै।
भस्मानो ज्ञानदीना वै निराकारा निरिन्ियाः॥२०॥
सर्वावुष्ठनरहिता वर्तन्ते वच निराध्रयाः।
तेषां रोक दयश्च दातुमर्हसि वे मवि॥२१॥
ीलातरिमूत्ति श्रीकृष्ण यथापूव प्रक्स्पय)
चेतमाचेतनं क्ख जगस्स्यावरजंगमम् | २२॥
पश्च छीनं मोविकतं वै मयि सुत्तं प्रबोधय ।
गत्या यै मपा सार्धं खजघ्ठ परसेश्वर ॥२३॥
धर्माधर्मौ सुखं इख भावविलत्ला मयि प्रमो।
मामधिष्ठाय वै टीव श्रिया कवं त्वमहंसि॥२५]
इत्येव वार्थितश्वाऽ्दं क्षिप पूर दहि मायया।
तस्यामेव हि मायायां जगत् छखष्टु प्रचक्रमे ॥२५॥
स्पेच्छया धामगुक्तो वै पुरषो युयुजे तया।
शरकरतिपूरषः गरोक्तस्तसमात् प्रधानपूरुषः ॥ २६
प्रधानं वै महचत्वं दुद्धिस्त्यिवमीश्चरै।
ग्रधानपुरुषात्तस्मादहंकारः प्रजायते ॥ २७]
सोऽयं दिरण्यगमो वै महाविष्णुर्निमयते।
तस्मान्मनः प्रमति तन्मात्राणीन्दियाणि च ॥२८॥
घोडशको गणः सोऽयं वैराजो नाम पृरषः।
वैराजाजायन्त हैशा बरह्मविष्णुमदेश्वराः ॥२९॥
ब्रह्ला प्रथ्वी जलं विष्णुः रद्ररतेजो महत्तरम् |
प्राणोऽमिकछोऽथ हृदयं गगनं खं व्यजायत ॥३०॥
एभ्यः क्षयः पितरः सुरा भूताश्च मानवाई।
असुरा दानवा दैत्या मागाः सर्पाश्च सष्टयः॥३१॥
९१०
क्र श्रीरक््मीनारायणसंहिता
[2
ति्ैञ्चो जन्तवः सवै व्यजायन्त यथायथम् |
सवै कर्ासुसरेण युज्यन्ते योग्ययोनिषु ॥२२॥
खदा स्थिता दहि प्रक्कतौ बरभवन्तोच्छया हरेः ।
एवं रुक्मि मम शीलं मायामयीं विभावय ॥२३)
त्वमेव सा महामाया दिव्या सन्रोगमाधिता।
मरस्वरूपा ममेच्छैव दाक्तिस््वे सर्वरूपिणी ॥२४॥
सम॒ व्वाऽर्घागना ब्राह्मी नारायणी मदेश्वरी।
महार्श्मीर्बीसदेवी वैष्णवी कमल रमा ॥३५॥
साधा लक्ष्मीः प्रिया कान्ता श्रीहस्वं सुखप्रदा स्षदा।
सर्वसष्टिस्थजीवानाखद्धवादिविधाविनी ॥ ३६॥
मम॒ शक्तिं षिना स्टेरनान्मेषो विद्यते क्वचित् |
अतो ादजगसाणमयी त्वं परमेश्वसै ॥३७॥
प्राणायाः प्राणरूपोऽहं पतिस्ते परमेश्वरः ।
स्वेसदुणगूर्णोऽदं परमेशः परेश्वरः ॥३८॥
श्रीक्ष्णोऽदं भवाम्येव सधाकामप्रूरये 1
नारायणो मवाम्येव रकष्मीकामप्रपूरतये ॥३९।।
वदेव भवाम्येव परि पृणेलिरूपपृक् ।
मचुश्रमर्तिस्तस्मादै सरवेशर्यसमन्विता ॥५०॥]
मूप्नश्वापीश्चराणां चेश्वरेशानां प्रः खनिः।
कारस्याऽपि खसकश्च स्टिं चैश्षीं करोति दहि 1५९]
अन्तर्यापिसवमापन्नो मदहाकालानुवेशितः ।
हरमे प्रबले मदाकालस्वस्पधृक् ॥४८२९।)
म्रबल्ठो मम सकल्पश्च काड्कारणम् )
महाकरार्स्य पुतो वै ऋारसंशो भवत्यपि ॥५४३॥
तदन्तर्भावमासायाऽनिख्द्धो लोकसर्जकः ।
मम शानं ददौ तस्मै निस्यवेदात्मकं पुरा ॥५४।)
अनिस्डस्यांञ्शामागा ब्रह्माणः संभवन्ति दहि)
वासुदेबा्ततश्चाऽन्यः म्रः संव्यजायत ॥[४५॥
मच्छक्तितेजणेःधर्वान्वितः पालनकर्मक्त् ¦
णी सष्टिं पाल्यति स्थिति सञ्चाल्यप्ययम् ॥ ४६
तदंशात्मा विष्णुरूपः पाति र्वं जगन्सहुः ¦
वाञदेवात्ततो जातः संकर्षणो विनाशकृत् ४५७}
वरिद्यावल्र्ल्नादियुतो यदंशसंभवाः }
ख्द्राच्ा नाश्कर्माणो भवन्ति खष्टिटोपकाः ॥४८॥
एवमेते मर्दशा वै ल्म सदा मवन्ति हि।
तदंदयाश्चापि तत्पसन्यो मष्स्ि मम वाञ्च्छया ॥५९॥
मलस्यः कूर्मो वराष्टश्च नरर्सिहोऽथ वामनः]
रामो रामश्च कृष्णश्च बुद्धः कर्क्श्चि ते दर ॥५०॥
अवतारा मम रुक्ष जायन्ते सर्वसष्टिषु।
मम कायेकरा एते भवद्यकानुमाविनः ॥५१॥}
अहं मवाम्यवतारी स्वेच्छया सहितस्त्वया ।
अनादिश्रीरृष्णनारायणः श्रीपुरुषोत्तमः ॥२॥
मम॒ भक्तया मम॒ धामार्षरं पद् प्रयान्ति वै।
अवताररूपभक्तया गोखोकादि ग्रयान्ति वै ॥५६॥
गत्वा चैषु न वै सक्ता निवर्तन्ते समा मया।
मत्समान्ुखाः सवे यथा सं सुखिनस्तथा ॥५५॥
मदिच्छया श्रजोयन्ते छोककव्याणदेतमे ।
न॒ कर्मबन्धनं जन्म मन्पृक्तानां हि मूतर ॥५५॥
मम॒ व्यानुचरत्वं हि मोक्ष एव न चेतरः
मम॒ दास्यं बन्धने वै सदाश्ुखं सदाऽक्चरम् ॥५६॥
पुनस्ते मम धामस्था यास्यन्ति धाम चेच्छया
अर्यपरिया महत्ता दहरिदिसा निरामयाः ॥५७॥
अन्येऽपि कर्मचन्धस्था मन्तं रन्ध्वा ममापि वै।
विषमिश्रश्चमं लोकघचुखं स्यक्त्वा भजन्ति चेत् ॥५८॥
मामेव ते प्रपद्यन्ते नामकीर्वनपूजनैः
भक्तया स्वनन्यया मां संमजेयुः करणाख्यम् ॥“९॥;
रक्षामि कान्परमालमा भक्तवारसल्यरोवधिः
नयामि वैष्णवं धाम सदखसू्थरदिमनि ॥६०॥
विमाने तामवस्थाप्य भगवान् श्रीहरि स्वयम्|
मम॒ मन्त्रपरजप्तृन् वै मम भक्तिपरायणान् ॥६१।॥
श्रीपतेः श्रीहरे्मऽत्र मन्बोचारणसुत्तमम्. ।
सर्वामतमरयं दिष्यमौषधं परमौषधम् ॥६२॥
सवेद्धिगादिश्षमनं मायापाशहरं परम् ।
हयेतद्रसायनं मायागदहरं श्भम् 1६२॥
विद्यमाने ष्णमन््े महौषवेऽ्र मूतठे
मानवा नोपश्रहन्ति हानिः सा महती मता ॥६५॥
पूव॑सश्चितदुष्टास्ते श्रमपायान्तरे स्थिताः
थे पिवन्ति न वै मूढा हरिनामरसायनम् ॥६५॥
दरिपूजोप्चारेण ध्यानेन सेवया व मे
सत्यदास्येन दानेन कायातमञ्यद्धिसंमवः ॥६६॥)
ततो बासो हृदये मे तथात्मनि निरन्तस्म्
मन्दिरं मक्तदयदयं कला नयामि घाम मे ॥६७॥
ल्धिमि ब्रह्मपियाः स्वां हरिप्रियास्तथाऽपराः ।
शृण्वन्तु मम खीला्रा जुषन्तां मां प्रियं पतिम् ॥६८॥
ब्रनन्त॒ सुपथं मे च भवैः सवैः समर्पितैः।
सेवाभिक्ञोन विनेध्यानिस्तपोमिरिःयपिं ॥६९॥
दिव्य.
8 दापरथुगसन्तानः #
२११
॥ म
ततैव दानैश्च शंगहरे्न्दनादिभिः |
हावभावविखेश्च भजन्तां मां प्रिये पतिम् ॥७०॥
पद्चन्॒ मां च सर्वत्र श्युष्केष्वद्रषु सर्वदा |
स्थावरेषु जंगमेषु भूमावग्रेषु मतिषु ॥७१॥
स्वकायेषु परवरष्म॑स्वपि मां पुरुषोत्तमम् ।
मागदधिदय ददस्वपि दानानि विविधानि च ॥७२॥
अनादिशीक्कष्णनारायणं जपत मां सदा|
यजष्वं मां च मन्मन्व्ं समरन्॒ सार्थकं च माम् ॥७३॥
पिवन्तु वैष्णवरषं मन्वागरतं पिबन्त च।
अनादिीकृष्णनारायणामृतं पिबन्तु प्व ॥७४॥
आक्ञाम्रते प्रेमरसं सेवारसं पिबन्द॒ च]
यक्तिरसं कान्तरसं कान्ताः सर्वाः पिबन्ु च ॥७५॥
भक्तिरसं योगरसं चात्मरसं पिबन्तु च।
अरह्मरसं दास्वरसं प्रियरसं पिन्व च ॥७६।]
स्नेहरसं तानग्सं सवैरान् पिवन्ति च)
अचयन्तु सदा कान्तं ध्यायन्छु मघुद्रूदनम् ॥७५७॥
गायन्तु मां महाङ्घष्णं जपन्त श्रीहरिं सदा।
तप्यन्तां मम. तोषार्थं मद्धयाना मत्परायणाः ।७८॥]
एवं याये कल्यिन्ति भक्तिं मदर्थिकां सुविं।
तास्ते वै मानवाव्यस् सवै मागवक्ताः पसः ॥७९॥]
मम॒ प्रभावतो स्क्षमि पूजास्तोघमनुख्णाः।
आधिदहीना ` मवन्तयेव मविष्यन्ति नरुंशयः ॥८०॥
वीतसोकाश्च पुण्याश्च भविष्यन्ति निरामयाः ।
सवैशर्यसमापनाः सर्वरोगादिवर्डिताः ॥८१॥
अमस निजराश्यापि धनधान्यसमृद्धयः |
मम चातिप्रसदेन पुच्रपौत्रायल्कृताः ॥८२॥
मम भक्तागारभागे हृदये चापि मानसे
स्यतं सदा व्वास्ते सर्व॑रलोपदायकम् ॥८३।)
भक्तानां मन्वयुक्तीनां ग्रहद्वरेषु निस्यदा।
कत्पदुमा मवन्त्येव सव कामफल्प्रदाः ॥८४॥
सर्व॑कामदुधा गावः सचिन्तामणयस्तथा ।
कल्पर्ताः कस्पपा्राण्यासते भक्तमन्दिरे ॥८५॥
मम॒ प्रसादतो ल्ष्िमि अममरस्ति भवन्ति "च।
सर्वसोमाग्यसम्पन्नाः पुण्यमेगस्योभनाः ॥८६॥
दानज्ञानध्यानपरायणा आनन्दसंभताः ।
न॒ दुर्भिक्षं न च स्याधिनीऽकाल्मरणे भवेत् ।॥८७]॥
वैष्णवा यत्त॒ मे मक्ता मम बतपरायणाः |
मद्धघाना मन्पा लक्षि मम मावपरययणः ॥८८॥
गरह्ाणि दिव्यानि पुण्यानि मोक्षदान्यपि।
तीर्थानि खमजायन्ते ममाऽक्षरनिमानि वै ॥८९॥
यदुषु गदाचक्रष्वजधनूषि सन्ति मे।
श्ूरमीनदरस्वस्तिकानि चिह्वानि सन्ति मे॥९०॥
भित्तिमिगेषु सवेषु प्रतिमा मे भवन्ति च)
गृहृदवारेषु सर्वषु पुण्यस्थानेप्रु सर्वथा ॥९१॥
मम॒ लीद्यवरि्राणां दिव्यचतराणि सन्ति च।
ठलसीराधिकारक्मीमाणिकीप्रतिमायुतः ॥९२।॥
प्ञापद्यावतीपद्मायुखदाश्रीसमन्वितः |
अहं यत्र॒ चित्रितो वै मवामि परितो र्दे ॥९३॥
अमितो वैष्णवो भावो मंगलं बहु द्यते]
विष्णुमक्तास्तथा नार्यो भित्तिषु चितिताः द्यमाः ॥९४५॥
विदन्ते यत्र॒ सेोधेषु तीर्थानि तदुहाणि मे।
जचल्क्रीडाप्रतिमाश्च राधारासस्य मण्डठम् ॥९५॥
ब्रह्यप्रियाविवाहस्य प्रतिमाध्ित्रिता खे ।
तद्रृदं॑दिव्यरूपै मे सक्तस्य मुक्तितीर्थकम् ॥९६॥
गोभियँतं च रूप मे विद्याऽध्ययनचित्रकम् ।
एषा
विमानस्थं चिच्रकं मे यज्ञदीक्चादिचित्रकम् ॥९७॥
कुंकुमवापिकाचिनं चाश्वप्सरोऽन्वितम् ।
लोमश्चाश्रमसंशोमं चिं श्रीकम्भसयुतम् ॥९८॥
गोपाल्क्रृष्णचित्रे च स्वदेवादिपूजितम् ।
मक्तर्नाकराश्चापि प्रतिमा मे शुभास्पदः ॥९९॥
सर्वां मेक्ष्रदा लक्षि तीथं मन्मूतियुग्ण्दम्।
तरिपञ्चाशन्मूतैयो मेऽवतारिणस्वया सह् ॥१००॥
सर्वास्ता मोक्षदा येषां गदेषु सन्ति पद्जे।
तद्वंशवंशवशनां मोक्षः प्रजायते भ्रुवः ॥१०१॥
इतिश्रीरश्मीनारायणीयसंहितायां व्रतीये द्वापरसन्ताने
चिपाद्विमूतिः; मायाप्रा्थनया कृतैकपादलीलाविभूतावपि
दिव्यतादिनिरूपणनामिकसष्तितमोऽध्यायः ॥ ७१॥
श्रीपुरुषोत्तम उवाच--
शृणु नासयणीधि सं. मजनं मम् मोक्षदम् ।
ष्ण विष्णो इरे राम सुङुन्द मधूसूदन ॥ १॥
नारायण हषीके पुरुषोत्तम केशव ।
अनादिशीङृष्णनारायण लक्ष्मीपते म्रमो॥२॥
पद्मनामाऽक्षरवर्तिन् चासमाराम कृपानिषे ।
वासुदेव सक्तिवेश्ष श्रीधर श्रीपते विभो॥३॥
8 श्रीखक्ष्मीनारायणसंहिता
प्लान य नटन
२९१२्
`राघारमापते जिष्णो प्र्ञापद्यावतीपते ।
श्रीद श्रीश श्रीनिवास पो्षङन्माणिकीपते ॥ ४ ॥
कम्भरानन्दन व्रहमपरियाकान्त जनादन ।
गोपाख्नार विश्वेश सुखदाश्ीपतेऽधिप ॥ ५ ॥
प्रणश्च कान्तकान्तेश्च परमेश्वर माघव ।
दवयेवसुब्वरन्स्यो वै नार्यो नामानि मे छवि॥६॥
नरश्चापि प्रयन्तेव धाम मे जरठ अपि।
बाद वद्धा मारश्च मम नामपरायृणाः ॥४७॥
प्रणमन्ति हरिं मां ये गहकर्मरता अपि।
आसने शयते याने ध्याने ताने हि मां धवम् ॥८॥
क्रीडमानाः अणमन्ति ते यान्ति धाम मेऽक्वरम् |
दिवारात्रौ सुमधुरं श्रवन्ति व्र नाम ते॥९॥
कृष्णस्य दहदथते भावो यत्र गदे सुवस्तले।
विष्णुोकस्य समता मम॒ धम्नश्च व॒स्यतां ॥१०॥
विचारणा
तद्रहस्य सदा ल्कमर्नात्र कार्या
नाऽ्न्तरं त्र पद्यामि भक्तय्देऽक्षराल्ये ॥६९१॥
ममोचचारं॑ प्रकुर्वन्ति नित्यं घाम्नयक्षरे मम।
तथा प्रथ्यां मम नाम गणन्ति यत्र॒ तद्वद् ॥१२॥
` दिग्यं बामाऽक्षरं ब्य विरोषोऽ्र न विदयते ।
उभयोखोकयोर्भावः समस्तेन समानता ॥१३॥
अरारोगमयं नास्ति मस्युह्ीना यतो जनाः)
यच्र मन्नाममानं व मन्मन्वरय्नं तथा ॥१५)
किम्बधिकं वदेयं वै माया दिव्या ममाध्रयात् |
यावो दिभ्यां हि मक्तस्य महिष्यश्च तथा श्चभाः | ५॥
खहोद्यानानि दिभ्यानि णदं दभ्यं श्चभं स्दा।
खहोपकरणान्यस्य दिव्यानि भोजनान्यपि ॥१६॥
यृहांगणं खदा दिव्यं दयुत्रपौ्रादयोऽपि च।
सदा भक्तस्य दिव्या वै पाचाणि च धनानि च॥१:॥
वृक्षाश्च - वच्छिका दिव्या खद्रायास्तरणानि च।
पेटिकाऽम्बरमूषा्या दिव्या सक्तस्य मे सदा ॥१८॥
भक्तय्हस्य धूलौ च रजस्यपि जलानि च।
धान्यान्यपि प दिव्यानि य॒त्ाऽहं परमेश्वरः ॥१९॥
भपरि तदुहमोक्तारः पक्षिणः पञशषोऽपि च।
दिव्या अतिथयश्चापि मम प्रसादपाबिताः॥२०॥
तीर्थानि तानि सर्वागि भक्तमोग्यानि सर्व॑था।
वस्तूनि मोग्यजातामि पावनानि हि पापिनाम् ॥२९॥
इत्येवं विद्यत रुक्मि पावनं मम बासतः।
निगुणं पुण्यदं मोक्षप्रदे मक्तरहादिकम् ॥२२॥
ययाते
लोकेऽ
श्रृणु लक्ष्म
मम॒ मक्तस्य
ययातिर्भगवद्धक्तो
वाजपेयश्चतं
ददावनेकरूपाणि
गवां लगक्षप्षहस्ाणि
नाहुषस्य कथानकम् ।
पावनं लोकमोक्षदम् ॥२२॥
ह्यश्वमेषदातं तथा]
वैष्णवः प्रथिवीपतिः ॥२५॥
दानानि श्रद्धया ठृपः।
त्था कोट्दितानि च ॥२५॥
कोट्होमो्वकाराऽ्पि भूमिदानादिकं ददौ ।
वर्षाणां ठ॒सदस्राणि ह्यशीतिजींवितो हि सः॥२६॥
शशो वै ययातिः स देहोऽयं कर्मबन्धनः ।
भस्मान्तो वा विडन्तो वा मदन्तो वा भविष्यति ॥२७॥
अनेन चार्यते पापं नरकं च फलं ततः]
अनेन चाज्यंते पुण्ये स्व्म॑राज्यं पुनः पुनः ॥२८॥
अनेन चाञ्यंते भक्तिर्मौश्चो यया भवेद् धवः
तस्मात् स ष्ट्व साध्योऽतर रभ्य स्थित्वा विवेकिना ॥२९॥
विषवायैस्थं हरेन्नामारेभे मजने दपः
हरे छृष्ण॒ हरे विष्णो ङृष्णनारायण प्रभो ॥३०॥
अनादिश्रीङ्ृष्णनारायण दामोद्राच्युत ।
एवं भजन्. निजदूतानादिदैश शमं वचः ॥३१॥
यन्तु दुता मम रष्र सश्रन्तं हि मण्डलम् ।
आदिशन्॒ प्रजाभ्यश्च दुरवन् मजनं हरेः ॥२२॥
पश्यन्तु परमात्मानं शणन्तु नामकीर्तनम् |
पूजयन्ु हरिं निप्यं भजन्तां परमेशवरम् ॥३२॥
करं नैव अ्रहीष्यामि मक्तप्रजम्य एव ह।
नामामूतं हरेरेव कीत॑यन्तु सदा प्रजाः ॥२५॥
दूतादि्टाः प्रजाश्चापि चक्रव भजनं तथा।
श्यायन्ति स्म हरिं कृष्णं गायन्ति स जनाद्नम् ॥३५॥
जपन्ति स्म च तप्यन्ते यजन्ते स्म चमां सदा|
मद्याना मद्वयवसिता मम पूजापरायणाः ॥३६॥
याव्दुमण्डलं स्व बभूव वैष्णवं तदा।
मल्पतापेन सज्ञाता मानवा भधिवर्जिताः॥३७।
वीतश्लोकाश्च पुण्याश्च सर्व॑रोगविवर्चिताः |
सर्वेशयंसमापन्ना धनधान्यसमन्विताः ॥३८॥
पुत्पौषादिसदंया निरामया निरीतयः |
गरहद्वारे क्पदक्षाः सर्वकामफल्प्रदाः ॥२९॥
सर्व॑कामहूषा गावश्चिन्तामणयश्वापिं वै।
अभवन् राज्यचृद्धध्याद्याः सम्पर्दश्वाऽवितर्किताः ॥४०॥
सरव॑सौमाग्यसम्पन्ना जञानध्यानपसयणाः ।
म्रजाथासन् भकतिपूजापरायणाः ॥४१॥
वक्रे
सुपुण्याश्च
४ द्वापरयुगसन्तानः $
२१३
प प ल न द प
न॒ दुर्भिक्षं न च व्याधिनऽकाल्मसणं नणाम् |
वैष्णवा मानवाः स्वै मम॒ ध्यानपरायणाः ॥४२॥
मन्पा मद्धक्तिसेवानामकीर्त॑नततयः ।
सर्वत्र वैष्णवो मावो गहे इृक्षे पश्ष्वपि ॥५२३॥
णहे णहे मन्दिराणि भास्वन्ति भम चामवन्।
हमित्तिषु चिव्ाणि मयैवाऽऽखन् स्वया सह ॥४४॥
मद्धक्तामिश्च नारीभिर्गीयन्ते गीतयो मम।
प्रमनन्ति प्रज मां च बाखबृद्धकुमारकाः ॥४५॥
ग्रहक्मरता नार्यो मनन्ते मां परेश्वरम् ।
आसने शयने याने पाने स्थाने च मोजने ॥४६।।
कीडायाश्ुस्वे कामे मां भजन्ति इरिं प्रसुम् ।
रुवन्ति श्रीहरेर्नाम मानयन्ति स्म॒ मोक्षदम् ॥४७॥
एवे वैकरुष्ठवुल्यं वै मूतं सरव॑तोऽमवत्
स्वै भक्तिपरा रुक्ष मम स्तेदपरायणाः ॥४८॥
ययातिनोपदिष्टास्ते स्ज्ञाता वैष्णवा शुवि
अरामरणद्यूल्याशथ्ाऽमवन् मम असादतः ॥४९॥)
मम लोकं न ते यान्ति वैष्णवा दीर्घजीविनः
ये च यान्ति पिमानेन वैष्णवं मम घाम ते ॥५०॥
अप्यन्द्लक्षदेहास्ते वद्धा अपि नराः चिवः
पञ्चर्विंशाऽन्दिकाः सवै दृद्यन्ते पया मम ॥९१]
स्थिरकायाश्च सुखिनो जरारोगादिवर्जिताः |
तेषु भक्तेषु स्वषु विष्णुदूता हरेः भिताः ॥५२९॥
विचरन्ति ताडयन्ति दृष्टा यमस्य पाष॑दार्।
सुदन्तस्ते ताडिताश्च याम्या वयुरय॑मं प्रति ॥५३॥
कथयामाघुरेवैते चेष्टितं भृतः क्षितौ ।
अमू्युभूतखं जातं वैष्णवं सर्वमेव इ ॥५४॥
ययातिना महामक्तया वेङुष्डाभं कृतं खद ।
ताड्यन्ते यमदूता वै विष्णुदूतेः क्षितौ यम ॥५५॥
किं कुमो नैव गच्छामो भूतलं धर्मराज वै।
व्राजः श्रतरवोश्च चिन्तयामाच तस्षणम् ॥५६॥
अस्य॒ रारो मवेदन्तस्तथा कायं मया ध्रवम् |
रशो नादो प्रजाः स्वां भविष्यन्ति कुमागंगाः ॥५७॥
याप्बमागैः साऽतिथिको भविष्यत्ति पुनस्तथा ।
विचावैस्यं ययौ विष्णु वैकुण्ठे पर्थयत् मुम् ॥५८॥
ननाम दण्डवचापि पुपूज परमेश्वरम् |
स्थवेदयद्धरिं धर्मराजो ययातिवतंनम् ॥५९॥
तव॒ भक्तेन भगवन् रुद्धः पन्था यम्य मे।
मानवा भूते स्वै वैष्णवार्तेन वै इता; ॥६०
तस्माद्धरे निजमक्तं शीब्मत्र सखमाहय।
पापिनां दण्टरोघोऽपि भवेहुद्धाटितस्ततः ॥६१॥
इदानीं उद मक्तयोगात् पापिनोऽपि व्रजन्ति तत्।
धाम पापानि निधय रिक्तं याम्यहं मम॥६२॥
इत्यर्थितो हरिः प्राह सव्यं मम तथाऽस्ति तत्)
मद्धाम संगम पापिनोऽपि दहि पावनाः ॥६३॥
भवन्त्येव न सन्देहो भूरवैङुष्टसमा हि सा।
कन्ठ मक्ताघीन एव मवामि नान्यथा यम ॥६५]
भक्तस्येच्छाविरद्ध यन्नाचरामि कदाचन ।
स्वस्ति तेऽस्तु भज मां लं मा भमक्तिविश्रमाचर ॥६५॥
यद्रा सव्ये ब्रह्यरोके याहि स्वं परमेष्ठिनम् ।
निवेद्य यथार्थं च स ते बुद्धि प्रदास्यति ॥६६॥
इत्युक्तो यमराजश्च रक्षि ययाबजं प्रति।
ननाम पुपरून यमो न्यवेदयच्च तत्ता ॥६७॥
श्रुत्वा बरह्मा यमं प्राह भक्तो राजा हि वेष्णवः।
परामाग्यो न वे स्याद्धि मा यलं छरुद तत्र वै ॥६८॥
किन्तु ते चाऽस्ति हृदयं याम्या प्रवर्विठम् ।
छर यत्नं तथा धर्म याहीन्द्र प्रति वै दिवम् ॥६९॥
अर्धासनं महेन्द्रस्य राके दानाय वेदय।
एवं कृते सदा राजा स्वग स्थास्यति न क्षितौ ॥७०॥
भक्तिर्मन्दा प्रजायां च मविष्यति ततो यम।
धमो मन्दस्तेन मार्गस्तव पूर्णो भविष्यति ॥७१।।
इव्युक्तः प्रययौ धर्मराज्शवन्रे दिवं गरति।
समायान्तं धमराज ददश सुर्राट् इतम् ॥७२॥
सश्घ्थाय ददावर्घासने पप्रच्छ व्वागमम् |
घर्मराजोऽत्रवीत् स्वै ययातेश्वरितं शमम् ॥७३॥
नहुषस्याऽऽजेनापिं ययातिना मदीतले |
वैष्णवेन कृताः सवै वैष्णवा धार्मिकाः खड्धं ॥७४॥
वैकुष्टवुस्यरूपं वै रञ्जते भूमिमण्डलम् ।
मानवा अमरा जाता जररोगविवर्जिताः ॥७५॥
अपापाः सत्यशीखश्च क्रोधादिदोषवर्बिताः |
भक्तिशील धर्मपराः समर्चन्ति नरायणम् ॥७६॥
दुर्वा वटा यथा मूमौ विस्तारं यान्ति वंशगाः |
तथा प्रजा विस्वृताश्च पुत्रपौत्रैः प्रपौच्रकैः ॥७७॥
यमम न चाऽऽयाम्ति यान्ति वैङ्कुण्ठमेव ताः।
कार्यदीनोऽस्मि सज्ञातो व्यापारेण विवर्जितः ॥७८॥
एतज्ज्ञात्वा मेन्द्र स्वं॑प्रजाया मेऽपि वै दितम् ।
समाचार प्रवाहस्य वेघम्सर्मस्ये वै गतिम् ॥७९॥
२१४
‰ः श्रीटक्ष्मीनारायणसंदहिता #
सन्दाय पनन पन्थ थद ल र द
इस्यक्तवा प्रययौ धर्मराजः स्वस्याऽऽख्यं ततः ।
मदेन्धो मातलि बाह सारथि याहि मूतलम् ॥८०॥
नाहुषे पति मक्तं ययातिं बद मद्वचः |
अर्धासनं महेन्द्रो वै भवते दास्वते निजम् ॥८१॥
याहि स्वर्गं खुलं ड्व कल्पान्तं दिवि भूपते ।
वर्षाणां तु सदखाणि साथ्ये शक्तं खया चप ॥८२॥
सवर्ग युङ्क्ष्व पुनः श्रेष्ठ साश्चतं च ततः पदम् |
पुत्रास्ते सन्ति चघ्वारो रदः पुखः कुखयैदुः ॥८३॥
तेभ्यो राव्य समर््ैव विमनेनैदि वै दिवम् ।
दृः , पुरवा विग्रचितिः शिबिमनुस्तथा । ८४]
सगरो नहूषस्तेऽपि पिताऽ्न्ये च नरेश्वराः |
स्वगे तत्र प्रमोदन्ते चायाहि स्वं तथाविधः ॥८५॥
दक्रेण सह मोदस्व स्वर्मधरमेषु संस्थितः
मूपाऽसीतिसदस्लाणि वर्षाणि भूतले तव ॥८६॥
दानयजब्रषमक्तिभिर्गतानि सभानि द् ।
पञ्चासकदशरीरस्य भूमौ व्वायं विधाय वै॥८७]
दिव्यं सूपं समुह्य ॒सड्श्व स्वसुखानि ठ ।
्रूतवोवाच ययातिश्च. मातले ! श्णु मदचः ॥८८॥
येन॒ -कयिन संचिद्धधेत् पुष्रतं रुक्तिसाघनम् ।
मक्तिथ जायते कष्णे कथं स्याञ्यं कलेवरम् ॥८९॥
पत्यघर्मासकं पुण्यं येन कायेन मानवः।
-समर्जयति सक्तिं च तत् कस्मात् संविसर्जयेत् ॥९०॥
आत्मा कायश्च द्वितौ मिचरूपा्मावपि।
तस्मान्नैव परित्याञ्यमाप्मना स्वकलेवरम् ॥९१॥
शरुववैतन्मातदिश्वाह राजन् सत्यं तवोदितम् ।
किन्तु कारवो देहः कर्मपोष्यः स्थितक्षिविह ॥९२॥
भूतपश्चकरूप पार्थिवस्तु विद्ेषतः।
सयुष्यकर्मनाके वै व्यक्तव्योऽयं प्रसह्य वै॥९३॥
(=.
भवत्येव सदा रकैः स्थितिरेषा हि विद्यते
जराऽस्य जायते पश्वान्नस्यस्येव न॒ संशयः ॥९४॥
तस्मात् व्याग्यस्वभावं वै देहं व्यक्तया दिवं वरन ।
शूला राह ययाति माते सा जरा ननु ॥९५॥
कदोतपन्ना कथं पीडाकरी वद यथातथम् |
भ्रत्वा च मातदिः ग्राह श्रणु राजन् स्वभावजम् ॥९६॥
महाकालो हरेः शाक्तिः श्रीपतेः प्रमासनः।
महाकालस्य मृद्यवै पुत्री तस्या जर सुता ॥९७॥
सा मायाङ्ृततच्वेषु समस्तौ सहस्थिता |
सत्पज्नानि्णीतकाव्यनाविशति श्चयकरी ॥९८॥
क्षीयते हि प्रधानं वै महत्य बिनाश्चवत् ।
अहंकारः श्चीयतेऽपि मनोऽपि क्षीयततेऽपि च ॥९९॥
वैराजः क्षीयते वचापीन्दरियाणि विषयास्तथा।
भूतानि चापि श्चीयन्ते भौतिकानि तथा महुः ॥१००॥
रसाः पोषणकर्तारः क्षीयन्ते देदसंस्थिताः।
सरसाः सर्वदेहा वै प्रकाश्चन्ते प्मपोपिताः॥१०२१॥
रसाः श्ुक्रस्वरूपा वै रसाधिक्ये त॒ यौवनम्]
नारीग्रसंगतो राजन् रसमाशो भवत्यपि ॥१०२॥
नार्या नरपर्गेन स्सनाशो दहि वबृद्धता।
रसो वीर्यं कामना तन्नारो सर्वशृद्धता ॥१०३॥
शयुक्रशोणितयोनशे चूल्यदेहः प्रजायते |
विवर्णो दुःखसन्तसो जराव्यात्स्तदा मवेत् ॥१०४॥
पलति जायते तेन अ्वरतापः प्रजायते ।
नाशमायान्ति जीर्णास्ते मरणे तत्तथा भुवम् ॥१०५॥
इतिराजन् विचार्यैव दें स्यक्त्वा दिवं ˆ जन ।
विमानं चेन्द्रसोमाग्वमानीतं व्वक्कते मया ॥१०६॥
इतिश्रीरक्षमीनारायणीयसंहितायां वतीये द्वापरघन्ताने
मगवन्नाममन्वभजनेन यथतिनैपस्य प्रभावेण
सवैग्रजावैष्णवीत्वादिनिरूपणनामा
द्वासक्ततितमोऽध्यायः॥ ७२॥
श्रीपुरुषोत्तम उवाच--
शृणु नारायणीधि त्वं यथातेर्तराणि वै।
मानवे दिति वा सस्ये विषो नैव वै मतौ ॥६॥
तस्मादेहं विद्ायाऽहं गमिष्यामि न वै दिवम् ।
नैव काथो विना प्राण प्राणा जीवं विनान च॥२)]
जीवो नाव्मानमृते च द्यत्मा हरिं विना न च]
एतस्सर्वं॑विदहायाञच स्वयं मे तैव रोचते॥३॥
येषां ग्रसादभावेन सुष्ठमश्नामि भूतके।
तान् संत्यक्तवा स्व्थमोगं मोक्षयेऽहं नैव सर्वया ॥४॥
पश्य मे पुण्यमक्तवान्ये कायं विंशतिवर्ष॑वत्
अदीतिवप्॑जीर्णोऽ्दं मजे देहं न्वं यथा॥५॥
नैव ग्ानिन मे हानिनं श्रमो व्याधयो न च।
वर्धते धर्ममक्तिभ्यां बख्वान् काय एव मे॥६॥
सर्वामृतमयं दि्यमोषधं म्तिसंयुतय् ।
घर्माठ्यं क्रियते चाज पापव्याधिप्रणारनम् | ७॥
श्रीहरेः कीर्तनेनैव कायो मया हि दओोधितः।
एतद्रवायनं नित्यं पिनामि पाचयामि च॥८॥
# द्वापरयुगसन्तानः &
२१५
+ द्द ~
तेन मे च जराम्यू विवरेते मैव तद्त् ।
ये पिवन्ति मद्भक्ताः इष्णनामरसायनम् ॥ ९॥
तेषां देहो दिव्य्पो जायते वै यथा मम।
हरेर््यानेन भक्तया च पूजया सेवया तथा ॥१०॥
सत्येन दानपुष्येन मन्धजपेन मातले}!
मक्तिसंस्थापनेनाऽपि कायो मेऽस्ति निरामयः ॥११॥
यआश्चीवदिः सतां जातौ मायाकाल्मदिनिर्भयः।
हरेः छकषावशाद््न स्वर्गा्र्भे ममाऽस्ति वै ॥१२॥
हरेः पूजोपच्ारेण भक्तया ध्यानेन कीतनैः।
सत्यदाननियमधैः कायो मे दिव्यतां गतः ॥१३॥
नाऽहं स्वरम गमिष्यामि स्वर्णमत्र कयेमिवै।
याहि चेन्द्रं यथार्थ वै मयोक्तं सन्निवेद्य ॥१४॥
श्रुत्वा च मातदिस्वृ्णं ययाविन्द्रं न्यवेदयत् ।
इन्द्रोऽपि चिन्तयिस्यैव वलसानां प्वाऽपयं तवः ॥९५॥
व्यस्वयन्दरपं मोहितं चाह च मातलिम्।
श्रणु त्वे माते राजा विष्णुभक्तो दृटोऽस्ति वै ॥१६॥
स ठु मरि परित्यज्य दिवं नाऽष्याश्यतिं क्वचित्|
किन्वु॒ सदेह एवासावामन्णीय आदरात् ॥१७॥
विक्पनीयो विनयेदेवानैः सष्टिनीतितः ।
अथ वै मातचिश्वाज्ञं प्राप्य ययौ वरप प्रति ॥१८
राजा चक्रै च सम्मानं मातलिः प्राह वै स्फुयम् |
राजनिन्द्रो वर्णश्च ममः जुवेरकोऽनलः ॥१९॥
ईशानश्चाप्यनिख्ध निक्र॑तश्च रुरः कविः।
सवै रत्वा मानयसुर्निजधिष्ण्याऽ्हैमेव च ॥२०॥
स्वै निवेदयामासुर्जकदितार्थ॑मेव यत् ।
सदेेनाऽपि वै स्वगे देवदितार्थमित्यपि ॥२९॥
अआगन्तव्यं त्वया राजन्निप्यामन््रणमक्ति नः।
षट श्रुत्वा यथेष्टं च सम्मिटित्वा शुरादिकान् ॥२२॥
पुनर्गन्तभ्यमेवाऽ्थ भूतले ष यथेच्छया |
इत्युक्तः स ठु साजिः सम्मान्य दैवतं वः ॥२३॥
विमानवरमारुह्य ययौ माति दिवम् ।
दिक्याखनां समायां स वपः सम्मानितः षैः ॥२५॥
सुरान्नत्वा निषसाद यथाहं च ततः परम्|
मैत्रीं साप्तपदीनां च कला परस्परं ततः ॥२५॥
इन्द्रो जगाद राजानं श्रणु राजन् दितावहम् ।
लोका वे मायव्रा व्वाक्ता मानवा देवतासुराः ॥२६॥
स्वया छोका निर्बिताश्च विष्णुभक्त्या हि भूते |
म्पे कर्मयुत तस्य प्रजा मवति चघा्धिकी ॥२५॥
चमे भक्ते भक्तियुक्ता दुष्टे दुष्टा भवत्यपि!
मूतलं वैष्णवं धाम त्वया कृतं छमं खड ॥२८॥
कन्दु राजन् यममार्गः स्वर्गमार्गौऽपि साऽर्गलः ।
इदानीं वर्तेते भक्तया वैकुष्ठं यान्ति मानवाः ॥२९॥
दिक्पालानां च ये छोका नि्जना वै भवन्ति यत् |
ब्रह्मणा ष्व कृतः सुष्टैः प्रबाहयेऽपि निरद्धयते ॥२३०॥
देवानां चापि पितृणामाशा डता मवस्यपि ।
वंशविस्तारमावाश्च पवर्धन्ते हि वैष्णवाः ॥२१॥
स्वै यास्यन्ति वैकुण्ठं न स्वर्मं न यमाल्यम् |
न जनं न तप्श्वापि न॒ स्यं ब्रह्मणो रम् ॥२३२॥
एवं वै वर्तमाने व॒ श््णानुबन्धिता दप।
तैव स्याततो राजन् प्रवाहो न यथा क्षयेत् |३२॥
तथा विचायं सवैषामानुदरल्यं विधेहि वै।
इच्छामो भवते दावमम्यसेरचसुत्तमम् ॥२३५॥
यदहाण॒ भडकषव मूलकं यथा राजा तथा प्रजाः।
मविष्यन्ति ततो मार्गा यमादीनामनर्म॑टाः ॥२५॥
श्रुत्वा राह ययाति नाऽहं कापथगो दपः।
को्िपुण्योत्तरं मर्व कृत्वा नारायणभियाम् ॥२६॥
निमेक्ष्यामि न रसंखारे सर्व॑थाऽऽ्छोकिते पुनः।
मम॒ पुष्ये विनस्येच भक्तिः स्थाद् व्यभिचारिणी ॥६३५॥
संसारपारमाप्तस्य पुनम परतनं मवेत् ।
विष्णुनरायणः कृष्णः कुप्रसन्नो भवेन्मम ॥३८॥
सर्वं कतं मे व्यर्थं॑स्यात् तन्नेच्छाम्यप्परोवराम् ।
इष्युक्तवा मौनमास्थाय स्थितष्तावत् सुरादयः ॥३९॥
सस्मरर्विष्णुमीशानं ब्रह्माणं तत्र द्रुतम् ।
प्राययुदैदवर्याश्च पूजिता देवतादिभिः ॥४०|
निषेदुश्वासनेष्वेव विज्ञापिताः कथां प्रति ।
श्रुत्या विष्णुस्तदा प्राह ययातिं त॒ निजानुगम् ॥५९१॥
राजन् ग्रहाण देवानां वाक्यं हितं यमस्य च।
याण षवाऽप्तदोरलं प्रजाते ताच्यी तदा ॥५२॥
भविष्यति मोहयुक्ता धर्मादिकायवर्जिता ।
यमादिसतयश्वापि मविष्यस्त्यप्यनगंलः ॥४२॥
मम वाक्यं शृ्ाणेदं स्वरिति ते संभविष्यति ।
बरहमहरौ तथेवेव प्रास्तं दपं तदा ॥४४॥
युपो नल्वाऽर्थयामास बन्धनं पापमेव मे।
भवेत्तस्मात् कृपासिन्धो समुद्धारं कुर प्रथो ॥४५॥
विष्णुः प्राह न ते बन्धोऽप्सससा वै भविष्यति ।
कर्म॑ सवं तव॒ राजन्, नियुंणं वै. ममाऽऽ्या ॥४६॥
श्रीटष््मीनारयणसंहिता
२१
कक
तामसानां राजसानां मोहनार्थं समाचर् । एवं ज्ञात्वा अकर्तव्यं युद्ुखं मम पुत्रकाः ।
अम्रोरद्भासाय्य कामसोगान् समाचर ॥४७॥ व॒रः प्राह शरीरं प्राप्यते पित्रप्रसादतः ॥६६॥
स्तिस्ते भविता रजक्नाऽ्च कायां विचारणा) धमः सेवा च शछश्रूषा पिवोस्तेनैव जायते ।
सस्मद्राक्यं हि वेदोऽस्ति विधि््मः स एव सः ॥४८॥
सअस्मदवाक्यविधानेन सकतिरखुक्तिः श्चमा गतिः|
अस्मद्वाद्यविरोचेन दुम्खं इन्धो हधोगतिः ॥४९॥
इत्युक्तः स तु राजिः स्छीचकाराऽम्छरोवराम् ।
देक्ताः पूजयामास राजानं वाक्यवर्तिनम् ॥५०॥
विष्णू रक्षाकरं भन्तं ददौ नैजं ठु निगुणम् }
वविषणुप्रयोज्तिश्वाऽ्हं करोमि क्म यद्विधम् ॥५१॥
स्व॑ चमपितं विष्णौ निर्यन्धं विष्णवे स्ाहाः।
एनं मन्त्रं तदा रन्धया नीत्वा वचाऽप्सरसं गरपः.॥५२॥
निन्दुमतीं चाऽथ नत्वा सुरान् विष्णुं प्रपूज्य च|
विमानवरमास्थितः ॥५२॥
आययौ मूतं राजा
रेमे खाक तया ल्क मोदमाप्तोऽभवचतः।
विरेणाप्यं धर्मकम॑मक्त्यादीन् विर्मरतोऽमवत् ॥५४॥
ग्रडा वीक्ष्य गरष तद्वद् ध्म॑कमंविवर्जिताः।
चिरेणऽप्यमवन् लक्षि यथा राला तथा प्रजाः ॥५५॥
विन्दुमती रतिपुत्ी प्वाऽप्तरोगणमध्यगा ।
राजपदी दि राजानं मोहे चिक्षेप सवेदा ॥५६॥
कामभोगैश्च वार्धक्यं ह्यवाप दप एवे सः
सदष्णस्वाऽन्तिकाद् चिन्दुमती ष्वाऽददवतां ययौ ॥५७।॥
राजा चोकं चकाराऽस्याः कते चापि दिवानिदाम् ।
अथ सा दष्क रत्नौ राजानं प्रति माबुकी ॥५८]]
इद्धस्तवै इश्यसे राजन् नैवे योग्योऽसि मक्त ।
यौवनं प्राप्य वेधां सेविष्ये तदा श्प ॥५९॥
रजा करामाठुरः पुत्नानाहूय वाक्यमाह तत्|
ढकं यड ऊसरं पुरं स्पटमाह रप्तदा ॥६०॥
प्कोऽपि सतां पुत्रा जरा मेऽशाक्तिकारिणी ।
घीरो भूत्वा ततो नैं तार्यं सम॒ दीयताम् ॥६१।
मानसं मेऽतिषन्तसं सू्यासक्तं अहुचञ्चखम् ।
उरायाश्चोपग्रहणं कखि्यिति सुतस्तु यः ॥६२॥
् भनक्ति ठइ॒मे राज्यं युवं सन्धारयिष्यति)
प्वपुख सन्ततिस्तस्य यशः कीर्तिर्भविष्यति ॥६३॥
श्रत्वा पुत्ास्तमूचुवै भवान् धर्मपरो दप)
कस्मात्ते चाऽप्सरोयोगादीदशौ मावनाऽघमा ॥६४॥
ययातिः प्राह मोहान्मे भावना चेद्शी युताः ।
अक्स्यंमाविनो मावा भवन्ति परकृते्॑शाः ॥६५॥
तेन विषयभोगश्च जायते ष्व ` युटा सदा \॥&७॥
सोऽयं मे दानकाल्छो न न दास्ये यौवनं हि ते)
मवान् बद्धत्वमापचो योग्योऽयं समयस्तथा ॥६८]॥
श्रुस्वा राजा शशापैनं तरं व्येष्ठे खतं तदा।
उअपध्वस्तस्त्वयाऽऽदेशो ममैवं पापचेतनं ।६९॥
तस्मात् पापी भव घं वै स्षघ्म॑बहिष्छृतः।
वेदाचारविद्ीनश्च ब्रह्मष्नो मयपो भव ॥७०॥
सर्व॑मक्षश्च दुर्मेधा म्टेच्छाचारो सविभ्यसि।
यत्राः पौराः प्रपौत्रायास्ताद्शछास्ते भवन्विति ॥७१॥
एवं शप्त्वा तुरं चापि निष्कास्य राञ्यमण्डलखात् ।
यदुं प्राह प्रदेहि मै यौवनं अंकष्व॒राष्टकम् ॥७२॥
यदुः प्राह न शक्नोमि दातुं ते यौवनं छप।
जराया देतव; ` पञ्च॒ चिन्ता वृद्धस्नियस्तथा ॥७३॥
कदन्नं नित्यमध्वा च द्ीतजाटरपीडनम् |
सा जण रोचते मे न मोगकाखो ह्ययं मम ॥७४॥
भुत्वा राजा शशापैनं राज्यदहीनः स्ंश्चजः ।
तेजोदीनः क्ष्रघर्मब्ितः पञ्चुपाठकः |७५]}
मविष्यसि न सन्देहो याहि राज्याद् बहिर्मम ।
इप्युक्वा ख कुरुं प्राह सर्मिष्टाबाकुकं नृपः ॥७६।॥
देहि मे यौवनं पुत्र श्ण स्वं जयं मम;
कुरः प्राह करिष्यामि मजनं श्रीहरेः सदा |७७॥
कः पिता कोऽ वै माता सवै स्वार्थपरा भरुवि।
न कक्षि तव राध्ये वै न दास्ये यौवनं मम ॥७८।
इत्युक्तवा पितरं नत्वा दहिमाख्यवनं ययौ ।
तत्र॒ तेपे तप्श्चापि वैष्णवो धर्म॑भक्तिमान् ॥७९]
षि चकार धर्माह्मा सप्तक्रोदमितक्षितेः।
द्येन कषंयामास् महिषेण दषेण च ॥८०
आतिथ्यं सव॑दा चक्रे नूलधान्यादिभिः सदा
विष्णुर्बिपरस्वरूपेण ययौ छुरोः कृषि प्रति ॥८१॥
सतिथ्ये व॒ गृहीत्वैव मोक्षपदं ददौ ततः
उच च॒ तन्नाम्ना कृतं नासयणेन ह ॥८२।॥
सवमोक्षकरं रम्यं पापत्तापप्रणाशकम् ।
अथ राजा पुरं प्राह देहि मे यौवनं सुत ॥८२॥
ख्व रान्य मया दते सुपुण्यं इतकण्टकम् |
पुख्नस्वाऽष्ह राज्यं वै मोक्तव्यं दैवयोगतः ॥८४॥
४8 द्वापरयुगसन्वानः ४
२१७
[2
जरां देहि खहाणाऽ्पि यौवनं मे पितद्ुतम् ।
ठति याहि मदयाराज वये यौवनेन मे॥८५॥
तवैव यौवनं स्वेतत् तवै्वाऽ्ोऽहमस्मि च।
स्वत्वं तवैव मय्यास्ते गहाण यौवनं मम ॥८६॥
इत्युक्तवा अल्मादाय ददौ हस्ते पिवज॑लम् ।
यवनं ताभ्रव्भं॒वै तूण देहाद् ग्यपासरत् ॥८७॥
ग्रविवेश ययतेस्ु शरीरे स च वै डुवा।
बभूव चव जरा प्राप्ता युर पुरं पिशाचिनी ॥८८॥
युरुमाह ततो राजा प्रसन्नवदनेक्षणः ।
मम॒ राज्यं प्रसुक्ष्व ववं मथा दत्वं महामते ॥८९॥
यवन तेऽ्पि व्वाऽ्यैव पुनर्भव मेऽपि च।
विष्णोः म्रस्ादतः पुत्र जराब्यपगमस्तव ॥९०॥
आवयो्ँवनं मिच्यं विष्णुभक्तिप्रमावतः |
सवैदाऽस्वु जगादैवं पुरो युवा बभूव इ ।॥९९॥
ययातिश्च युवा जातः पद्य ल्क्षिपि वकं मम।
पिव्रमक्तिबर
श्वापि वाऽप्सरःसंगमं तथा ॥९२्
सर्वमेतत् फलदं वै स्वानुरूपं क्षितौ मतम् |
पुङः राभ्यं चकाराऽपि यथाति्भौगमाप्तवान् ॥९३॥
धनूराञ्यं प्व दछघ्रं चे गजमश्वं घनं धराम् ।
कोड वेशं बरे सवं चामरं व्यजनं यहम् ॥९४॥
ददौ राजा हि पुरै चिन्दुमतीपतिस्तदा ।
ययाढुयानभागं प्वोवासेकान्ते तया सह ॥९५॥
अथ विन्दुमती प्राह श्रणु व्वदुषणं उप)
शमिंष्ठा देवयानी च तव मार्यै ह्यभे ह्यपि ॥९६॥
अन्याश्च राजकन्यास्ति भार्याशतं
सापरनकेन भावेन मवान् र्ता
ससर्पौऽि मदाराज
भवत्यपि ।
ग्रतिष्ठितः ॥९७॥
्न्द्नस्य द्रुमो यथा]
वरमम्निप्रवेशं च रिखरत्पतन वरम् ॥९८
तं वरं नैव पदयामि सपत्नीविषयुतम् |
सदं राजन् प्रमोक्ती स्वां तव कायस्य भूपते ॥९९॥
दत्य प्रत्ययं देहि मम वै खकरं दप।
यत्र॒ क्वापि निवासेन नाऽ्बे स्पलिका्े ॥१००॥
राजा ददौ प्रत्ययं च ततो बनादिषु स्वयम् |
ययौ सार्धं ग्िन्ुपत्या पवतेषु दिगन्तरे ॥१०१॥
चै विश्यतिसह्लाणि वर्षाण्यस्य गतानि दहि)
अथाऽप्खरोऽभवद् गर्मबती चैच्छद् दिवं प्रति ॥१०२॥
गन्वुमिन्द्रश्दं कामगं पिव॒र्निवेखनम् ।
राजानं चापि नें सा मद्रं चकार इ।॥२०३॥
८
देवानां दर्शनं राजन् करिष्यसि दिवं ब्रज ।
इव्युक्तः स त॒ राजर्षिः श्शोच वै क्षणं हदि ॥१०४॥
सर्वं॑काठेन मवति कालोऽयं मे हयुपागतः।
परथ्नयासत्यागे वचनं मे सत्यं कार्यं भवेदतः ॥१०५॥
एवं विचार्य च पुर अरायुक्तं खतं दषः]
आहूय निजतारुण्यं ददौ जग्राह वै जराम् ॥१०६॥
राज्यार्थं च समादिद्य मक्तिमादिद्य वैष्णवीम् |
प्रजाभ्यश्च स्वजनेभ्यश्चाशीर्दला ययौ दिवम् ॥१०७॥
मक्तिमस्यः प्रजा नारायणे स्मृत्वा च तत्पराः!
अभवन् सह गन्तं वै नारायणपरायणः ।॥१०८॥
दिव्यदेहोऽमवद् राजा ग्रजा दिव्याश्च कोर्शिः।
अन्जखर्वसदखाणि जनास्ते परिजिण्मिरे ॥१०९॥
स्वर्गे गत्वा च तत्रैव बिन्दुमती रतिर ।
निधाथ वैष्णवैः साकं विष्णुना चाऽनुमोदितः ॥११०॥
ययातिः प्रययौ विष्णोवरकुण्ठं वैष्णवैः सह ।
ब्रहखोकं ययुः स्वै पूजिताश्चाऽमरादिभिः ५११९)
एवं मक्तिप्रभावोऽस्ति लक्षि निर्वन्धङ्त् सदा |
अहं नयामि वैकुण्ठं गोरोकं चाऽक्षरं परम् ॥१५२॥
भक्तं कर्मसु मग्नं वै निर्बन्धं प्रकयेमि च।
राजा वैकुण्ठमासाद् नेमे वराय योजितः ॥११॥
ययाचे सर्वथा दास्यं मया द्त्तं हि शाश्वतम् ।
दिक्पाङानामभूत् कायं प्रजाप्रवाह इत्यपि ११५)
पठनानच्छरवणादस्य स्मरणाच्च विचिन्तनात् ।
धर्मो हानं विरागश्च भक्ति्मोश्लो भवन्त्यपि ॥ ११५}
इतिशरीरुष्धमीनारायणीयसंहितायां वतीये द्वापरषन्ताने
ययातेः स्वर्गतः प्रथिव्यामधिकमक्तथादिखाम इति तस्य
पथिव्यास्त्यागार्थमिन्द्रकृतनिन्दुमस्याः प्रदानं पुरतो
यौवनप्रातिश्वान्ते वैकुष्टगमनं चेप्यादिमक्तिश्रमाव-
वर्भननामा तिसप्ततितमोऽध्यायः ॥ ७३ ॥
श्रीपुरुषोत्तम उवाच-
श्रृणु नारायणीभ्चि खं मादास्यं चाधिकं मम।
सुक्तिुक्तिप्रदं चापि नेर्यण्यदिव्यताप्रदम् ॥ १॥
केन समे ठत मवेत् प्रीतिः कथं वष्टो मवामि च।
वन ष मया तूर्णं॑दिव्यो विघीयतेऽनुगः॥ २॥
कथयामि समासेन श्रु चं पस्मेश्वरि।
प्रजानां र्षणं येन छृतं सेवा कता . यया॥२॥
२१८
न>
खता च _ पूजनं येन॒ इते मे पूजनादिकम् ।
मोक्चश्रोदयाटितो येन जानोपदेरकीर्तनेः ॥ ४ ||
तेषां दुष्यामि कमरे साधूनां मण्डकेऽस्मि च ।
. साधूनां ` तोषणाहक्षि दष्याम्बहं सदा प्रिये ॥ ५॥
सनानां परिादो मम विद्वेषणं महत् ।
सजनानां पूजनेन पूजितोऽ्दं न संशवः॥६॥
नित्यमिवााः सन्तश्च भोजनीया निरन्तरम् ।
सेवनीयाः साधवस्ते प्रतिमा मम मूतंयः ॥ ७]
तेषां दष्यामि मक्तानां सत्सेवां ये परचक्रिरे |
न॒ तेषामञ्यमं किञ्चित्कत्मधरं चादि वि्रते || ८ ॥
खां साध्वीं सतीं देवं पूनयेन्ितयमृस्छुकः ।
पूजितं हि जगत्तेन सदेवाऽऽसुरमानुषम् ॥ ९]
तेन स्पेण पूजां वै शाम्बं सदा प्रुः।
पूजा ममेषा न लन्या सलु साध्वीष्वहं स्थितः।॥१०॥
थच प्रतिष्टा मे चास्ते तान् विद्ायेतर वृथा ।
साभिमाना जना वेगात् पूजयन्त्यजञसत्तमाः ॥११॥
नाञ्टं तद्पति्हामि न सा वुष्टिकरी मम ।
मम॒ सम्बन्धमात्रा ये तेषां पूजा गरीयसी |॥१२॥
चकर मे पूजनीयं वै पादौ पन्यो सदा मम।
भारद्धचवतारा मे पूजनीयाश्च साधवः ॥१३॥
चक्रेण निहता दैव्याः पद्धवां कान्ता वसुन्धरा ।
वारादायवतरिश्च हमरा विनिपातिताः ॥ १५॥
सुर्पेजनानां च मोक्षदा द्दाम्यपि |
साध्वी घर्मवती नारी मक्तशक्ति्निगचते ॥ १५
तथा धमो रश्वते मे पिता जन्म वहाम्यहम् ।
माता साध्वी सदा गध्या मर्तिरूपा न संशयः | १६॥
दासी लक्षमीखरूपा च सव॑दा मम घारिी |
परिद्टो भवाम्येषां पूजनात् सर्वतोऽपिकः ॥ १७॥
तेषु॒मां पूजयिष्यन्ति नास्ति तेषां पराभवः।
अपि खुं सतीं दृष्ट बरहम्चारिणमागतम् ॥१८॥
नत्वा दत्वाऽऽदतिं सुञ्ज्यादगतं तद्धि भोजनम् ।
साष्वीं सन्ध्यामुपासित्वा साध्नादित्यं नमेत्ततः | १९॥
स्वती स स्नातो इच्यते सर्वकिल्विषैः |
स्वरूपं धर्मदेव पालयेत् स्वगे सदा |॥२० ॥
सत्संग भर्ममेवाऽऽप्य पाल्येद् मक्तराद् मम ।
तां प्रस््नतामे च येन घर्मः स वै मतः॥२१॥
सतागुदरेगजनने ह्यधर्मः स ठु मे मवः।
"भम भक्तन दुष्न्ति येन तेननु किं दि मे॥२२॥
% श्रीखक्ष्मीनारायणसंहिता धः
|
येन ॒दष्यन्ति मे सन्तस्तदेव मम॒ सद्धनम् ।
कस्ये ह्यस्याय सततं सप्टव्याः साधवो मम ॥२२॥
मावो षतं दधि वाहं सर्षपाः साधिकास्तथा।
स्प््टव्याः ग्रातरत्थाय येन कव्मषनाशनम् ॥२४॥
स्री गोघ्नाः कृतघ्नाश्च ब्रह्न रुरुतद्पगाः |
द्धयन्ति साधुसंस्पर्छात् साधोश्च सेवनान्मम् ॥२५॥
सन्तो गावोऽनलाः साश््यः स्यषटव्या न पदा द्विजाः|
पादेन सपने पुण्यं स्पष्टः सर्वौ विनश्यति ॥२६॥
परमान्नं ग्रदातव्यं भोजने तेभ्य उत्तमम् ।
मिष्टान्न च प्रदातभ्यं शाश्वतीं भम् ।[२७॥
आतिथ्यं सततं ऊुर्गाद् दीपं दयात् सतां यहे ।
स्तो वन्देत् प्रसेवेत ह्येषः श्रेष्ठतमो व्रषः |॥२८॥
अपि कवशतैरिष्ठा क्षयं गच्छति तद्धविः।
न ठ नश्यन्ति ते धर्माः साधवो यैः प्रतोषिताः॥२९॥
यो यजञेताऽश्वमेधेन वाजपेयश्चतेन च ।
अवाक्िराऽ्वसख्पम्बेत संघं कुर्याज्निरन्तरम् ॥२०॥
नयस्य ह्दयं श्रद्ध साधवो मे न सेबिताः।
मम॒ सेवा छता नैव मावानिरयगो हि घः॥३१॥
साधुसेवा॒ शद्धता च हृदयस्य हि मोक्षदे ।
शद्धेन मनसा स्वा खत्पमपि प्रमुच्यते ॥३२॥
भदधानेन कर्तव्यं गुरूणां वचनं स्दा।
सतां सेवा प्रकत॑व्या तेजस्वी तेन जायते ॥३३॥
अहन्य्नि यो दद्यात् क्लि द्वादस्षीः स्माः।
माकि मासि च सत्रेण यो यज्ञेत सदा जनः ॥२४॥
गवां रातसहखं च यो दयाञ्जयेषपुष्करे |
ततोऽधिकं फठं तस्व तुष्यन्ति यस्य साधवः ॥२३५॥
श्रुयन्ते यानि तीर्थानि जटस्यटमयानि वै।
सिद्धदेवादिलुष्टानि सेवितानि महर्षिभिः ॥३६॥ `
अभिषेकः समस्तेषं साधुचरणवारिभिः |
अस्पे शीतं जलं दत्ते साधत्रेऽन्नं समर्पितम् ॥२७॥
दाठ॒ः पण्योदका नाम नदी चैते विधीयते।
अक्षयं सल्ल तच शीतकं ह्यमृतं भवेत् ॥३८॥
अन्न तथाप्मृतं तत्र पदयते परटोकिनः।
अन्यच्चापि प्रदत्तं तसयरलोकेऽभिपय्ते ॥३९॥
रोके ह्यच्छिषटकाः मायो बहुच्छिद्रा हि मानवाः । .
व्यक्तशीरसमाचारान् प्रविशन्ति पिशाचकाः |॥५०॥
मानवा ये सतां सेवापरापणाः द्यमाश्रवाः।
“तान् पराचा -नाऽऽविदयन्ति मत्तान्. पुष्यङृतान्नरान् ॥४१॥
४ ्वापरयुगसन्तानः 8
२१९
प्न य वयथ य क थ द प्य
साधुजनो यत्र॒ यत्र॒ शुनक्ति देवतार्पितम्।
साध्या रद्रास्तथाऽऽदि्या विशचेदेवास्तथाऽधिनौ ॥४२॥
मष्तो. वस्वश्वापि प्रतिञ्ञ्जन्ति तद्भताः।
ऋषीणां देवतानां च पितृणां मे हरेस्तथा ॥४३॥
स॒क्तानामीश्वराणां च प्रसादाख्य एव सः
यो भवेत् साधुसाभ्वीनां तेवाङ्गत् तोषक्रततथा ॥४४॥
कृत्वाऽपि प्रापकं कमं मत्ताघुशरणं गतः।
मुच्यते परापकोरिम्यः पूतो मवति पावकः ॥४५॥
पापिनः पावयेत् साघुम॑म सेवानितात्मवान् ।
मम संमं॒सदा कुर्यात् पापिसंगं विवर्जयेत् ॥४६॥
ब्रह्दष्टथाऽप॑येद् दानं साघुदृ्टयाऽ्पयेद्दथा ।
दरिदटयाऽ्पयेहछक्षिमि = तद्धनं श्वतं भवेत् ॥५५॥
अन्नदानं वारिदानं शनदानं शमं परम्।
अभीदानं व्रहमदानं मोक्षदानं परात्परम् ॥४८॥
आत्मदानं सदा देयं तत्समं नेतरद् थुबि।
दत्ताज्ेयो दरिः सुः शिष्येभ्यो ब्रह्मनिरगुणम् ॥४९॥
दाने दता ययौ षामाऽक्चरुल्यं स्वकैः खह।
कपिर्श्च तथा साधु्दरिदतखा विवेकजम् ॥५०॥
ज्ञानं मोक्षं च शिष्येभ्यो वयो धाम निजं पर् ।
क्षमोऽपि समादिश्य रिष्येभ्यो ब्रह्म शाश्वतम् ॥५१॥
इरिः सोऽपि यथौ धाम निजं सर्वुलाखदम् ।
एवमन्येऽपि सन्तश्च ययुदान परायणाः ॥५२॥
ब्रह्मदानग्रदानेन शाश्वतं चाऽक्षरं पदम् ।
साधुत्रताश्च राजामो ब्रह्मभावं विोक्य च ॥५३]
अदेयमपि दत्वैव गहणे स्र्गिणोऽमवन् |
शिनिरौश्चीनरः प्राणान् प्रियस्य तनयस्य च ॥५४॥]
बरदिषठार्थमुपाङ्कत्य महस्सवर्ममितो गतः |
प्रतर्दनः काथिकेशः प्रदाय तनुः वै निभम् ॥५५॥
बरहविष्ठायाऽ्वटां कर्षि छख्ब्ध्वा मोक्षपदं गतः।
रन्तिदेवश्च ्तकृत्यो वसिष्ठाय महासने ॥५६॥
अध्य पूजां प्रदायैव चयो मोक्षपदं श्चमम्।
देवाद्रृधो ययौ धाम दत्वा छत्रं न काञ्चनम् ॥५७॥
त्रहिष्टाय महाय शतदशलाकमुत्तमम् ।
अम्बरीषोऽपि राष् वै द्वा सर्व॑प्रभोः कते ॥५८॥
ब्रह्मलोकं ययौ भक्तया महामागवतः श्मः
घृषादथिश्च सर्वस्वं दत्वा धाम ययौ मम ॥५९॥
निमि रष्र हरये मे दस्ता घाम ययौ मम]
कस्यां दता. ह्यगक््याय . वैदर्भिमोक्षमास्तवान् ॥६०॥
पञ्च॑समः क्षिदिं दत्वा विपरेभ्यस्ती्थमावसत् |
वामनोऽपि क्षितिं दत्वं विप्रेभ्यश्च ततः परम् ॥६१॥
स्वग द्वा हि देवेभ्यो यथौ घाम निजं हरिः।
रामादि्योऽपि विप्रेभ्यः क्षितिं द्वाऽक्षरं यथौ ॥६२॥
कन्वामांगिसे द्वा मरुतोऽप्यश्चरं ययौ |
मिचसद्ये वसिष्ठाय मार्या द्वा दिवं यथौ ॥६३॥
सदखचित्यो राजर्षिः प्राणान् दत्वा दिवं यवौ,
शतदयश्नः क्षितिं दत्वा मोद्रस्याय दिवं ययौ ॥६४॥
शाण्डिस्याय क्षिति द्वा दुमन्युर्वाम मे ययौ
दुतिमान् प्रथिवी दत्वा ऋ्वीकायाऽक्षरं ययौ ॥६५॥
मदिराश्वः सतां द्वा दहिरण्यायाऽक्चरं ययौ)
शान्तां दत्वा टोमपादः कछष्यश्छंगाय स्वर्ययौ ॥६६॥
मगीस्थः सुतां दंखी दतरा कौत्साय स्वर्ययौ |
घथ्व्यामन्ये मविष्यस्ति राजानो दानयोगिनः ॥६७॥
साधुभ्यो दानमर्यप्य यास्यन्ति परमंपदम्
ठ्द्षिमि सखीस्तव सर्वां द्वा मह॑ ्रलेश्वराः |६८॥
याता यास्यन्ति मद्धाम -नाराथणपरायणाः।
म्साधूनां सेवका ये सेविका . धर्मसंयुताः ॥६९॥
भक्तियुता भावयुतास्तादासम्येन स्थिता मयि।
नरा नार्थः प्रयाद्यन्ति मम धामाऽक्षरं परम् ॥७०॥
धर्मादर्थाद्धवात्कामात्कारण्यास्साधवे सद्ा |
देयं स्वव्पं च बहु वा तद्धि मोश्चाय कर्ष्यते ॥७९॥
धर्मां स्वर्गलोकाय दातव्यं सुखकीर्तये।
पुनश्वास्माच कन्धव्यं भविष्यतीति तत्फलम् ॥७२॥
प्टवमर्था्थिना देयं साधवेऽनन्तसत्फलम् ।
विपत्काले मयै प्रे नारे प्राप्ते च - वस्तुनः ॥५७२३॥
दातव्ये वस्व॒ स्व॑स्ं साधवे वचाऽफङच्छुना।
प्रियताथ॑ ग्रदातव्यं सक्रामं सुमूरत॑ये ॥७४॥
दीनाय च दद्धिय दातव्ये करणान्वितम् ।
साधवे मम मक्ताय विग्रायापि श्चमं स्मम् ॥७५॥
हरेः प्रसत्नता्थं च दातभ्यं मोक्षदं हि तत्।
कर्तव्यं मम चैतद्वै. विवायेस्थं समर्पयेत् ॥७६॥
साधवे निर्यं चैतन्नारायणाय मेऽपि च।
दयान्नारावण्स्येदं नेदं ममेति निर्गुणम् ॥७७॥
अनन्तफल्दं तदै महानन्दप्रदं मवेत् ।
धाम्नि मे तक्फरं दास्ये ददामि मूतल्ेऽपि च ।॥७८॥
दात्रे ददामि चाऽसंख्यानन्दवार्धिं परेऽक्षर ।
प्व रक्षि सतां सेवाकर्ठुमं परमं पदम् ॥७९॥
२२०
कुः श्रीखक्ष्मीनारायणसंहिता ॐ
ष ल प्प
न्वास्ति ममेशवर्यादिसंम्रतम् |
शाश्वतं व्वाऽऽयतौ
ददाम्यक्षरघामनि ॥८०॥
स्वस्पे बहतमं कत्वा
श्रीनासयणीश्रीरुगाच--
कीटक स्वल्पस्य दत्तस्य फरं ददासि दर्शय ।
इपया मे दहरे इष्ण प्रेशर पां कुर ॥८१॥
श्रपुरुषोत्तम उवाच--
पश्य कश्चि समायान्तं विप्रं मक्तं ममाऽन्तिकम् |
सखलपदानेन तस्मै वै दाघ्याम्यहं द्यनन्तकम् ॥८२]]
इयुकते दीनवद् विप्रो नाम्ना परश्चवन्द्रकः]
कदय ग्हसर्वस्वं समादाय समाययौ ॥८३॥
पदीपुत्रविह्ीनो वै कृष्णनारायणं जपन् ।
स्कन्धे कोष्ठछिकां स्थालीकर्शखुक्समन्विताम् ॥८४॥
वहन् कव्या नीरव बद्धवा यष्टिं करे दधन् ।
तन्दुखन् यस्थमारनोश्च धौतरे प्रावरणं तथा ॥८५॥
दिरखराणं दषन् मूध्नि दयेतावन्मात्रसम्पद्ा |
युतौ नारायम कृष्ण पुरुषोत्तममाघव ।८६॥
यणन् च्रे वस्व॒नातं धृत्वा च पादयोस्तदा ।
रक्ष॒ शरण्व ष्ण त्वं मोक्षं देहि पदे तव ॥८७॥
इत्ययाचत तन्दुखन् ददौ च म्ितान् हि तान् ।
चकार॒ दण्डवत्तत्र डुरोठ प्रार्य मस्तकम् ॥८८॥
नेतरे प्रमीस्य च क्षणं सुष्वाप भूतले पुरः।
अनगादिभीङ्ृष्णनारावगणोऽदहं भक्तवत्सङः ॥८९॥
किकरोम्यस्य भक्तस्य शरणागतरक्षकः ।
उद् रक्षि] मृतश्चाऽ्यं प्राणान् स्यजति सन्निधौ ॥९०॥
इयुक्तवा तष्डुलान् स्वह्पान् सुखे क्षिप्ता ह्यमक्षयम् |
प्यैतस्व फं वाऽस्मै ददामि धाम॒ चाऽक्षरम् ॥९१॥
तावतत्र समायातं विमानं पार्षदान्वितम् |
सआद्रोद स विप्रोऽपि दिग्यदेहः कृपान्वितः ॥९२॥
विमानं व्योममार्येण स्मृद्धं भामाऽ्वरं यथौ ।
पद्य लकषिमि मम धाम्नि प्रासादोऽस्य कृते मथा ॥९३॥
क्तः स्मरद्धियुतो मश्यमोञ्यपेयादिकाऽम्वितः।
दिष्यदृषटया पद्य सवै स्मृदधं फलं मयाऽपितम् ॥९४॥
कामये च विमानं वै तस्याऽ्यै घार्षितं मया।
अहयाऽछतं तथाऽनन्तं वारितं तान्दुठं फलम् ॥९५॥
पेयं सवैविधे चापि वस्वर्णाम्बराणि वै तथा।
शधरणागतमक्तस्य भोग्धाथ चापिंताति वै ॥९६॥
अथाऽऽ्टोक्य प्रसन्ना श्री्मीयमोद चान्तरे |
विप्रदेहः सरस्येव ङष्णेच्छया ममज ह ॥९७॥
सयं गतिघुतो भूत्वा विद्यं तत्र वै गतः।
महाश्रयं च सर्वाभ्यो रक्षमीश्वोक्तवती लिदम् ॥९८॥
सर्वा बरहमपरिया्याश्चालोकयामासुरेव तम् ।
दिव्यदृष्य्या महिमानं ङष्णनारायणस्य मे ॥९९॥
प्येवं महिमा मेऽस्ति सर्वस्याऽपि महत्फलम् ।
पठतां श्ष्वतां चापि तथेव फटगूत्तमम् ॥१००॥
इतिश्रीखक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्तानेऽनादि-
श्रीङ्कष्णनारायणमक्तस्य मदहिमकथने हरेस्ठष्टिाधनानां
वर्णनं, कदर्थस्य परदयुचन्द्रकस्य॒विप्रस्याऽव्पदानस्याऽ-
नन्तफटप्राध्चिधेस्यादिनिरूपणनामा चठुः-
सप्ततितमोऽध्यायः ॥ ७४ ॥
श्रीनारायणीभीरुवाच--
षट कष्ण महाश्चये निङ्ताऽस्मि च वै तथा।
५ +.
भूयोऽपि तव माहात्म्यं वद् मे च प्रदश्य॥१॥
श्रीपुरुषोत्तम उवाच--
पश्य ल्ष्िपि महाश्रयं मखान्मेऽभिरजायत ।
इत्युक्ते वहिरत्पन्नो भ्याप्नोत् पाश्व॑वनेऽमितः । २॥
उ्वालामालासमाकृूखोऽददद् ब्याघ्रवनं क्षणात् ।
सद्रुमं सरणं विर्छतासस्ादिसंयुतम् ॥ ३ ॥
सपक्षिगणसंघातं सश्वापदसरीघपम् ।
एवे वहिमंहाञ्वाखो दग्ध्वा वनमरोषतः॥४॥]
हरेः पुरो मूरतिमान् स॒ षचाययौ शिष्यवत्तदा |
अनमस्यादयोश्वापि तिरोबभूव वै हरौ ॥५॥
अथ वनं सर्वथैव दग्धं दृष्टा इरिस्ववहम्।
सौप्येहै्टिनिपातैस्तत् पुनः प्रक्रतिमानयम् ॥ ६ ॥
तथैव तद्वनं भूयः प्रपुष्पितलताद्रुतम् ।
सपक्चिगणसंघुष्ं सश्वापदस्षरीरखपम् ॥ ७ ॥
अमवत् पञ्च रक्षि त्वं यथापूर्व यथास्थितम् ।
दृषट्ाऽऽश््यै च पप्रच्छ कान्तं लक्ष्मी्नरायणम् | ८ ॥
कोऽयमग्निः कथं ष्ण वतते त्वयि सर्वदा ।
रत्वा नारायणः राह श्णु तेजो हि मामकम् | ९॥
बुधा वर्तते पूर्तौ संकरष॑णासकं हि तत् ।
तथा दद्रामकं -चापि रंकरातमकमित्यपि ॥१०॥
क द्रापरयुगसन्तानः ४
२२१
॥ म 4
सर्वसंहारकृत् तद
स्वं चैश्व्यरूपं मे वतते मयि सर्वदा ॥११॥
य्दा यदा प्रख्याश्च मवन्ति खोक्िनां तदा|
णेश्वयं॑ तदिदं मे वै प्रवर्ततेऽति सष्टषु ॥१२॥
सदरामि स्मयं वै तेनैव साधनेन तत्।
खजामि च पुनः रक्तया यथावत्केव्पनाङ्ृतम् ॥२२॥
सुष्वय च तन्मेऽरित वथा खष्टं बनं पुनः|
भवत्यो ब्रह्मरूपिण्यः सषा मथा ममांऽशतः | १४॥
पहा कालस्वरूपवत् ।
एतजगत् समग्रं वै सृष्टं तथा मयांऽखतः।
मम॒ चर्यापरीतस्य मे साधूनां प्रसेवया ॥१५॥
कालात्माऽग्निनं दहति मे संकीर्तनकारिणः।
पच्येनं लोम ्॒यक्तवा त्यक्तवा तदाभमं तथा ॥१६॥
ऋषीगामाभर्मोश्यत्तवा व्याभोद् वहिन पाश्मान् ।
एवं मे भक्तमक्तानामनिष्टं कर्ठुमश्चमः ॥१५॥
ये मां मजन्ति मनुजास्तेषां काटो न विद्यते]
माया न विद्यते तेषश्रदधेगो नापि विद्यते |१८॥
बेधा तापा न वै तेषां इुम्खं वेषां न विचते।
तेषां कषमं सखव मक्षयामि न संशयः १९॥
काठकारोऽहमेषाऽप्मि जीवयामि ममाऽऽश्रितान् ।
काल्माञापयाप्येव भोगान् भक्तस्य शाश्वतान् ॥२०॥
मा संहर कदाचित् त्वं मा जरां प्रापय क्वचित् ¦
इप्येवं मम॒ भक्तानां तिमि रष्णे स्दा॥२१॥
इत्येतद् दरितं लक्षि साम्यं मम गोरम् ।
महिमा मम भक्तै दरितस्ते महाबलः ॥२२॥
अर्हिसा सत्यव्वनं स्वंमूताऽनुकम्पनम् ]
तरतं दानं च शान्तिश्च धर्मां वै भक्तिभरिताः \॥२३॥
उपवासोऽपि वै भक्घ्या गता भवतिं भुवम् ।
ब्रह्मचर्यं च मक्तैव गताय मयि जायते ॥२४॥
वेदनरतं चाऽग्निकार्थ रुरुकार्यप्रसाधनम् ।
स्वाध्यायश्चेति धर्माः स्युगैतार्थां मक्तिकारिणः ॥२५॥
अतिथिव्रतता चापि ग्रसादभोननं च से)
भुक्ते परिजने पश्चाद् भोजनं समरीट्ता ॥२६॥
दप्पयोरेव गददिणोः सुरेभ्योऽन्ननिवेद्नम् ।
सतां सेवाऽनिरशं चाऽपि गतार्थ भक्तिकारिणः ॥२७॥
पालनं दानसुत्रोमो यशं मरणं तथां)
पितत्तेवा स्वामिक्ेवा गतार्थ भक्तिकारिणः ॥२८॥
गवादेः पालनं वाऽग्निं सतथवर्तनम् |
स्पासो दमः स्वागतं च गतार्थं भक्तिकारिणः ६२९॥
भूत्यतादिकम् ।
भक्तिकारिणः ॥३०॥
छ्चभाचारो दीनता
दासता चेति गता्थां
साधवो छोक्सारा वै सनक्छुमारपूर्वजाः।
धाता सष्टाः . पुरा रोके छखोककद्याणदेतवः ॥३१॥
मया कक्षम साघवस्ठु भक्तिमन्तो विनिर्भिताः।
बहवश्वाऽ्च संसारे मम माहातम्यमोधकाः ॥३२॥
लोरकोस्तारयितुं कृत्स्नान् शक्ताः क्षितौ हि देवताः ।
ब्रह्मविद्या भजनं च मक्छ्था व्यानसुःसवः ।॥३३॥
मन्मन्त्रदानमित्येतत् क्म॑ष्टकं स्तां सदा।
शरणागतरक्षा च मोक्षश्च पापनाशनम् ॥३४॥
मक्तिदानं व्ह्मशीछं कर्त्यपञ्चकं सताम् ।
विद्वत्ता शाखरशचीर्तवं॒स्वाध्यायो जपनं शतम् ॥३५॥
आारधेति षट्कं वै स्तां स्वाभाविकं भवेत् ।
शमश्चोपरतिः सत्छु प्रीतिः सच््रतिरित्यिपि ॥२३६॥
हरेः स्मृतिः सदा ब्रह्मस्थितिः सतां महान् इषः ।
मानक्रोधादिराहित्यं जिग्धवाणीमनोऽन्तरः ॥३७॥
अभ्यागतरतिः शेषप्रसादभोजनं तथा ।
क्षमा विश्च सन्तोषः सतां युणाः स्वभावजाः ॥३८॥
परिचयो ठ बद्धानां गवां युवासिनां हरेः।
निच्त्तिः स्वादुवस्तम्यो धर्मो मोक्षाय तिष्ठति ॥३९॥
आराप्चविमोक्षश्वाऽसंगिताऽऽध्यात्मविन्तनम् ।
स्नेहपाशबिद्धीनत्वं चात्मन्यात्मकमर्पणम् ॥४०॥
परिव्रजति साधय मोक्षद्ेन कर्मणा |
मुक्तो यटि सव॑ मयि स्थिरो भवेत् खदा ॥४९१।
एष मोक्षविदां धमो गतार्थो भक्तिकारिणः।
भक्तः परतरं नास्ति शाश्वतानन्दर्मभरत् ॥४२॥
अदुःखसुत्तमखुखमजराऽमरमन्ययम् 1
साधोमोक्षपदं चास्ते सहैव मक्तिकारिणः॥*३॥
ते सुरैः समतां याम्ति द्योतयन्ति अगल्नथम् |
मक्तिदयाधर्मपरास्तपखा द्ग्धकिष्निषाः ॥४४॥
सन्तश्वक्रषराः पुष्या मम रोकष्वराः श्चमाः।
मालाचक्रघरा च्नन्ति पापानि पापिनां क्षितौ ॥५५॥
कण्ठे कण्ठीघरा इस्ते माखध्रा मद्भरा हृदि।
मे पुष्ड्वरा देदे शीट्ध्रा भक्तिकारिणः ॥४६॥
व्वित्ति क्षमाधरा मावे स्नेदध्राः प्रीतिदृत्तवः।
बुद्धौ मोक्षप्रियाश्चासमन्येव ब्रह्मषराः सदा ॥४७॥
भितेषु च वास्सस्वघया धीना विवेचने)
मच्छथायां स्सथराश्च भूतेषृदाखिताधराः ।॥४८॥
शषा च
दासीता
5.
% श्रीटक्ष्मीनारयणसंहिता क
प प रदषा
मोमग्येऽनासक्तियुक्ताश्चाऽऽवद्यके याचिका यथा।
मयि तादास्यमापन्ना ब्रह्माम्बराः प्रपावनाः ॥४९॥
उपास्तिपक्चयुक्ताश्च सतां. संगकराः सदा।
अआश्निताऽर्पितसन्दृताः साधवः साधुभूषणाः ॥५०॥
एषां समाश्रयाहक्षि गतार्थ मोक्षसाधनम् ।
कतंब्यं नाऽवरिष्येत धामस्थानां समागमात् ॥५१॥
ऋषिधर्मः साधुधर्मः सव्ये शीले सदा रतिः।
न स्तम्मी न च मानी स्यान्नाऽप्रसन्नो न विस्मितः ॥५२॥
पिव्देवा्चने स्तो रातरिम्मन्यो दिवा सदा।
स्वापम्मन्यो जातौ च निम्नम्मन्यो रुखत्तमे ॥५३॥
तमोमन्यः प्रकाशे च विषम्मन्यो रसोत्तमे।
ह्ासम्पन्यो महाब्धौ दैन्यम्मन्यः सगरवैके ॥५४॥
सम्पत्सु विपद्म्मन्यो म्रतिम्मन्थ्च जीवने ।
धर्म्॑मन्यो इरेः संगे रतिम्मन्यो हृदन्तरे ॥५५॥
मक्तिमत्छु सुखम्मन्यो जनम्मन्यो बनादिषु।
गतिम्मन्योऽच्युतगोत्े तारयत्येव सजनः ॥५६॥
साधुस्तारयिता लक्ष्मि साध्गी तारणिका मता।
त्यागे मूर्यं न मे चाऽस्ति मूर्यं मत्तौ हि मद्ुदे ॥५७॥
भक्तिमतां साधूनां पूजयामि चरणौ सदा।
भक्तानां खापि साष्वीनां सम्मानं ग्करोम्यहम् ॥५८॥
मयि भक्तिस्तदा स्याद्वै निघ्रचिश्वान्यतो यदा|
खमे रतिर्मयि स्वापः क्रिंडाकाण्डोऽपि वै मवि ॥५९॥
क्ऋषीकेराः साधवस्ते साध्व्यश्चापि तथाविधाः ।
मम मक्तिश्रतानन्दसन्दोदयाप्छवसम््ुताः ॥६०॥
देदोषु मम बरसे नदीनां निर्शरषु च।
खवन्तीनां निकुञ्जेषु पव॑तेषु वनेषु च ॥६६॥
भक्ताख्येषु वा सन्तो वसन्ति मम योगिनः।
योगचर्यापराश्चापिं व्योमशय्यासनास्तथा ॥६२])
बृश्चाऽऽ्दटेषाशना नियं बन्यपरिजनाः सदा
चीरवल्कलसंवीता मम भक्तिपरायणः ॥६६॥
खख वस्तन्ति. निर्धिष्ने सद्धिदैवगैः सह ।
स्वस्थाः सर्व॑मृत्छभ्य दीक्षिता मयि माधवे ॥६५॥
एरवविंभ्राः साधुतः साधु्ीला मदाश्रयाः ।
नरा नायः प्रिया मे वै तेषां लोकाः सनातनाः |॥६५॥
स्थिताः पपे समुत्खस्य पापं कुर्वन्ति शक्ियाम् |
पुण्यं .मक्ति तदा तेऽपि सा्ुत्वमुपयन्ति वै ॥६६॥
स्थितो ब्हिष्ठध्मेण व्राहमण्यसूपयाति च|
यः कोऽपि ममर योरेन ब्रह्मभूयं स गच्छति ॥६७]
अध्यात्म नैष्ठिकं सद्धि्रद्चकामेनिषेव्यते ।
वनं नारायणश्वाड्दं सतां वासो मयि भवे ॥६८॥
वनं रुरुस्तथा बोध्यो गुरौ वासः सतां सदा ।
इवनं मे च वें यजोऽहं श्रीनययणः ॥६९॥
पवावु्मास्यं सतां बाहं व्रतान्यहं सतां सदा,
एवमा्ारवन्तो वै साधवः ` साधुभूषणाः ।॥७०॥
बिसुक्ताः स्व॑पापैस्ते चरन्ति साधवो मयि।
सन्तः सपथनित्यास्ते प्रयान्ति परमां गतिम् ॥७१॥
ब्रह्मलोकं महापुण्यं दिव्वर्दिमत् सुलाश्चतम् ।
प्रयान्ति पुनयः सिद्धा ख्क्षिमि मसदसंश्रयाः ॥७२॥
स्वयं ते निर्म॑वाश्वाञ्् द्दत्यभयदक्चिणाम् |
भक्तिखामपरा निस्य खाधवः साधुमूषणाः ॥७३॥
सर्वभूतानुकम्पा सर्व॑मूताऽऽज॑वत्रताः ।
सर्वभूतात्ममूताश्च साधवः साधुभूषणाः ॥७४॥
सर्ववेदेषु वा स्मानं सर्वभूतेषु दर्शनम् ।
सर्वातिसमता येषां ते सन्तः साधुभूषणाः ॥५७५॥
आर्जवं वै सतां धरम ह्यधर्मो जिद्य एव इ।
आजंवेन युता छोके देवताः सन्ति गो्वराः ।॥५७६॥
व्यपेतमायो मक्तासा प्रीत्या सत्पथमाधितः।
वचार्िपरमो लुद्धो ब्रह्मभूयाय कष्पते ॥७७॥
शृणु ल्क्षिपि मां विद्ाय करोति सच्ियामपि।
हिकं हि फठं तस्य विना भक्तिं दि नश्वरम् ।॥७८॥
उपवासव्रतैर्यान्ति गन्धर्व॑लोकसुत्तमम् ।
मण्टरकवजल्खायी नागलोकं प्रयाति वै ॥७९॥
द्ाण्पप्रादिभक्ती २ ग्रगच्छत्यमरावतीम् ।
दोवाल्पणैमक्षी त॒ वारणं लोकमरच्छति ॥८०॥
फरमूखाऽनि कऽदस् यक्षछोकं प्रगच्छति ।
अथितपम्पये राजा प्राणरोद्धा रपो भवेत् ॥८६॥
अनशने रतो राजा सरग दिवि प्रमोदते)
जखन्धौ देहमरणे वारणं लोकमृच्छति ॥८२॥
अद्मना चरणौ भिचा मृतो भवति रुष्यकः!
हस्वाऽग्नौ देदसत्सज्य वदहिकोके प्रजायते ॥८२॥
वीररीत्या गतो सेकं शक्तस्य स तु विन्दते)
कामगेन . विमानेन मोदते स सुरादिमिः॥८४॥
द्वापरयुगसन्तानः
२२३
† रर द्र
योगिदीक्षां ग्रहीखा च स्द्रलोकं प्रयाति सः।
धनदानानि दत्वा ठ ऊुबेराख्यस्च्छति ।॥८५॥
स्व्णदानानि च दत्वा सूर्थलोकं प्रयाति सः।
पेयदानानि दत्वा च चनद्रछोकं प्रयाति सः ॥८६॥
वख्रदानानि दच्छा ठ॒॒प्रहोकान् प्रयाति सः।
कन्यादानानि द्वा ठु चाऽप्सरोल्येकमृच्छति ॥८७॥
यानदानानि दच्वाऽ याति वैमानिक गदम् ।
अन्नदानानि दत्वा पितृखोकं प्रयाति सः॥८८॥
ब्रह्मदानानि दच्वाऽ् सत्यढोकं याति च।
पेः्र्यादिग्रदानेन यातीश्वराल्यान् स वै ॥८९॥
मत्तया सर्वंस्वदानेन मम॒ लोकं प्रयाति सः।
यदि मां स्मरति तत्न चान्यथा याति तैजसम् ॥९०॥
वैराजपदमेवाष्यं मद्धत््या तु पदं मम।
तानि सर्वाणि दानानि मह्यं तत्राऽन्तरासने ॥९१॥
स्मृत्वा ददाति मक्तया चेन्नयामि ब्रह्म शाश्वतम् ।
वं मे महिमा क्षमि मावनामा्नगोचरः ॥९२॥
भावनामक्षकश्चाऽदहं भावनातन्तुबन्धनः ।
भावनारूपपत्रेण प्वोपतिष्ठामि सन्निधौ ॥९३॥
साध्व्यः सन्तो भावनाव्यास्ततो मन्मयभूतंयः ।
मदाचारा मप देदास्तारकाः पापिनां सदा ॥९४॥
तेभ्यो नाऽ्णुः प्रमेदेऽस्ति मम सर्वार्थयोजने।
त॒ एवाऽहमहं ते च हाद ते कथितं मम ॥९५॥
मवत्यो मक्तिमप्यो मे सर्वां ब्रहमप्रियाः च्नियः।
साध्य एव सद् स्थाऽ्त्र तारिका मोक्षदः शुभाः ॥९६॥
भवतीनां निवासोऽचाशश्षरं धाम तदेव दहि]
भवतीनां सन्निधानं सप्संगः शाश्वतो हिं सः ॥९७॥
भवतीनां सेवनं च सदाऽऽप्मसेवनं ` प्ररम्।
भवतीनां दशनादि सदा रुक्तिप्रदं श्चमम् ॥९८॥
भवतीनां क्रियाः स्वां मयोगाद् ब्रह्संचिकाः ।
मवतीनां ` शरीराणि युख्षो्वमवन्ति वै ॥९९॥
भवतीनां च सर्वस्वं चाऽहं भ्रीपुरुषोत्तमः।
ततः श्रीपुरषोत्तम्थो भवत्यः सन्ति सर्वथा ॥१००।
न मे मनाग् मवतीम्यो मेदोऽ्र च परख च।
यूथं चाहमहं यूयं स्वं मे मवतीकृतम् १०१
एवं मत्वाञ्पय या मद्धक्तियुक्ताः मविष्यति।
तदा तस्या भवतीनां वुस्यता वै मविष्यति ॥१०२॥
पठनाच्छुवणादस्य ज्ानस्य भ्रवणादपि |
साभ्वीमावोदयः स्याच्च ब्रह्मप्रियातरच्छति ॥१०३॥
न॒ संशयः]
न॒ संशयः ॥१०४॥
राधारमासमानप्वे भवेद् भक्तया
ब्रह्मरुक्तसमानस्वं भवेद् भक्तया
इतिशीलक्ष्मीनारायणीयसंदहितायां व्रतीये द्वापरसन्ताने
वह्धिपरकाशनतिरोमाकौ, साधुप्रताप, विविधफल-
ग्रा्िः; साधुसंगमे मम प्रािरित्यादिनिरूपण-
` नामा पञ्चसप्ततितमोऽध्यायः ॥ ७५ ॥
श्रीपुरुषोत्तम खवाच--
श्णु नारायणीभ्रि त्वं मादास्यं मे ततोऽधिकम् ।
वारेषु चाऽघचयलयेषु ह्यनायेषु वसाम्बहम् ॥ १॥
बाानां हृद्यं शद्ध मायाजिद्यसवर्जितम् ।
बाचघनादिरहितेऽस्मिन् साधुवक्निवसाम्यहम् ॥ २॥
वालाः स्वै मूतत॑यो मे सखनच्छ आदर्य॑सद्शाः।
व्रह्मावस्यास्ततो बाख योगावस्था यथा जनाः॥.३॥
मू्य॑वस्थाश्च मे वात्मा बाहिकाश्वाऽष्टवषंगाः।
एते सवै साधवो वै सनकाद्या यथौ पुरा॥४॥
खधुध्माः साधवस्ते गहषर्मास्ल॒ यौवने ।
युवभावविहीनास्वु साधवो ब्र्म्तारिणः ॥ ५ ॥
साधु्वं शीख्वर्तित्वं ग्रहिष्वं कामयोगतः।
कामज्ये हि साधुत्वं कामिनोऽपि ` प्रजायते ॥६॥
अकामिनोऽपि संभोग कामे गाहस्थ्यमेव तत् । ..
न खीयोगो न. पयोगो गार्हस्थ्ये कारणं मवेत् ॥ ७ ॥
रतिपयोगो गाह॑स्थ्यं तद्धीनल्ं च साघुता।
साच नार्यो नरे चापि मवेिष्काममावने ॥८॥
अकामः सत्यकामो वै सर्वकामः ग्रजायते।
स एव ब्रह्य विज्ञेयो ब्रह्मण्यं साधुतान्वितम् ॥९॥
ब्रहष्ठ्वं दुरम धि! साधुं दुर्लभं त्था।
म्कपातो मबत्येव ब्रह्िष्टता च साधुता ॥१०॥
साध्वीता मक्छृपातश्च जायते मोक्षदा श्मा।
वंशोद्धारणकचीं च सध्वीता च यथा खयि ॥११॥
स्यघर्मरताः साष्व्यः सन्तो व्रह्मपरास्तथा।
सहच्छलाभसन्तुष्टा हटाऽऽडम्भरव्जिताः ॥१२॥
धर्मरन्धार्थभोद्तारः परमेदसमर्पकाः ।
निर्बन्धाः स्वच्छद्दयाः साधवः साधुभूषणाः ॥१३॥
ुणकर्मतपोमिः धि! नये नारायणो भवेत्|
मािन्यं सम्परित्यञ्य नीचोऽप्युचतरो भवेत्. ॥ १४॥
यथा जन्मान्तरे चषद्रः कर्मणा धर्म॑संभता।
उत्तरे जन्मनि विप्रो नायते पुण्ययोगतः॥१५॥
२१
%& श्रीरक्ष्मीनारायणसं हिता क
र 7 प्त कद म © प
तथैकस्मिन् जनौ चापि ब्रह्माचरैस्तु ब्राह्मणः ।
जायेत बह्यणेतरो विप्रोऽपि श्रतं व्रजेत् 1 १६॥
शमाऽश्चमक्रियासंगपापयुण्यत्रं महत् ।
विवतंयति धर्मान् वै सत्वाधिको हि भू॒रः ॥१७॥
रजोऽधिङठो मवेद् राजा तमोऽधिक्ु शूकः ।
सत्वरजोभ्यां संस्पृष्टो वैश्यो मवति शोभनः ॥१८॥
रजस्तमोभ्यां संशष्टो वैर्यो भवत्यञचोभनः |
तमोमाजाबहुल्स्वु घातकी श्वपचो मवेत् ॥१९॥
सप्वमा्राबहुलस्ु विप्रः साधुः सती भवेत् ।
ब्रह्मयोगबहुख्स्तु सक्तो भवति
इष्येतत् कथितं लक्ष्मि चोक्छृषटस्वं॑शचमावदहम् ।
मम॒ योगपरथात्र नारायणोऽपि जायते ॥२१॥
तयोगेन तथा चान्ये नारायणा मवन्त्यपि।
वं परस्परा मारायणानां मभ योगतः |२२॥
भवत्येव प्रमावेण ममेश्वर्यादिखमतः ।
नाएयणा नरः स्वै नासयण्यः ख्ियस्तथा ॥२३॥
उपासनया जायन्ते ममेव प्रमासनः।
देवता वस्वो र्द्रा जायन्ते बिष्णवस्तथा ॥२४॥
उपासनया जायन्ते अद्याणश्ेश्वरास्तथा ।
ईश्वराण्यश्च जायन्ते ममोपासनया रमे ॥ २५॥
वीतरागा विमुच्यन्ते कर्मभिः कर्मबन्धनैः
येश्च नारायणास्ते वै जायन्ते समनुष्ितैः ॥२६॥
तानि सर्वाणि कर्माणि मदुपास्तिमयानि दहि
करते चोपासनां मे वै बिः कर्म नास्ति वै॥२७॥
उपासना सकामानां कामनापूरिका भवेत् ।
निष्कामानामहं स्पृधः स्यृद्धिदाता प्रसद्य वै ॥२८॥
कमणा मनसा वाचा माष्पास्ते हि भक्तिमा् ।
न॒ सजने च कर्तव्ये बन्धनं नैव गच्छति |२९॥
प्राणया्राऽतिपातादै विरताः शीख्योयिनः ¦
दस्यद्वेषप्रिया दान्ता सुच्यन्ते कर्मबन्धनैः ॥२०॥
सू्वभूतदयावन्तो विश्वास्याः सर्वदेदिनाम् ।
कृतमक्तिसमा्वारा लोकास्त धामगामिनः ॥२१॥
स्वार्थदूल्याः परकाय॑सहायद्ा निराश्याः |
धमंलन्धप्रदष्ाश्च छोकास्ते धामगामिनः ॥३२॥
नारीव्षु परद्यन्ति मात्स्वखदुदित्रवत् ।
नर्व पश्यन्ति पिवरमाघर्पुचवत् ॥२३॥
यथोक्तसाधुसेवान्या मम भक्तिपरायणाः |
भस्तेना मामग्यजीवाश्च लोकास्ते धामयामिनः ॥२४॥
वै कितौ ॥२०॥ ।
नैनभोम्यरता यै च धर्मकाल्मभिसारिणः।
अग्राम्यसुखद्धन्धाश्च हृश्ुस्वेजसाऽन्विताः ॥२५॥
इन्द्रमार्गानुसाराशरेन्दरिथाऽवद्याऽऽत्मसंस्थिताः ॥
मम॒ भक्तौ छतावाखा लोकारते घामगामिनः ॥३६॥
अकषायक्रतो मार्गो दानधम॑तपोमयः।
सीरशौचदयाव्यश्च भक्तिसेवाऽ्पणाऽन्वितः ॥२७॥
आशीःप्रस्नतादश्च सत्संगफखवर्ध॑मः ।
नर्मव्यघीप्रकर्षाव्यः सेवनीयः सदा बुधैः ॥३८॥
आत्महेतोः परायै वा नर्महासाश्रयाच वा।
गृषामावविंहीना ये याम्त्यकपायसस्पथे ॥३९॥
इृस्यथं धर्महेतोर्वा कामकारा ये जनाः
भाषन्ते नाञ्खतं ते वै यान्सकपरायसत्पये ॥४०॥
मिष्टं वाणीं बाधन्चूल्यां पापङेशविवर्थिताम् |
हादंसनेहां ये भाषन्ते यान्त्यकषायसत्पथे ॥४१॥
सपैदूल्यरताः सन्तो मिचाऽभेदप्वर्त॑नाः ।
अद्रोहः कऋतमैवाश्च यान््यकषायसत्यये ॥४२॥
शास्यद्यल्याः सौप्यवाचः कोपभावविवर्थिताः।
हृदिदारण्यूल्यास्ते यान्त्यकषायसत्पये ॥४३॥
सान्त्वयुक्ता दितवाचः सप्यगुणा हइरिथिताः |
साधवः साधिका लक्षि यान्त्यकषायसत्पये ॥४४॥
मनखाऽपि न वाण्च्छन्ति निर्जनेऽपि धनं प्रम् ।
न्यस्तं वा मिचितिं ये ते यन्त्यकषायसप्पये ॥४५॥
रामे खेऽपि पारक्यं नाभिवाञ्च्छन्ति वै कचित् ।
अजातराचवो ये ते यान्त्यकपाथसस्पये ॥४६॥
श्रतवन्तो भक्तिमम्तः सत्यद्याप्रपार्काः |
नित्यदा विरायास्ते यान्त्यकषायसलये ।४७॥
मेत्रीचित्तरताः अद्वास्नेहोपकारसम्पुखाः ।
फटविपाकविंशस्ते यान्स्यकषायसत्पये ॥५८})
न्याग्याऽष्यहाः स्वर्गसीलः ससु्यानपरायणाः। `
आसनिष्ठा मत्पयस्ते यान्स्यकषाथसत्पये ॥४९॥
महाप्राज्ञ ब्रह्मपरा ज्ञानविज्ञानमाविनः |
तकृशास्रपरा ये ते यान्त्यकषायसत्पये.॥५०॥
पापतासान्विताश्ापि भरेयःसाधनतप्पराः ।
आदण्याऽभिय्घरुकास्ते यान्त्यकषायसतपये ॥५१।
ये ठ॒ श्कामिजातीयाश्चातमदरोहविवजिताः }
जन्व॒चासाकराश्वाप्यमयदानधदास्तथा ॥५२॥
आस्मवर्स्नेहमावाश्च देवषत्सुघयाः श्यभाः ।
दैवाचाराः सौम्यभावा यान्त्यकव्मषसत्पये ॥५३॥
8 द्वपिरयुगसन्तानः % २२५
प्य क स थ
सुछ्ताः सत्कर्मिणश्च ग्रागिद्रोह विवर्जिताः । न॒ तरन्ति पापदुष्टा मायानदीं मनोहरम् ।
दीषोयुषो भवन्तीह ` यान्त्यकर्मषसत्पये ॥५४॥ नास्तिका दानद्ूल्याश्च भावद्यूत्याः प्रदूषकाः ॥७३॥
दाता सतां च सत्कर्ता दीनार्त॑कृपणादिषु) मक्तिभावविहीनाश्च दिव्यभावबिवर्जिवाः।
भश्यमोञ्यान्नपानानां दाताऽम्बरादिदायकः ॥५५॥ दुष्टमावयुता निधये देहद्ष्ियुताः सदा ॥७४५॥
मक्तियोगङतावासो श्ानदानप्रदायकः। निङकष्टकर्मसु रताः स्वार्थमात्तपरायणाः।
रारणागतरक्चश्च याव्यकस्पषर सत्पथे ॥५६॥ उदरेन्द्रियसुवृप्ता बाह्यसौख्यामिद््टयः ॥७५॥
प्रतिश्रयान् समाः कूपान् कुर्यात् पुष्करिणीः प्रपाः । अनात्ममान्ननिरता यान्ति निरथमेव ते।
आसनं शयनं यानं शं रत्नं धनं मनः ॥५७ आत्ममाचरताः सादुघ्मरताश्च सेवकाः ॥७६॥
सस्यजातानि सर्वाणि गाः क्षे्राणि च कन्यकाः) आश्ञापालनकर्तारो ` यान्त्यकद्मप्रसत्पये ।
यश्च प्रीतमना दाने प्रयच्छति ष्ठ॒ पात्रके ॥५८॥ वर्गास्तथाऽऽश्रमा ठक्िि ये केऽपिं स्युर्नगः लियः ॥७७।॥
सर्वसवार्पणकर्ता वै यात्यक्मघसत्पये । बृद्धाशीर्वादसौमाग्याः परयान्ति स्वर्गमेव ते।
देवताद्विजसाधूनां सतीनां पूजकस्तथा ॥५९॥ वध्वः कल्याः छुमा्यो वां स्वामिन्यो बा सपु्रकाः ॥७८॥
नमस्कर्ता प्रभितश्च सरवप्रियकरः शचिः। अपुत्रा वाऽपि बृद्धाऽऽशीर्ादस्थाः स्वः प्रयान्ति ताः।
सव॑दितः. सुमुखश्च यथा्हसक्ियापरः ॥६०॥ श्रधाना वापि राजानो गत्या वा दीनवर्तिनः॥५९॥
सन्मागंदर्शी गुवैचीं यास्यकद्मधृससथे । ससत्ता॒वाऽप्यसत्ता वा निघ्यं बृद्धोपसेविनः।
सम्मतः स्व॑मूतानां सवलोकनमसछृतः ॥६६॥ ऋजवो नम्रतासाराः स्वः प्रयान्ति न संशयः ॥८०॥
उदात्तकुखजातीय उदात्ताभिजनस्तया । येऽत्र॒ रोके यश्चोमागाः सेवकाः स्वगंभागिनः।
मेब्रहष्टिः पिरसमो विश्वास्यः सर्वजन्तुषु ॥६२ ते गन्तारः पदं चो्व॑ ममाऽनुग्रहसंभवात् ॥८१॥
मक्तिमान् मे महापुण्यो याव्यकषायलसये । साघुञ्चीखः साधुदृत्ताः क्षमिणः सेषिनस्तथा।॥
एवंविधः सदा लक्षि निर्बाधं सुखमेधते ॥६२।॥ सेवाभिः सखदातारो दगता यान्ति म्पदम् ॥८२॥
एष शरेष्ठः सतां पन्था बाधा यत्र न विदते। येषां सखे हरेनाम ` हदये श्रीहरिः स्वयम् ।
साधून् वै वेदविदुषः विद्धान् मक्तियुतास्तया ॥६४॥ बद्धाज्ञावचनाश्चापि म्त्पदाश्रविणो हि ते॥८३॥
सेवन्ते ये माव्ुता वजंयन्त्य्चमं स्दा। गोुताुतदातारो वाटिकाक्षेनसोषदाः ।
तेषां शाश्वतसौखयाव्यः पन्था ब्रहमगतिग्रदः ॥९५॥ कटिखकश्येकदातारो नगता यान्ति मदम् ॥८४॥
एषां समागम्टश्मि कल्याणानि मवन्ति वे। गां विप्राय सुतां कुमाराय सुतं च साधवे
्रेधांसि सर्वरूपाणि स्वर्गाण्यसंख्यकानि च |६६॥ वाटी देवाय मे कषेत्रं सौधं छडम्वियोगिने ॥८५॥
प्रतिप्यन्त एवाञ सतां धमे स्थितस्य वे। कटि बक प्व भीताय श्चरणं सविथ कष्टिने।
नृण हितार्थमेवाऽ्र मया ते समुदाहृतम् ।६&७॥ अकं द्रव्यं दरिद्राय दत्वा यान्ति दिवं जनाः ॥८६॥
हितं चास्मा विवेकस्थो निजं जानाति चान्तरे।
परं कठं न शक्नोति विना सदुरुखंश्रयम् |॥|६८॥
पुण्यं छब्धुं समिच्छन्ति मानवाः सव॑दा प्रिये।
पुष्येत् कुर्वन्ति मूढाः सत्यपि वैभवे ॥६९॥
सतां संगान्ममसंगात् साष्वीसंगच्छुमं परम् |
शरेयः परं भवत्येव जानन्त्येव च तत्तथा ॥७९॥
तथापि पापवाधामिर्बाधितास्तकंनिश्नगाः।
अभिमानमहादुष्टमाघाननगताः सदा ॥७१॥
न॒ सेवन्ते सतः साध्वीरनार्च॑यन्ति प्व मां तथा।
विषयेष्वमिरागाश्च पतन्ति निर्यादिषु ॥७२॥
२९
ततो मि ममाऽऽसा्य मह्यमर्पणकारिणः।
त॒ पव साधो यान्ति मस्दं कमलाशितम् ।॥८५७॥
केशौष्ठगण्डदातारो वक्षःपृष्ठकरप्रदाः।
श्रीवाजंवापाददाश्च यान्ति स्वगं च मत्पदम् ॥८८॥
के्ान् ब्रहमेशविष्णुश्च दत्वा सन्न्यासमाभिताः ।
प्रयान्ति मम॒ मक्तास्ते स्वर्गं ततोऽप्रतं पदम् ॥८९॥
सोष्टौ चादेशमन्तौ च दच्वाऽऽचारथपद्ं श्िताः।
प्रयान्ति मक्तिमन्तो मे खर्म धामाऽक्षरं ततः ॥९०॥
गण्डौ ब्रेमस्नेहमावौ हार्दिक भक्तिपूर्वकौ)
दत्वा मे मम मक्ताः भि | प्रयान्ति स्वस्ततोऽश्चरम् ।९१॥
२२६
४ श्रीखक्ष्मीनारायणसंहिता ४
प्य ~ ~~ +
वक्चो विश्वासमेवाऽपि कला द्त्वा च तं मयिं।
विश्वस्तो याति वै स्वर्गे ततो मत्पदक्षरम् ॥९२॥
४९ साहाय्यमाप्यैव परलोकग्रदं श्भम् 1
स्वग पूर्वं ततो मक्त्या याति मद्धाम वोत्तमम् ॥९३॥
करौ सेवां च दास्यं च कृत्वा दव्वाऽ्पणं मयि ।
स्वगे याति ततो भक्तया मम धाम पयाति सः ॥९४॥
गीवां स्स्वमेवाऽ्पि जीवदानमथापिं वा)
प्राणदानं च मे द्वा याति स्वरम ततोऽश्षरम् ॥९५॥
जंथे सम्पत् कुरुं षवोमे दत्वा मे स्वः प्रयाति दहि.
ततोऽप॑य्य समस्तं च मम धाम प्रयाति सः ॥९६॥
पादौ धनं जीषिकां च यो द्दाति महात्मने |
स्वर्गत्वा मम भक्त्या षच प्रयाति धाम षववाऽश्षरम् ॥९७॥
एवं दानानि वै रक्षि ज्ञात्वा नार्यां नरेण च।
यथार्यानि च गुसानि देयानि मोश्चकाक्षया ॥९८॥
योषादानं ग्रदातव्यं बहुमावेन बै सदा|
योषा माया समाख्याता या उषा रजनीस॒खा ॥९९॥
जन्धयि्ी हि जीवानां सा देया परमाल्मने) `
रयं मायाविनः सन् प्रयाति प्रमं पदम् ॥१००॥
कन्यादानं म्रदातम्ये कुमाराय सुखप्रदम् !
कन्या व्ष्मा सखाया सा कुमाराय परात्मने ॥१० १॥
शा्खिणे मारद्ल्याय दत्वाऽऽत्मा धाम संत्रनेत् ।
गोदानं च प्रदातव्यं गोः ज्ञानं श्रीहरेः श्भम् ॥१०२॥
दत्वा दाता ग्रहीता च यातारौ घाम चाऽश्चरम् ।
इयेवं कषमि विज्ञाय माहास्यं मम ये त्विह ॥१०३॥
कममूमो परुरवन्ति विचरन्ति विु्तये ।
ाश्वतानन्दभोक्तारे भवन्ति मत्पदाश्चये ॥ १०४॥
इत्येवं कथिते तेऽ माहात्यं मम योगजम् ।
अविकं प्रठनाचापरि अवणाद् युक्तरुक्तिदम् ॥१०५॥
इतिश्रीलक्षमीनारायणीयसंहितायां व्रतीये द्वापरसन्ताने ब्राह्मण्य-
साधुत्व्रापकसाघनानि धामगमनघाधनानि चाऽकषाय-
सत्पथसाधनानि दिव्यदानादीनि इरेयोगशरत्यादि-
निरूपणनामा षटसप्ततितमोऽध्यायः ॥ ७६ ॥
श्रीनारायणीश्रीरवाच--
साध्वीधरमान् समस्तान् वै वक्तुमहौसि माधव ।
साध्यः सर्वां मवदेदाजाता माथापरा हि ताः॥१॥
खोकेऽ्र वै कथं तामिरव्ितव्यं निरन्तरम् ।
कृष्णधवाः हि व्यागिन्यः, साख्ययोभिन्य एव ताः ॥ २॥
हरिप्रिवाश्च ताः सर्वाः कृष्णकान्ता हि योषितः ।
आम्दयस्ताश्च महाभागवत्यः सातय एव ताः ॥३॥
सरवयाऽऽमनिवेदिन्यो वतेरन् केन॒ वाऽध्वना |
पातिव्रत्यं कथं तासां बिना विवाहितं पतिम् ॥ ४॥
श्रीपुरुषोत्तम उवाच--
णु नारायणीथि ! खं स्यागदीक्षितयोषिताम्।
दीक्षा बषिवाह एवास्ति मया साकं हि योजितः॥ ५॥
नमः श्ीङृष्णनारावणाय परतये स्वाहाः ।
इति मन्त्रेण सा साध्वी विवादिताऽधिसन्निधो ॥ ६॥
होमं कत्वा दीक्षिता सा मम मूर्त्या समं तदा |
पूजवित्वा च मां प्राता निवेदिताऽभिमण्डपे | ७॥
मम॒ काषायाम्बराणि सखीवकार चव सा सती।
गा्वाज्या च मे कान्ता जाताऽस्ति दीश्चितक्षणात् ॥ ८ ॥
अतश्चाऽस्याः कष्ण एव पतिश्चाऽस्मि नरायणः ]
विवादितैव सा चास्ते प्रात्य सदा मयि॥९ ॥
पाटनीयं तया साध्व्या पावन्या मम योषिता।
ममाञ्ष्वना दहि गच्छेयु्व्तेरेश्च ममाऽध्वना ॥१०॥
दिव्यमक्त्या च वतैरन् मोक्षाध्वना सदध्वना |
साधुसेवां म्रकु्यश्च साधवो मम मूत॑यः ॥१९॥
निष्कामह्रच्या वतेरन् सेवयेयुस्तथेव च|
सवेथाऽऽत्मनिषेदिम्यो भवेयर्मम ूर्तिषु ॥१२॥
साश्वीधर्माः स्रीधरमास्तिे विवादे ऋषिभिः ङताः।
सहधर्मादिचारिण्यो भ्भेवन्ति रग्नके ॥१३॥
तस्माछ्यवतौ परली यथा प्युनिदेचिनी |
तथा त्यागवती साध्वी प्यमेऽस्ति निदेरिनी ॥१५॥
अरि साक्षिणमासाद् गुरं च पितरावपि ॥
गणेशं च तथामां च पी साष्वी समे हममे ॥१५॥
पातित्यं प्ररं धर्म हीतः स॒ वृषः समः।
पाली्रत्वं तथा प्रेते च समं तथा ॥१६॥
सहधर्मचरी मदुमवत्यमन्यादिसननिधौ ।
सहट्म॑चरः पल्या मववयमन्यादिसन्निधौ ॥१७॥
सहधर्मचरं कान्तमनुस्मरेत् सदाऽर्पिता |
स्वभावा = छखवचना खत्ता छदना ।।१८॥
अनन्यचित्ता सुमुखी मर्दः सधर्मचारिणी
मवेत् सद्धमैपरमा मवेत् सद्धर्मभागिनी ।१९॥
देवदेवं स्वम्तारं साध्वी निव विरोकयेत् ।
यभरषां परिचर्या च कुर्याद् दिव्यकरिवाऽन्विता ॥२०॥
$ द्वापिरयुगसन्तानः %
२२७
[2
नाऽन्यभावा ह्यविमनाः सुभावा यखदायिनी।
पुत्रवक्तमिबाऽ्मीक्छं मर्घाननं विदोकयेत् ॥२९॥
नमेत् सुनियमाव्या च भर्तारं घर्मचारिणी।
जञात्वा दप्यतीधर्मौश्च सदहधर्मान् निजाधितान् ॥२२॥
मत्वैव धम॑परमा मवेत् भवंसमत्रता ।
देवदेवं हवि भर्तारं सेवेत शान्तिसंयुता॥२३॥
स॒प्रसन्नरुखी मरदमैवेदेवापि शिक्षिता ]
ताडितोक्ता परषाणि वद्या तथापि निष्यदा॥२५॥
नान्यं नरं स्यृरेत् सा्वी निरीक्षेत न कामतः
हास्यमावादिभिश्चापि नान्येन सह वतयेत् ॥ २५॥
भरव ॒प्रियं॑ नास्ति यस्या उच्छिष्टमेव तत्।
मवरयुक्तं प्रियं स्वं मद्यप्रसाद एव॒ तत् ॥२६॥
भर्बाज्ञ भगवसस्वाज्ञा मर्ता शरीपरमेश्वरः।
भरिहा भवेद् या सा भवेद्वै धर्मचारिणी ॥२७॥
दरिद्रं व्याधितं दीनं दुभखितं भ्रमितं मृदुम् ।
पतिं कान्तरुपास्ते या सा भवेद् धर्मभागिनी ॥२८॥
पुत्रिणी कन्यका माता चानपल्या च रिष्फटा।
पतिप्रिया पतिप्राणा या सा स्वाद् ध्ंमागिनी ॥२९॥
दास्यं भत्यस्वमेवापि कैकर्यं कुर्वती च या।
भूषणे - परिचर्यो कुर्वती धर्ममागिनी ॥३०॥
विनीता कोमष्ष्तिः स्निग्धा प्रत्यौ स्थिरा्चया ।
पव्यर्थज्ृतसरवेस्वा सा भवेद् धर्मभागिनी ॥२१॥
न कामेषु न मोगेषु नेश्ववैषु सखेषु म।
स्पृहा यस्मा यथां कान्ते खा साध्वी धर्मभागिनी ॥३२॥
प्रार॒त्यानपिया प्रातशंहसेवापरायणा ।
सम्मार्जनप्रखेपादिष्द्रिपय च या स्दा॥३३॥
अभम्निकार्यपरा चापि देवकार्य॑परा तथा।
कर्तव्या्थपरा या स्यात् सा भवेद् धर्मभागिनी ॥३४॥
देवताऽतिथिभूत्यानां परयुवंद्जनस्य न्व |
यथाप मदच्वैव जलादि तोषयेत्त॒ या ॥३५॥
तान् र्वान् भोजयित्वैव शेषान्ने भुक्तं एव या।
व्टपुष्टकुटम्बा च सा मवेद्धर्ममामिनी ॥२३६॥
श्भरूशव्रयोः पादौ सेवमाना नता सखदा।
मातरपित्रपरा नित्यं॑सा भवेद्धर्मभागिनी ।३७॥
साधून्. दीनाननार्थोश्च विमर्वयन्नादिभिसु या।
यथाशक्ति स्वामिधर्मां सा भवेद्धर्मभागिनी ॥२८॥
्रदविष्ठावत् पतिस्था या पच्यन्ये पुरषं कचित् ।
अपिं चदुःखनिस्थं वै नेक्षते बद्धनेभिका ॥३९॥
दुभा तादी रोके विना ल्ष्मी हृदि स्थिताम् ]
विना सतीं रंय॒दटसस्थां बाऽदद्यमावमास्थिताम् ॥४०॥
व्रतं चरति या स्वाम्ये दुश्चरं पतिनोदितम् ।
पतिचित्ता परतिदिता सा भवेद्धर्मभागिनी ।॥५१॥
पुष्यमेतत् स्वर्गमेतत् तपश्चैतद् वतं तच तत्।
मर्ता दयेव प्ररो देवो यस्या नारायणः स्वयम् ॥४२॥ .
पतिरदैबो हि नारीणां पतिर्यः परतिर्गतिः।
पतिर्बन्धुः पततिर्भाग्यं पतिः प्राणः परायणः ॥४द॥
पतिप्रसादः स्व्गोऽस्ति निरयः पत्यतोषणम् ।
अकार्य चाप्यधरमं वा प्राणनाराकरं च वा 1४५]
पतिर््॑यात् तथा ङु्योत् पातित्रत्यं परो षः ।
दार्यं व्याधिरपद्वा श्चुता ओापदग्धता ॥ ४५
विवित्तत्वं च बा प्युः सवै स्वानुगुणे क्रियात् ।
समाम्य सर्व॑मेवेतन्मत्वा सेवेत वै पतिम् ॥५६।॥
एवं सर्वस्वार्पणा या वतते पतिगामिनी।
आपदर्माननपेश्षय सा प्राति्रत्ययोगिनी ॥४७॥
पतिश्वाऽहं सदा साध्व्या यथा सोके विवाहितः,
साध्वी मदर्थमेवाऽच वतत मत्परायणा ॥४८॥
मदर्थलानन्यद्धिथ मदर्थाऽमरतान्विता ।
मदथ च छृतवेषा मदर्थं सूपशाछिनी ॥४९॥
मदर्थसर्वसंस्कारा साध्वी मे वै पतिग्रता |
रक्ताम्भय मदर्थं कापायवल्ना मदधिनी ॥५०॥
पुण्ड्चन्द्रादियुक्ता च मदर्थं गन्धयोगिनी |
मदर्थं पुष्पहारा च मदर्थं माल्यधारिणी ॥५१]
मदर्थं कण्टपद्धस्तभरुषा साध्वी पतिव्रता ।
मदं भोजनाहारा मदर्थं पानयोगिनी ॥५२॥
मदर्थं कतश्रेमारा मदर्थं मोगवबाहना ।
मदर्थं छदछंकारा साध्वी सा मे पतित्रता ॥५३॥
मदर्थं केशवेषा च मदर्थं कृतकञ्चुकी | ।
मदर्थं तशा च मदर्थं कटिवद्धिणी ॥५४॥
मदर्थं करपादा ग्व मदर्थकरतमस्तका ।
मदर्थ्त्कबन्धा न्व मदर्थान्तस्बारिणी ॥५५॥
मदर्थुणमावा नव मदर्थानन्दवर्षिणी ।
मन्नामगुणमय्ा ष साष्वी सा मे पतित्रता ॥१५६॥
मदर्थनित्यससस्था मदर्थनिस्यराजसी ।
मदर्थरोधसंयुक्ता मदर्थलहरक्षिणी ॥५७॥
मदर्थटृदया नित्ये मदर्थकामकारिणी ।
एवं वै वत॑मानाया सा मे दरिता सतौ ॥५८॥
२२९८
छ श्रीरक्ष्मीनासयणरसंदहिता क
[~ 22
अपि पुण्यमपि धर्म कर्म॑ चाचरणं शभम् ।
यद्वाऽन्यत् कुवती साध्वी शीरसौभाग्ययोगिनी ॥९॥
मत्परा स्यान्मद्विश्रास्ता मसप्राणा महयान्विता।
मन्मूर्िरेव वतत सा साध्वी मे इरित ॥६०॥
मदर्थत्यागधर्मा प्व मदर्थसस्यञ्चाछिनी ।
मदर्थं च कतस्वापा मदर्थं जाग्रति स्थिता ॥६६॥
मदर्थं व्याप्ता शास्ते मदं विनिवरत्तिका।
एवं मदर्थसन्तोषा मदर्थाऽदिंसनवरता ॥६२]
मदर्थवक्ञसन्न्यासा मद्थ॑होमसच्किया ।
मदथ ब्रह्मचर्यस्य मदर्थं वाऽपरिप्रहा ॥२६॥
मदर्थशौचाचारा च मदर्थं तपञस्थिता।
मदर्थं स्वाध्यायपरा सदर्थोपासन।युत्रा ॥३४]
मदथैन्द्रियव्यापास मदर्थ॑मानसा सदा ।
मदर्थाऽदं.चन्तना च मदृ्थनिर्णयान्विता ॥३५॥
मदुर्थसच्वयलना न्च मदर्थमावनाश्रया ¦
मदर्थशर्ासिद्धश्च मदथष्यानसंखखिता ॥६६॥
मदर्थञयक्लमार्गस्था मदर्थाऽतियिपूजना ।
मदथेपाचनका्ां मदर्थाहारगंष्वरा ॥६७॥
मदर्थयहशाराव्या मदर्थमीतिकीर्तना ।
मदै दत्यमावस्या मदर्थं च केथाश्रवा ॥६८॥
मदर्थं च महोत्घाहा मदर्थतीथचारिणी |
मदै कृतया च मदर्थपुष्पवाटिका ॥६९॥
मदर्थं कृतव्यापारा मदर्थक्रयविक्रया ।
मदर्थं कषियलाव्या मद्ये राष्ट्रक्चिणी ॥७०॥
मदर्थं सेवनं य्या मदर्थं भृ्यतान्विता |
मदथ दाव्यमाप््ा मदर्थं स्व॑संविधा ॥७१॥
मदर्थगमनाऽऽ्दाना मदर्थाऽऽलेचनान्विता ।
एवं मदर्थतां प्राप्ता साष्वी सा मे इखिता ॥७२॥
मद्र्थं कार्तिकत्रता मदर्थं पौषरतापसी।
मदर्थं चैत्रपुण्याढ्या मदं श्रावणीस्थिता ॥७३॥
मदर्थं दीपदा चापि मदर्थं पेक्तिमोजना।
मदथै शिष्यतां प्राता मदर्थं गुरतं गता ।७४]
मदर्थं सवंशिष्याभिः समन्विताऽपि सेषिका।
गुर्वी गुरुपदं प्रासा मन्ूरिशापि सा सती ॥७५॥
साध्वी. साष्वीसमाचारा सा साध्वी मे इचििता।
एवंविधा व्यायधर्मां मम लक्षि पतिन्त ।७६॥
राधासस्यस्तथा रक्ष्मीसख्यः श्रीससख्य इत्यपि |
प्रापिकीसख्य एवापि उतीसख्यश्च याः. श्चुमाः ॥७७॥
सावित्रीसख्य एवापि सीतासख्यश्च यास्तथा ।
भक्तिसख्यश्च याः खर्वा नारायण्यश्च या मताः ॥७८॥
वाघुदेव्यस्तथा कारण्यं ब्रह्मप्रियाश्च यास्तथा।
वैष्णव्यो भगवत्यश्च ब्राह्ययो सुक्तान्य इत्यपि ॥७९॥
यस्तथा पारमेश्व्य ईशान्यश्चापि योषितः।
हैशवयेशवापि सर्वास्ताः साध्व्यो मे वै पत्ित्रताः ॥८०॥
यासां यदर्थं सर्वस्वं कान्ताय सर्वमेव मे।
इत्यन्योन्यं साधुसाध्वीमावोऽदं परमेश्वरः ॥८६॥
मां विमा नहि साध्व्यस्तास्ता विना नहिं चास्म्यदम् ।
परस्परानुयोगस्थः भोगमुक्तिग्रदा णाम् ॥८२॥
देवानामीचराणां च सिद्धानां ब्रह्मवादिनाम् |
सर्वेषां देहिनः चापि मोगदा मुक्तिदा बयम् ॥८३॥
निरोध खुषिमि माहासम्यं ते सखीनां तवापि च।
ममापि मम सुच्छानां माहाप्म्यं चावदेहि तत् ॥८४॥
अहं सन् मगवान् साक्षात्परवरह्मपरेश्वरः |
चित् साध्वी स्वे सतीवगां व्रह्मपिया ह।राप्रयाः ॥८५॥
तद्योयेन सदानन्दो महानन्दोऽस्ति चावयोः ।
शाश्वतानन्द एवाऽस्ति तद्धोक्ता सक्त एव इ ॥८६]]
अह साधुः रमा साध्वी श्ष्षमीः सती सदाऽस्ति .वै।
शीः सम्पत् माणिकी सौख्यं पञ्चैतद् दैवतं परम् ॥८७॥
साधुः समविधं सौख्यं ददाति च करोत च।
साध्वी स्व॑विधं सौख्यं ददाति च करोति च ॥८८॥
सती सत्यं वतंयति सम्पद् भद्रतवसुत्त् ।
रक्षत्येव ततः सौख्यं प्रवतत हि शाश्वतम् ॥८९॥
सर्वदा युक्तिवस्यं वै परद्रहयभ्रतं महत् ।
प्वं खषिपमि सदा साध्वी पाख्राह्लमी सती मम ॥९०॥
सर्वानन्द्पसिपूर्णां मोदते स्वामिना मया।
अनादिश्रीकृष्णनासायणेन् परमास्मना ॥९१॥
देहश्चाऽ्यं नरो नारी नात्मा नारी नरोऽपि वा।
आत्मारामा मुनयश्च साधवः साथििकास्तथा | [९२]
ब्रह्मास्मनिष्ठा मव्रोगा मद्धावा मच्छरयास्तथा।
नरा नार्यः शेषभूतास्तेषु नारायगोऽस्म्यहम् ॥९३॥
नरमाश्रयति या सा नारी चापमा मदाभितः।
एवं स्वै तथाऽऽ्व्मानो नार्यश्वाश्रयधर्मतः [९४॥
अश्रयदो नरश्वाऽहं नारायणः पतिः प्रभुः
एवं तत्वं विदित्वेह साध्वी सौभागयोगिनी ॥९५॥
मम कान्तां विदि्वा स्वां पातिव्रत्यं सदाऽऽचरेत् ।
अटोककान्ता सा साध्वी कृष्णकान्ता पत्तिनिता ॥९६॥
8 द्वापरयुगसन्तानः %
२२९
[222
रोके युवा मेत् कान्ते अुवस्या देहयोगतः ।
अहन्तु सर्वदा कान्तो गर्भै बाल्ये च यौवने ॥९७॥
वाधेक्ये मरणे. चापि पेते छोकान्तरेष्पि च।
संसारे स्वर्गटोकादौ मोक्षेऽपि ` कन्त एव ह ॥९८॥
सर्वासमनां मवाप्येव सर्वासममना हि शाश्वतः
आसमन्यहं खदा वासि नियामकोऽन्तरे स्थितः ॥९९॥
त्था तत्रापि नित्ये वै कान्तोऽसिमि कान्तता मयि।
कान्तात्वं मम॒ योगेन वात्मस्वेव हि विदयते ॥१००॥
एवं शाश्वतिकः कान्तः सर्वासां संमवाम्यहम् ।
मत्कान्त्या कान्तिमन्तो वै रक्ताः खव तथेश्वयः ॥१०१॥
देवाश्च मानवाश्च तिर्य॑ञचस्तरवोऽपि च।
जडाश्च चेतनाश्चापि माया च मायिका अपिं॥१२२॥
मत्कान्तया कान्तिमन्तो ये ताः कान्ता मे निसर्गतः ।
एवं कान्तादमकं सर्वं वैधब्यं नास्ति वै कचित् ॥१०३॥
तस्मात् साध्व्यो . मजेयु्मा कान्तं सौभाग्ययोजिताः।
एवं लक्षि र्दस्यं वै स्षाध्वीनां तु मयेरितम् ॥१०४॥
सर्वास्मनां चेरिति च गृहं तार्थसंभृतम् ।
तस्मान्मदो न कर्तव्यः पुमानहमिति कचित् ॥९०५॥
आत्माऽहमिति तवैव भजनीयः पतिः प्रखुः।
अनादिश्रौकृष्णनाययणश्चाऽदहं पतिः परः ॥१०६॥
साध्वीरहस्यसेतद्रै ज्ञाव्वा ये यास्तथा प्रजा; ।
म॑स्यन्ते चाऽऽ्वरिष्यन्ति ते प्राप्स्यन्ति परं गतिम् ॥१०७॥
भक्ति रुरक्ति तथाऽसऽप्स्यन्ति सुखं 'चाऽऽनन्दमित्यपि ।
मम॒ योगं शाश्वतं च नि्कणपदसुत्तमम् ॥१०८॥
इतिश्रीलक्ष्मीनासयणीयंहितायां वतीये द्वापरसन्ताने सती.
साध्वीनां पातित्रत्यपराकाछादिविज्चनमिरूपणनामा
सप्तसप्ततितमोऽध्यायः ॥ ७७ ॥
श्रीपुरुषोत्तम उवाच--
शु नारायणीधि | वत्वं साष्वीकथां ह्यनुत्तमाम्
सौराष्रे जाल्कपुयांमभूद् गोपी सुचन्दरिका ॥ १॥)
गोपश्चस्याः प्रतिः क्रष्णनारायणं भजत्यपि ।
मक्तोऽमवत् सदा स्नानपरश्च गोत्रजाञ्नुगः ॥ २॥
गोपालो गोपएवासाश्च मोपवास्श्व मां सदा।
सेवते बाल्छरष्णे चै बने वन्यादिभिः सदा॥३॥
पायतैेदुग्धपाकैश्च क्ीरदष्ना षतादिभिः।
नवनीतेन पष्यश्च जलेः पूजयतीति . माम्ः॥ ४॥
स च उ्वरेण वै वर्षाक्रले स्यत्तवा निजं वपुः,
ययो स्वम सकामो मे भक्तो दौहदरक्षणाम् ॥ ५॥
गोपीं पल्ली परित्यज्य ्यर्घायुर्विगमे सति।
गोपाखो वै. छृपया मै विमानवरमास्थितः | ६1
अप्सरोभिश्च सहितो राजते षेन॒मिः सष।
सवे सर्वोपकरणम॑क््यमोन्थादिमि्यैते ॥ ७॥
भूतके चास्य परली सा मक्ता मे ग्भ॑वाल्का |
सगर्माऽपि निजकान्तमनु मदु समिच्छति ॥८॥
पतिव्ता परति विना दुःखं सोदमशक्तिका।
यथौ चितां सखामिनश्च तदा केकैर्निवारिता ॥९॥
गर्भ॑स्य नाशने गोपि! पापं बहुगुणं तव।
पत्युः स्वरम तव जातं स्वगंबिमानकम् ॥१०॥
रश्च गर्भ॑ पुत्रवती भविष्यति समान्तरे।
पल्युः पृषे मरणे ठ पुण्यं वै पतियोषितः ॥[११॥
अगर्माया भवत्येव सगर्मायास्तु दूषणम् ।
तस्मान्मा कुर घातं स्वं युखिनी वप्त गोत्रे ॥१२॥
इत्येवं वा्यमाणाऽपि प्रपात पतिना सह।
चितायां तावदेवाऽयं पतिस्तस्या विमानः ॥१३॥
ददो व्योममार्भेण मा मैवं. गोपि! मा कुर।
निषिषेव स्वदहस्तेनोत्तोख्यामाघ् तां प्रियाम् ॥१४॥
सअदग्धां तां समाश्वस्य दाहं प्रशाम्य तसक्षणम्।
विमाने तां समाग्ध्योपाऽऽ्दिशचद् गर्भरक्षणे ॥१५॥
पुत्रस्य रक्षणं छृखा विवाह्य च ततः परस् ।
समायाहि मम स्वम मा कथाश्चाऽ्नुयारिकाम् ॥१६॥
इव्युक्ता सा प्रसान्ता च सुखिनी पतिवाक्यगा।
परश्व्यां विमानात् पतिना. प्रापिता शोकबर्बिता ॥२७॥
चितां नत्वा पर्ति नता थयो शृं हि गोपिका।
मनते मां हरे कृष्ण कृष्णनारायण स्म च॥१८॥]
धर्म भक्ति जतं शीरं पालयत्येव गोपिका,
सुषुवे च सुतं गोपी युचन्धिका. दयभाननम् ॥१९॥
वव्रधे बाख्कश्वाऽपि युवा जाते बिवाहितः।
मोपी यु्राय च ततो न्यवेदयत् युसभवम्॥२०॥
सवं इत्ते निजपत्युः पुत्रोऽपि सुभुदे ततः।
अथ स्वग प्रगन्तव्यं मया ते पितरं श्रति॥२१॥
इ्युक्त्वा सा गोशकृतोपहिप्य भूतलं -ततः।
उपाविशत् क्षणं ध्यात्वा पतिं तत्याज वर्म॑ तत् ॥२२॥
तावत््युविमानं तद् देवदेवीसमम्वितम् 1
समायातं व्योमतश्वाऽसरोहयामादुरेव ताम् ॥२३॥
२३०
% श्रीख्कल्मीनारायणसं हिता
जयवावयेर्व्धयन्त्योऽप्सरोवराः ।
वधूयुक्तो व्यरोकयद् विद्ायसि ॥२४॥
पितरं देवरूपं च प्राणमन्मातरं ततः।
विमानं क्षणमात्रेण गते चाम्बरमूरधंनि ॥२५॥
विमानस्था मञ्खुषोषाऽप्सरोवरा ठ मोपिकाम् |
अष्रच्छत् सुचन्दरिकां च भवः सन्निधिमेव इ ॥२६॥
केन व्रतेन कल्याणि! केनाऽऽवारेण वर्धिता ।
गोपी विधूय पापानि देवलोकं समागता ॥२७॥
वह्युज्ञ्वलाम्बरधरा स्वर्ण॑चम्पकद्योभना ।
उवल्माना च तेजोमिर्दिष्या कथं स्वरागतो ॥२८॥
नाल्पेन तपसा गोपि! दानेन नियमेन वा|
घ्व्गं ठोकमनुप्रप्ता कथं वद समागता ॥२९॥
्रुस्वा सुचन्द्िका गोपी मज्जवोषां समव्रवीत् ।
केथं वै प्राप्यते स्वर्गे वद् मे तध कारणम् ॥२०॥
भज्ञघोषा ततः प्राह मोपीं श्रूणु च कारणम् ।
सुष्वन्धिकां
गोपपुत्रो
काषायवसना या स्यात् त्यागमार्मपरायणा ॥२१॥
मुण्डा वा जय्खि वा स्यात्तथा वल्कलधारिणी ।
तापसी दानपरमा बहुदा पुण्वशालिनी ॥३२॥
सर्वप्रहाऽतिथये या साववे घ महासने।
सा स्वर्गगा मवेत् साध्वी पातिनत्यपरायणा ॥३३॥
पतिर्देवः पतिः दष्णः प्रतिरेव परो षः।
पर्याक्षा परमो वेदः प्युसतुषट॑षः स्ियाः ॥२३४॥
एवं या बर्तते साध्वी सा स्वगं विन्द्तेऽच्युतम् ।
श्रूत्वा प्राह तदा मोपी श्ण बितानवाहिनि ! ॥३५॥
नाहं काषायवसना नाऽपि स्यागपरायणा |
न मुण्डा न जय्लि वा नाऽपि बर्कख्पासिी ॥३६॥
ओर्णाम्बयदिषर्व्यंस्मि नापि वै तापसी तथा।
वनवासा दुग्धदाना ज्रिन्वतिथिं न वेदूम्यपि ॥३७॥
साघ्रसेवाकरी व्ाञ्स्मि गोपी गोपादुयोजिता।
पतिसेवापय चाऽ्ऽसं येन॒ देवीत्वमागता ॥३८॥
आदितानि पर्षणि कदाचिन्नाञनुवं पतिम् ।
शीकृष्णदेवसाधूनां पूजनेऽह रताऽमवम् ॥३९॥
पत्युगैवां सेविका च श्भरशवन्रवर्तिनी ।
पैश्चन्ये न प्रवते च न काप्यं मनस्यपि ॥४०॥
अस्थाने न च तिष्ठामि चाञछटीरे प्रवदामि न।
. असद्वा दसितं वाप्यहितं वा पापरुयतम् ॥४१॥
रस्यं ्वास्रहस्यं गा न वै करोमि सर्व॑या ।
गवामथ निर्गतं मे भर्तारं गृहमागतम् (४२
अखन्नासनदानाचैः सेवयामि ` सदाऽनुगा ।
यदन्नं रोचते नाऽस्य यद्धोग्यं रोचते न च ॥४३॥
भक्ष्यं ज्यं च पेये च सवं तद् वर्जयाम्बहम् ।
ङडम्बाथं समग्रं वै कार्य सदा करोम च ॥४४॥
मंगलानि मम सर्वविधानि स्वामिनः कते।
अंजनं ` रोचनां स्नानं मास्यानुखेपनादिकम् ॥५५॥
प्रसाधनं च निष्करन्तेः नाभिनन्दामि भर्तरि ।
नोस्थापयामि मर्तारं सुखसुप्तं कचित् खलं ॥४६॥
अआन्तराण्यपि कार्याणि करोम्यहं सुखान्विता ।
नाऽऽयासयामि भर्चारं तेन तुष्यति मे मनः॥४७॥
गु्गुह्या षदा चास्मि तदाज्ञावशवर्तिनी ।
एवं प्रपास्य वै परत्युश्चितायां निधनोत्तसम् ॥४८॥
निविष्टाऽपि निषिद्धा चोत्तोटिता जीविताऽऽदिता ।
प्रश्व्यां पुत्रे सवधूकं सम्पाद्य दिवमागता ।४९॥
एवं वै मभ्जुघोषेऽ्हं दिवभेतस्मागता ।
पतिः प्राप्तो मया चात्र पुत्रो मे वर्त॑ते ञुवि॥५०॥
एताद्स्यो विविधा वै गोप्यो भवन्ति मूतछे।
कृष्णयोप्यश्च ता जाताः कट्पकस्यान्तरेष्वपि ॥५१॥
भजित्वा श्रीहरिं ङृष्णनाराथणं तथा पतिम् ।
एवमहं पति देवं भजित्वाऽ्र समागता ॥५२]
भ्रतवैवं मञ्जुघोषा सा प्रहा प्रशशंस ताम् ।
अन्या अप्सरसश्चापि रादयासुस्तां पतित्रताम् ॥५२॥
बहुकाल्सुषित्वा च भोगान् युक्तता ह्यनेकशः।
सत्यटोकं ययौ साध्वी पत्या साकं सुचन्दिका ।५४॥
सावित्री चात्र प्वाऽपृच्छत् स्वर्गाद् गच्छन्ति वै सुराः ।
मस्य॑लोकं त्नाऽवशेषं भोक्तुं त्वं कथमत्र वै ॥५५॥
सत्यं समागता साध्वि वद् तत्रे हि कारणम् ।
सुचद्धिका च सखाविक्नीमुवाच दृष्टमानसा ॥५६॥
स्वगे दं मथा सवं युखं मोगात्मकं परम् ।
परन्त्वनियमं तदि शीख्रतविवर्जितम् ॥५७॥
देवानां नास्ति वै शीं न शीरं देवयोषिताम् ।
अप्रस्यु न्यवायश्च विद्ते परमो दिवि ॥५८]]
देवेषु चापि देवीनां प्रायद्लोऽपि तथा विघा।
रीतिर्वै विद्यते तत्र सावित्रि! # वदाम्यहम् ॥५९॥
कामरूप देवा देव्यश्चापि तथाविधाः
विहरन्ति यथेष्टं चै मर्यादावर्जिताः खड ॥६०॥
पातिन्स्ये न देवीषु प्रकी्रतं न नाकिषु]
एवंविधा सुक्तदोषा जन्ति मानवाखयम् ॥६१॥)
` ४ द्वापरयुगसन्तानः
२२१
[~
प्रधानेषु च देवेषु पल्लीत्रतं न विद्यते]
का कथा चाऽ्पदेवानां ते मृता यान्ति मर््यकम् ॥६२॥
संज्ञा चान्द्री रोहिणी च पौलोमी ऋष्रियोषितः।
पए्टताश्वान्याः स्वत्पसंस्या भवन्ति वै पतिव्रताः ॥६३॥
मया स्वभे मम प्द्युविंमाने वै पतिव्रतम् ।
पातं सर्वथा नित्यं यथा प्थ्व्यां तथा दिवि ॥६४॥
हरेः पूजा कता नित्यं इषश्वापि प्रपाितः।
अनन्यनरसंस्पृ्या भवामि ू्वपुण्यतः ॥६५॥
श्रीहरेः पया पापि सावित्नि | तद्ररादहम् ।
सह॒ पत्या सत्यलोकं ` चायाता नाऽन्यकारणम् ।६६॥
अ्रोषित्वा प्रयास्यामि पया स्वामिनस्तव ।
वैकुष्ठं त॒ जटोष्वं यत् परत्युहरेवतेन . च ।॥६७॥
इत्येवं चाऽवदत् साध्वी न्यूषवुस्तत्र वै चिरम् |
ततो, ययदुवङ्ृण्ठं विष्णोः पादाम्बुजे द्यम ॥६८॥
गत्वा तत्र महाक्षाध्वी नेमे लक्ष्मीं हरिधियाम् |
ननाम विष्णुं गोपश्च ववन्ददुश्च तौ सुदा ॥६९॥
पुष्टा, कक्ष्या कथं ` साध्वि सर्यलोकादुपागता ।
सुचन्द्रिका श्रियं प्राह कान्तमक्तया समागता ॥७०॥
कान्तोऽयं मे हि गोपालो विष्णुशवाऽयं परेश्वरः |,
कान्तं भजामि निस्य वै कान्तकान्तं च शाश्वतम् ॥७१॥
साध्वीधर्मं समापन्ना पातित्रत्यपरायरणा 1
कान्तधर्म नाऽहं वैकुण्ठं समुपागता ॥५२॥
अथ तत्राऽप्युषित्वा सा चिरं पत्या समन्विता।
ययौ गोखोकमेवाश्पि गोपी गोपेन यओोमिता ॥७३॥
नेमे गोपी राधिकां च मोपः ष्णं ननाम च।
उषवुस्तत्न रोके तौ गोपीगोपगणेष्वपि ॥७४।
राधा सुचद्धिकामाह कथं चाऽत्र समागता]
वद मे कारणं गोपि! केन पुष्येन चागता ॥७५॥
खचन्द्रिकाऽऽह राधां वै इष्णकान्तस्य सेवया ।
कान्तस्य सेव्याः कान्तकान्तस्याऽपि च सेवया ॥७६॥
पातिन्सयेन धमेण कृष्णघर्मेण गोगरहम्।
अआगताऽहं राधिकेऽच साष्वीधर्मेण योजिता ॥७५॥
पातित्यं परो धर्मः सर्व॑धर्मोत्तमोत्तमः ]
कृष्णधर्मः परो धमः साष्वीधरममौत्तमोत्तमः ॥७८॥
मया - नित्यं मम कान्तः पून्नितो गोपसत्तमः।
ओोपानामपि गोपश्च छ्ृष्णः सदा प्रपूजिताः ॥७९॥
तेन ` पुण्येन रकेऽत्र चागता राधिके तव।
उषिस्वा च चिरं पश्चाद् यास्याम्यक्षरधाम वे ।८न)
कष्णाश्याः ठ सा साभ्वी कान्तयुतोषिता चिरम् ।
पातित्यं पाठयित्वा ययौ धामाऽश्चरं ततः ॥८१॥
सअनादिश्ीङृष्णनारायणाश्रवे परासरम् ।
ब्रह्महदे चाष्डता च मष्ामुक्तानिकाऽमवत् ॥८२॥
सुक्तोऽभवत्. . पतिश्वापि ब्रह्ममावान्वितस्तदा ।
मायाकार्याणि . सर्वाणि लीनानि वै द्थोस्तदा ॥८३॥
एकभाषानि तत्वानि जातानि च द्रयोस्तदा।
आप्मतच्वं समस्तं. वै. समूर्तं शोभनं परम् ॥८४॥
पुरषोत्तमसूपेण रूपितं चाऽभवत्तदा ।
पंख्ीमावौ गतौ तत्र दिव्यमावाबुपागतौ ॥८५॥
श्रीहरेस्तत्र ` सारूप्यं सालोक्यं सा्िताऽमवत् ।
सामीप्यं चाऽमवत्त्र नमतः पुरुषोत्तमम् ॥८६॥
ऊपषठश्चाऽक्षरे धाम्नि - अपन्तौ पुख्षोत्तमम् ) `
अनादिश्नीङृष्णनारावणश्रीपरमेश्वर ॥८७॥
पररह. हरे ङष्ण श्रीकृष्ण पुरषोत्तम ।
इयेवं तौ ततो लक्षि सक्तौ जातौ ममाऽक्षरे ॥८८॥
पूवं तौ लोम्ात् प्राप्तौ मम मन्त्रान् सुवस्ते ।
तद्वकान्मम भक्तिश्च व्यवर्धत तयोध्िरात् ।॥८९॥
पतितव्यं इारिव्रत्यं पीततं च रोमनम्।
व्यवर्धंत सदा गोप्या गोपस्याऽष्युत्तरे्तरम् ॥९०॥
मे -खाधूनां सेवया च श्वीङेन सर्वथा तथा।
सर्वलोकेषु मे मत्तया प्राप्तवन्तो हि मां पतिम् ॥९१॥
माणिक्या मे परिया धाम्नि जया च कलिता तथाः
पप्रच्छुस्तं गोपिकां वै कथं चाथ समागता ॥९२॥
सुष्वन्दिकाऽऽ्ह माणिक्यं सुक्तं भीपरमेश्वरि {]
पतिश्चभरुषया साष्वीर्मडृत्या तथा शमे ॥९३॥
अनादिश्रीक्ृष्णपातित्त्यभक्तया समागता ।
पतिमेऽयं महारुक्तो व्रहहृदे समप्ट्वात् ॥९४॥
सञ्ञातश्चाऽऽहमेवापि ब्रह्मप्रियाऽस्मि सर्वां ।
जाता सुक्तानिका साध्वी सुक्तरूपा हि माणिकि ॥९५॥
कृपालटम्या परासुक्तिः सर्वथा नेव संदायः।
स्तां सेवा दहि सत्संगः सेवया पुण्यरोवधिः ॥९६॥
पुण्यपुङ्ेर्विवेकश्च भवेदात्मपरासमनोः ।
विवेकादाःंमकस्याणे प्दृत्तिर्जायते ततः ॥९७॥
पापनाशः पावनव्वं ताभ्यां मक्तिस्देति च|
भ्या प नामधामादिस्मरणं स्नेहसंभृतम् ॥९८॥
स्ने्ार्पणेनेष्टविद्धिः सविबिधा प्रजायते ।
परमात्मा सदेष्टश्चाऽनादिनारायणो हरिः ॥९९॥
दर्
४ श्रीरक््मीनारायणसंहिता शुः
# चद
सोऽयं सम्प्राप्यते चिद्धः पतिः कष्णोऽतिवहछछमः ।
एवं मथा दरिः कान्तः प्रा्ोऽत्रारक्षरधामनि ॥१००॥
इप्युक्ता माणिकी वृष्ट प्रशंस सुचन्द्िकाम् ।
ससखीं शीख्वतीं प्राप्याऽऽनन्दिता सा बभूव च ॥१०१॥
सुचन्द्रिका सदा सक्ता ह्युवास श्रौरिाऽपरा |
हरिप्रियाऽक्ररे घाम्नि टक्षिमि मक्ता प्रिया मम॥१०२]॥
इव्येवं दितं तेऽ साध्वीमाहासम्यसुत्तमम् |
सस्वामिन्या दि मक्ताया मे साध्या मोक्षङ्त्पस्म् ॥१०३॥
इतिश्रीरष्मीनारययणीवसंदहितायां व्रतीये द्वापरसन्ताने
युचन्दरिकाल्यगोप्याः पातित्रप्येन हरिपातिव्रव्यमक्तया
ष्व सपतिंकायाः खर्गसत्यवैकुण्टगोखोकाऽश्चरधाम-
गमनमिपयादिसाध्वीग्वमत्कारनिरूपणनामाऽष्ट-
सप्ततितमोऽध्यायः | ७८ ॥
श्रीनारायगीश्रौरुवाच--
साध्वी पतिव्रता कृष्ण गार्हस्थ्ये वर्तते यदि।
ऋद्धिमाप्नोति कि छृत्वा दद मे कान्त सौख्यङ्कत् ॥ १ ॥
श्रीपुरुषोत्तम उवाच--
साध्व्या गाहैस्व्यमाभित्य श्रीङृष्णपुरुषोत्तमः |
आराधनीयः सततं स वै द्धि ददाति इ॥२॥
ऋषयः पितरो देवा मनुष्याः श्ाधवो द्विजाः)
बृद्धाश्चाऽतिथयः साष्व्यः पूजनीया विरोषतः ॥ ३॥
पूजायत्ेत देवश सदातिथ्येन मानवान् ।
ऋषीन् पितृन् श्राद्धपिष्ठेश्वा्नौ इष्वा" समवैयेत् ॥ ४ ॥
पयोमूलफलैः शराद्धं कुर्याच्च भोजयेत् सतः ।
्विजेम्योऽप्य्वयेद् द्रव्यं भोजने चाम्बरादिकम् | ५॥
मतिथीन् भोन्येत् साध्वी साध्वीः सतीश्च भोजयेत् ।
रत्विजं स्तात्कें साघु गुरं श्वद्रमिप्यपि ।६॥
स्वामिनं च पर्ति मिैर्मश्ुपकैः समचैयेत् |
शवम्यश्च शपृचेम्यश्च वयोभ्यश्चाऽऽचपेद् अवि ॥ ७॥
दब्याज्नारयणायेह स्वादेतिदचनान्विता ।
गोभ्यो दाद् धासपूान् बालेभ्यः शकंरादिकम् ॥ ८ ॥
जरं दद्याच्च वृक्षेभ्यो मस्सयेभ्यश्चणकादिकान्।
कणान् पक्षिगगेम्यश्च प्रसादं पार्धवर्तिने ॥९॥
द्यादेवं यथाशक्ति कथाश्रवणमाचरेत् |
छवर्तनमेवाऽपि कुर्याच देवद्श॑नमू ॥१०॥
जख्दानं प्रकुर्याच सनानध्यानाचंनादिकम् ।
नामसंकीतैनं कुर्याद् भजनं स्मरणे तथा ॥१९१॥
देशद्धि धम॑शद्धि मनश्द्धि समाचरेत् ।
सतां सेवां सतीपेवां कुर्याच्छक््या यथायथम् ॥१२॥
- सुमनोधूपदीपानां दानं दाद् यथाविषि।
सोमांशा ओषधयश्च सदा.ऽमृतसमन्विताः ॥१३॥
विपे तापोद्धवं चों हरन्ति पुष्पजातयः।
अमृतं मनसः प्रीतिं सचस्तर्धिं ददत्यपि॥१४॥
विर हरन्ति पुष्पाणि सुगन्येन हि देहिनम् ।
हादयन्ति मनो स्क्मीं कुर्वन्ति युमर्गांसि वै १५]
पुष्यश्तष्यन्ति = देवाद्यास्वष्टाः पुष्टि ददत्यपि ।
इष्टगन्धानि देवानां पुष्पाणीति विभावय ॥१६॥
अर्कटकानां श्वेतानि देवेष्टानि खमानि वै।
जलीयपद्ममास्वानि यक्षगन्धर्ग॑मोगिनाम् ॥१७॥
कटुकण्टकरक्तानि पुष्पाण्यभिचराथिनाम् ।
तीश्वीर्याणि भूतानां कृष्णानि कण्टकानि च ॥४८॥
मनोनयननन्दानि मानुप्राणां परियाणि वै।
खअशद्धभूमिपुष्पाणि व्यानि सर्वथा प्रिये ॥१९॥
गन्धेन देवास्तुष्यन्ति द्य॑नाद् यक्षराक्षसाः |
नागाः समुपभोगेन त्रिभिरेव त मारुषाः ॥२०॥
ख्यो देवान् प्रीणयन्ति गन्धाः पोष्याश्च ्वन्द्नाः।
प्रीताश्च भावयन्त्येतान् मर्व्वान् षिद्धीश्च सम्पदः ॥२१॥
धूपो नि्यांसरूपो वै गुखः प्रवरो मतः।
देवास्तुष्यन्ति धूपेन गाहैस्थये सम्पदां प्रदाः ॥२२॥
यशुखः श्रेष्ठ एवापि यक्षराक्षसमोगिनाम् ¦
दैत्यानां छत्रिमा धूपाः स्छकीवाश्च तदधिधाः ॥२३॥
इसखराया धूपदानिभूतास्वक्ताः प्रयान्ति च्व ।
सर्जरसादिधूपाश्च मानवेष्टा मवन्ति वै॥२॥
दीपदानं सदा तेनोषर्धनं जायते पियम्।
अन्धे तमश्च तामिषं दक्षिणायनमेव च ॥२५॥
परामाव्योचतसमामे दीपो ददाति वचार्षितः।
दीपर्तूष्व॑गतेर्दाता तमोनाश्षस्य भेषजम् ॥२६॥
दीपदानेन वै देवाः प्रमाबन्तः प्रकारकाः।
तेजस्विनः स्वर्गलोके जाता दीपं ततोऽपयेत् ॥२७॥
अआरोकदानाच्षुष्मान् उुद्धिप्रकाशवान् मवेत् ।
दीपहर्ता भवेदन्धस्तमोगतिः प्रभाक्षयः ।२८॥
हविषा चौषधीनां च रनैर्निर्यासकैसतथा।
पूणवन्द्रपतीकाश्ा दीपदाः संमवन्ति वै॥२९॥
# द्वापरयुगसन्तानः 8
२६३
~ ~ ~
याघदक्षिनिमेषाणि उवलन्ति तावतीः समाः|
दृष्टिमान् स्पवान् शक्तिमान् प्रदीपप्रदो भवेत् ॥२३०॥
तस्माद् दीपाः प्रदातभ्याः साण्व्या गार्हस्थ्यस्य ।
तपश्वापि प्रकत॑व्यमुत्तरायुषि स्वया ॥३१॥
येन वै तपता ब्रह्माऽक्षरधामगतिरभवेत् |
श्णु खुष्षिि कथयामि साध्वीधर्ममनुत्तमम् ॥३२॥
यत् त्वा मोक्षमागच्छेत् पू्वकस्पकथानकम् । ,
पूरवकस्पेऽमवच्वा्ो मनुर्नाम्ना हरिप्रथः ॥३२॥
तस्य ब्ह्मप्रथा पत्ती साध्वीदीक्षान्वित्ताऽभवत् |
कण्डायनमदर्षेवे पुत्री . व्रह्मपरायणा ॥३४॥
कण्डायनग्रहे सा च मानसी संगम्यजायत।
ज्ञानपूर्णा तपपूर्णा मनोविकारवजिता ॥३५॥
युवती वनवासा च साष्वीदीक्लं पितुर्यदि ।
जग्राद ब्रह्मचर्यस्था यतिनी साऽभवद् ग्रहे ॥३६॥
अक्षतदेहा वचाञखृष्टा नरेण केनचिद्धि सा।
वने वै वैष्णवे साध्थी चन्द्रोज्ज्वला नदीतटे ।२७॥
स्नातुं पिना समं याता स्नाताऽ््र॑बस्लघारिणी ।
पुष्टा युवती सीटस्था स्थामधर्माऽन्विताऽपि सा ॥३८॥
दृष्टा व्योम्ना हि मनुना इरिप्रयेन गच्छता।
ब्रह्मी ब्रह्मतपोभाभिर्व्या्त मनोहय दमा ॥२९॥
देवी दिभ्या यथायोग्या गृशोभाकरी सती ।
तेजखा व्यासदे्ा प्व सूर्वकान्त्यतिकान्तिका ॥४०॥
सर्वश्रीसंभता सवैशवर्यरक्ष्मीनिवासिनी
सर्वनारायणीख्ीषु मूद्ध॑न्या रूपभादिभिः ॥४१॥
विरोकेवेव विचार्यैव नदीतीरे दतं श्पः।
अवातरद् विमानाद्वै तयृषि प्राणमन्मुदा ।॥४२॥
पत्रवत् पूजयामास ददौ परियं निजम् ।
श्रुत्वा काण्डायनर्पिश्च नहर्षाऽभ्य मनुं तदा ॥५२॥
राजामं वैधसं पुत्रं द्षटटा प्रतिपुपूज तम्।
कन्याऽ्पिे तूर्णमागस्य मनोः सक्कारमाप्वरत् ॥५४४॥
मिथश्च कुशं पृष्टा प्रशशंसुर्दिं दर्शनम् ।
मनुश्च ब्राह्मणं नघा मौनं क्षणं र्थरोऽमवत् ।[४५॥
ऋषिश्चोवाच वूण॑वै मनो! किं करवाणि ते।
मनुः प्राह हृदये मे बाञ्च्छा या वर्त॑ते गुरो ॥५६॥
यदि शाक्तो मवस्यत्र तां पूरवितुमर्हसि।
ऋधिध्यीनेन नितरां विज्ञाय मानसं मनोः ॥४७॥
पुब्री पप्रच्छ सार्वं तां त्यागिनीं दानदेतवे।
वद् पुनरि मनुस्तु त्वं समीहते करोमि किम् ॥४८॥
2२०
पुत्री प्राह स्मे धर्मो प्विदेशो यथा मवेत् ।
शीलं मे रोचते शश्वत् साष्वीधर्मं यतो गता ॥४९॥
तथापि पिन्रव्शगा कन्या पितरवचश्वरेत् |
पिवरुवबवनमासाच पत्यधीना दहि कन्यकाः ॥५०॥
सत्यः साध्व्यो मवन्त्येवं वध्वस्ताश्च पतिव्रताः ।
ययेष्टं प्व चाध्ाऽथै प्रसन्नाऽस्मि निदेशे ॥५१॥
काण्डायनः प्रसन्नोऽमूद् ददौ मनवे पुत्रिकाम् ।
मान्योऽमवत् व्रिढोक्षु मनोः सम्बन्धयोगतः (॥५२॥
बरह्मपरथां विव्येव निन्ये मनुर्निजाल्यम् )
बरहप्रथायै त्रैकोकष्ये ददौ राज्यनिरीक्चणम् ॥५२॥
मनुबन्मनुपत्नी सा राज्यं चकार चोत्तमम् ।
गहमंस्कारवशगा सदास्तेवत चै सतः ॥५४॥
साष्वीरतेबताऽ्प्येषा अग्राहाऽऽशीर्थ्वासि च]
मनोः काले चकारेषा यज्ञान् सर्वविघान् सती ॥५५॥
दानव्रतानि शरेष्ठनि पुण्यानि विविधानि च।
सर्व॑सस्कारकमणि शोभनानि चकार सा ॥५६॥
साधुसाध्वीसेवनं सा महर्षिसेवनं तथा)
व्यागिनीतापसीसेवां तपस्विसेवनं ग्यघात् ॥[*\७॥
मनोश्वाधिकासपुणै समये भनुना सख ।
ययौ साध्वी विमानेन धामाऽक्रं हरेर्मम ॥५८॥
तच प्रष्टा मया साध्वी सद्ृता मुक्तकोरिमिः।
केन पुष्येनाऽक्षरं त्वं चाऽऽथाता बद् ख॒न्द्रि ॥५९॥
सा च ग्राह मंहामक्ता साती साधुसेविका।
भगवन् कान्त कान्ते पूजयामि ननामि च ॥६०॥
सर्वलोऽसि इरे कृष्ण तथाप्या्।करी सहम् ।
यथानियुक्ता काम्तेन स्वामिना परमादमना ॥६१॥
मवता दहि तथा स्वै निवेदयामि मे श्रणु।
शतसदखसौवर्णमुद्रादानं द्विजातये ॥६२॥
अददां रत्नदानानि रूप्यकाुंदकार्पणम् ।
ब्राह्मं जते चाऽकरवं नेहाऽ्गां तत्फलदहम् ॥६३॥
यज्ञान् पञ्धदशरान् ददौकरा्ानध्वरान् ।
ज्योतिष्टोमकशतं चक्रेऽपीह ना्गां दहि तफकत् ॥६४॥
गेगातटे शतवष तपस्तप्त्वा सुदारुणम् |
अददामश्वलक्षं च नाऽहमागां हि तसखर्म् ॥६५॥
दश्लाऽ्युताश्वान् विंशव्ययुतगाश्च पयध्विनीः ।
नारीपुप्मदां दाने नाऽहमागां दहि तक्फकूत् ॥ २६॥
स्वर्णव्व्दरान्वितक्रन्यासदखमददां तथा ।
सव॑भूषामूषितस्रीषषटिसदल्षकाण्यपि २७]
२३४
& श्रीरक्ष्मीनारायणसं हिता 8
[2
गोसवेषु च
तःफखात् ॥६८॥
द्विजायते ।
तत्फटल्मत् ॥६९॥
मनोरमान्
ददया्बुदान्यददां गाः
स्यकांस्यादियुक्ताश्च नोऽहमागां दहि
आयाम निवतं गोद््कं
प्राष्दां च्रं दश्चयुणं गवां नास्गां हि
दसाऽ्युताश्वनददां वाहनान्
हेममाल्रपटडान्यान् नाऽहमागां हि तत्फखात् ॥७०॥
अष्टाद्यकोिदमयुद्रा _ प्रादां _ तथाऽन्वहम्
एकैकल्मिन् क्रतौ चापि नाहमागां हि तत्फलात् ॥७१॥
वाजिनां द्यामकर्णानां हरितानां परेश्वर
पाभ्यां देमखजां कृष्णा कोटीर्दश च पञ्च च ॥७२॥
पद्चिनोऽन्यान् सदलाणि प्राच्य् महाशरीरिणः । `
दीघदन्तान् स्रणभूषान् प्राऽ्दां दश्च च पञ्च च॥७६॥
काश्चनगिरथान् स्वल्कृतान् दशायुतानि च।
वाजियुक्तन् स्वगेमूषामूषितामददां मखे ॥७४॥
द्षि्णाऽवयर्बोश्वापरि वेदोदितान् तथा परान् ।
वाच्ये दख प्राऽ्दां ्ांगसमन्वित्ताम् ॥७५॥
निष्ककष्ठान् महादासान् दासीश्च दक्षिणारतथा |
सजसूयदाक वै प्राऽ्दा नाऽगां हि तत्फलम् ॥०६॥
सोदश्च व्रह्मपुवायार्छन्नोऽमूद् दक्लिणादिभिः |
स्वणदाने रलनेनागामत्र हि तत्फखात् ॥७७॥
माञजुदं च विप्रेभ्यः स्पद्वीपषु -चाऽद्दम् ।
शम्यक्षिेवजं प्व सादरस्कनियुतैः सुराम् ॥७८॥
वरयोदचद्राद्याहैः पौण्डरीके क्रतौ त्वहम् |
तथापि तजपुष्पै्च नाऽहम् समागता |७९॥
ककुदुम्यष्टसहलाणि द्विजेम्यश्वाष्ददां क्रतौ |
शेर्तोश्च वरषमान् श्वेता गाश सवर्ण विभूषिताः ॥८०॥
दिरण्यरढरनिचयानद्दां मोक्षिकदुमान् ।
दश्फन्वसस्यवारीश्च तथाऽददाम् ॥८१॥
एकारस्य पुनः पुनः|
सदक्षिनैर्नेधैः षोड्दाकयिस्तथा ॥८२॥
योगनानी इतं दीर्भुमरण्यं पर्व॑तान्वितम् ।
निष्डैककण्टयतयमरे महोयानानि चाऽद्दम् ॥८२॥
व्यापि तजपुपैश्च नाऽहमत्र समागता ।
गतानि चाऽकरवे च िच्यनेमिनिकान्यपि ॥८४॥
जिदीनयजं चाऽाभिस्तया च सोमकैः |
सरवमेधैनैरमेषैः ससमिर्दशमिस्तथा ॥८५॥
गभ्रखतविशद्िदधस्त था ऽजमेधकः ।
नृ चपि तेषं पुण्यैश भगवदह चाऽगमम् ॥८६॥
खण्डदाने
द्वादशाहः
गंगायां त्रहपु्रायां वचेरावत्यां तथा पुनः।
मेनकांगामहानव्ं बालङृष्णसरस्यपि ॥८७॥
शेतवाधों शीतवाधौः नारयण्वां तथा पुनः।
तपरतक्चवती चाऽह साधुसेवापरायणा {1८८
तत्र तत्र सेविता वै साधवः कष्णमूषणाः |
साध्व्यश्च सेविताः सन्तोषितः सर्ग्रदानकैः \॥८९॥
मोजिताः पूजिता दशः स्पृष्टा देषु मर्दिताः ।
संबाषिताः पादयोश्च मताश्च परिवासः ॥९०॥
हरे छृष्ण हरे विष्णो कष्णनारायण प्रभो)
अनादिधीकृष्णनारायण श्रीपुरुषोत्तमं ।।९१॥
एवं कीतंनगातारः सन्तः
साधवो मे ततस्तुष्टाः
विप्राश्च
साष्न्यो नुखताः ¦
साध्न्यस्वुष्टाः सदा मम ।९६॥
क्षयश्चाप्यतिथधरो मक्तिशाखिनिः ।
सात्वता भगवव्यश्च योगिन्व सम्प्रतोपरिताः ।॥९३।
पिता . प्रतोषितश्वापिं वचोऽनुवर्तनेन वचै।
तेषां तासां महतीभिराशीर्भिः पुण्यमाप्य इ ॥९५॥
सिद्धा साध्वी पावनी च दिव्या जाताऽसिि तक्षणात् ।
दिग्यदेहा इरिथजञैर्जाता बरहप्रियासखी ॥ ९५॥
प्रियेण पतिना सार्धं मायापारं गताऽस्ति च।
राघुताध्वीभिरक्ताऽस्मि यादि घामाऽक्षरं हरेः |९६॥
अनादिभीक्रष्णनाराथणस्य परमाध्मनः ।
सादं धामाश्क्षरं इष्णनारायण परेश्र ।1९७॥
इमं छखोकमनुप्रासा सेवया तोषलभमया |
्दाण मे करं इष्ण निवाय सदाऽ माम् |1९८॥
विपेषहि स्वां किकरीं माणिक्यासखीमनुत्तमाम् ।
इव्युक्ता च ततो रक्षि मया स्खी कृता च वः ॥९९]
साधुसेवासमं नास्ति प्रं कर्तव्यमेग ह ।
कद्विदं मोक्षदं चापि खर्गदं शान्तिदं तथा ॥१००॥
इत्येतत् कथितं तेऽत्र दानोत्तरं हि सेवनम् ।
पठनाच्छरवणाचापि यक्तक्तर्मवेततया ॥१०२१॥
इतिशरीलक्ष्मीनारायणीयसंहितायां , वतीये द्वापरसन्ताने
साध्याः कत्य पूजादानादिः, हरिपथमनेो््हपथायाः
पल्याः साध्याः स्वगे प्थिदयुत्तरं साधुसा्वीसेवा-
फलं व्वाऽक्षरधामगमनमित्यादिनिरूपणनामा
नवससतितमोऽष्यायः ॥ ७९ ॥
कै द्वापरयुगसन्तानः &
२२५
¢ 99
श्रीयुरूषोत्तम उवाच--
शण नारवणीभि ! स्व॑ साधुतेवाफरं परम् |
पूरणायुःसम्प्रदं शश्वत् साधु्ाध्वीप्रसेवनम् ॥ १॥
आनाररुक्षणो घर्मः सन्तश्वारििरक्षणाः ।
साधूनां यद् यथाद्त्तमेतदाचारलक्षणम् !। २ ॥
अप्यदृष्टं श्रवादेव सन्तं सद्धर्मचारिणम् |
भक्तिकर्मागि कुवन्तं प्रजाः स्मरन्ति दूरगाः॥३॥
सतां धर्मं ॒वाल्येदरै यदीच्छेद् भूतिमाप्मनः।
अपि पापरारीरस्य पापं हन्ति सतां इषः॥५॥
सदाचाराद् म्वेदपूरणमायुः इते दशाभ्युतम् |
अेतायामयुतवर्ष द्वापरे ठ सहस्रकम् ॥५॥
तिष्ये शतं समाश्चापि पूर्णायुजीयते सदा।
सदाचारात् सदा ल््मीणदे श्रीवंखति भ्रुवा ॥६॥
कीर्विश्ेह पराऽपि सदाचारस्य जायते।
सतां प्रसन्नता देवदीर्घयुष्टे मता मम ॥५॥
अन्यत् सव॑ वाध्यते वै बाध्यते न स्तां वचः।
मन मक्तियुताः शीख््रतिनः शान्तमूर्तयः ॥ ८॥
ममाञऽयाधनकार्याश्च साधवः साधुभूषणाः
तारयन्ति मृर्तौश्वापि जीवतः प्रावन्त च॥९॥
` दुराचारो हि पुरषो नेहायुर्विन्दते महत् ।
यत्तख्रस्यन्ति भूतानि वासश्वायुर्विनाशकः ॥२०॥
ये निन्दकाः स्तां क्रूर गुणुास्नाऽमिरधिनः |
सधर्मस्था दुराचारास्ते भवन्ति गत्तायुषः ॥१९१॥
विशाम भिन्नमर्यादा शिखा विषयिणश्च ये।
अस्पायुषो भवन्त्येव भक्तिहीनाश्च नि्पाः ॥१२॥
स्वंलक्षणश्यू्योऽपि ह्यदाराचारवान् जनः।
श्रद्धामक्तियुतः साधुः प्रणव्षंणि जीवति ॥१३॥
अनसृयुः सप्यवादी क्रोध्ाख्यादिबर्थितः ।
अजिद्यश्ाऽप्वरदिखश्च पूर्गवर्षाणि जीवति ॥१५॥
लोष्टमर्दी वृणच्छेदी नखखादी मलच्रतः।
अस्थिरमानसश्चापि नेहायुर्विन्दते परम् ॥ १५॥
व्यभिन्वारी भ्यवायी च दीर्ध नैव दहि जीवति ।
नदीदशमनायुष्यं ठोके सर्वव किते ॥१६॥
यादशं पुरषस्येह परदारोपसेवनम् ।
गुरुद्रोही पित्रदयेही सधुदरोही न जीवति ।१७॥
स्री्रोदी मात्द्रोदयी च देबद्रोही न जीवति ।
वादरागी नदीतारः शस््राभ्यासी न ओीवति ॥१८॥
[3
सुरापायी वचामिषादधिरं नैव दहि जीवति ।
वाक्सायकवद्नश्च मर्मतुदेऽतिसेगवान् ॥१९॥
द्ापदग्धः साहसी च चिरं तैव हि जीवति ।
अंमिचारी घातकी च पूञ्यपूञाविरोपकः ॥२०॥
शरणागतघाती च वदयवाती च सवथा]
विश्वासघाती नाख्ध्नध्िरं नैव हि जीवति ॥२१॥
पाली द्यी एष्कनारी मगवन्धी च गर्महाः।
कऋतुनासी जन्॒नाशी मधुहाश्च न जीवति ॥२२॥
व्याघक्मां तथा वक्री सूली दीर्घं न जीवति ।
विषी भूती वाघ्ुरोगी क्षयी प्रमेहवान् कफ ॥२३॥
श्वासी स्वी मन्दपाची बचेोद्धेजको न जीवति ।
प्रसह्यहतां चाग्निदो भ्योमयानी न जीवति ॥२४॥
प्रवासी सततं यश्च प्रतारक्श्च मादकी।
अदिफेनव्यसनी च चिरं नैव ठ जीवति ॥२५॥
मातापितसमावा्य गुरं ` खघ सतीं पत्तिम् ।
देवं इदं पूर्वमेवोत्थाय यश्चाभिवादयेत् ॥९६॥
पथ्यं सुञ्धीत सततं यथिरं स च भीवति।
घृतादश्च प्रसादादो दीर्घमायुर्दिं चिन्द्ति ॥२७॥
प्राङ्यवो मोजनं शक्ते यायुप्यं विन्दते मदत् ।
पथ्यषताक्तान्नमोजी दीधंजीवी भवेत् खड ॥२८॥
आर््रपादस्त॒ सज्ञानो पूर्णायुरजीवति भवम् ।
््ुस्तेजांसि नोच्छिष्ट आस्मेत कदाचन ॥२९॥
अग्नि गां ब्रह्मणं साधं तथा द्यायुन रिष्यति)
ऊर्वं प्राणा ह्युकरामन्ति यूनः स्थविर आयति ॥३०॥
ग्रत्युस्थानाऽभिवादाभ्यां पुनस्तान्, प्रतिपद्यते ।
उच्छिष्टो न स्पररोच्छीर्र सवै प्राणास्तदाश्रयाः ॥३९॥
न चाऽमीक्ष्णे शिरः स्नायात्तथाऽस्याऽऽयुरन रिष्यति ।
विसं न चाऽद्नीयाच्तथाऽस्याऽऽयुन रिष्यति ॥३२॥
अभ्यस्यति त्वनध्याये द्यायुस्तस्य प्रहीयते |
ग्रव्यादित्ये प्रत्यनलं प्रतिगां च ` प्रतिकछियम् ॥३३॥
ये मेहन्ति च पन्थानं ते मवन्ति गतायुषः।
गुखनिन्दा दहत्यायुस॑नष्याणां न संशयः ॥३४॥
दीर्घजिजीविषुर्विप्रे क्षं स्प न दु्खयेत् |
सन्तं स्वं सतीं गां च देवं घम न छ्रुस्वयेत् ॥२५॥
पतितेस्ठ कथां नेच्छेत् तदर्छनं विवर्जयेत् ।
तत्संसर्गं न वै कुर्यात् तदायुर्विन्दते महत् ॥३६॥
न दिवा मैथुनं गच्छेन्न कन्थां न च बन्धकीम् ।
न चाऽस्नातां छिव गच्छेत् तदायुर्विन्दते महत् ॥२७॥
२६६ % श्रीखक्मीनारायणसंहिता 8
[~
पूज्या चृद्धाः साधवश्च साध्व्यो देवा गुरुत्तमाः।
खे वासयितव्यास्ते धम्बमायुष्यमेव तत् ॥३८॥
महास्मनामवमानमायुःक्षयकरं सदा |
मद्ास्मनोऽतिराह्यानि न वक्तव्यानि कर्िचित् ॥३९॥.
सम्प्ररसेत् सतीः साधून् तथाऽप्युरविन्दतते महत् ।
सन्ध्याया न स्वपेत् क्वापि जपेचरं स जीवति |॥४५॥
कारयेच्छमश्रकमं प्राङ्छल उदङमुखोऽथवा ।
पराद् न च ब्रुयात्तथाऽऽुर्िन्दते मदत् ॥४९॥
खनादभ्या भवेदीर्ष्या पूज्यनिन्दा च तादृशौ |
अनायुष्यं दिवास्वप्नं पारदार्यं तथाविधम् ॥४२॥
अाचारो भूतिजननश्वाषारः कीर्तिवर्धनः ।
आचाराद् वर्धंते ह्यायुराचारो हन्त्यलश्चणम् ॥५६॥
सआवचास्पमयो धर्मो घर्मादायुर्विव्ध॑ते ।
सतामाशीवैचनानिं दी्ायुःसपम्परदानि वै ॥५४४।
माकंण्डेयस्य दीर्घायुर्म॑ं ससर्षिबाक्यतः |
वेधसो वाक्यतश्चापि निर््चनं परं दहि तत् ॥*५॥
पितुः कोधान्नाचिकेता मृघ्युमवाप वै तथा।
वानरा रामचन्दरेणोजीषिता यै रभे हताः ॥५६॥
वपुर्रेधा भौतिकं च यद्चोरूपं तथा रमे।
भौतिकं स्वायुरपिश्च यञ्चश्चाचचासबन्धनम् ॥४७॥
यआरी्वादिर्मोतिकस्य छभायुरवधैते लि ।
खदाम्वरिः सेवया च वर्ध॑ते दु य्यः श्युमम् ॥४८॥
सत्कर्मभिः पुष्युज्ञो वर्ध॑ते यशसा सह।
भक्तया द्वयं जायते च वर्ध॑ते शाश्वतं यथा ॥४९॥
कुरे साधुर्भवेत् कश्चित् साध्वौ वा ब्रह्मयोगिनी ।
कुं तद् यशसा लोक ध्रुवं कीर्तिं प्रषिन्दति ॥+०॥
पुण्ये कुले हि पुरुषाः ख्याताचारा भवन्ति हि।
पापे कके ल॒ पापा वै जायन्ते बहुधा खड ॥५९॥
स्वैऽनर्थां डे यत्र॒ जायन्ते पापपूरुषाः।
अकीर्तिं जनयन्त्येव कीर्ति ते लोपयन्त्यि ॥५२॥
विद्ानेको भवेत् पुत्रो भक्तः कर्ति करोति सः।
सदाचारः स एवाऽत्र तारयच्येव बान्धवान् ॥५३॥
सदाचारा यदि साध्वी भवेत् कन्या वधूश्च वा।
कुं सर्व॑ पावनं च कृत्वा तास्यति भुवम् ॥५४॥
नारायणो इरि्य॑स्य वस्या हृदि स्थितः परयुः।
तारकस्तेन लोकान् सा स वा तारयति भ्रुवम् ॥५५॥
दी्ायूश्च कुं तध्य यशश्चि; प्रतिष्ठति ।
सुक्तिश्वापि घरवा तस्य तस्याः प्रजायते श्चभाः ॥५६॥
दसःऽ्चार्यष्य एप्वाडतोपाध्यायः श्रेष्ठ उच्यते ।
दशोपाध्यापतः श्रेष्ठः पिता भवति सर्व॑या ॥५७॥
दशपित्रभ्यछ्च माता शष्ठ खदा गरीयसी ।
दशामातृरमा रवी साध्वी सती पतिव्रता ॥५८॥
दीख्युक्ता कह्यवय॑परा व्रहप्रिया हि सा|
मसस्वेरूपा सदा साध्वी कचैष्णवी सा नरायभी ॥५९॥
कार्ष्णी सा माधवी लद्सीः शक्तिवै पौरषोत्तमी |
साघुरूपः सदा वाऽ संवते सर्चदष्टिघु ॥६०॥
साधवो म्त्वल्पा वै साध्यश्च मम शक्तयः।
मम॒ धामप्रदाः स्वै सर्गश्च पावनाः प्रिये ॥६९१॥
साधुभ्वस्त॒ परं नासि प्रावनं सर्वष्टिषु।
साधुसेवासमं नास्ति पुष्ये तपश्च सवथा ॥६२।
चनाव्वास्तु॒ धनेनैव सेवन्ते पृच्यदेदिनः)
दरिद्राः साधुसेवाल्या ख्मन्ते व्रह्म साश्वतम् ॥६३॥
धनाघ्या यान्ति वै खर्म दरिद्रा यान्ति धाम च।
अधना वर्मणा सेवां कुर्वन्ति भावतः सताम् ॥६४॥
उपवासान् म्रकुर्वन्ति कोटियरफल्प्रदान् ।
अतो द्रस्यमयाद् यज्ञात् सेवायज्ञो विरिष्यते ॥६५]]
सदा तीर्थं परेवनीयं तारके वचारमनां अदा ।
स्थूखं तीथं मूजखादि सूषषमं खाधुप्रसेवनम् ॥६६॥
दिव्य तीथं मनश्ुद्धिस्तत्तीथाऽऽपेवभं वरेत् ।
मनस्तीथै दु य; पूतश्चाव्मतीथे प्रसुच्यते ॥६७॥
अगावैे वषिमङे प्द्धे स्प्यतोये धृतष्दे।
स्नातव्यं मानसे तीथं सत्वमाट्म्ग्य शाश्वतम् ॥६८॥
तीर्थशौचं प्रवदामि श्रणु लक्षि प्रमोक्षदम् |
खत्वं जायते येन येन मायाविनाश्नम् ॥६९॥
सग्राहित्वमनर्थिव्यमाजैवं सत्यमिव्यपि |
अहिंसा मार्दवं शान्तिरादरोस्यं दमः शमः ॥७०॥
निर्ममाऽदंङृतित्वं निर्न्सं निष्परिग्रहः।
दचिस्वं च गुणा यन तीर्थीसूता दहि साधवः ॥७१॥
ब्रह्वेत्ता महत्तीर्थं तारकं पापनाशकम् ।
सर्व्यायेष्वमिरता भक्तिशः समद्रिनः ॥७२॥
कषायरहिताः सान्तः साधवस्तीर्थमूषणाः |
मनशचौषं परंशौचं स्नातस्तत्र प्रसुच्यते ॥७३॥
नोदकक्च््रिमाप्रो वै सनात इत्यभिधीयते,
स स्नातो यो दमस्नातः स बाह्याभ्यन्तरः श्चुचिः ॥७४५॥
गतं नेवाऽनुशोचन्ति प्रव्यक्त निर्ममाः सदा|
स्पृहा नोसदयते येषां तेषां शौचं हि तीर्थवत् ॥७५॥
# द्वापरयुगसन्तानः ४
२३७
प्न नय दय न नपय
निष्किचनस्वं देद्य मनसश्च प्रसन्नता ।
ज्ञानश्यौष्वं चाःमनश्च तीर्थानि कचीणि चैव ह ॥७६॥
इत्तशौचं शरीरस्य ततशौषं ठ मानसम् ।
तीर्थरौष्वमात्मनश्च त्रीणि सेोक्षकराणि वै ॥७५।
क्ञानोचन्नं परं शौचं ब्रहमहानजलारमकम् |
स्नाति यो मानसे तत्र मोक्षं याति न संशयः ॥५७८।॥
तत््वायपितसौचस्तु निध्यं भक्तिसमन्वितः ।
सेवासहुणसप्पन्नस्तीर्थमेव जनः , सदा ॥७९॥
कीर्तनाच्चैव तीर्थस्य स्नानाच्च पित्ेतर्पणात् ।
सर्वपापानि दह्यन्ति ततो यास्वक्षरं पदम् ॥८०॥
परियरहाचच साधूनां श्रीङ्ृष्णस्य मनोरथहात् ।
भक्तिसरिृताप्टावात् तरन्ति भाङृतं तमः ॥८१॥
साधवस्तीर्थव्यां वै साधुता तीर्थसत्तमा।
उभयोरेव यः स्नायात् ख सिद्धि शीघ्रमाप्नुयात् ॥८२॥
सदाष्वारः परो धर्मस्तीर्थं चोत्तममेव तत्।
सतां धर्म सद नीला याति व्यक्तिः परां गतिम् ॥८६॥
धर्म॑ एको मनुष्याणां सहायः पारोकिकः।
ख चेद् दिव्यः कृतश्चाऽ साधूनां सेवया तदा ॥८४॥
मोक्षदो धामदश्चापि शाश्वतानन्द्दः परः|
मोक्षध्मसमो धर्मौ मूर्धन्यो नास्ति सषि ॥८५॥
खवतीर्थमयो धमो मेोक्षधर्मोऽस्ति साधुषु]
साधवः पाटिता येन सेविताश्च प्रसादिताः ॥८६॥
सर्वो घर्मः कृतस्तेन परमात्मा म्रसादितः।
सर्वेभूतास्ममूतस्य सर्वभूतानि पर्यतः ॥८७॥
साध्ुसेवातत्रस्य प्ररं मोक्षपदं भवेत्|
यथा नागपदेऽन्यानि पदानि संविशन्ति वै॥८८॥
तथा सर्वाणि भर्माणि विशन्ति साधुसेवने।
तेषां सधुसेषिनां वै वब्रह्मखोको बिधीयते ॥८९॥
नाभागेनाऽमज्रीषरेण गयेन चित्रकेठुना ।
आयुना वचाऽ्नरप्येन दीपेन च भूता ॥९०॥
रिविना सुचुञ्न्देन मान्धात्रा भरतेन च।
जनकेन तथा सकमांगदेनाऽरकभूःता ।॥९१॥
घरुना सखागरेणापि लक्षणेन महात्मना।
एमिश्च राजभिनि्यं साधवः सं्रसेविताः॥९२॥
साध्व्यः सत्यः पूजिताश्च प्रमा्माऽहमधितः।
आसतीथकृतस्नामाः साध्वाश्चर्बादवर्धिताः ॥९३॥
साधुघर्मपरया भूत्वा प्रयाताः परमां गतिम्
सर्वैन्दरियाणां वृत्तीनां शान्तिर्याबन्न आयत्ते ॥९४॥
तावद्भवति संसारो मवम्पयुप्रवाहङ्कत् 1
इत्तिख्ये दहि साधुत्वं साधुत्वे सक्तिरुचमा ॥९५॥
नारायण्स्य दूता वै स्वै सन्तीह साधवः]
कारवित्वा कीर्तनानि नयन्ति धामं चाश्चरम् ॥९६॥
साध्व्यो नारायण्यै शक्तयः सन्ति तारिकाः।
कारयिखा हरेः सेवां नयन्ति धाम चाक्षरम् ॥९७॥
ब्रहमपरियाः समस्ता ये साध्व्यः सन्ति पतित्रताः।
मागवत्यश्च सा्वप्यस्तत्तदेरोषु खीख्या ॥९८॥
मदिच्छया समुत्पन्ना देश्कस्याणदेतवे ।
जनतासु मम मक्तिपवर्तनार्थमेव ताः ॥९९॥
यूये सर्वा मम प्यः सश्रखन्ना दि साध्विकाः।
साध्वीधर्मान् पाख्यन्तु श्रीृष्णे स्वामिनि धवाः ।१००॥
अनादिशरक्घष्णनारायणे मयि परात्मनि ।
शाश्वतायुष्यभोगिन्यो मत्तस्य; स्थो भ्रुवा; सदा ।१०६॥
मम॒ धामनिवासिन्यो मम पश्च स्थ एव इ]
द्वितीयेन स्वरूपेण भूस्थाः स्थोऽत्र मया सह ॥१०२॥
द तिधील्क्ष्मीनारायणीयसंहितायां वरततीये द्वापरसन्ताने
दीर्घाऽभ्युःप्रदसाधमं पोक्षसाधनं च सतां सेवानादि-
कमिव्यादिनिरूपणनामाऽशीतितमोऽष्यायः ॥ ८० ॥
श्रीपुरुषोत्तम उवाच-
श्यृणु नारायणीभ्रि | स्वं साधुसतंगतिसत्फखम् ।
अदं भद्रावतीतीरे विहारा गतोऽमवत्॥ १॥
गधरा मांसाशनास्त्न क्षेत्रे तीरेऽभवन् शतम् ।
शोषा कठो धृत्वा कषेवमध्ये गतोऽमवम् ॥ २॥
गध्राणां मध्यतो मार्यं कृलाऽ्हमगमं पुरः।
ग्रस्ते मिषटशचन्देन चोचुवक्वानि वीक्ष्य माम् ॥ ३॥
तिष्ठन्तो यत्र॒ ततैव विश्वस्ता नि्भ॑याः सुखाः ।
अद्ोऽसमाकं महद् भाग्यं भूतले समुपस्थितम् ॥ ४ ॥}
अथे नारायणः साक्षादस्मन्मध्ये समागतः ।
साधुरूपः साधुशीखो सुक्तिदो मुक्तिदस्तथा ॥ ५॥
म्रगरहन्त॒ प्रणयोश्चास्य रजांसि पक्षयोः ।
मूधि सखे जटं चास्य कठ्शादपि पावनम् ॥६॥
बरह्मकमण्डदूवारि सदारो न तस्समम् ।
मोक्षोऽस्माकं भवितैव सृशन्तवस्य पदे दधमे ॥ ७ ॥
पक्चाभ्यां वीजयन्तवेने श्रीकान्तं पुरुषोत्तमम् ।
सुस्वैः कीर्तयन्तेनं नारायण नरायण ॥८॥
२३८ `
र
०. = = [3
मस्तकः प्रणमन्त्वेनं पापप्रजवाल्कं इरिमि |
पद्या तममिगच्छन्तु प्रदक्षिणं पुनः पुनः ॥ ९॥
च्या ओीहरिं कृष्णं विल्ोकयन्तु सत्पतिम् ।
सन्तं सतां पत्तिं साष्वीनाथं पक्षिपति प्रथम् ॥१०॥
इत्येवरुचरन्तश्चाऽऽययुः समन्ततश्च माम् ।
नेसुः पादौ पस्पर्श चकृश्च दशनं सुदुः ॥१९१॥
परार्थयामासुर्य्थ मोक्षार्थं पश्चियोनितः ।
ऊचुश्च वयमासन् वे शद्रा व्याधा हि मानवाः ॥१२॥
अन्रहमण्या च्ररोसाश्च कदर्याः पापजीविनः।
अपदारकाश्चौराश्च द्रो देदिनां तथा ॥१३॥
मिथ्याचारा व्यभिचाराः परस्वहरणे रता; ।
देवपिव्रमखद्रेटास् भीदा दि देहिनाम् ॥१४॥
धनधान्यादिखम्पत्ति दृष्ट्ऽन्यस्पे्ष्वस्तथा ।
तेन पापेन जाताः स्मो यथरजातीयपद्िणः ॥ २५॥
पक्षिषु श्वपचाः सवै दुर्मन्धिद्धवभक्चिणः |
निष्टा निजपपिस्तान्नः ङ्पां कुर चोद्धर ॥९६॥
म्याघत्वेऽपि वने साधून् दष्टा दत्वा फलानि च |
आश्ीवादान् गीत्वा चाऽर्भितवम्तः सुपुण्यकम् ॥१७॥
तप्पुण्येन स्परतिर्नाऽस्मान् विजद्ाति इरे पभो
इत्य्थिवस्तदाऽहं तानवोष्व संगतेन॑ात् ।१८॥
सतां सेवाफरं त्वेतत् प्राग्नन्मस्मरणं तथा]
ममापि दशनं चात्र तिर्यग्जन्मनिवारकम् ॥१९॥
अथ यूयं च राजानो भविष्यथ ततः प्ररम् |
विप्रा भूत्वा ततो देवास्ततो व्रहर्षयः श्चमाः॥२०॥
सत्योके चिरं स्थित्वा प्रयास्यथाऽक्षरं मम।
तने तत्र हि खाधूनां समागमो मवप्यति॥२९॥
इत्युक्तास्ते मया लक्षि रपरा: स्वै मृतिं गताः ।
जातास्ते क्षत्रियाः सव सत्वा विपरास्ततोऽमवन् ॥२२॥
ततो देवाश्च वषयस्ततो धामाऽक्चरं ययुः ।
इत्येवं साधुसंगस्य फलं तेऽभिहितं मया ॥२३॥
तिरश्चामपि यन्तेऽपि दर्शनं सुल्मं ह्यभूत् ।
येनाऽवापुः प्रदं गभः पूर्णं ब्रह्न सनातनम् ॥२५॥
तस्मात् समागमः कार्यैः पापिनाऽपि सतां महुः
पापक्षाख्नमेवाऽपि पुण्यं सुक्तिश्च संभवेत् ॥२५॥
एकदा खोमयो भूभौ प्द्धयां साधुशतैर्युतः ।
विचचार हि भरेवोऽथं लोकानां श॒द्धिकाम्यया ॥२६॥
मायै श्रुता पदानां वै शब्दान् जीवटकीटकः।
अधावद् वाय्देशाद्रै बदिरगन्ठुं त्वरान्वितः ॥२७॥
8 श्रीलक्ष्मीनारायणसंहिता
(~ (=-=
लोम: परिपप्रच्छ दृटा जीवरकीटकम् |
कथं स्वरितखस्तोऽखि गम्यते क त्वया वद् ॥२८॥
धुता जीवटकीरश्च प्राहाऽहं वीय मण्डलम् |
स्तां तु बहुसंख्याके श्रुत्वा पादस्वनोस्तथा ॥२९॥
मयं प्राप्तो मृ्युजातं पादकच्चरमर्द॑नात्
धावामि सत्वरं मार्गाद् यथा बहिः प्रयामि वै ॥३०॥
यहं मे वियते पश्च च्ीुत्रादिषुखान्वितम्
अकालमरणं मे न भवेच्छूल्ये जुडम्बिनः ॥२१॥
एक्ल्स्य मृतिः चयूत्ये कुडम्बरदितस्य मे।
असद्रतिपरदा स्याद्वै शओोचेधुरमम बान्धवाः ॥३२॥
तस्मच्छीघ्र प्रवदामि मृष्योदुखं परं यतः
स्वर्यामि जीवनार्थं जीवतः सुखसत्तमम् ॥३३॥
खोमशस्त॒ समाकण्य जीवटं प्राह ते कुतः।
कीटयोनौ सुखं चास्ते दुःखयोनो वदाऽ्र मे ॥२४॥
दुःखथोनेस्व मरणं तव॒ श्रेयो भवेदिह ।
नाभिजानासि वै भष्ठान् सर्शभोगसुखोत्तमान् ॥२५॥
न॒ च वेत्सि रखमिषटान् यानवाहनसूस्सवान् ।
तश्मास्पापेऽ् देहे ते श्रेयो वै मरण भवेत् ॥३६॥
जीवटः प्राह श्रस्वैव लोमक दी्षद्दिनम् |
देद्य सर्व॑ सुखी यत्र॒ देदे प्रवर्तते ॥२७॥
वने पश्यामि विविधं षिविधान् द्स्यसंभवान् |
कृटम्ये सछरीसुताव्यं च पयामि चोसवासन्वितः ॥३८॥
स्यामि स्रीं खतं पुत्रीं कुडम्निनोऽ्र भूतटे।
श्णोमि विविधा गीतीश्वारण्ये स्वजनादियुक् ॥३९॥
मक्षयामि रसान् मिष्टान् वृक्षशछछीसभृद्धवान् |
जिघामि वहुधा गन्धान् भुंजामि विषयान् बहून् ॥४०॥
यथादेहं विषया मे वर्तन्ते चोत्तमो्तमाः।
सङडम्भो भमवाम्य्र कुडम्बं पचोत्तमं मम ॥५९१॥
इत्याकर्ण्यं क्षिः ग्राह श्रणु कीट} वदामि त्े।
अस्पायुस्वं लक्ष्यसेऽत्र कृतयक्लोऽपि सर्वथा ॥५४२॥
मत्युस्तव॒ दहि भिकटे पृतपाशः प्रतिष्ठति ।
तस्मान् मा वद वाञ्च्छांवा जीवनार्थं सुखाय वां ।४३॥
साध्वसमागमः ` कीट बहुपुण्याय कर्पते ।
मरतयुस्ते विय्यतेऽवदयश्ाऽ्य क्षणे न संशयः |॥४४॥
यदि मे दर्॑नात् कीट शरेष्ठं जन्म समिच्छसि।
द ते तद् ददाम्य चमं जनम रतां बलात् ॥५५॥
एतान् साधून्नमस्कारं इत्वा याहि मृति ततः।
कस्याणं ते करिष्यामि बद् किं ते मनोऽ ह ।४६॥
8 द्वापरयुगसन्तानः %
२३९
~ स
जीवयश्च ततः प्राह यचेवं मरणं मम।
पश्च मम कुदधप्वस्य सन्निधौ पतिरस्तु मे ॥४७॥
मानवश्च ततो दे्ो .मवखत्र च भूतले ।
येन श्रेयो विविधं मे सतां योगाद् भविष्यति ॥४८॥
इस्युक्तवा तणंमेवाऽसौ वायपाश्रषुपागवः |
तृणमूले कृतावासान् कुद्टम्बिनश्च गर्तगात् ॥४९।)
साजुदाव द्रुतं कीटः सम्मिस्य तान् मृति ययौ ।
तलीवं स्थापयामास क्षत्रगभे राके ॥५०॥
पौरराव्यकुले जातो राजा प्रजानियामकः।
लोमरश्च ततो भूयो यथयविन्धितटे सुदा ॥५१॥
ददर्शभूषं भूयोऽपि जातिस्मशेऽच॑यन्टुनिम् ।
जाह चरणौ मत्तया प्रोवाच स्वमेव तु ॥५२॥
ऋषे ते कृपया कौटान्नित्याऽस्मि दपोऽमवन् |
नार्यो गजाश्च उरगा उष्रा यानानि सम्पदः ॥५३॥}
मवन्ति मम मोग्धास्ते कृपया रुरो सदा|
साधुकपाफडे चैतत् . प्राश्नामि मिष्टसुचमम् ॥५५॥)
म्ेष्ठशय्यातले रा्ञीसेवितश्च स्वपिम्यपि ।
जागमिं वन्दितः सूतावरश्च देवो यथा हरिः ॥५५॥
दास्यो दास्य ह्यस्या मेऽमाव्याश्चाज्ञावद्याः श्चमाः।
नमस्तेऽषठ रुरो साधो किं करोमि वदा मे ॥५६॥
भत्वा दृष्टो छोम्स्तं वपं वै जीवचन्द्रकम् ।
प्राह रर्ज््वया राजदेदाद् गन्तव्यमेव ह ॥*५७॥
मोगा सुक्तास्वया राजन् बहुधा मे ह्यनुगहात् ।
अथ स्वं मव विप्रो वै शष्ठजन्म राण च ॥५८॥
मम॒ ते दर्शनं भातं तदेव सक्तं पुनः।
वैध्णवस्त्वं भव॒ मन्तरं गह श्रेयो विष्यति ॥५९॥
त्यज मोहं करटधप्बस्य राव्यस्य छरीजनस्य च।
साधकं ग्हाणाञ््र मा प्रमादी मवाञ्चर वै ॥६०॥
इत्युक्तः सं नरपतूण जाह मन्वरत्तमम् |
धमो नमः ओ्ीकृष्णनारायणाय स्वामिने स्वाहाः ॥६१॥
अथ श्रीटोमदस्तच दध्यौ नारायणं हृदि।
तावद् राजा शरीरं स्वं त्याच सर्व॑सन्निषौ ॥६२॥
सौरे चाऽपवद् व्िप्रोऽश्रकषेत्ेऽत्र चोत्तमे |
कुंकुमवापिकाती्थं गवाश्वपट्सरोन्तिके ॥६३॥
योगायनो महर्षिः स जातिश्मरोऽति भक्तिमान् ।
जन्मतः सिद्िमान् धर्मी त्रह्विष्ठः पावनः परः ॥६४॥
अथ श्रीटोमशस्तं म्व कुमारं प्रस्यप्त |
अनादिभीङृष्णनारायणे मज महामते ॥६५॥
मम॒ योगात् क्षेत्रयोगन्मुक्तिस्ते भाविनी द्मा।
परसेश्वरमक्ते्च कठं ते स्यान्मदहोत्तमम् ॥६६॥
वदुः स वैष्णवश्रेष्ः सर्व॑मन्तराम् कऋपर्ुखात् |
जाह च ततो नैजं जननीं ढ कखाबतीम् ॥६७॥
पितरं व्ार्थशीलाख्यं ननाम मावदस्तद्ा ।
आज्ञां छन््वा तत्तूर्णं छत्व तीर्थं॑घुपूजनम् ॥६८]
मामभिगम्य च नैजे देहं त्यक्त्वा विमानगः।
मम॒ साखोक्यमगमद् व्य घाम सनातनम् ॥६९॥
अबाप स पदं लक्ष्मि मम धामाऽक्षरं परम्)
साधोः समागमादेवं मोक्षपदं दहि रम्यते ॥७०॥
साधवो मतपादजुषश्वक्षुर्द॑दति चान्तरम् ।
विधून्वन्ति च पापानि जन्महासं दध्यपि ॥७१॥
कर्मक्षय कारयन्ति कृपया पुण्यरोवधिम् ।
द्दस्यपि स्वाऽनुगाय मक्ताय अहितान ॥५२॥
अर्धनानि षिचित्राणि दढानि यानि बास्नाम् |
तानि विभेदविष्वेह वित्तरन्ति भानि च ॥७द३॥
स्वणैयुखानि रम्याणि सत्यरकस्पोद्धवानि च|
देवदस्यानि वर्माणि . भोग्यानीश्वरभानि च ॥७४॥
शाश्वतदिव्यमूर्तिं च त्वा धामाऽक्षरं मम।
प्रेषयन्ति प्रतापेन नैजेन मम साधवः ॥७५॥
साच्व्यश्चैवं छमाचाया मम मक्तिपरायणाः ¦
स्वयोगमागतान् जीवान् प्रेषयन्ति पदं मम ॥७६॥
श्चणु ख्व विनोदिन्या विप्रायाश्च कथां श्राम्)
धारभ्रामनिवासिन्या मक्ताया मम पावनीम् ॥७७॥
पतिता पर्ति साध्वी सिष्रवे चेशवत् सदा|
भागवतं शतानन्दनामानं विग्रसत्तमम् ॥७८॥
दशसाहस्वर्षाणि .तयोगतानि भूतले ।
व्रहमपरायणयोवैं भक्तयोरनप्ययोः ॥७९॥
दखतानन्दस्वेकदां तां पत्नी प्राह छमारायः।
कथं साध्वि ऋतुरनाता धर्मेण सेविताऽपि वै ॥८०॥
गर्भ॑ वंशकरं नैव धारयस्य्र मे वद् ।
कारणे वा विमाग्यं वा वन्ध्यात्वं वापि वेत्सि चेत् ॥८१॥
मम दोषोऽथवा चास्ते मम माग्यं मन चास्ति वा।
कथं पुज्रवती नैव बिरेणाऽपि विोक्यसे ॥८२॥
श्रत्वा पत्नी पतिं प्राह कारणं मक्तराट् शु ।
गभंवासो महद् दुःख जीवस्याऽनल्पाचने ॥८३॥
जन्मदुभ्वं देददुम्खं मृवयोदुैखं पुनः पुनः।
अ्यद्िश्च . युनर्ःखं निस्ये गमनं पुनः ॥८४॥
२५०
र श्रीखक्ष्मीनारायणसंहिता ॐ
॥
वासनाऽपि मदुम्वं स्नेहदुःखं पुनस्तथा)
प्व दुःखानि चालोक्याऽनपत्यतवे परं सुखम् ॥ ८५
म्वा नाऽहं धास्यामि गर्म मायाविडम्बनम् ।
श्रत्वा तां च पतिस््ाह ऋणं पित्तं प्रिये ॥८६॥
यावन्नोत्तीयैतं तावत् पितृणां इःखमित्यपि ।
मम दुःखे च्रे ते दुस्खं पुन्नामनरकोद्धवम् ॥८५७॥
वन्ध्यात्वस्याऽ्पवादं च निर्वशघ्वादिफिकथाम् |
यपाक्ठंमपि स्वी गर्म ध्यु त्वमर्हति ॥८८॥
श्रत्वेष साख्विका प्राह यचेवं कान्तं संशु]
पुत्रा येये मवेयुस्ते ्ेषणीया हरिं प्रति ॥८९॥
मक्ताः स्युः साधवश्ैते मुक्तिं दास्यन्ति मे च ते,
इत्येवं वाग्वन्धनेन धारयामि च दौहदम् ॥९०॥
तथाऽस्त्विति पतिः प्राह ऋसनाता च सेविता)
दधार गर्म पतितः शघुबे कारतः सुतम् ॥९१॥
वहे च शनेर्वालो बोधितश्राऽऽमविद् यथा|
माचा विवेकवान् पुत्रः कृतोपवीतसंस्छतिः ।९२॥
निवेदिवश्च महयं वै घखाधुतार्थं समर्पितः । `
क्तयायनो मया नाम्ना इतः साघुरविरक्तिमान् ॥९३॥
शतानन्दः प्रसम्नोऽ्भूत् पुत्रं साघु विलोक्य ह् ।
अथ पनी द्वितीयं च गर्म दधार काठ्तः ॥९४॥
सुषुवे कार्तश्चापि वर्धयामास भावतः,
बोधयामास विशनैदंदौ मह्यं च तं सुतम् ॥९५॥
सोऽपि सन्दीक्षितो नाम्ना व्रह्मायनः कृतौ मया]
कविर्जातौ मान् साधु्मोक्षमार्गपरायणः ॥९६॥
सतानन्द्व तं वीक्ष्य ग्रसन्नः समजायत ।
ददौ व्ततीयगमं च पल्य प्रसन्नमानसः ॥९७॥
सुषुवे सा चर तं पुत्रं शिक्षयामास सेवनम् ।
ज्ञानं गाने ददौ मह्यं साघुदीक्षा्थमेव च ॥९८॥
मया ठु दीक्षितो नाम्ना ग्रेमायनः कृतः स च।
गीतिकाकुशलः साधुः सोऽपि मोक्षपरोऽमवत् ॥९९॥
पत्राः पञ्चशतान्येवं समजायन्त वै चिरात् ।
सर्व॑ ते साधवो जता मम दीक्षापसययणाः |॥१००॥
दिव्या दिव्यविहारा् दिष्यक्रिया दि साधवः)
तौ्थेरूपाः समस्तास्ते शीख्वतपरायणाः ॥१०९॥
जीवानां मेोक्षदाः सै क्ञानध्यानपरायणाः।
मम॒ मक्तियुताः सौम्याः साधवः साधुभूषणाः ॥ १०२
विद्यावन्तः सीख्वन्तो मम मूर्तिपरायणाः।
अशपद्र्षे्रे वसन्त्येते हि योगिनः ॥१०३॥
शतानन्द्स्य पुत्रास्ते महामागवतास्तविमे ।
वर्तन्ते मक्तिकतारथाऽक्षरे कषे्रके मम ॥१०५॥
अथाऽन्ते श्रीद्चतानन्दः प्रलनीं प्राह खतं ठ मे।
देधेकं वंदाकर्तारं मा तं साधुं विघेहि वै ॥१०५॥
इप्युक्तवा ब्राह्मणी विनोदिनी पुत्रं छ चान्तिमम् ।
विश्वायने ददौ संहिक्षितं कान्ताय पद्मजे |१०६॥
विश्वायनोऽभवन्नित्यं ग्दधर्मान्ितो हि सः।
विषाहितो वंशकरतां मदधिौमन्चाश्मे ।॥१०७॥
महाभागवतो दीक्षायुतो वेदांगपारगः ¦
अथ विनौदिनी चेवं साष्वीदीक्षासुदीक्िता ।॥१०८॥
अरृतास्या ब्रह्मसली वर्तते त्यायमाभरिता |
शातानन्दोऽपि साघुखे वर्त॑ते चाश्रमे मम ॥१०९॥
मम॒ सेवापये दिव्यगतिमान् प्द्जे सदा|
इस्येवं कथितं तेऽज ॒वरिनोदिन्याः कथानकम् ॥११०}
मोक्षार्थं समवर्तिन्याः सवंपुतराप॑णाद्मकम् ।
पठनाच्छरवणाचास्य मोक्वमायो म्वेदुत्रुवः | १२९॥
इतिश्रीरक्ष्मीनारायणीयसंहितायां व्रतीये दापरसन्वाने
साधुसंगत्या ग्रभाणां मोक्षो जीवरकीौयस्व मोक्षो
विनोदिम्याः पचशतपुत्राणां साधुत्वं चेव्यादि-
निरूपणनामैकाऽशीतितमोऽष्यायः | ८१ ॥
श्रीनारायणीश्रीर्वाच--
अनादिश्रीकृष्णनारायण कृष्ण प्रमो विभो।
स्वैरिण्याश्चापि कामिन्याः पुंश्स्याश्चापि योषितः ॥ १॥)
सवास्नायाः पापानि नच्येधुवै कथं वद।
का गतिर्वापि तस्याः स्यात् केन शुद्धिश्च जायते| २॥
कर्थ वा सद्रतिः स्याच्च दयां करत्वा षदस्व मे।
अनाथाया दहि नाथस्त्वं चाऽवलया वरं मवाच् ॥ ३॥
श्रीपुरुषोत्तम उवाच--
श्ण नारायणीशि लं प्रष्ठ कट्याणङ्द्रवः।
दयया हि त्रया पृष्टं तस्माद् श्लु वदामि ते॥४॥
संगाद् बराच पुष्टे मदाद् राच्च यौवनात् ।
जायन्ते वासनास्तौत्रा मोगास्मिक्यो हि कामनाः ॥५॥
क्रतवो धात्तवश्वापीन्धियदार््य सुखेषणा ।
उत्तेजका ` हि कामानां व्रष्णातन्द॒विवधकाः॥६॥
संगानां दर्शनाद्वास्यादेकान्तस्य परतेवनात् ।
प्रायद्यो हि विवर्धन्ते सपशः कामवासनाः॥७॥
र द्वापरयुगसन्तानः ॐ
२४१
न ~ | (~ --
अयोग्या अपरि युञ्यन्ते देहाभ्यां वै परश्परम् |
खोकराच्रव्यवहारान् परित्यज्य सतन्वतः॥ ८॥
कामिनीतवं ॒पुंश्लीलवं स्वैरिणी्वं ततो भवेत्
कामकारेण लोकेऽ. योषितां छनमन्तसय ।॥९॥
पुरुषाणां च स्वैपत्वं॑स्ीचल्त्वं च कामिता।
मवव्येवातिकामेन व्रष्णया माययाऽपि च॥१ना
तेषां पापविनाश्ा्थं . साधनानि बहून्यपि)
भवन्ति पद्मजे प्रायधित्तानि च व्रतानि च॥११॥
दुष्कराणि तथा याम्यवेदनानि बहून्यपि ।
देहदण्डानि चान्यानि गाजदण्डानि सन्त्यपि ॥१२॥
स्यागाभ्माणि रम्याणि तापरसाश्रमणानि च।
तीर्थानि विविधान्येव मवन्ति शद्धयेऽपि च ॥१६॥
तदेतेषां पर्रयश्करं ठु शरणागतिः।
नैतां परं चास्ति साधनं चेतरत् छिद ॥१४॥
पापानां नाशकं सव॑पुण्वानां दायकं तथा)
साधूनां सेवनं तत्र॒ वासनाक्षारुकं मतम्. ॥१५॥
सत्संगो ज्ञानदस्तच मोदहरागनिवारकः |
केप चातमोज्नतिप्रा्ठिकारणं वै शतां मता ॥१६॥
प्रसादभोजनं पादवार्यमृतादिपानकम् ।
स्तां सद्यः पुनात्येव पाप्कोटियुतं जनम् ॥ १७॥
सन्तः प्रतयक्षतीर्थानि सन्तः प्रतयक्षवहयः।
प्रयक्षवर्षा च सन्तः साक्चा्युधामतम् ॥१८॥
सन्तः साक्षाद् घर्मदेदाः सन्तोऽदं मगवान् स्वयम् ।
सन्तो यज्ञ गोचरा वै सन्तो देवाधिदेवताः ॥१९॥
सन्तो चानि सर्बाणि सन्तो नावो भवाम्बुधौ
सन्तो नारायणाः स्वे सन्तस्तेजांसि शओआरङ्जिणः ॥२०॥
सन्तस्वपांसि सर्वाणि सन्तौ ब्रह्म हि पावनम्
सन्तः कामदुघा गेोध्याः सन्तो वै कस्पपाद्पाः ॥२१॥
सन्तः
सन्तश्च कल्पल्तिकाः सन्तश्चिन्तामणीश्चसः
सन्तश्चाऽक्षयपा्राणि पुण्यानां धर्मकर्मणाम् ॥२२॥
सन्तश्चाऽग्ययकोशाश्च दाश्वतानन्दवास्षिः ¦
तारका . धारकाः सन्तः पापानां क्षाख्का द्रुतम् ॥२६॥
हरेणंहाणि सन्तो वै मूर्तयः साधवो मम।
तेषां समागमात सहापापान्धयोऽपि च ॥२४॥
अनले व्रेणवद् भस्मीभवन्ति सप्चमा्रतः।
महाप्रापामिरेवाऽ्च स्ीमिनेंजविशुद्धये ॥२९॥
सर्व॑स्वाऽ्षणभाबेन सेवनीया दि साधवः।
भम मन्त्रान् शरणाद्प्रदान् खद्धयोऽवगम्य च ॥२६॥
३१
महाभाग्यवतीरीप्या प्रपरेवेत सतो जनान्।
दशनं स्पर्शनं नतिं परिवर्य च पूजनम् ॥२७॥
भोजनं मर्दनं प्रानं स्नाने च श्वणं इरेः ।
सतां श्वापि प्रकुर्याच्च येषां स्वामी भवाम्यहम् ॥२८॥
तदा लक्षि स्वामिवयावनाः सन्तो मतः मम्।
सन्त॒ इव च शरणगताश्च सेवकाः खड् ॥२९॥
सेविकाश्च मवन्तयेव खदिव्या निर्गुणास्तथा)
निष्पापाः पावनाः सवं विष्णुः सन्तश्च सेवकाः ॥२०॥
इव्येतसरमं रुपं रस्यं मम दे प्रिये।
संवरानां कृते चोक्तं युकम पावनं परम् ॥३१॥
यदाभ्रिघ्य सतां योगाजायन्ते वद्धि्तन्निमाः।
बरद्यनिमा यवन्त्येव नार्यो निष्पापविग्रहाः ॥२२॥
श्रुणु तेऽ कथयामि अ्रस्यक्षं॑ते निदर्शनम् ।
वाराणसी पुरी रक्षि रिविश्वस्य ते पितुः ॥३३॥
य॒त्र गणाश्च गणिकाः सहः पिदुस्तष 1
सेवकाः सेबिकाश्चापि वियन्ते चाऽबिवादिताः॥६५॥
यथेष्टकामचाराश्च शिवस्य मक्तिकारिणः ¦
स्वैरिण्यश्चापि पुं्वव्यः कामिन्यो गणिकाः खल ॥३५॥
वन्ति ते पितरः पुर्या पुमांसोऽपि तथाविधाः ।
गणा भाण्डा नतैकाश्च गायका वादका अपि ॥२६॥
नभ्ना गणास्तथा नग्ना योगिन्यो गणिक्रास्तथा।
यथाकामं प्रवर्तन्ते योगिरकरसंथाः ॥३७॥
तेषां तासामेकदा वै गंगायास्तु अरेऽभवत्।
समाजो हि ठु नौकर गानकी्॑ननतंनेः ॥३८॥
गणिकानां नत॑नानि माण्डानां इसनानि च
चृन्दल्नां पच नर्माणि प्रावर्तन्त निशासु ॥२९॥
गरबद्ध्मगल्नाम्ना जापते स मदोत्सवः।
त्र वै ब्रेष्षका रौ ल्क्वछो मानवा अपि ॥४०॥
अभवन् संघशो वरौ नौकाञ्च सवंतोदिशि।
कृत्वोत्सवाच् सा्देनान् व्यरमन्त पिठस्तव ॥४१॥
पिश्वनायस्सपस्य मन्दिरे नतनादिभिः।
अथात्र भगवान् योगी वात्स्यायनो महानृषिः ॥४२॥
आजीवं वरह्मचर्यस्यः साधुषमपरायणः ।
ऊर्ष्वरेताः शंयुव्च महायोगीन्द्रसत्तमः ॥४३॥।
समाजगाम ततैव धर्मारण्यात् सुतीरथङ्ृत् ।
विवश्लो मानहीनश्न सर्वागधूलिधूसरः ॥४४।
अविकारो युवा चापि वा्ध॑क्यदन्तमूषितः।
॥ ५ €.
सवै ब्रह्मस्वरूपं च यक्ष ट्ौ प्रवर्तते ॥४५॥
श
2
क
नार निमाहहोनः स्वयं साधुः डशोभनः।
शर देवे गणान् पूजनतत्परान् ।|४६॥
मस्ता वै युवतीभूषितास्तथा |
( या ताश्च स्वैरिगीरिव संस्थिताः ॥४७॥
५ + = ^ सरव॑चेष्टासमन्विताः |
1 छः प्रसन्नतःप्ाप्तयै सुगलिताः ॥५८॥
न्या व रम्था देवीर्वि समुर्ज्वसः।
द कम {{लकायल्क्रता; युसोमनाः ॥४९॥)
व्व सन्धा कहषिवृरस्यायनः साधुर्ननाम ह ।
नकाः सर्वा वीक्ष्य शान्तं स्थितं युनिम् |५०॥
वचय , गपु म्व नग्नं रोकरखदशम् |
पानान्नं देदमानव्बितं सूर्यमास्वरम् ॥५६॥
गदपादकरूप्ं ष्व भोग्यमानससंश्नयुन् ।
[वरुं स्परामात्रात्, पापपुद्धपदा हकम् ॥५२॥
पवाद वर वीक्ष्य स्वा निशित्य शंकरम् |
(विमन्यं स्वागलं वै प्पश्ः ममिकागणाः |५३॥
#। चऋयमभावेन मोहमावेन काश्चन,
भन देचभ्रावेन सा्ठभावेन काश्चन ॥५४॥
7 च्यृनुम्डुरवस्य ऋषे च नेच्योः।
परवामामुच्स्यश्रं मेनिरे च कतायताम् ॥५५॥
गायं सश्च तासां वै जातं शर्णु दि पएत्रजे।
श्णष्ये सिते स्तन्धो जडधत् सुसमाधिगः ॥५६।|
¶: दन्ति राथिकास्तं तसां शजसदृत्तयः।
पिम, अक्ससस्तास्वा व्यलीयन्त स्पदरोः ऋषेः ॥५७॥
नेधकाश्रता गताः स्वः सच्छपूर्णाः शछमारयाः |
पद्निविदधीना चै स्पर्दामात्रात् क्षणान्तरे ॥५८॥
पस्य सर्वथा नष्टं गणिकानां समन्ततः ।
समीजे स्य प्विकास चै वेगा निर्गतां ययुः ॥५९॥
म्स्त निर्विक्ाराणि चाऽमवन् |
खना कामा रागा रतिश्च कामना ॥६०।)
शरणात् तासां योगिस्पर्षंगयोषिताम् ।
ट्टयर्तासामभवयन् संयुयोष्रिताम् ॥६१॥
पादश म्हश्यर्य व्यलोकर्यस्ततशथ ताः।
ष्टा स्रुता वागुरा ह्यधोखखाः॥६२]
पाभाकाद्यामार्मण म॑गाध्नुगा दिमाख्यम् ।
करि्ग््श सस्ताताः सर्वावरणवर्भिताः ॥६३॥
अमा दिव्यदेकाश्च सतीराघासमा यथा]
न्ताः इद्धिमापननाः सर्वाः पापविवर्जिताः ॥६५॥
समानि
॥1
4 न्नः
0;
वर्तन्ते
४ 8 श्रीटक्ष्मीनारायणसंहिता %
# स 2
अन्तर्हएया विषोक्यैनं बास्त्यायनं हि योनिनम् ।
ब्रह्मरूपं पापनादयाकरं स्पेन सर्वथा ॥६५॥
विदित्वा तं सुनीन्द्ं वै साधं सखाधुविभूषणम् 1
न्वा स्पृष्ट पुनः सन्तं पग्रच्छुर्विनयान्विताः ॥६६॥
साधो पुण्यग्रताप्ते दिव्या. नो दृष्टयस्विह।
देहाश्यापि च दिव्या नो जाताः स्पर्थनदर्शनात् ॥६७॥
कामां हृदय्या नष्टश्च युवतीं हि चच्टम् |
सवै छनं भवद्योगात् पादधूटिप्रवाहणात् ॥६८॥
वयं सर्वाः पाविताश्च स्वैरिण्यो गणिकास्तिह।
युंश्वस्यश्ापि कामिन्यो यथा साष्व्यः स्म॒ एव इ ॥६९॥
शंकरस्य प्रपूजायाः फलं महत्वस्य च।
ग्रासं घ्य हि खोकेऽ् हृन्दि यश्निर्मलानि नः ॥७०॥
परं पृच्छाम एवाऽ्व साधो वारुरिकाश्च याः|
अम्बरे ताः समुङ्खीय रक्षो बिगतासवितः ॥७२१॥
कास्ताः कथं समायाताः क्व॒ गताश्च कुतश्च ताः।
वद नस्तद् यथार्थं वै व्वं नौ तै्मस्यकारकः॥७२।।
श्रत्वा वासस्यायनः प्राह साश््यः शरणुत मद्व्ः |
मम॒ स्पशो भवतीमि्यैन केनापि कर्मणा ॥७३॥
येन॒ केनापि मावेन विदहितोऽराऽगनास्ततः।
भवक्तीनां वासना याः कामपापासिकास्तथा ॥७५॥
तृष्णाः पापास्पिकाश्चापि पापाल्यसंख्यकानि च|
गगिकाक्तकर्माणि तानि सर्वाणि यानि वच ॥५७५॥
मम पादस्पर्शैनेन मद्धिगस्पर्यनेन च।
मदूदिधारणेनापि देदेभ्यो निर्गतानि वै ॥७६॥
मवतीनां शरीराणां पावनघ्वं भिलोक्ये चख ।
अशक्तानि दहि संस्थातुं निर्यातानि समन्ततः ॥७५॥
तानि सर्वाणि पापानि वागुलकव्मरानि च।
भूत्वा यातानि सर्वाणि दिमाय्ये त॒ मानम् ॥५८॥
सरस्तच्च भविष्यत्द्धा तन्मेक्षो विखीनता।
मम॒ योगेन सर्वासां पापानि निर्मतानि वै ॥७९]
अथ यूयं समस्ताश्च हत मन्तरसुत्तमम् ।
इत्युक्तवा प्रददौ मन्त्रे गणिकाम्यो मनुं मम ॥८०
ओं नमः श्रीङृष्णनाराथणाय पतये स्वाहाः ।
श्दीता गणिकादेव्यो मन्धं तूर्णं चहसंजाः ॥८१ा
मूत्वा श्रीवेष्णवीदेव्यो दिव्धदेहाः युशोभनाः ।
नारायण्यो विमानैश्च ययुर्घामाऽक्चरं मम ॥८२॥
सहश्सो गणिकास्ता दरिप्रियास्ततोऽभमवन् ।
व्वाञ््वरेधाम्नि मम सेवापरायणाः ॥८३॥
8 द्वापरथुगसन्तानः &
२४
= अ चद
इत्येवं साघुरंगेन रक्षि}! पुंश्लिका अपि।
सद्यः शुद्धयति धर्माव्या दम्या मवति सेविका
तस्मात्र पापातिपापानां शोधकं सेवनं सताम्
येन केनापि मावेनं सेविताः शोधयन्ति ते ॥८९॥
अथाञ्न्या गणिकाः श्रवा वचाययुस्तसरषि प्रति
शद्धयथं च तदा ताभ्यः कामशाघ्रे जयाद् ह ॥८६॥
श्रावयित्वा शिक्षयित्वा सेवां दत्वा निजां ततः
तासां मोक्षं चकाराऽ्पि वात्स्यायनो महादृषिः ॥८७॥
शंकेर्थ स्वयं मूर्तिमान् भूता योषरोऽस्य च
अमवत् प्राह धन्योऽसि गणिकामोक्षक्कद् ऋषे ॥८८॥
साधो साघुसवरूपोऽसि कामं कृत्वा खुचिन्तितम्
अपि कामेन नैव त्वं लिततोऽसि कामदाच्लफृत् ॥८९॥
यथाऽहं दाहकश्वाऽ्समि कामस्य जीवंकोऽपि च
यथा कृष्णो विजेताऽस्ति कामस्य रमयन्नपि॥९०॥
तथा स्वं च विजेताऽसि कामस्य वर्णयन्नपि
मव साधो इक्तिदाता पापं विनाद्य योषिताम् ॥९१॥
शारं ते तव नाम्नैव ख्यातं रोके भविष्यति ।
इत्युक्तवा शंकरो देवो तिरोभावं पिता तव ॥९२॥
यृयौ काद्या च पाघुः प व्यचर मदी ।
मोक्षयन् जीवजातानि वास्स्वायनो दहि वैष्णवः ॥९॥
८४॥
पठनाच्छरुवणादस्य स्मरणात् सेवनादपि ।
महापापानि नयन्ति मोक्षगतिध्रंवा भवेत् ॥९४॥
इत्येवं कथितं ख्क्षिमि रहस्यं घाघुसेवनम् ।
य॒क्तियुक्तिप्रदं दिव्यभावप्रदं कथानकम् ॥९५॥
इतिश्चीटक्पीनारायणीयसंहितायां दरतीये द्वापरसन्ताने
स्वैरिणीकामिनीपुंशलीनामपि गणिकानां कायां साघु-
वास्स्यायनसमायमेन पापनाशोत्तरं रृक्तिप्राततिरिव्यादि-
निरूपणनामा द्वयसीतितमोऽध्यायः ॥ ८२ ॥
श्रीनारायणीश्रीरुवाच--
केन वै देठना घाघु्नारायणो निय्यते।
यद्यपि बहवस्तघ देतवः स्युर्दटत्रताः॥ १॥
तथापि सरटे दचेठं यद्वा शष्ठमनुत्तमम् |
दुष्करं बाऽवगन्तं तं समिच्छामि तथा वद् ॥२॥
भ्रीपुरुषोत्तम उवाच--
श्रणु लकि महतश्च हेतून् वहुविधानपि)
क्षमा शीट विरागश्च ान्तिस्तथाऽपरि्रहः ॥३॥
स्वादद्यूस्यत्वं चाऽऽत्मनिष्ठत्वमित्यपि ।
देषादिराहि्यं सर्वमिनेता ॥ ५ ॥
आत्मसाध कर्तव्यं मवि सर्वसषमर्पगम् |
यसनेहो वन्ध्रून्यस्वं मायाकैकयैवर्जनम् 1 ५ ॥
देदेन्दियादियाघरातन्माननिर्वाहिणाऽजैनम् ।
ग्रतीक्षा मोक्षलोक्स्य ममाऽदंवर्जनं तथा} ६॥
नवोन्मेषारम्महानिः स्थैर्य चात्मनि नेतरे ।
श्रीक मनसो बैम॑स्यं सषुते कारणानि वै] ७॥
प्रोपकासे यस्याऽस्ति मोक्षमागप्रददयनम् |
व्रतं सीरं च वस्वाऽस्ति ` नारायणार्थसु्मम् | ८ ॥
तपश्योर पच यस्याऽ्िि मायाजन्धनवर्जितम् }
वृष्तयश्वापिं सर्वा वै यस्य मदरोष्वरः सद् ||९॥
हयेतच्वुष्टयं लक्षि सषु मख्यकारणम् ।
नदि काप्रायव्राणि नहि चिह्नि बाह्यतः॥१०।)
सहि दीक्षा महि वासः साधुस्वे त्रेष्ठदेतवः।
समेोक्षविधातारो मायामोक्षाच्मीप्सवः | ११॥
परत्रह्मणि निष्णातास्तापसाः साघुसत्तमाः।
साच्व्यशापि सतीधर्मप्सः शील्परा मम ॥१२॥
रागद्यू्या भक्तिमप्यः साध्न्यः साध्यीविभूषणाः।
शरीरे भोगद्यल्यत्वं साधुसोपानमादिमम् ॥२३॥
इन्दरियरागदल्यत्वं सोपानं च द्वितीयकम् ।
अन्तःकरणवकता सोपानं च तृतीयकम् ॥१४॥
आस्मनश्वा्पणे ङण्णे सोपानं तव्चतुथकम् ।
शते मन्मूतिवासश्च सोपानं पञ्चमं च तत् ॥१५॥
मोक्चफलप्रयत्नश्च सोपानं षष्ठमेव तत् 1
तर्यावस्थास्थितिर्नित्यं सोपानं च्वाऽन्तिमं हि तत् ॥१६॥
सप्तघोपानमाूटः साधुरेव सदु्तमः ।
अपि साच्न्यस्तथाचाराः साष्व्युत्तमा मता मम ॥१७)
त॒ एते हयुचकक्षास्थाः सन्तः साष्व्यो मयोदिताः ।
मध्यकश्चागरतोश्वापि दशंयामि निबोध मे ॥१८॥
देदेन्द्रिथादिरागस्थास्तजन्यसुखछिप्डवः ।
वैवर्ण्यं
अरोद्धपता
किन्तु सर्वर्पिणाः ङृष्णे मयि वबास्मनिवेदिनः॥१९॥
मायाया गौणनदलिनो मद्रे चोत्तमास्पदाः |
एवंविधा मध्यमास्ते साधवः साध्विकाः प्रिये ॥२०॥
सथ ततोऽपि निम्नस्थान् श्रणु रक्षि मदर्थ॑कान् 1
सर्वथा रागयुक्ताश्च देदेन्द्ियादिथोगिनः २१॥
छन्धदीक्चा सपि ` स्वार्थपरायणा मदाश्रयाः ।
करृत्ोश्म्रे मां प्रददर्याऽपि व्यागा्रमनिवासिनः ॥२२॥
र्ठ
4 श्रीखक्ष्मीनारायणसंहिता %
अ
व्यागगन्धस्य मानां च स्वव्यां नेव विदन्ति च।
तथापि कष्टमासायय व्यागमामै स्थिता दव ॥२३॥
वर्तन्ते ये निम्नचित्ता जालवृत्त दरिध्वनाः।
त एते नामतः सवै साधवो वै भवन्ति हि ॥२४॥
यथा काष्करतो दृक्ती यथा व्याघ्रश्च चर्भ॑जः।
तथाञ्म्बरेण यः साधुखयस्ते व्यर्थराछयः | २५
सक्ञानां मयदाशरैते विक्ञानामुपल्म इव ।
आशितानां नष्टास्ते त्रयो विंश्ासघातकाः ॥२६॥
निश्ितार्थविधातास्ते समुनतिविरोधिनः।
असत्काचसमाश्ेते संगाद् भंगनिरूपकाः ॥ २७]
तपः श्रुतं च रशक्तिश्वाऽप्येतत् साघरुत्वक्षणम् ।
क्षमा भक्तिविरागश्च साधुत्वे कारणानि वै ॥२८॥
एताद्रो ठ साधौ वै त्ते दरा खुरादयः।
यथा हि स॒स्मे क्षेत्रे फलं चिन्दति कर्षकः ।२९))
तथा समर्प्यं साधौ वै फलं दाता समश्चते।
असाधो दत्तमेवैतन्मोधं स्यान्नात्र संशयः ॥३०॥
सदन्नसाधुन््य्नमय्माने च इन्ति तम्)
ते षाऽन्े पाति यः साधुरदन्नन्े च रक्षति ॥३९]॥
रक्षणं परढोकेऽपि प्रत्रिऽर्पितं करोति तत्।
परसु्ध॑नमदन् साघुर्दातारं पोघयत्यपि ॥३२॥
पुष्येन कर्म॑णा तस्मात् सत्पात्रेऽन्नं नियोजयेत् ।
यदेव ददतः पुण्यं तदेव प्रतिगतः ६३]
यच्रमे साधुरूपे वै प्त्रे स्यातां दि निर्म॑ले।
य॒ वै साधवः सन्ति श्रतवृत्तोपयोगिनः ॥ ३४]
तत्र॒ दानफलं पुष्यं जायते वै सहखधा।
ये ब्रह्ुद्धः सततं शौख्दयद्धाश्च साधवः ॥२५॥
तपस्यमिरताश्वापि मच्धाः पष्यरतमा हि ते।
तैश्च सद्धिः कृतः पन्था दिव्य एव न संदायः॥३६॥
तेन याता न मुह्यन्ति मायायां चेश्वरे स्थले।
परं पारं प्रगच्छन्ति ्रह्यवाहा हि साधवः ॥३७॥
दुरन्वये इुःप्रधर्षं दुरापं इुरतिक्रमम् )
सद्टाशीर्वादतः सव॑मभ्येति नात्र संशयः ॥३८॥
सुरापो श्रणहाः स्तनो रुरुतस्पनिषेवणः।
साधुना तीर्यते सर्दमेनसश्च प्रमुच्यत ॥३९॥
सर्व॑पूज्याः पूल्यधना विद्यावन्तो हि साधवः,
तपस्विनो दानस्वा मक्तिमन्तो हि तारकाः ४०॥
मं च ब्रह्मलोकं त मोक्षस्थानमनुत्तमम् ।
साधुसेबाशहृतिनः प्पद्न्ते त॒ लोकिकाः ॥४१॥
मानिता मानयन्त्यपि।
श्रञ्वाल्य पापिपापानि तारयन्ति हि साधवः | ५२
यो म्तौ सेवकैस्तुष्े मर्वुस्वु्श्च सेवकाः।
यत्रैवं साधुभावोऽस्ति तत्र कल्थाणकोययः |४२॥
अद्िर्गा्ान्मलमिव तमोऽभिप्रमया यथा ।
साधोश्च सेवया तद्त् सर्वपापमपोहति ॥५५॥
स्वस्ति करोत्ति सर्वस्य पावयत्यपि देदहिनः।
एतच्ियापरः साधुः प्रेयःकर्तां जगत्त्रये ॥४५॥
जीवानां सुक्तये रषिम मया साम विनिर्मितम् ।
सावः साम गायन्ति बोधयन्ति जनानि ॥४६॥
उपदिशन्ति मन्नादीन् कौत॑यन्ति च मां सहुः]
वर्णयन्ति कथां. मे च चरित्राणि बहूनि च॥४५॥
गुणान्मे मम कार्याणि निरूपयन्ति सवथा)
एवं साम्ना गीतिकाभिर्दोचयम्ति हि साधवः ॥४८॥
विद्वांसो मां शांख्रसखैः प्रसंगायन्ति निष्यदा।
कवयन्ति च कवयः स्तुवन्ति वचा्साधकाः ॥[४९॥
एवं साम्ना हि बहुधा मामजंयन्ति मानवाः।
साम्ना गुसेर॑लास्पाप्य मां च दानेन साधयेत् ।॥५०॥
पूजिताः पूजयन्त्येते
दाने समस्तमावेन सम्पण निवेदिता)
आलमस्मण्णं दानं तेनाऽ्जयेच मां सदा ॥५१॥
सखाधबो दानयोगेन प्वार्जयम्ति ददत्यपि ।
शानदानं मन्तरदानं नामदानं हरेस्तथा ।५२॥
प्रखाददानं मालदिप्रदानं दिष्षणार्पणम् ।
छामदानं सुखदानं मोक्षदानं परात्परम् ।॥५२॥
द्दव्यभयं दानं तत् तपोदानं श्यभास्प्दम् |
पुण्यदाने प्रकुर्वन्ति साधवः साधुभूषण्यः |॥५४॥
कृपादानं तथा रम्याशीर्वादानां प्रदानकम् ।
दर्शनस्य प्रदानं च सेवादानं शुभावहम् ॥५५॥
सद्रुणानां प्रदानं च तेन तेन हि साधवाः।
मां हरिं षार्जयन्त्येव भक्तेभ्यश्च ददत्यपि ॥५६॥
दीक्षादानं वासदानं कृस्वाऽपि तारयन्ति ते!
मक्तिदानं॑श्चुम कृत्वा तारयन्ति जनान् भवात् ॥५७॥
अन्ततश्चाभ्रयदानं प्वरणाप्रतदानकम् ।
वाग्दानं साक्षितादानं कृत्वाऽपि तारयन्ति ते ॥५८]
मनोदानं स्नेदानं पाविभ्यादिप्रदानकम् }
सदाग्वारक्रियारिक्षादानं स्मृतिप्रदानकम् ॥५०॥
कण्ठीदानं चिद्भानं कृत्वाऽपि तास्यन्ति ते।
मूतिदानं प्रा्नदानं क्त्वाऽपि तारयन्ति ते ॥६०]]
४ द्वापरयुगसन्तानः $
२४५
द्द ~
अथ भेदं योजयन्ति दानं साम च यन न।
देोऽयं मल्संयुक्तो मछिनिः क्षणमङ्करः ॥६१॥
आत्मा शद्धो हरेरभक्तो युक्तियोग्यो हि शाश्वतः |
एवं भेदं विवेकं वै योजयन्ति च साधवः ॥६२॥
अथ दण्डं वत॑वन्ति प्रायश्चित्तं विधर्पिणि।
अमागंगं जनं सन्तो मियमयन्ति सदूत्रतैः ॥६३॥
पायश्चि्तेः इन्छरचान्द्रायणादिभिः. क्रियात्मकैः |
द्रव्यव्ययालकैयंरमहोत्सवैः सुखोप्सवैः ॥६४॥
उन्नसत्रर्मोजनाचरः पूजादानापंणादिभिः।
भरेयस्करैस्तथाऽ्यासेर्योजयन्ति विषदधये ॥६५॥
धर्मकर्मादिमिश्चापि योजवन्ति प्रस्य तान्।
यद्वा प्रच्दण्डेन नियमयन्ति साधवः ॥६६॥
यथा पापानि नन्चेयुमोक्षं विन्देयुरेव ष्ठ ।
एवं दितात्मदण्डेन शरेजयन्ति दि साधवः ॥६७॥
गरिष्ठानां ठ वै. भरं दण्डं कु्वम्ति वै कचित् ।
तेषां निष्करमपताथं भुक्त्यै चापि साधवः ॥६८॥
दैविकं वा श्चु्मं दण्डं प्रेरयन्ति अपादिकम्।
येन॒ निष्कस्मषत्वं च प्राप्य यान्ति परं पदम् ॥६९॥
पापी वा पण्यश्चाखी वा मिश्ितो बोभयादिभिः।
भक्तिमान्. वा द्यभक्तो बा नास्तिको वाऽऽस्तिकोऽपि वा ॥७०॥
यः कश्चिद्रा भवेद् देही नयन्ति शरणं पुरः।
संस्छृत्योपायमेदेश्च पावयन्ति पुनः पुनः ।॥७१॥
ग्रचादयिलला सततं शृत्वा शुद्धं सनातनम् ।
निजवुस्यं ततः सन्तो नयन्ति धाम वचाऽक्षरम् ॥५७२॥
एवं सतां सदा खक्ष प्ररोपकारशार्िता।
अप्रतिदानर्भ्या वै तया श्दधयन्ति देदिनः ।॥७३॥
यथा ष्वाऽहं तथा ते वै रुरो लोकतारफाः।
आनखशिसलं सन्तस्तु पवित्रा मम मूर्तयः ॥७४॥
यथा वै शकराखण्डः सर्वथा मिष्टसद्रघः।
भागव्यागो न तत्राऽस्ति तथा ते साधवो मम ।७५॥
यथा वा नवनीतस्य पिण्डः स्नेदामकोऽचिलः।
भागव्यायो न तच्राऽस्ति तथा ते साधवो मम ॥७६॥
यथा या मौक्तिक श्रद्धः स्वच्छो वा र्फथ्किस्तथा |
कोर्वुभो वा॒मर्णिर्यदरत् तथा ते साधवो मम ॥७७॥
यथा वा कामधेनुर्गौवैथा दुग्धं च निर्जल्म् ]
यथा वा कनके शुद्धं तथा ते साधवो मम ॥७८]
यथा चिन्तामणिः श्रेष्ठो यथा कदपतस्श्च बा
कंत्पवस्टी यथा श्रेष्टा तथा ते साघनो मम ॥७९॥
यथा मे हृदयं श्रेष्ठं यथा मूर्तिश्च मे परा।
यथाक्षरं परं धाम तथा ते साधवो मम ॥८०
यथा विष्णुः सदा शद्धः यथा शीरं व्रतोत्तमम् ।
यथा शान्तिर्महद्द्रव्ये तथा ते साधवो मम ॥८१॥
यथा क्षें कणिसत्यान्वितं मौ; प्रसवोन्पखी |
यथा यज्ञो दद्षिणान्तस्तथा ते साधवो मम ॥८२॥
यथा चक्षाः फलाव्याश्च पुष्पाढ्या बह्छयो यथा।
ग्ेमत्कारी यथा स्यामी तथा ते साधवो मम ॥८३॥
यथा रलमयी प्रथ्वी माया गुणमयी यथा)
सात्मा वचांड्शवयाव्यश्च तथा ते साधवो मम॥८५॥
यथाऽहं सवसामध्यौ वथा खक्षमीर्हिं सम्पदः ।
यथा ष्णातमकं सथ तथा ते साधवो मम॥८५॥
यथा सुदर्शनं चक्रं यथा दण्डो यमस्य च।
यथा प्रसन्नता विष्णोस्तथा ते साधवो मम॥८६॥
यथा रभ्रुकुता भक्तिर्यथा सेवा सतीक्ता।
यथा स्नेहः कामङृतस्तथा ते साधवो मम ।॥८७।॥
यथा क्षमा साधुनिष्ठा यथा मक्तगतं वषः
दास्यं साध्वीगतं यद्वत् तथा ते साधवो मताः॥८८॥
ते पनीगतं यद्वत् त्रसिर्निष्ष्णगा यथा।
गंगाम्भः पावने यद्वत् तथा ते साधवो मम॥८९॥
यथा वंशः पुत्रगतो दानं कन्यागतं यथा।
पूजा गणेगा यद्वत् तथा ते साधवो मम॥९०॥
यथाऽहं सधुरेवाऽसि साध्वी स्वं च विराजसे ।
यथा योगशथावयेोतरै तथा ते साधवो मम॥९१॥
किम्बधिकं वेदयामि प्रशसा नाऽचलम्यते।
भगवन्तः साधवो मे भक्तोऽटं सर्वथा सताम् ॥९२॥
अनर्प्य॑ मम॒ सद्धयो यो रक्तै स्वोद्रसंभरः।
जायते स करी देदो कशो वै ब्रह्मयाक्षसः ॥९३॥
साधूवितं पूजनं चाकृत्वा यो मोदते श्दे।
स्वगर्वात् सोऽपि देहान्ते जायते ब्रह्मराक्षसः ॥९४।॥
धनैश्वर्ययुतश्चापि सेवते न सतो जनान्।
निन्दति चाऽ्वजानाति स भवेद् ब्रह्मराश्चसः ॥९५॥
रुणामिमानखन्डन्धो प्राऽ्ञान् पयति वै सतः।
दरिद्रश्वासऽ्वजानाति स भवेद् ब्रह्मराक्षसः ॥९६॥
अजेयानपि साधूंश्च तिरस्कारान् करोति यः।
मिथ्यादोषान् प्रादिणोत्ति स॒ भवेद् ब्रह्मराक्षसः ॥९७॥
अजातशनन् साधून् यः क्ैशे योजयतीश्वरः।
सम्पन्नोऽ्पि मतः पश्चाजायते ब्रह्मसक्चसः॥९८॥
२४६
% श्रीक्ष्मीनारायणसंहिता
न ~~ ~~ ~ । "न द ~---~¬
विद्वानपि सतः शछान्तानवमस्य ज्ञप्ति |
हीयमानोऽपि दु्ैतेः स भवेद् ब्रह्मराक्षसः ॥९९॥
यतु मित्रश्रूलः शचुर्मवत्ति श्वासघातकः।
अनायंश्वार्थविदेषटा जायते अरह्मरा्चसः ॥१००॥।
अयत्सु वततमानश्च सतो भावं विडम्बते |
प्रीति दुशटमावान् जायते ब्रह्मराक्षसः ॥१०१॥
महदण यो दीनो महत् प्रार्थयतेऽखिटम् ।
सतोऽवमन्ता तयोय जायते ब्रह्मराक्चसः ॥ १०२
तपस्विनं क्षमायुक्त गुरं ग्िज्ञानिनं प्रयम् |
प्रसह्य चाऽवमनम्ता यो जायते ब्रह्मराक्षसः ॥१०३॥
साधून् भनेष्रान् वीक्ष्य नोचतिष्ठते पुरस्तु यः।
नाव्महितं रेद् यस्व जीवन् वै राक्षसो दि सः ॥१०४॥
राक्षसोऽपि हरेमंत्तान् साधून्नस्वा प्रसेवे ।
ग्रसादयति सेवाभिश्वाश्चर्वादान् सुबिन्दतिं ॥१०५॥
सद्रणाच् सुखदान् क्षि यो शृहाति सतौ जनात् ।
स एव जायते लोके साधु साघुवर्तनः ॥१०६॥
न उन्म नापि यत्नश्च ने वेषः साश्चुताऽजंकः।
साधुसस्संगसेवादि कारणे साष्टुतामदे ॥ १०७॥
त॒ एव तारका क्षि दशनात् स्पशनादपि।
सेवनात्. पस्विरणात् तरन्ति देहिनो भवात् ॥ १०८॥
इतिश्रीरश्ष्मीनारायणीयसंदितायां वृत्तीये द्वापरसन्ताने
साधुखे विविधप्रयोजककारणादि साधुस्ववनाऽस्तवनफलादि
चेतिकथननामा ज्यश्ीतितमोऽध्यायः ॥ ८३ ॥
श्रीनारायणीश्रीरुवाच--
कृपाधिन्धो जीषक्न्धौ चात्मप्राणपते विभो ।
कर्मक्षेत्रे नरनारीदेहे प्राप्ते शछमाव्दे॥ १॥
श्रेयोऽथिना दर्दिण माग्यदीनेन सर्वथा ।
यत्र॒ नैव द॒ साधूनां टभ्यतेऽपि समागमः॥२॥
तन इत्वा विधि किं च पप्येत मोक्षणं निजम् ।
अआत्मकल्याणवाञच्छावान् कल्याणे खमते कथम् ॥ ३ ॥
श्रीपुरषोत्तम उवाच--
श्णु नारायणीभि | स्वं षटं एच्छसि शोभनम् }
कर्मक्षेतरमिदं चास्ते छन्ध्वा मानुषसुत्तमम् ॥४॥
मातुः सेवं ्र्र्वति गरहतीर्थ॑स्य स्व॑था।
य॒था यथा निजा माता प्रसन्ना स्यात्तथा तथा ॥५॥
सेवयित्वा चाञ्जयद्रे तदाक्गिषः घुपुण्यदाः।
दारिद्यनाशिकाश्चापि शेयं सम्पदा श्चमाः॥६॥
माश्च सेवया भाग्यं भाग्वदीनस्य वेते ।
माता नारायणी ब्राह्मी श्रेयः करोति चाशिषा॥५७॥ .
एवं पिवुः श्भा सेवा कर्तव्या तीर्थरूपिणः।
तदाशीरवाद्लभेन श्रेयः पुण्यं हि ठभ्यदे॥८॥
भाग्यं भवेद्धिशाछं च रम्पत्तं श्रेया मतम् |
अथेवं सेवया भाग्योदयेन स्यात् सती मतिः॥ ९॥
शा््रार्थचिन्तने योग्या ततो क्ञानं समजंयेत् ।
ज्ञानोत्तरं षिवेक्ञ्च ततो ध्येयं हरिं ठ माम् ॥१०]
व्यायीत यक्तं दुर्बीति ममैव सव॑दा श्युमाम्।
बहूधा यत्र ॒तैर्मस्यं स्थैर्य च मनसो मवेत् ॥११॥
नामजपं प्रकुर्वीत इरे कष्ण नरायण ।
अनादिशीकृष्णन(रायण भ्रीपुरुषोत्तम ॥१२॥
एवं वै कीर्तनं कुर्वन् कारयन् मजनं परम् |
सखायं संविदधीत सखीन् भक्तान् विवर्धयेत् ॥ १६
सत्सगमण्डटं पश्चात् स्थापयेत् संमजेत माम्
कीतनं मे सदा छुर्यात् सायं चैकत्र मण्डलम् || १५४॥
हरेर्मक्ता मण्ड्डे यै ते वोध्याः साघवस्तदा।
शाद्श्नवणलामेन ब्द्धवाक्येन वा सदा ॥१५॥
साधुगुणान् ख्खीन्. प्राप्त्वा संगं वर्धयेत् ततः ।
एवं कत्वां विद्यां वै बिदवीत खमण्डल्म् ॥ १६
महापुण्यप्रतापेन खड संत्संगमण्डलत् ।
सखद्धता मवेच्छेष्ा ततो भक्त्या समावया ॥१७॥
मजित्वा माऽञ्तसकव्याणं प्रकरुवीत सघ भक्ताद् ।
वं लक्षि बरं नैजं सबीजं वर्धयेत् सदा|
स्संगपोषकं येन युक्ति्ति्मवेचतः
नामकीर्तनवस्ये वै सुखम साधनं नहि ॥१९॥
अटन्धसाधुसंगस्य नामक्छीत॑नसुत्तमम् ।
साध्वी जिह्वा निजा बोध्या तस्समागममाष्रेत् ॥२०।!
साध्वी मतिर्निजाबोध्या तया मन्वीत माधवम्
मनः सघ्रु निजं बोध्यं तेन मन्वीत मां षदा ॥२६॥
देवः साधुरितिङ्ा तेन सेवेत केशवम् ।
एवं संगतिमासाद्य मां भजेत नातनम् ॥२२॥
आवार्या वा गुस्वश्च कोरिकरव्याणकारिः।
एवमावमवलेनैव तेरम॑वार्णवात् स्वयम् ॥२३॥
तारयामाघ्ठरन्याश्च श्रीहरेः कृपया लिह ।
यतमानं निजं मत्तं सादाय्यवर्भितं हरिः ॥२४॥
स्वयं तत्राऽ्वतीर्यैव चोषित्वा इदयेऽपि च
मक्तमण्डल्मध्ये वा चोषित्वा पेय अर्पयेत् ॥२५॥
१८॥
र द्रापरयुगसन्तानः
२४७
†
नहि कीर्तनक्रत् कश्िदनिष्ठं विन्दति प्रिये।
स॒ एव तच्च साधु कीर्तनेन प्रजायते ॥२६॥
अवि लक्षि श्वप्वोऽपि गदे संकीत॑श्च माम् ।
सदुरोऽपि साधुमनाः साधुसिग्धो हि साधुवत् ॥२७॥
व्म॑करारोऽपिे शीखव्यो मम मदिपरायणः।
साध्ठस्निग्ः साधुरेव कीतयन्मां स्वकर्मकृत् ॥२८॥
म्लेच्छोऽपि शीष्युक्तशचेन्मम भक्तिपरायणः ।
साघुलििग्ः साधुरेव कीर्तयन्मामर्दिसकः ॥२९॥
घातकी व्याध एवाऽपि श्ीख्रतस्त्यजन् इतिम् |
साषठुल्लिग्वः साधुरेव कीर्तवन्माम्दिसकः ॥३०॥
ध्वजी वक्री च वा साधुः साधुस्नेदपरायणः]
शीख्नतोऽ्दिंसकश्च कीरतयन्मामदर्निशम् ॥३१॥
गणिका च व्यवायी च साधुस्नेहपरायणौ !
साधूक्ञीच्तौ कीत॑वन्तौ मां कामवर्ञितौ ॥३२॥
धीवरश्वापि मस्स्यादः शीख््रतोऽप्वर्दिंस्तकः }
साधुस्नेहपरः साधुः कीर्तयन्मां परेश्वरम् २२]
जहदो दारकः स्तेनः साघस्ने परायणाः ।
शीलत्रताः कर्मदल्याः साधवश्चेद् रटन्ति माम् ॥३४॥
भुश्प्या इन्दो वामि साधू श्ील्परौ यदा]
सटुक्लिग्धौ कीर्वयन्तौ मां हरि पुरुषोचमम् ॥२५]
भाण्डा नया नर्तकश्च. छऊुशीख्वाश्च साधवः
शीलत्रताः साधुह्लिग्धाः कीर्तयन्तश्च मां हरिम् ॥३६॥
बहुस्या न्मंकराराः शवहाराश्च साधवः
शील्रताः चधुसिनग्धाः कीतंयन्तश्च मां दसम् ॥३७॥
सर्वादा गणिकेशाश्च मोधादाः सर्पमोजनाः
साघवः हीख्तिनः साघुस्निग्धा रटन्ति माम् ।३८॥
जाव्प्रादाः पिदितादाः रन््वज्य कूरवत॑नाम्
साधवः शीखत्रतिनः साघुस्निग्धा रटन्ति माम् ॥३९॥
अभ्िदा गरदाः च्रूलप्रदाः पश्चप्रदा मपि
ररन्तो मां साधुश्लीाः साधुसिनिग्धा दि साघवः॥४०॥
शस्रजीवी चिकित्साङ्ृष्छवां गिभेदिनो यदि ।
रथन्तो मां खाधुस्ीखः साघुरिनिग्धा हि साधवः | ५९१॥
मष्रमह्ठीकसाश्चापि वनारणाविघातिनः |
सीलपरः साधुसिग्धाः साधवो हि रटन्ति माम् ॥४२॥
उन्मत्तश्च विचित्तश्च शठः स्वाथीं हि साधवः।
साधुिग्धाः रील्परा मां रणन्ति विहगाः ॥४३॥
आसुरा राक्चसा दैव्या दानवाः पापिनोऽपि च।
साधुसिग्धाः शीलवन्तः साधवो मां ररन्स्यपि ॥४४॥
भूताः प्रेताः पिद्ाचाद्या रय्म्तो मां हि साधवः।
शीट्पराः साधुव्रताः साधुस्निग्धास्तथा मयि ॥४५॥
मा्ठुकन्ला = मस्स्थहाराः दङ्रुनिंधा हि साधवः।
साघृक्तीटाः साुसिनिग्वाः कर्मद्यूल्या रटन्ति माम् ॥५६॥
पशयवाहाः पञ्चरिमो विश्वासघतकाश्च ते)
रयन्तो सां खध्ुशीखः साध्ुस्निम्धा हि साधवः |॥४७॥
तिर्वन्डत्तय आतमखरीरक्तविक्रयिणोऽपि ठ़।
रटन्तो मां साधुक्षीदः साध्ुसिनिग्ा हि साधवः | ४८]
यन्धिणाश्चक्रिणश्चापि शखिणः सधवो दहि ते।
रन्तो मां साधुसीखाः सा्ुसिनग्धा हि साचिकाः ||४९॥
राजमयाधिपा न्यायाधिपा न्प दहि साधवः।
रन्तो मां सुशीलः साधुर्निग्धा हि साखिकाः ॥५०॥
मुष्कच्छेदकरा द्राहाराश्च लिद्खश्चतिनः।
रयन्तौ मां साघु्लीलः साध्ुरिनग्धा हि सात्विकाः ॥५१॥
अकर्माणो विकर्मणो वशा अपि साधवः।
रन्तो मां साश्घुीखाः साधुरिनिग्धा दि साधवः |५२॥
दौर्हदनाश्चका घाठभोजिनः श्लौचवजिताः।
ररन्तो मां पाधुश्चीखाः साधुध्निगधा हि साधवः ॥५३॥
येषां वै पञ्चकं सिद्धं साधवस्ते सदा मताः।
निष्कामता दछयलोमिघ्वं निर्मानि्वं निःख्वादिता ॥५४]
निभ्स्नेहिता ल सवज सन्तस्तस्पञ्चवृत्तयः।
कामत्रासनादहीनच्वं निष्कामिता यथायथम् 1५५॥
आवद्यकातिरिक्तेच्छा दीन्वं लोमवर्जिता |
अगवैः सर्वथा निभौनित्वं स्तन्धस्ववर्जिता ॥५६॥
प्राणयात्ार्थमोष्यापिर्निःस्ादित्वं दहि तत् स्खतम्।
एवं शीख्पराः साधुर्मक्तिमार्गपरायणः ॥५७॥
तरति तारयत्यन्यान् महाभागवतो हि सः।
येषां वा पञ्चकं चान्यन्यु्ुतवं कथाश्ुतिः ॥५८]॥
भक्तसखाधोः संगतिश्च सेवाभक्तिम्रवतंनम् ।
आसनिषेदनं चेति पञ्चवस्साधवो मताः ॥५९॥
येषां वा प्ञ्वकु चान्यत् प्रातःलानप्रपूजनम् |
मध्याह्ने दये भोव्यनिवेदनं सदाऽन्दम् ॥६०॥
उपार्जनस्य विवाञ्शोऽप॑णीयो हस्ये तथा|
मालिकाबर्तनं नित्यं वान्ते स्वात्मनिवेदनम् ॥६१॥
त॒ एते साधवः स्युश्च ण्े वने च नि्॑ने।
समाजे वापि जीवानां तारकास्ते भवन्ति वै ॥६२॥
दष्युणान् विहायैव सद्भणानजयेत्त॒ यः ।
साधुर्न भवेत् सोऽपि मन्ते वेद्धरिं सदा ॥६३॥
२४८
श्रीरक्ष्मीनारायणसंहिता $
2 ~ ~) [2
माया पापं पवनो का
मायद्युणरुत्खय खट्ण्यत् मद्रताः ॥६४॥
धमवंाश्रया लोके ` तव्यः सधुभूषणाः।
संसारिणस्तु ये ब्ीवाः पव॑ दु्युणसंश्ताः ॥६५॥)
पश्चघ््राप्य स्तां चरान् प्यति साधवः
मायामखेन हीनस्ते चन्त भन्ति निर्मलः ॥६६॥
दीयमानानि रनाि कष्वछवम्बराणि च|
सम्पदः ` सुखभोजयाच्य नतरेषषत्र हदाऽपि यः ॥६५।)
मोगयभोक्तुखद्तिश्च यघ्प्र ऽवत
ग्रख्याविनः
प्प
खद |
मुहुः |
साथुदृत्तिः छ विकेव्यक्तास्तो दोषतापनः ॥६८॥
चेह्वं दर्यं नितं येन -न्तिं स्वम महात्मना ।
अश्रान्यो बधिरो यश्चाप्यो-खौ जेवव्धितः ॥६९])
अस्प्श्ये व्वग्वि्ैनध यञ घाणवर्जितः |
सक्थ्ये जिया दीनधातरक्षे रसना्चयः ॥७५॥
अग्र्ये ह सद्धा फणडमे पादवर्जितः।
अस्याज्ये पायु ल्यश्याप्नययो गे कामवर्जिंतः ॥७१॥)
अचिङ्गथे ज्द्धश्रूलच्य स्थ मत्परायणः ।
विदेहः सधुरा-घ्यं एर्व गतिपदः ॥७२॥
आस्वभमरगव्यय शय्या दारी यथा|
निद्रा च जल्वद् वस्व॒ कसन्ना॒व्योमपुष्वत् ॥७३।
देहछायसमो वस्य व सुजातः ठु स्वप्नवत् ।
स््दधयो मस्मवद् ` यस्य॒ पयु इमशानवत् ॥७४॥
अस्तित्वं तासिताक्रवे स्सष्ठुः रेन्ख्यं सदुत्तमः |
यस्य॒ सवै मग्र च्वाप्ते म्लव्छः साधुरेव सः ॥७५॥
यथाऽऽ काडयगलं वभनम विव्यगात् प्रवति |
तथा साधोः ्रंगाच्च भतः ल्विहैन वर्षति ॥७६॥
यश्रा मेवा वि्डीन्ते ब्छेेन चाम्बरे |
तथा घखाधीः प्ररोन व्यथनं पापकोटयः ॥७५७॥
यथा वै जायतः स्वप्मं लीप्ते तक्णं तथा|
साघोर्योगेन द्टीयस्ये कषाय्यात्व्षणं रमे ॥७८।]
यथा तमोविनारो वै स्छ्मप्सिः प्रजायते|
तथा सखाधोश्रनकररिीयन्ते क्ट्व्मषानि वै ॥७९।
यथा दपुत्रम्रषवेन स्जपजै शोककोटयः।
तथा खाघुप्रसगेन व्छीयने शोककोटयः ॥८०॥
यथा स्यगप्रतये अयनन्द भव्वत्क्नि सोत्सवाः |
तथा साधुप्ररगेधन मोष्वान्न्दोत्सबोद्धवाः ॥८१॥
यथा मातुर्दशनेन र्वं व्वठ्य जायते |
तथा साषोर्द॑श॑नेन युद्वं भ्नस्य जायते ॥८२॥
यथा मिष्टात्रव्छमेन मोदन्ते बाख्वाकिकाः।
त्था वै प्राुलभमेन मोदन्ते भक्तकोय्यः ॥८३॥
यथा वषतुंमास्रा्र केका वदन्ति केकिनः।
तथा साष्वहनासाद्य कीर्तयन्ति दरेर्जनाः ॥८४॥
यथेकसुत्रनाचेन चृद्धपित्ोर्विदेहता |
तथा पतां वियोगे तु भक्तानां स्थाद् बिदेहता ॥८५॥
यथा बन्ध्या पुचरखाभे हर्षोन्मवा प्रजायते|
तथा साधो लभे दर्पौन्मतता ममाऽऽभिताः ॥८६॥
यथा सुगन्धसारयैः प्फल्टं मानसं तथा ।
्रीक्ृष्णका पुमांचर्म्॑तमनः प्रफुहछति ॥८७॥
यथासतीष्टख चखखमेन स्वानन्दा मवन्ति वै।
त्था सघोधगमने सर्वानन्दा भवन्ति हि॥८८।
यथा नस्तं पाच रङ्कु प्रसन्नरयत्यति।
तथा साधोः सेवकश्च साधून् प्रसच्यत्यति ॥८९॥
पथा ाष्दी दरिं कान्तं सदा प्रसषेवते एवा)
त्था मत्तो हरिं साष्टं सेवते चे मुदा सुखः॥९०॥
य्था भ्यास पुत्ादौ स्नेहः सदा भ्रपोघणे।
त्था भक्स्य साध्वादौ स्तेहः सदा प्रमोक्षणे ॥९९।)
यथा गौर्यैसम्नसाद् ददाति धारया पयः।
मत्तः साधून् समासाद्य सर्वस्वं प्रददाति ह ॥९२))
यथा दक्षा जठ पीत्वा प्रफुद्िता नवाऽङ्करः।
त्था सक्ताः स्तः प्राप्यं बह्ःप॑णनवांऽकुराः ॥९३॥
यथा नः परवृद्ध्या द्ुन्मत्ता मप्ठुमभ्निधिम् ।
तथा मक्ता मर्िच्द्धया हयन्मत्ता आप्ठुमीश्वरम् ॥९४॥
च॒ नापितो राजमेवां प्राप्य म्मोदते।
भक्तः खाधुसेवां प्राप्य सदा प्रमोदते ॥९५॥
यथा मुवा च युवतौ प्राप्यति तत्तदास्मताम् |
त्था मक्त इरि साधुं प्राप्येति तत्तदा्मताम् ॥९६॥
यथा राजाङष्लया यव्या वतन्ते नम्रमार्भिगः |
तथा घाष्वा्छा मक्ता वर्तन्ते ध्म॑मा्गिणः ॥९७॥
यथा दीपो रात्नियोगे प्रका्चते स्वयम्प्रमः।
तथा मक्तः साधुयोगे प्रकाशते दणि्रिभः ॥९८॥
यथा पक्वं एलं बृक्षं जहात्येव हि कालतः ।
तथा पक्वफशे भक्तो जहात्येव ठु मायिकम् ॥९९॥
यथा परली धर्मशील्यऽनुसरत्येव सत्पतिम् ।
तथा सा्वीं घ॒ वा साघुमनुत्रमत्ति भक्तराट् ॥१००॥
नारायण्रिवासेन यथा नारयणायते |
तथा खघ्रुखवापेन व्यक्तिै साघवायते ॥१०१॥
ठ द्वापरयुगसन्तानः %
२४९
"नच
यद्वद्धक्तिनिवासेन
क्षि
मानवः}
मानवः || १०२}
भक्तो भवति
साषत्ववासेन सघुर्भवति
इतिशरीरक्मीनारायणीयसंहितायां तृतीये दयरखन्ताने
साञ्चुसमागमरदितस्यापि मोक्षोपायः वाष्काभः साघ्वत्व-
स्मभस्तद्धिविघता चेत्यादिनिरूपणनामा लुरशीति-
तमोऽध्यायः | ८४ ॥
श्रीपुरुषोत्तम उवाच--
श्ण _ नारायणश्च | त्वं साधुधर्मं सनातनम् ।
घायन्ते येन शोकाः सः स्तां धर्मो हरिः सवयम् ॥ १॥
दरेटीखाचरित्राणि सर्तव्यानि खदा मम।
साधुषमैः सदा कृष्णो रक्षणीयो निजे हृदि ॥२॥
महायज्ञफलं चापि सवदानफढं तथा ।
गवां षटं तीर्थफटं व्रतानां फकरूमित्यपि।३॥
एतःफड्मवाप्नोति यो जनः साश्ुघर्मबान्।
मोक्षकार्थं सदा साधोर्नारायणसमाश्चयात् ॥ ४॥
बन्धह्ानिस्तथा कार्यं साधोरेव प्रकीर्तितम् ।
वक्तारो भमक्तिकर्तारो येषां शुद्धं च मानसम् ॥५॥
तेषां व्यक्तं जिता लोकाः साधूना साध॒संगिना ।
मुच्यते. किल्जिषाच्चापि न स पापेन छ्िप्यते॥६॥
ध्म ष्व छमते नित्यं साधुखंगी शरीरवान् ।
मोक्षं ततश्च कमते शधोर्हैरेः पाकणात् । ७॥
मानवास्ु सदा ठ्श्ि बालिश इव मोहनः ।
साधूजिन्दन्ति मदरूपाच् यान्ति ते नरकान् बहून् ॥ ८ ॥
रास्व॒ मानवा रोके दयादीनाश्च घातकाः |
साघूनिरथैकान्मत्वा व्यजन्ति माररूपिणः ॥ ९॥
तेषां गतिर्न वै स्याद्धि उती क्वाऽप्यवस्छयात् ¦
सअसाधुनिन्दकाः त्रूसस्तामसादिंस्ववतंनैः ।(१०॥
तिर्वग्योनिगतान् सत्वान् जीवान् हिंखन्ति मोहिताः !
कीटान् पिपीलिकान् सर्पान् इथिकान् पद्यपक्षिणः || १९१॥
अपि चेत् ते श्ररणं वै सतां यान्त्यघनृत्तये 1
प्रसेवेयुः सतधेदरै देहेन मनसा यदि ॥१२॥
तदा पैः असुच्यन्ते न वचेद्धिसन्ति वै पुनः।
सतां प्रसेवया पुण्यं जायते बख्वत्तरम् ।१३॥
पुण्येन दछमसंकद्पाः दशनैश्चापि शमक्रियाः ।
सअसत्कियाणां सन्त्यागः _ सस्संगातिधवीणता ।1१४॥
पश्चात्तापः स्वक्ृत्यानां प्रायश्चित्तं तपः परम् |
उपवाखादिकं म॒क्तियैजनं दानम्प॑णम् ।॥१५॥
३२
पूजनं देवतादीनां जपध्वानणुकीत॑नम् ।
तीर्थयात्रा जानखामस्तेवं भवन्ति भर्विणः ॥१६॥)
ततः स्वर्गगतिः पश्वान्मोक्षगतिः प्रसंमवेत्
एतत् र्वै सतां योगे तूर्णं ॑ शरेष्ठ प्रजायते ॥१७॥
सन्तो नारायणाः स्वे परापध्ना मोक्षदायिनः
तेषु खुदा विराजेऽहं साश्वतः पुरुषो इरि ॥१८॥
अनादिश्रीङ्कष्णनारायणः भ्रीपुरषोत्तमः ।
श्रीवस्साको षीकेश पर्ेश्रादिपूनितः ॥१९॥
सर्वः सर्वसंशिष्टः स्वंगः सर्वतोपुखः
परमात्मा हृदयस्थः सवरव्यापी सनातनः ॥२०॥
नायकः सर्वखष्टीनां धाम्नां धामजुषामपि
श्रीकृष्णः पुण्डरीकाक्षः श्रीगर्भः श्रीसहोषितः ॥२१॥
शाङ्खचक्रादिचिह्श्च दम्ीख््माचितः |
परक्रमेण वीर्गोत्तमेन दर्शनेन च ॥२२॥
उस्छाहेन प्रमाणेन धर्येणाजंवसम्पदा
कृपया स्नेहमक्त्या च निजान् प्रति समन्वितः ॥२२॥
योगमायः खमस्ताश्षो ब्रह्मण्यश्च शअरण्यकः |
सथदर्ता भयार्तानां दीनानां पाल्ने रतः ॥२४॥
भ्रुतवानथसमपूो वरद्शच वरा्थिनामू ।
परमेशो रसेश् मेशो ब्रह्मपियापतिः ॥२५॥
सर्वाः धुखं संभिताश्च शरीरे मम देवताः
सोऽहं प्रेश्वरः साक्षच्छरीभूरीलारमापतिः ॥२६॥
यो हि मां द्र्टमिच्छेदरै चावतारवतारिणम् |
द्रषटन्वास्तेन मे सन्तः साध्वर्था साधुभूषणाः ॥२७॥
हृष्टष्वेतेष्वदं दो न मे मदोऽत्र वियते।
सन्तो नारायणाः स्वै इति विद्धि मम पिये ॥२८॥
सोऽहं श्रीपुण्डरीकाक्षो यस्य॒ प्रीतो मवाप्रि च]
तस्य॒ देवगणः प्रीतः सर्वार्थष्ठस्य इस्तगाः ॥२९)
यश्च॒ मां मानवे छोके संश्रयिष्यति मानवः
तस्य॒ कीतिर्जयश्रैय स्वग॑श्वाऽ् भविष्यति ॥३०॥
धर्माणां देशिकः पूज्यः स भविष्यति धर्मभाक् ।
साधुरेव स मन्तव्यो नमस्कायैः षदा जनैः ॥३९१॥
धम एव परः ख स्वाद् यस्मिन्नभ्यर्दितोऽसम्यद्म् ।
सोऽहं प्रजाहिताथं वै सघ्ुकोटीरसर्जयत् ॥३२॥
्रह्यायनादीन् सर्वौश्च सचिदानन्दप्रश्ठतीन् ।
सनक्छुमारमर््योँ्च पूर्वान् पूर्व॑तरानपिं ॥२३॥
सोऽ स्ुस्वरूपोऽसि हरिर्नारायणः प्रभुः।
भगवान् सर्वर्पाणां धर्ता कर्ता विनाशिता ॥३४॥
२५०
8 श्रीखस्मीनारायणसंदिवा ४
[2
वम्दितोऽहं च ब्देः तं मानितो मानयाम्यपि।
अर्दितश्याऽद॑याम्येने पूजितः पूजयामि तम् ॥३५॥
दष्टः पद्थाम्थज्खं तं संश्रितः संश्रयामि तम्]
एवं मे ध्यानकर्तश्च ध्याताऽहं सततं प्रिये ॥२६॥
एवं मेऽस्वि बतं निस्य ताच्छाः साधवो मम)
सञ्जनाऽचरितं त्वेतद् तरतं मे नाऽपरैरिद |॥२७॥
तस्पात् सन्तो मम रूपास्तारका देहिनामिह)
कर्मणा मनसा वाचा सेवनीया दहि साधवः ॥३८)
खाधून्. दष्टा ममाऽप्येव दर्नं जातमेव हि)
समस्ताश्च सुग नित्यं सादे वसन्ति वै॥३९॥
सुरेश्वरस्तथा विष्णुश्वाष्दं साधौ वसामि च)
सर्वाऽऽरमः सुरामोऽहं रमेशः
कुंकुमवापिकष्षेत्रे निवसामि सया सह ।
बरह्मप्रियाभिः सहितो हरिपियानुसेवितः ॥४९१॥
कीर्तिर्मर्धेतिः न्तिः पुष्िस्ुष्टिः रतिः रमा ।
यक्तिरम्तिः श्रीर्छ्म च यव तत्राऽहमेव च ॥४२॥
मम॒ सधु वर्तन्ते सदा कीरर्यादयः प्रिये)
निवसामि सदा तेषु मद्राः साधवस्ततः ॥४२॥
प्रभावं सधुपूगस्य यश्च जानाति . सर्व॑था।
स ठु साधुं समाधित्यं प्राप्य मां "याति मदम् ॥५५)
भवन्त्येव घ तस्यैव सवै कामा ययेन्ठिताः।
ये वा नाम रटन्त्य्र मम॒ ट्म समाहिताः ॥४५॥
तेषां कीत॑नमक्तानां संसिदधन्ति मनोरथाः)
पूज्याः कीत॑नमक्ता मे तान्नमस्यामि चाप्यहम् ॥५६।
साधु सक्तं सतीं साध्वीं त्प्रियं दरिप्रियाम्।
सन्तं चाश्वपट्रमूर्मिं ये नमस्ति नमामि तान् ॥५४७।॥
खक्षमीं राधां रमां श्वी च माणिक्यां भ्ुखदांभियम्।
रमां पद्मावतीं कृष्णां ये नमन्ति नमामि तान् ॥५८॥
अवताररश्व मे व्यूहान् भर्तौश्च पाषंदानपि |
मूर्तीमे ये नमस्यन्ति त्नमस्याम्यहं सद्ा ॥४९॥
वरुण भास्करं वां वहि चन्द्रं बखहकम् |
शिवं विष्णुमनं देवान् ये नमप्यन्ति तान्नमे ।५०॥
दुर्ग सरस्वतीं मूमिं सारदा विरनां तथा।
मंगलममृतां यै च नमस्यन्ति नमामि तान् ॥५१॥
बृहस्पत्तिं नारं ष्व सनक्कुमारमच्युतम् 1
नरं नारायणे ये च नमस्यन्ति नमामि तान् ॥५२॥
तपोधनान् मदर्षीश्च मक्तिधनान् सतो जनान्)
विद्याधर्नोश्च विदुषो ये नमन्ति नमामि तान् ॥५३॥
परमेश्वरः ॥४०॥ `
अक्त्वा देवकर्माणि ङुर्वते ये प्रष्ुप्रियाः।
सन्तुष्टाः क्षमिणः सन्तस्तान् नमामि पुनः पुनः ॥५४॥
यज्ञे यजन्ति ये चेीर्बितेन्द्िपाः सुखान्तयः।
प्रातर्मजन्ति साय ये ता्मामि उुदृखियान् ।५५॥
धर्मं भक्ति च पितसै गाश्च गुरं नमाम्यहम् ।
ये वै संयमिनः शान्ता बने मूफलशनाः ॥५६॥
अस्याः साधवस्तान् नमामि सततं प्रिये।
मत्यपोषा अतियीनःमाश्रया विघसाशिनः ॥५७॥
सत्यवाष्ो ब्रह्मचारास्ता्माभि सदा सतः)
प्रसन्नहृद्याः स्व॑सच्वेषु मद्विवेकिनः ॥५८॥
स्वाध्यायध्याननिरतास्तान्नमामि सतो जनान्।
गुरुप्रसादे मद्धत्सौ यल्तवन्तः स्थिताः ॥५९॥
छधूषवोऽनसरयन्तस्तान्नमस्यामि सञ्नान् ।
खुत्रता सनयो मक्ता अदधा व्रह्यदायिनः ॥६०॥
वोढारो मे प्रसादस्य तन्नमामि सदा सतः।
भेक्षच्थाषु निरता दीना गुसङुलखश्रयाः ॥६१॥
निर्धृगाश्वाञ्च्युतथना निर्ममा गतवासनाः।
ग्रह्मवक्तार णा ये तान्नमामि सतो जनास् ॥६२॥
अर्हिंसानिरताः सस्यत्रता : दान्ता वितृष्णकाः।
कपोतद्रत्तिका ग्रह्या्ताच्नमामि सतो जनान् ॥६३॥
चतुर्वरगस्थिताः दान्ता अपि निष्कामयोगिनः।
रिष्टाचारप्रबत्ाश्च नमाम्येतान् रमे सदा ॥६५॥
ब्राह्मणं ब्रह्यतनवो मक्तिपराः सुपुण्िनः।
युघामक्षा वतयुक्ताप्तान्नमामि सदाधरितान् ॥६५॥
अयोनीनग्रियोर्नौश्च व्रह्मयोनीन् सदुद्धान् ।
अच्युतगोत्रान् श्रीगोवालनमामि सततं सतः ।६६॥
अक्षरं प्रापि मोखोक्ं वैङुण्ठं चागतं पदम् ।
अन्याङ्ृतपदं ये व्व गन्ठुमिच्छव एेशरम् ॥६७।।
वैष्णवं धाम वा साध्वाश्रमान् जिममिषूस्तथा।
नमस्यामि सतस्तान् वै सर्वानहं हि प्डजे]}६८॥
ोकव्येष्ठान्. ऊुट्य्येष्ठान् तमोघ्रान् लोकमास्कयन् ।
कृष्णधामप्रदान् साधून्नमानि भवपारदान् ।६९॥
पूजार्हा दितधातुश्च खखदान् पोषकामपिं ।
रक्षकान् कार्मायादे्न॑मामि रजनान् सतः ॥७०॥
अचाऽगुभ्ििन् खखदास्ते इरेरमक्ता हिं साधवः।
ये स्वांऽतिथयो नित्यं तान्नमामि सदा रमे ॥७१॥
एतादरोषु भत्तेषु साधुषु ब्रह्मयोगिघरु |
अनुसताश्चामिप्ता दुर्गाण्यतितरम्ति ते ॥७२॥
ॐ द्वापरयुगसन्तौनः
२५१
४ च प
तेषु शान्तिपरस्तेषां प्ररसकाश्च सेवकाः!
अनसूधका मक्ताश्च दुर्गाप्यतितरन्ति ते ॥७६॥
सर्वान् सतो नमस्छर्वन् देवाच् बद्धान् श्मावहयन् ।
श्रद्धावान् भक्ति्मौश्चापि दुरगाण्यतितरस्यपि ॥७५॥
तपसिनः साधवो वै कौमास्रह्यवारिणः।
भक्त्या अमावितात्मानस्तारयन्त्यविनो अनान् ॥७५॥
मा्रापि्ोगुंखजने भक्त्यां वसन्ति ये जनाः।
सदाऽऽ्शीर्वादनेताये दुर्गीण्यत्ितरन्ति ते ॥५६॥
यथा त्वं बते कष्षिि वर्तन्ते साधवो यथा ।
ब्रहमप्रियाश्च वर्तन्ते वर्तन्ते च इरिप्रियाः ॥७७॥
यथा कुंकुमवापीस्या वर्तन्ते च नराः च्ियः।
स्वै सुका व्रह्मवासखाः सन्तः साथ्व्यो हि मे मताः.॥७८॥
पवुरदशसु लोकेश नषैयस्ताटशास्तथा ।
पितसे मुनयो नैव मन सुरा मानवास्तथा ॥७९॥
नाञन्ये विप्रा यथा चैते पावना मत्स्वरूपिणः।
क्षेत्रे $ंडुमवापीयं वचाऽश्षरं घाम मेऽस्ति पत् ॥८०॥
ततरस्थाः सर्वुक्ताश्च गुक्तान्यः शक्तयो मम ।
सर्वा ब्रह्मप्रिय नायः खै सुक्ता नसस््विह ॥८१
पादपाश्चाण्डजा जरायूजाश्वान्येऽपि जन्तवः ।
स्वेदजा वापि सं चाऽश्चरकेत्रे वसन्ति ये ॥८२॥
दिव्या सक्ता दि ते सवै सर्वपूज्या भवन्ति ते।
त॒ एव साधवः सवै रुकठिदा वासमात्रतः ॥८३॥)
कस्पदुमस्य रवागानि सर्वाणि पावनानि वै।
तथा चाऽक्षरमूमेश्च वासिनः पावना दहि मे॥८।
साधवस्ते शरण्या वै शरणागतरक्षिणः।
यथार्हं च तथा ते वै दथापूर्णां विमुक्तिदाः ॥८५॥
सर्व्वं व्वापि दच्वैव र्वन्ति शरणागतान् ।
श्रुणु लक्ष्मि समाख्यानं साधोरदृषायनस्य इ ॥८६॥
वृषायनो हि साधम दीक्षं प्राप्य वने वसन्।
मनते मां हरिं कृष्णं निर्नये निष्परिहः ॥८७॥
विदेह इव राजन् वै तेजसा मस्करो यथा।
दयया चाऽमयदाता जीवानां भेयसि स्थितः ॥८८॥
व्याघ्रारण्ये निम्बततेरधोवासो विसजते 1
तत्रैकदा तु व्येनेन पात्यमाना मयादुरा ॥८९॥
प्वटका शरणं प्राप्ता. दृषायनाख्ययोगिनम् )
स॒ तां दृष्ट्रा. निराधारं च्रासादंकमुपागताम् ॥९०॥
आश्वारयाऽस्ह मयं माते चटकेःऽस्विह मेऽन्तिके |
त्युक्ता .चटकां हस्ततले धृत्वा _ तदासने ॥९१॥
मे तां रश्चयामास तावच्छयेन उवाच तम्|
ऋषे साधो मम भक्ष्यं चटदेयं प्रदीयताम् |९२॥
प्रयललन्महतो ल्न्धा व्यजनेन मक्षणं मम।
अस्या मांसं त॒ मे वादय पर्याप्तं स्यास्रतोषणम् ।९२॥
क्षा मे बाधते साघो मोभ्ये मे दीयतां द्वुतम् ।
मया हनुखता वेषा ममैव मक्ष्वरूपिणी ॥९४
साधुना नाञ् वयसोः स्थातव्यं मध्वपातिना |
यदासीन्यस्थितेस्तेऽत्र को द्यभो देषरागथोः ॥९५॥
समदृ्ति्भवेत् साधुः पक्पातो न ते इषः।
्ुधितोऽदहं चाति साधोऽन्यथा मे मरणं भवेत् ॥९६॥
दयालो व्वं देहि मक्षवं चरकं मनिपातिताम् ।
चख्काया रक्षणे ते मे दइत्यापापमापतेत् ॥९५७॥
मप जीवनदाने त॒ ्वटकाध्वंसपातकम् |
ते भवेदिति चाचा भवोदासीनद्ततिमान् ॥९८॥
इप्याकर्ण्यं क्षणे वृषायनधिन्तामवापर इ ।
द्योख्ाऽभयदानं त विचार्थैसथशवाच तम् ॥९९॥
वद श्येन निजार्थं॑वै यथा ते श्षुननिवतनम् |
भवेदेव तथा छम सुञ्चामि चयकां नदि ॥१००॥
शरणं सा जीवनार्थं स्वागता मां प्ररक्चिणम् |
न मुञ्चति ममांगानि पश्य रकार्थिनीं समाम् ॥१०९१॥
तत्रापि विद्यते नारी न हन्तव्या कदाचन ।
गर्भिणी विद्यते चापि न हन्तव्या त्वया द्विज ॥१०२॥
फटं मृटु वान्नमिष्ट भिक्षागतं ददामि ते।
आनयामि सदर्थं वै मिष्टान्नं तत्परभक्षय ॥१०३॥
श्येनः प्राह न मे कार्यं फलमूषैर्नं भिक्षया।
यस्तु देवेन विदितो मक्षयो मे चटकाेमकः ॥१०४॥
मासं मध्यं श्येनजातेः रीतिस्तवेषा पुरातनी |
यदि साधौ चयकायां स्नेहस्ते पक्षपातवत् ॥१०५॥
ततस्त्वं मे प्रयच्छाऽद्य स्वमांसं चटकामितम्।
तव॒ख्या तोलितं मे स्याघर्याप्तं नाधिकं खड | १०६॥
दरप्ायनः प्रसन्नोऽमूच्छत्वा तूण तमाह च।
महानुग्रहश्चाष्यं खग तया मयि कतः ॥१०५७॥
ततः कृत्वा पर्णपुध्यौ वलं कृता यथोचिताम् ।
उक्कृत्योक्छत्य मांसं स्वं ष्येनाथ॑समतोख्यत् ॥१०८॥
चटकाभारमांसं स्वं ददौ श्येनाय बाहुजम् )
श्येनो ठन््वा प्ररुता च पीत्वा जटं वनं ययौ ॥१०९॥
षट्का रक्षिता जाता ग्रसन्नाऽमूत् सुनिर्भया ।
शनैः सातु क्षिं नसा पाश्च वने ययौ ततः॥११०॥
(=
कुः श्रीकक््मीनारायणसं हिता
म्द लथपथ प्लथप्थ्ा थ
सन्धिनी पूरणी श्ष्ठमोषधि प्राप्य चाय |
साधोर्॑स्ते ददौ पत्ररसं बहुः प्रपूरितः ॥११९॥
य॒थापूर्वममव्च नीरुक् साऽपि ततः परम्|
सेवायां सव॑दा साधोः पाशचैऽवक्तत् खपक्षिणी ॥११२॥
फल्यनाणि चादाय साधवेऽप॑ग्रमेव इ)
करोति षाथ कालेन सुषुवेऽण्डानि पञ्च च ॥११३॥
सेवाफ्ठेन ते स्वै बाख भूतादिवेदिनः।
दिकाल्दुर्शिनः सवं जाताः वेतस्वरूपिणः ॥११५४॥
दीपोत्सवीषोयकास्वा महर्षिणा दहि ते कृताः।
शकरुनह्ञाः शकुन्तास्ते पच्यन्ते देववेदिमिः ॥११५॥
चरका सा ततः काङे वार्धक्ये मुस्युमागता)
विमानेन ययौ स्वगं जाताऽम्रेवरा श्चुभा ॥११६॥
नाम्ना चाष्लम्डुषा खिन्द्रसेविका च ततः परम् |
मुक्तिं परसा ब््यलोके साधोः सेवाफठेन वे ॥११७
एवं परोपकरारार्थदत्तसर्व॑ससाधवः )
रक्षन्ति चापि मोक्षं च प्रेषयन्ति च देहिनः |॥११८॥
भक्तानां रक्षिता चानुस्तानां शरणार्थिनाम् ।
यः स साष्ुद॑यादश्च पुखं ददाति विदन्ति ॥११९॥
साधुडतो अनश्वा साधुत्वमनुतिष्ठति ।
कि न प्रा्षं मवेत्तन मदर्थ्यागवर्षिणा ॥१२०॥
वृषायनो दहि भगवान् वत॑तेऽश्वसरोवरे।
यदाश्रयेण बहवो यान्ति धामाऽक्षरं मम ॥१२२॥
पश्य लक्षिमि स्थितं यारितटे ध्याने मद्थिनि।
ष्टवे मे साधवो लोके मवन्ति श्रेयसां प्रदाः ॥१२२॥
इतिश्रीरक्मीनारायणीयसंहितायां वतीये द्वापरसन्तामै
साधोखंख्यधमो नारायणस्तेन साधुत्वम् | साधवे नारायण-
नतिः, इषायनेन साघ्ुना चटकामारमांसं येनायं
दला चटका रक्षिता चेत्यादिनिरूपण-
नामा प््चा्ीतितमोऽध्यायः ॥ ८५ ॥
श्रीनारायणीकश्रीरवाच--
राजानश्वान्ये
भद्नुवते
किं ष्वद ठे
बलगर्बाश्च वै टोका
धनमदास्तथा 1
परं ॑ सुखम् ॥ १ ॥
श्रीपुरुषोत्तम उबाच--
कर्तम्या शुखमिच्छता ।
इोश्ाप्यमिपूजयेत् ॥ २॥
अचिष्ठानां सदा से
साधूत्रारायणमक्सन्
पौरजानपदोश्वापि साधुजनान् बहुश्रुतान् ।
भक्तया दानेन सेवाभिर्नमस्करः समचयेत् ॥ ३॥
यथाऽऽलानं यथा पुरौ्तथा साधून् प्रसेवयेत् ।
ये चाप्येषां पूज्यतमास्तान् विशेषेण पूजयेत् ॥ ४॥
सन्तः पूडया नमस्कार्यां मान्या देवा वथा सवि ।
तेषु दषु राथ्यादिसम्पदः _ अला; सदा ॥ ९1
कृष्वध्यानप्रसत्तार्ना वरह्ममक्ति प्रकुवताम् ।
धर्मज्ञानां सतां नित्यं सेवां कीर्ति समाचरेत् ॥ ६ ॥
देवैश्च पिभिश्वापि गन्धरर््हमणस्तथा ।
वघुभिश्च तथाऽऽदिरै द्दरै्च पूजिता यतः॥७॥
अदैवं दैवतं छुयदैवतं चाऽप्यदैवतम् |
यमिच्छेयुः स देवः स्याद् यो नष्टः स पराभवेत् ॥८॥
परिवादप्रकर्तारो नस्येयुरनाच संशयः ।
तस्मात्साधूपूजयेच्चेश्वरान् वै खुखहुःखयोः ॥ ९ ॥
एते भोच्याश्च पथ्याश्च किमिच्छवैः खुवस्तुभिः।
नमस्करिश्वाऽपणायै रश्याश्च पितृबन्दपैः ॥१०॥
ईैतीनां चापि चिष्नानां शान्तिः सद्धिः प्रजायते|
ब्हमवर्च॑सिनः सन्तो यृज्ञाः साक्षाद् मवन्ति वै॥९१॥
ब्रन मक्तिसम्पन्न घर्मशीखयुणान्वितम् ¦
वासयेत गदे राजा सन्तं मोक्षप्रदं खदा ॥१२॥
सतां सखे हविर्दत्तं प्रतिग्रहन्ति चेश्वराः |
पितरो देवताश्चापि मुक्तास्तरम्यन्ति योगिनः ॥१३॥
कषयो वस्वः सिद्धा मनवो भास्कराः शिवाः।
सुराश्च विष्णो ब्रह्माणश्च साध्या मरुद्रणाः ॥१४५॥
वाटखिस्याश्च गन्र्वाः किरः पुरुषोत्तमाः
.स्वतासः सत॒ माविस्याऽत्नं सुखाः प्रसुज्ञते ॥९५॥
यत्र॒ मो भगवद्धक्ता उत्सवे वा महोत्सवे ।
ताः सम्पदस्तथाऽऽनन्दाः उमसानान्ताः प्रकीर्तिताः ॥१६॥
यच्रो्सवेषु सन्तश्च वियन्ते श्चभदर्शनाः।
त॒ उत्सवा अर्धवंगतिप्रदाः पुण्यमयाः श्चमाः ॥१५७॥
सन्तं॑विना मदाराज्यं ्मन्ञानं वाम्यपुषटिङघत् ।
सता युक्तं बनं चापि दिव्यं गोखोकसुक्तिदम् ॥१८॥
साधुं यत्र॒ स्थले सन्तं विहरन्तं स्थितंचवा।
प्यन्ति यमदूताश्च नामियन्ति स्थलं दहि तत् ॥१९॥
सां जनं विलोक्यैव विष्ना वियन्ति दुरतः।
रोगा मायाः काच्वेगाछरस्ता वियन्ति दूरतः ॥२०॥
येन येनैव सन्तोऽत्र इविषा तर्पिता ` सुः ।
ये सन्तमनुदृतताश्च तेषां पुण्यमनन्तकम् ॥२९॥
%‰ द्वापरयुगसन्तानः
२५३
+ ङ्ख
न ते भरेव्य विनद्यम्ति न ते यान्ति परामवम्।
यद्वै सतां शृखासमाप्तं प्रतिग्रहन्ति सद्रचः॥२२॥
पापिनोऽपि जनास्ते वै न प्रयान्ति परामवम् |
यत्किञ्चिद् द्यते रोके श्रूयते पञ्यते तथा ॥२३॥
सर्वं तच्छरीमतां पुण्यसतामाशीरक्वोमवम् ।
भूमिः प्रपच्छ पूर्वै वै शेतवाराहमीश्वरम् ॥२५४॥
शर्हिणां पापकर्माणि केन नश्यन्ति मृङ्तः।
चाराश्च तदोवाच ध्यात्वा श्रेष्ठतमं वषः ॥२५॥
साधून् संेवमानानां पापं सर्व॑ विरीयते।
साधून् सदा प्रसेवेत पवित्रान् रूकधारकान् ॥२६॥
म्यो भूतिश्च कीर्ति स्मृद्धि्बंद्धिः प्रजायते ।
भक्तिः प्रजायते तेन पावनी मतिरीयते ॥२७॥
महायज्ञे दहरेर्भक्तः साधुरेव न संशयः।
साधुं सेवेत सततं भूमे! सवविभूतये ॥२८॥
व्परिभ्यश्च परे सन्ति शुस्वस्तूपदेशकाः।
गरुभ्यश्ोपदेषम्य उपाध्यायाः परे मताः ॥२९॥
तेभ्यः परा सदा चारयां भाचार्थैभ्यस्ु शीलिनः।
जह्मचारेभ्य उष्टा भक्ताः भीपरमाद्मनः ॥२०॥
भक्तेभ्य उत्तमाः सन्ति सदा वप्वातमनिवेदिनः।
आत्माऽर्पितेम्य उक्ृष्टाः साधवो मम॒ मूरतंयः ॥३१॥
अपरेषां परेषां च परेभ्यश्चापि ते परे।
मोऽपि परमाः सन्तः सतां दाघो भवाम्यहम् ॥२३२॥
साधवो यं प्रशंसन्ति स नरो माधवो मवेत्।
साधूनाकरोश्चयति यः परामबति सोऽचिरात् ॥६६॥
यथा महार्णवे क्षिप्तं खूवणं संबिरीयते।
तथा पापानि साधो वै क्षिप्तानि यन्ति खीनताम् ॥२५४॥
साधवो यं प्ररसम्ति स जातोऽत्र म्वधेते।
यद्यया सम्पद् स्मृद्धया पुष्या लक्ष्या छिथा सुतैः ॥३५॥
साधवः संविदन्सयेव मार्य स्वर्गस्य वै तथा।
मोक्षस्यापि निस्यस्य कर्णां च गतिं तथा ॥३६॥
भाग्यानां च गिं चापि विदन्ति साधो जनाः।
आगतानागते चापि विदन्ति जन्मकर्मभिः ॥३५७॥
सवैषां क्षनवर्गाणं तेजांकषि ग्रनलानि च।
व्राह्मणेषु प्रशाम्यन्ति तऋह्यणानां च॒ साधष ॥३८॥
साधून् वै सेदमानानां रजः स्वै प्रणदयति।
इच्छन् कीतिं व भूरिं च लर्कोश्वप्युत्तमोच्तमान् ॥३९॥
सतां वानुमते तिष्ठेद् राजा श्रेष्ठी तथेतरः |
लन्ममैव चमत्कारी ब्रह यस्तु जायते 1]४०॥
नमस्यः
सर्वभूतानां स
सर्वथा
सुृदः
साधुश्वाऽच्युतास्जः |
सन्तः श्रेयो मात्नविधायकाः ॥४१॥
स्मृतिभिः कृष्णयुक्तामिर्गीर्भिश्च मगलदिमिः |
आश्रितानां सुश्रेयांसि चानुध्यायन्ति पूजिताः ॥४२॥
श्रीश्च वृद्धिश्च तेजश्च विभूतिश्च प्रतापिनी |
ख्क््यः सर्वेविधाः साघुसंक्पेन भवन्ति हि ॥५३॥
साधवो विविधाः सन्ति इुरसदाः परा्थिनः।
केचिन्नारायणसत्वाः शीट्सक्वाश्च केचन ॥४४॥
त्रतसत्वास्तपःसत्वा ध्यानसत्वास्तथाऽपरे ।
वैराग्यसत्वा विद्यादिससवा मक्तिवखाः परे ॥४५॥
घर्मवसवास्तथौदासीन्यादिमुख्या भवन्त्यपि ।
अपि सेव्णः सवैविधाः सारो ग्राह्यो सुरुष्चुणा ॥४६॥
विंहसच्वाः सन्ति केचिन् मरृगच्ास्तथाऽपरे ]
सर्पसाः परेश्वापि कपिससवास्तथाऽपरे ॥४७]
अभिसस्वास्वथा चाऽन्ये अलृसस्वास्तथाऽपरे ।
क्ष्मा्ता वायसाश्च भयन्तयेवप्रकारिणः ॥४८॥
असाः धिसा वै सर्वखहा मृगा इइव ।
देषगयः सप॑तुव्या दारकाः कपिसद्खाः ॥४९॥
पापा वहिसत्वास्ते शान्तिदाः जठसस्िनः |
क्षमन्ते क्षमासमाश्वापि युणग्राहा मर्त्समाः ॥५०॥
सिहसर्पकपिवुस्यान् यावदर्थं समाश्रयेत् )
मोक्षार्थं चेतरान् सर्वानाश्चयेन्मतिमान् जनः ॥५१॥
साधवो दहि मदहास्मानो देवानामपि देवताः।
सततं पूजयेत् साधून् दास्येन ` परिचय॑या ॥५२॥
एकदा माख्तीदेवी पप्रच्छ स्वपतिं द्रपम्।
चित्रकेतुं नमस्य त्रैठोक्यपूजितं सती ॥५३॥
केन चत्त सर्जस्व बैरोक्ष्यमधितिषठसि।
रेष्ठयमेताद्शं केन प्रातं बरूहि त्तेन वै ॥५५॥
चित्रकेुस् तां प्राह सधुसेवात्रतं मम।
वन्ध्यं दिनं न॒ समे याति सा्षुसेवाग्रते कचित् ॥५५॥
अग्रतः साघवो मे वै पृष्ठतः साधवोऽ्र मे।
पार्धयोः साधवः सन्ति समायां साधवश्च से ॥५६]
याध्रायां साधवो मे च भोजने चोत्सवादिषु।
आरम्भे साघवो मे वै वर्तन्ते ब्रह्मसीख्निः ॥५७॥
तेषां दास्यं तं मेऽस्ति तेन वरद्त्रतेन वै,
अधितिष्ठामि टोकोँललीन् हरेभ॑क्ति करोमि च ।५८॥
अन्यानि मे श्रृणु प्ल बृतानि शओोभनान्यपि।
रोके यर्मान्यता चास्ते चाऽपरधृष्यत्वमित्यपि ॥५९॥
र्य
8 श्रीक््मीनारायणसंहिता 8
प्य पप पलप
नाऽपुधामि कवित् साधून् सम्मन्ये तान् यथासुखम् ।
बरह्िष्ठानाऽवजानामि नाऽपराध्यामि कर्हिचित् ॥६०॥
अम्वन्याऽभ्यनुष्च्छामि सेवां करोमि निष्यदा।
सदण्डवन्नमः इत्वा पादौ श्हामि गरि च॥६९१॥
यामाज्ञं ते निर्दिशन्ति वहामि तोषयामि तान्।
सतो निव्ये श्रणेप्येव कथाऽमृतरताम् प्रभून् ॥६२॥
एतच्छ्ष्टमयतं वै दिव्यं चक्षुश्च पारगम् ।
यद् ब्रहिष्ठमुखाद् वाक्यं शाखं वाऽऽन्ञा प्रव॑ते ॥६२॥
ब्रविष्ठास्तपखा मत्तथा सिध्यन्ति धीनखाः सदा|
आआसमनलं मम शरयक्तास्ते तारयन्त्यपि ॥६४॥
घसन्तो प्राहीर्वसती्यवयः समदर्शनाः ।
भ,
निर्बाणस्था हि ते भूमौ भयप्रदाः सुखप्रदाः ॥९५॥
भूमिस्तं वै निगिरति यो ब्रहिष्ठं न सेवते।
अभिमानः धियं हन्ति स्मृद्धस्याऽप्यस्पमेधसः ॥६६॥
अभिमानं ततो द्वा हिता राजमदं तथा।
पादसंवाहनं नित्यं करेमि वै षतां मुदा ॥६७॥
मां च भक्तं चित्रकेतुं शरुत्वा श्रुखा हि साधवः।
भूमागात् स्वगंमागाच पातालात् सागराद्पि ॥६८॥
सस्यलोकात् समायान्ति नारदाद्या दहि प्रावनाः।.
धन्यं माज्यं मम चास्ते यः कोटिस्नीपतिरपः ॥६९॥
साधुभक्त इति स्यातो यें प्रतियन्ति साधवः।
यदहं सासम्यन्नं यन्नायेः साधुसेविकाः ॥७०॥
यो राजा विधसाऽग्यस्मि ततो धन्यतरो नु कः।
यो यो वै याचते किंचिद् ददाम्येव तु तक्षणम् ॥७१॥
प्रतोषयामिं तततं साधून् विप्राश्च योगिनः |
राध्यं यथा स्वन्दरियाथं साध्व्थं मे मतं बहु 1७२
अ्हिष्ठा्थं मम॒ राच्यं मोक्षार्थं वर्त॑ते प्रयि]
अपीडयन् राजव्ग प्रदद्यां स्वभहिकम् ।७३॥
यथा मे साधवः पूज्याप्तथाऽ्नु ब्राह्मणा अपि।
छलिकपुरोहिताचायाः शिष्याः सप्बन्धिवान्धवाः ॥७४॥
चयो वाहा बारिकाश्वाऽनाथा निराश्चयास्तया।
शरणागतलोकाश्चाऽम्यागता भिक्षुकास्तथा ॥७५॥
अनाधारश्च मे पूज्या वनिनो ग्रदिणोऽपि च।
श्त्कमाणः सदा पू्याः श्रुतवन्तो दरेज॑नाः ।७६॥
भतोऽस्यया वत॑माना दण्ड्याः साखनयेन वै।
-मक्तिधमः सदाचारो जानं चापमर्िवेचनम् ॥७७॥
अर्दिखा सध्यमस्तेयमार्जवं दम ईशिता ।
अक्रोधशथाऽनभिमानश्वाग््ोदयो हीः क्षमा दमः॥७८॥
तितिक्षा वासनानाद्स्चरष्णानादः पधित्रता |
यसिन्नेतानि द्यन्ते न त्वकार्यानि वै प्रिये ।५९।॥
स्यानं तद्धव्छछोके सर्वदा मानमर्हति ।
अपूर्वं चापि पूर्वं वा पारक्यं नैजमेव वा ॥८०।
विकोषितं वापि संप्रस्यागतमेव वा|
ब्रहि श्रेवविस्यं यत् तत्पाधं मानमहंति ॥८६॥
छोके . मवन्ति बह्वश्वामिमानभरा जनाः)
असुधादेषयुक्ताश्वाऽसदमानाः परान्नरान् ॥८९॥
परख्थातिं सन्ते न . परसौख्यं पयोन्नतिम् ।
न॒ सहम्ते च द्यन्ति ततो निन्दन्ति सल्नान् ॥८३॥
अप्रामाण्यं सतां वाक्ये वैदिके लोकसम्मते।
मलाऽतिटषनं चापि कुर्वन्ति धर्मसेतुषु ॥८५॥
अभ्यवरस्थां च वन्ति स्वयं पण्डितमानिनः।
देदवादान् व्रबन्तश्च सत्यु द्रोदं प्रकुरते ॥८५॥
अआक्रोष्टारस्तथा साछ्रविरुदधवादिनः खलाः ।
मूटाः कटकवाचश्च सराः पापपरायणाः ॥८६॥
स्वस्यान् सहितान् सत्वा शछचनोऽच॑यन्ति वै खटाः ।
माल्ति! ताद्या दम्मा नस्शानो जगत्रये ॥८५।॥
कल्याणं नैव कुर्वन्ति नाशयन्ति निजान् परान् ]
सत्मनारं चाऽऽहयन्ति ते दण्ब्याः सर्वथा पैः ॥८८॥
यथा श्वा मितं चैव खादिवुं चाऽ्वसजते।
तथा ते खोकमर्यादं नाशयिठुं ज्वलन्ति वै ॥८९॥
तस्माद् राज्ञि! ठोकमेरं धर्म॑ प्वात्मदितं शमम् ।
द्दयं देशकालौ च॒ वीक्ष्याऽऽ्ं वतंयेजनः ॥९०।
एवं नित्यं वतमानः शाश्वतीर्वर्धते समाः)
राजानो वा धनिनो वा बिनि वा जनास्विह ॥९९१॥
तथैव वर्तमानाशरेनाभिभवन्ति वै कचित् ।
णयुक्ता हरेभ॑क्ता भूत्दाऽन्ते यान्ति मोक्षणम् ॥९२॥
इत्येवं चिघ्रकेठर्वे माठ्तीं प्राह साभ्ये वु!
यद्र
हरेर्बठं यरं . प्राप्याऽसेवताऽ्दर्निदं सतः ॥९३॥
अभजसरमात्ानं सेवाप्रूरनकी्तनैः।
नैजं क्मकखपं सा वकार वै सतां कृते ॥९४॥
शपा्या दहि सतते भेजे सप्युरुषान् दमान् ।
मोजनेर्दानसेवामिजंक्वस्रफल्पणेः ॥९५॥
सा च. मक्तयाल्टभावा ददं मां परेश्वरम् ।
पूजायां दिव्यरूपं वै चलु्हुं विमानगम् ॥९६॥
ययाचे मोक्षणे वापि ताह्ामादाय भूभृतः
वर्णं च भौतिकं स्यक्त्वा चाररोह बिमानकम् ॥९५॥
द्रापरयुगसन्तानः
२८५५
च ---
दिव्या चतुर्भुगा जाता शक्ष्मीसखी श्मानना।
मार्ती वर्तेते धाम्नि व्हयप्रिया नरायणी ॥९८॥
एवं साधुपरसंगेन राजा साधुं चिवक्रत्।
पल्युः साधोः प्रसंगेन मोक्षमार्ममवाप सा ॥९९॥
मोक्षगत्तिमवाप्यैव माल्ती ठ रमासखी ।
जाता ब्रह्मपिया रक्षि सत्संगो यावदर्थकः ॥१००॥
निधनो वा धनवाँश्च सगुणो निर्युणोऽपि वा|
साध्वाश्रवं समाप्व्य भवत्येवं नरायणः ॥१०१॥
मदंशो भक्तिवेगेन जायते वचोर्ध्वकीर्तिमान् ।
तारकः सर्व्ोकानां धारकः सर्वधर्मिणाम् ॥१०२॥
ग्रापकश्चाऽशक्षरस्यापि रक्षकश्च निजास्तिके )
पठनाच्छरबेणाद्स्य सुक्तिशक्तिभवेदपि ॥१०३॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां व्रतीये द्वापरसन्ताने
धनमदिवट्मर्विचरपादीनामपि परमश्रेयसि चिचकेतो-
माङ्त्या शान्तेन साधुधतापपफलादिवर्भन-
नामा षड्डीतित्तमोऽध्यायः ॥ ८६ ॥
श्रीनारायणीश्रीरवाच--
ब्रह्मपुत्रा ब्राह्मणा -ये तनवस्ते भवन्ति मे।
पावनाः सव्या छेके सर्ववर्णोत्तमा यतः॥ १॥
कामक्रोधमदामोहोमपाशाच्रताः सद् ।
नारीवन्तो ग्रहधर्मा आाशाच्ष्णादिरंद्रताः ॥ २॥
ते श्रेष्ठा वा निरालम्बा विरागाः साधवस्तव।
कामक्रोधादि शयूल्याश्च वरष्णाऽऽखओादिविवर्जिताः ॥ २ ॥
खोमपाल्यादिदयूस्याश्च शमाः सर्वश्रमोत्तमाः ।
अग्ष्र्मा निर्यौषा मोक्षमार्गपरावणाः ॥ ४ ॥
सन्तः श्रेष्ठा द्वयोर्मव्ये श्रेष्ठ्यं छत्र वद् ग्रभो।
उभेते वै दरीरे स्तो द्वयोरभदोऽस्तिवा न वा॥५॥
श्रीपुरुषोत्तम उवाच--
श्णु ल्ष्षिमि हितं तथ्यं पथ्ये प्रत्यक्षद्॑नम् ।
अकामेम्यस्तु निष्कामाः श्रेष्ठतमा मवन्ति वै॥६॥
सखरीकेम्यो यतयस्तु सदा श्रेष्ठतमाः प्रिथाः।
कामक्रोधमहामोदहा नारीयोगे भवन्ति वै॥७॥
रतिप्रिया मे तनवः श्रेष्ठः श्रष्ठतमास्ु न।
श्रेष्ठतमाः साधवो मे सर्वमायाविवर्जिताः॥८॥
9;
मायावन्तो गहस्था वै निलयं निस्वयोगिनः,।
इमशानानि नस्छाणि निध्यं मजन्वि नारकाः ॥९॥
मायाू्या यतयो वै नित्यं पाधवयोगिनः।
वैकुष्डसमयद्राखान् सेवन्ते इरिथोगिनः ॥१०॥
व्यागाश्रमानु गार्हस्थ्यं निम्नं मवति सवदा |
वेषु ब्राह्मणाः शेष्ठः ल्लीमत्ु न व॒ सवथा ॥११॥
वर्णोश्रमेषु. वै श्रेष्ठतमा मे साधवो मम।
वरह्यव्य सदा श्रेष्ठं साधुं शेष्ठमे च ॥१२॥
वानप्रस्थाश्रमः श्रेष्ठो मनाक् न तु च साधुवत्)
रतिपिया था मानं वहन्ते नारका यथा ॥१३॥
सन्न्यासवन्महस्थानं श्रे क्वापि न वि्यते।
माया मायिककर्माणि निकृष्टानि स्वभावतः ॥२५४॥
अमापिकनरतस्था बै साधवः सव॑तोऽयिकाः)
श्रा अपि दारस्थाः पूजयन्ति सतो जनान् ॥१५॥
दविजा मृषाः सुराश्चापि साधून् प्रपूयन्ति हि)
सेवाड््ति्वरेभ्यस्तु कुषिकाराः सदोत्तमाः ॥ १६
कषुकेम्यो रक्षकाश्च रक्षकेभ्यस्तु ` तापाः ।
तापसा तब्राह्मणस्तेम्यो दारवव्यां दहि साधवः ॥१७॥
ब्रह्मपरा आष्मिपरा स॒क्तिपरा हि साघवः।
दोषद्ठीना वचोध्व॑वीयां त्रह्मषच्ला हि साधवः ॥१८॥
वर्णानां ब्रह्मणः श्रेष्ठो ब्राह्मणानां त॒ साघवः।
विप्राणां पूजनीयाश्च पावनानां हि पावनाः ॥१९॥
तामस्यो मे तनवस्वु॒ राक्षसा दैस्यदानवाः।
राज्स्यो से तनवश्च क्षवियाद्या निजार्थिनः॥२०॥
सात्विक्यो मे तनवश्च विच्रावन्तो द्विजातयः
निर्गुण दिव्यतनवः साधवो मे ग्रमुक्तिदाः ॥२१॥
ततः श्रेष्टतमा रक्षि | साधवोऽति न ठु द्विजाः
क्ष्रतेजांसि सर्वाणि विप्रतैजसि यन्ति दहि ॥२२॥
विप्रतेजांसि खर्ाणि सा्ठुतेजसि यन्ति हि)
साधुतेजांसि सर्वाणि शीयन्ते मयि माधवे ॥२२॥
मत्सद्याः सदा सन्तो विप्राणां तारका थुवि।
पापप्रभ्वाठ्काः सन्तो मोक्षदा दारथोगिनाम् ॥२४॥
तपस्तेजो तरतं सत्यं व्मत्कारः युशीटता)
पुण्यं खवन्ति चैतानि नाशीयोगेन देहिनः ॥२५॥
साधूनां तामि सर्वाणि वर्धन्ते शीख्योगिनाम् ।
नारायणा इव सन्तो जायन्ते वै नरायणाः ॥२९६]॥
ततः श्रेष्ठा ब्राह्मणाश्च सन्तः श्रेष्ठतमाः सदा
नहला रुष्टः पुरा सनत्कुमाराय हि: साधवे ॥२७॥
२५६
% श्रीठक्ष्मीनारायणसंहिता छ
न्यदा ल थय
साधुखब्राह्मणत्वथोः ।
द्विजसवसन्िधौ ॥२८॥
विग्रताम् ।
शरतां ब्रह्मचास्ताम् ॥२९॥
ततोऽन्यस्यां स्यघाद्जः ।
पद्यतां सर्वदेहिनाम् ॥३२०॥
साधुत्वं गौं प्राप्तं सतभ्यशचैव सव॑था।
तस्माच्छष्ठतमं सष्टौ साधुत्वं मोक्षणेष्वपि ॥३१॥
ष्टे पात्रं ब्राह्मणा वै श्रेष्ठतमं ठु साधवः
महाभागवताः शष्ठ गहिणस्तेषु साधवः ॥३२॥
व्यागवन्तः खदा भेष्ठा . नारायणपरायणः]
भारादा न वै शरेष्ठा गन्धन्ञा उत्तमा यथा ॥३३।
तथा दारहा नैव शेष्ठः श्रेष्ठस्तु साघवः।
रक्षि ! चाऽदं खदस्थोऽसिम् पूजयामि सतो जनान् ॥२५॥
यक्ता ये ब्रह्मलोकस्थाः स्वै ते साधवो मप]
तान् जपामि पूजयामि नारावणनरायणान् ॥३५॥
विप्रविपान् ब्राह्मणानां ब्राह्मणान् ब्रह्मयोगिनः।
शीलनं दील्निश्चापि यतीनां च यतीन्परान् ।३६॥
अस्वादरसडग्थोश्च ह्यनिन्द्रियसुखान् सतः |
अप्रमदागन्धखुदान् पूजयामि निरन्तरम् ॥२७॥
न मे जक्षि रेचतेऽयं गहाश्रमो हि कस्मषी।
भक्तानौनां मवतीनामिच्छया चाऽमवं णी ॥३८]।
थे यथा मां प्रपचन्ते तोस्तथेव भजामि वै।
प्रतिज्ञ मे सदा चास्ते भक्तेच्छपूरको ह्यहम् ॥२९॥
व
ष्ट्यं
प्राप्न
न्यघाद्धि
तोख्यामासं वै
साधुत्वं ष्टतमतां
पश्चा्पुनशैकतुखामध्ये
क्षत्रियतां वैद्यतां ष
गदितां वनितां चापि
साषचुस्वं केवं सये
कामिनीनां कामदनिश्वातानां चार्विनादनैः।
अथार्थिनाम्थदनैः पूरयामि मनोरथान् ॥४०॥
शमिनां निर्युणो भूता क्रोमि मोक्षणं प्रिये)
साधवो सेऽवतारा वै तेषु वामि नित्यदा ||४९१॥
सतु वसामि यार्वशधर विेषतः समस्ततः
अन्यत्र ठ यथाकाय॑ यथाजोषं यथाफलम् |५२॥
तस्मच्छषठतमा निलयं साधवः शील्योगिनः।
अथैकदा खयं विष्णुरुक्मीयुत्तो यथो वनम् ॥४३॥
तपश्चचार वहुधा वषेपूगसदखकम् ।
सेवायां वतैते खक्षमीत्तं न पर्प तापसः || ५४॥
तदा ल्कषमीनम्रमावा पग्रच्छठ परमेश्वरम् ।
कथे न स्परश्ि विष्णो ] कारणं चु बदाऽ् मे ॥५५॥
विष्णुः प्राह व्रतरेष्ठं नारौ्प्यो न यत्र तु|
ज्ये ततं तपहिद्विपरदं परा्रम् ॥५६॥
स्न्यसद्चः सश्ुता शष्ठ साधुत्वं तपसां बलम् ।
साधुत्वे जायते सिद्धिस्तपसां ्वाऽपराजिता ॥४५७॥
ल्मः सन्देहमापन्ना = स्वयं नारायणोऽपि सन् ।
नि्दपरिऽपि कथं वक्ति प्रभुः प्राक्ृतजीववत् ॥४८॥
अथ॒ विष्णुस्तपःपूैसिद्धयृत्तरं भियः खड
सन्देहनादनाथं वै ययौ वैकुण्ठमेव वु ॥४९॥
त्र नारायणो देवो क्ष्या साकं विराजते ।
सोऽपि निव्ये सतः साधून् पृजयत्येव योनिनः ॥५०॥
हव्येवं सम्प्रद्ैव लकी ततो ययौ परम्]
गोलोकं श्रीङ्ष्णधाम तत्र कृष्णः सगधिकः ॥५१॥
नित्यं साधूनव्वंयतीस्येवे अदद्यं वै ततः)
ययौ विष्णुश्वारक्षसाख्यं धाम धामोत्तमं परम् ॥५२॥
तत्राऽनादिकरष्णनासययणो ब्रह्मपनियाऽन्वितः ।
साधून् सक्तन् पूयति द्लैयामास तच्छ्ियम् ।५३॥
ततो स्ष्षम्यास् सन्देहो निचृत्तो मूख्तः खल ।
अथ विष्णुर्निजे स्पे लक्ष्मीमन्तर्विमाव्य च ॥५४॥
लक्ष्ये सन्दर्यीयामास् लक्ष्या रूपं सनातनम् |
ब्रहष्वय॑स्वरूपं यच्छीलं सा लषष्मीरेव इ ॥५५॥
इच्छया वतते नारी वस्तुतः शीखरूपिणी |
अभिन्ना भगवत्येव सा स्वं लक्षि | मम गरिवा॥५६॥
वर्तसे शीटलूपेति साध्वीूपेति मस्या)
त्ह्मशीरं चाति चाति प्रियं मे नाऽपरं तथा ॥५५७॥
तद्रूपा स्वे प्रिया नियं नेतसरन्मे प्रिये ततः।
स्वस्खरूपाश्च मे सन्तः स्वै प्रियतमा मम ॥५८॥
साधवो हृदयं मेऽस्ति स्श्षमीमे हृदयं तथा।
कौस्तुभो मे इृदयेऽस्ति श्रीवत्सो हृदये च मे ॥५९॥
श्रीवत्सः साधषो मे वै हृदये मे वसन्ति दहि)
श्रीपतिश्च यथा वाहं सतश्च तथाऽसि च ॥६०॥
प्रेमपविः सदा ष्वाक्मि शील्पतिः सदाऽक्मि च)
साधुपतिः सदा चाऽरिम रक्मीपतिः सदाऽस्मि च ॥६२॥
लक्ष्मि चिहं॑प्रेमरूपं शीखख्यं मयि वर्त॑ते ।
तच्त्र॒ विदयते तद्धि सख्क्मीति परिकीर्यते ॥६२॥
तद्वती त्वं मदिच्छाऽसि सधवो मम मूर्तयः।
शौटं मम गुणः शश्वत् सोऽहं साघुस्वरूपवान् ॥६३॥
अतः शेष्ठतमाः सन्तः स्व॑सृषटिम्य एव द्)
कियन्तो ब्राह्मणास्तत्र नारीकव्मषयोजिताः ॥ ६४
न॒ देवा नेश्वराश्वापि साधुवुस्याः कथञ्चन ।
नघः पारष॑दाश्चापि नारीयोगमुपागताः. ॥६५॥
ॐ द्वापरयुगसन्तानः
२५९७
† त 11 - - -- -- -- --श
=,
तेभ्यो मे साधवः श्रेष्ठतमा छदम परत्पराः।
शीख्युक्तं तपः ष्ठं तादक्तपष्ु साधुषु |६६॥
त्षमाद् वै साधवः शष्ठास्तव पूल्याः सदा रमे।
अथते संशयोमा स्वात् कथं श्रेष्ठा हि साधवः ६७]
अश्वपह्सरषेत्रे मज साधून् समागतान् ।
अतिधीन् व्यागधोर्गोश्च सम्मानय समर्दगैः ॥६८॥
तेषामाश्ीर्वचोभिश्च परमं श्रेय ईयते)
तेषां प्रसननताजन्यं पुण्यं भवेद्धि शाश्वतम् ।६९॥
तेषां सेवाफलं कोटिगोटोकानन्दसदशम् ।
जायते च ततः सर्वां ब्रह्मप्रिवा दरिप्रियाः॥७०॥
साधुसेवां ग्रङर्वन्त॒ तोषयन्तु सतो जनान् ।
निधिकारान् मोक्षदश्च मायापारकरान् गुरून ॥७१॥
दुगा चण्डी महाकाव्यायनी हत्वा महाघुरान् ।
महिषादीस्ततः रामु पप्रच्छ परमेश्वरी ।७२॥
अर्दिसो परमो धमः स्वयं शंभो निमे ।
दिखा क्षयकरी सा च मया कृताऽतिदारणा ॥७३॥
निपातिता हि ववो विदास्ति हि काद्यरपाः।
दानवाश्वायुरा दैत्या ये यै रणे समागताः 1७५]
तेषां प्राप तथा तेषां नारीणां रोदनादिकम् ।
वैधव्यं च मे पापं वाढाऽनाथनिकन्द्नम् ।७५॥
कथं वै परिहतंव्यं मया केन दहि शोभिना
कर्मणा वा व्रतेनापि प्रायधित्तिन वबा वद् ॥७६॥
श्रुत्वा शाभुस्तदा प्राह स्वं साक्षासपारयेश्वरी |
दिव्या गह्यी महाशक्ति पापे न॒ विते {|७७॥
निप्यद्ुद्धस्वरूपाऽसि चवं कक्ष्मीसवं रमा रतिः)
स्वं माया चवं महा्क्षषीः पापं ते नैव विच्यते ॥७८॥
अहं संहारृद् ख्द्रो स्द्राणो त्वं विनाशिनी)
मद्याकाली महाशक्तिः पावनी छोक्रमक्षिणी ॥७९॥
मसस्वरूपा सदा वतं वै ब्रह्माड्दं परमेश्वरः ।
नारायणी जगद्धात्री दिधा पुण्यमयी शमा ॥८०॥
सती साध्वी वदह्धिरूफ श्चुद्धाऽसि पौरषोत्तमी |
तथापि ते मनःशन्त्यै टोकसं्रहदेतवे ॥८१॥
द्सीयामि तथा तच्छं समाचर मदेश्वरि।
पापक्षाल्नशक्तं वै तीर्थं व्रतं तपस्रयम् ॥८२॥
तेभ्यश्च बख्वद् दुगे साधुसेवनसुत्तमम् ।
साधूनां दर्शनं पुण्यं स्पशैनं सम्प्रतोषणम् ।॥८३॥
वन्दनं दास्यमेवाऽपि पादसंवाहनादिकम् ।
प्रसन्नताकरं सर्य सद्यःपापप्रणाशकम् | ८५
दरे
तत् स्वं याहि विशालं च साधुर्यत्र स्वयं हरिः)
धर्मपुत्रः परमाघ्मा नारायणो विराजते ॥८५॥
सदा तती तापश्च ब्रह्मचारी गुरर्मम।
तत्सेवया महापापादीनां नाशो भविष्यति ॥८६॥
तेव्ाऽन्ये साधवो दिग्या महाभागवताः सति 1)
वर्तन्ते भक्तिखम्पन्ना दर्खनान्पोक्षदाविनः ॥८५॥
पावना ब्रह्मरूपाश्च नित्यमायान्ति तत्र म्व)
नारदाच्रास्तथा सनक्छुमायद्या दहि साधवः ॥८८॥
खोमदाद्याः साधवश्च तेषां दुर्शनसेवनात् ।
मदर्याश्रमवासात् स्यात् सर्व॑कस्मषनाशनस् ॥८९॥
इत्युक्ता ग्राह रमु ठ सती यामि तवाडञज्धया।
यदि ते रोचते श्॑भो ह्यागन्तथ्यं स्वया प्रभो ॥९०॥
तथाऽस्त्विति इये मतवा ययौ देव्या समं गणैः,
वदँ व्योममार्गेणम नेमे नासवणं युख्म् ॥९१॥
सती नेमे ततौ नारायणाय भिनिवेच्च तत् ।
साघ्ुसेवात्मके सवं सेवनं प्रचकार सा ॥९२॥
नारयणस्याऽऽसनस्य वदथः सन्निषेस्तथा ।
भूमाग्य सदा म्रातर्माजिनं च ज्छर्षणम् ॥९२॥
पनपुप्पाष॑णं मालर्पणं ध्यानं च दर्शनम् ।
जपं चेत्यादि दुर्गां सा प्रचकार यथायथम् ॥९४॥
दमुश्वापि महर्षीणं सेवनादि कार द)
साधुनां च यथापक्षं स्वागतादि त्कार इ ॥९५॥
एवं वै मासम श्रीनारायणस्य सद्भुरोः |
सती ` सेवां प्रचकार प्रसन्नो मगवान् हरिः ॥९६॥
उवाच तां वद् दुगे} कर्थ कि समपेश्चसे।
दुर्गां ग्राह कपासिन्धो | तवाऽस्मि वैष्णवी सुला ॥९७॥
डभोः प्राप्ठा मया दीक्षा पावनी दीक्षया सदा,
तथापि सोकक्षा्थ दैत्यानां नाशकारिषी ।॥९८॥
जातास्मि तेन दृत्यादिमहदापापाभिरशंक्रिनी।
दराऽऽ््या क्षाल्येतुं शरणं ते समागता ॥९९॥
साधोर्नारायणस्यं श्रीहरेस्ते सेव्या प्रमो)
सद॑पापानि नदयन्त चेच्छा मे हृदि वतैते ॥१००॥
श्रतैवं॒श्रीहरि्नारा्णः प्राह रिवे ! सचि ।
पापल्शो म॒ चैवाऽस्ति ब्राह्मी त्वं पारमेश्वरी ॥१०१॥
वर्तसे शिवशक्तिं महापातकनाशिनी ।
तथापि छोकलाभार्थ करोषि तादशं वतम् ॥१०२॥
तव॒ पापानि सवौणि दैत्यदत्यासकानि वै।
शान्तानि पावनी स्वं वै साधो्ममेव दर्थनात् ॥१०२॥
२५८
‰ श्रीखक््मीनारायणसंहिता ४
पथय यद ्
साध्वर्षीणां सेवनाच्च नष्टान्थद्यानि ते सति)
इत्युक्तवा मगवान्नारायणो वारि ददौ तदा ॥१०४॥
कमण्डलोः प्रसादास्यागृतं वारि पपौ स्ती।
अथ सिवा शिवो नेजगणैः खाकं हरि युम् ।॥१०५॥
प्रपूञ्याऽञ््ं समादाय वैलासं प्रति जग्मतुः}
इव्येवं॑ राना ट्ष माहास्यसृत्तमं सताम् ॥१०६॥
सेवायाः पल्रूपं च दितं पापनारकम् ।
स्वगमोक्षप्रदं युकतिप्रदं रुर्तिप्रदं तथा ॥१०७॥
धनसम्पद्दं प्चापि साघुसेवनश्चमम् }
वंशप्रदं तारकं ष्व दास्दिदुःखनाशकम् |॥१०८॥
अज्ञानतिमिर्नं च नारायणात्तिकारकम् ।
सुखदं धापदं वापि साधूनां सेवनं रमे | ॥१०९॥
परनाच्छरवणाचाऽस्य स्मरणाद्वाचनादपि ।
युक्तिः स्वर्गे मवेच्चापि सक्तिः स्यास्पारमेश्वरी ॥११०॥
इतिश्रीरक्षमीनारायणीयसं हितां तृतीये इापरसन्ताने
विग्रयहिभ्यः साधवः सर्व॑या श्रेष्ठतमा इस्यर्थै
विष्णोर्निदशंनं दुर्गाया भपि साधुसेधानिदैनं
चे्यादिनिरूपणनामा सप्नाञयीति-
तमोऽध्यायः ॥ ८७ ॥
श्रीनाययणीश्रीरवाच--
साधुरूप््वं
इतिक्ञास्ा प्रदर्षामि
साधवस्तारका छोके
विसक्ताश्यागमार्मस्था
पच्यन्ते ते
भगवन्, श्रीपते पुरधोत्तम ।
विशेषतो भबन्युखात् ॥ १॥
साध्न्योऽपि भवतारिकाः )
जीवोद्धारप्रदाः सद्ा ॥२॥
कृपल्शादस्माभिर्निस्यमेव ह ।
बरह्पियाः सततामासीवादेः प्रमुदिताः सदा॥३॥
वर्तामहे मवयोकीर्विबिपैश्रातिलोकिकैः |
नः पुण्यानां न परोऽस्ति यासां कान्तो हरि्मवान् | ४॥
मथाञ्चं जञातमिच्छामि सरमेति यद्भतम् |
पाणिग्रहणतश्वोध्वं दम्पघयोः सर्वदा मतम् | ५॥
सोऽयं धर्मः कीद्शोऽति क्षणिकः शओाश्वतोऽपि वा |
वैदिकः कल्पितो वापि चैन्दरिथक अथाऽऽसुरः || ६ ॥
ख्रैव वा परत्रापि दम्पतयोर्वर्तते कथम् |
ॐ 1
कर्मभेदात् दमपत्योमैरणं युगपन्रहि ॥ ७ ॥
११
गतिशैकन नास्त्येव सहधर्मः कुतो भवेत् ।
देच्छिको वा वसहधमों नियतो वा प्रसह्य वा॥८॥
कीदशः किंफल्थेति निक्लिन त्रवीहि मे।
येन॒ श्रुतेन सर्वाखां धर्मदभो मवेदिदह ॥९॥
श्रीपुरुषोत्तम उवाच--
श्रुणु रक्षि! प्रवक्ष्यामि सहधर्मं सनातनम् )
विवाद्याऽगिङतसष्षये बरो यहाति यत्करम् ।॥१०॥
या ददाति करं नैजं वरदस्तेऽतिहषिता।
तयो्धर्मः सहधर्मो यावजीवनसेव इ ।॥१६॥
स्वेच्छया वा द्वयोर्योगे पित्रोवां वाञ्च्छया तथा)
सम्बन्धिनां वाञ्च्छया बा प्रसह्य वा कचित् तथा ।१२॥
ग्स्यपूर्वसम्मेलाद् द्रयोर्गा सहधर्मकः।
दानघममः सुताया ग॒ ुमारस्य तथा च वा॥१३॥
एवं प्रवर्तेते लक्षि दम्पत्योः सहघर्मकः।
द्रयेरिकवं मनोभ्यां च तनुभ्यां कर्मभिस्तथा ॥१४॥
गुणैरैक्यं धनैरेक्यं ग्हेणैक्यं द्वयोरपि ।
उपकरौक्यं च मेन्यैरेक्यं समस्तकैः ।॥१५॥
सादर विदत नर्ममन्तानुमन्बगैः ।
क्यं त्रतेदानती्भरेक्यं दृधं तयेन्दियेः ।॥१६॥
क्यं ज!गरणस्वापिरेक्यं साद्याय्यसेषया |
एेक्यं प्रणिर्ममाऽहंम्यामेक्यं स्तेदानुबन्धतैः ।॥१७॥
रेक्यं चान्तरमावैश्च बढन्दैः फलादिभिः
क्यं पुण्यादिमिथैव तथाऽऽयव्ययरक्षणैः । १८॥
यानवाहनश्ङ्गै्भृषास्र्णाम्बरादिमिः
स्मृद्धिसम्परक्षेववारीसस्याऽऽपणादिभिस्तथा ॥१९॥
णेक्यं वबराख्युताऽप्यैरेक्ये दुःखशुखादिभिः।
यथायथं विषश्च शान्तधोरप्रमूटकैः ॥२०॥
आनन्दश्च प्रमोदश्च महोस्सवैः सवादिभिः।
पुण्यैः कार्मः समस्तैश्च दप्पद्येरिक्यमेत्र यत् ॥२१॥
सहधर्मः कथितोऽयं पातित्र्यपुरःसरः ।
पलीत्रतान्वितश्चापि सम्पूरणशचेद् धृतो मवेत् ॥२२॥
द्म्पस्यो;ः सहकल्नि सदहयान्ा दिवं प्रति।
मेदेव यथेष्ठं वै धर्मसामर्ययोगतः ॥२३॥
सहधरमे क्षतिर्खक्षिमि ! भावती तावदेव तु1
दयोर्विभिन्नकाटीनं मसे च गतिस्तथा ॥२५४॥
विभिन्ना च भवत्येव योन्यन्तर यथा दिवि ।
लोकान्तरे तथा स्याच्च मतिर्भिन्ना विधर्षिणोः ॥२५॥
सहधर्मः क्षत्यभषे शाश्वतिको भवेत् सदा।
उमौ याति इतः स्वर्गं ततः स्ये ततः परम् ॥२६॥
# द्वापरयुगसन्तानः %
५५५९
॥ च
वैकुष्ठं चापि गोलोकं धामाशक्षरं परं
उभौ सहैव मोक्षं चव विन्दते सहधर्मिणोः।२७]
यदि क्षतियुतो ध्मः रसदधर्मो धृतोऽ वै।
तदा वियोगो दम्प्योर्मवेदेबव न संशयः ॥२८॥
अतः सः क्षणिको धर्मो न ठ ाश्वतरूपवान् |
मम।
वैदिकः सदहधमोऽयं देशकाखानुसारतः ॥२९॥
न ष्वास्ति कल्पितो लक्ष्मि ! सापेक्षा कपना यतः |
अपेक्षा देशकालदेर्ैषम्ये जायते यदि ॥३०॥
सहधर्मस्तदा गौणः क्वचिद् विपस्यु वर्तते ।
नैतावता तत्र॒ हानिः प्रायधित्तेन श्चध्यति ॥३९१॥
रिन्दरिविकः केवलो न ` पारमार्थिक इत्वपि।
आत्मार्थ; सदधर्मोऽस्ति लोके ठ देदमाशितः ॥३२॥
परखोके वचार्मनिष्ठे मोक्षे सक्ते व्यवस्थितः
इच्छाया चेद्धि दाम्पत्यं चैच्छिकं तस्मकथ्यते ॥३३॥
परसह्य यत्त॒ दाम्पत्यं चाऽऽघुरं त्पकथ्ते |
दाम्पत्यं येन केनाऽ्पि व््म॑नाऽऽसं तदुत्तरम् ॥२४॥
सहधर्मः पूररूपः पाछ्तिः स ठु शाश्वतः।
अपाढल्तिः क्षतिमान् स्याद् वियोगस्यैव कारणम् ॥३५॥
यथा यावत्पाल्तिः स्थात् तावत्फल्प्रदो हि सः।
कनिष्ठः पालितिश्वेत् स कनिषटफल्दो मवेत् ॥३६॥
मध्यो मध्यमफल्दश्चोचमः भ्रष्ठसत्फलः |
सष्ट्ारम्भै युगलानि ब्रह्यणानिरभितानि वै॥३७॥
युगानि सखुत्पा् सहधर्मेण तत्परम् ।
सह॒ यन्ति प्रं ठकं मृता मोक्षं दिवं च बा ॥३८॥
पातित्रत्यवेनेव पलीत्रतयलेन च।
अथ कालस्य दौर्यव्ये दौ्व॑द्यं सहधर्मणि॥३९॥
दोर्वस्यं सहयोगे च दौर्बस्ये पारटोकरिकम् |
एवं हासे समुसन्ने भिन्नमार्गां नराः स्ियः ॥४०॥
भिद्वयोनिगता नैङ्कतानि सुञ्जतेऽय॒ुजञः ।
इत्येवं कथितं ल्म! सहधर्मरहस्यकम् ॥४१॥
दैविश्रजाः पाठ्वन्ति नाऽपरः स्वार्थमाच्रगाः।
भिन्ना मार्गा हि तासां ता भ्रमन्ति मवसागरे ॥४२॥
सअपरस्परसमबद्धा अपरस्परभागिनः |
अपरस्परधर्मराः उमशानसशीलिनो मुः ॥४२॥
छष्मीराधारमाद्या वियुष्यन्ते न कर्हिचित्)
सतीपद्माप्रथावस्या वियुज्यन्ते न कर्हिचित् ॥४४॥
माणिक्याश्रीरतितुस्या वषियु्यन्ते न कर्दिचित् |
पौलोमीत्ल्सीतुस्या वियुष्यन्ते क्वचित् क्वचित् ।॥।४५॥
शर्यादुस्या विदयुञ्यन्ते युज्यन्ते तु क्वचित् क्वचित् ।
पारकीसद्शी नैव युज्यते विगता पुनः ॥४६॥
एवं चक्र वर्ततेऽत्र लोके रक्षि | दुरन्तकम् ।
धर्मचक्रं रक्षकं वै योगस्य बल्वद् यथा ॥४७॥
तदेव नि्॑लं स्त॒ योगं रक्षति नैव च।
वियोगस्तेन सैषां दप्पतीनरयोषिताम् ॥४८॥
अधर्मः कारणे लक्षि बिवो ऋणकारिता।
केचिद् विवाह्य तूण वै वियुख्यन्ते वियन्ति च ॥४९]॥
केचित् काञेन केचिच्च मध्यकालेऽन्तिमेऽपरे।
वियुख्यन्ते ऋणवाहा यथा येषाम स्थितम् ॥५०॥
स्व एव कारणं तत्र योगे वियोजने रमे!
तस्माचवरेद् वृषं वीक्ष्य सदहधर्म॑मखण्डितम् ।५९॥।
सहधर्मं पस्त्वज्व॒ त्यक्तवा शाखं रुोर्वचः ।
व्यवहारवृषे दयक्त्वा यान्ति ये विषयेन व॒द
प्रयान्ति निरये घोरं दुःखदास्दिसंमतम् |
देवं पैव्यं न दर्बन्ति ग्रहस्याः स्वोद्र॑भरः॥५३॥
नाऽतिथिपूजका ये ते यान्ति निरयमुख्वणम् |
दानद्टीनाः शौचहीना मंगलचारवर्जिताः ॥५४॥
कचिथरहया रजोभ्रष्टाः शवृतिजीविनश्च ये]
रोदनक्टेशकरहष्याप्ता यान्ति द्यधोगतिम् ॥*९५]
मगवन्नामद्यूत्याश्च परोच्छिषटप्रभोजिनः ।
दुरात्मानो मन्त्रहीना यान्ति निस्यसुख्णम् ॥५६॥
क्रियाहीनः श्ाद्धदीना मक्तिहीना निरीश्वसः।
महोत्सवादिदहीनाश्च यान्ति निस्युरबणम् ॥५७॥
पतिताश्च जडोन्पत्ताः कृष्ठिनः शित्रिणस्तरथा।
ह्वीमा यक्षमहताश्चापि पापा यान्ति इयधोगतिम् ॥५८॥
चिकिस्छका देवलका वरथा नियमदर्यकाः।
रोगिणो निन्दका भक्तिहीना यान्ति दह्यधोगतिम् ॥५९॥
गायका न्तकाश्चापि क्रर्दका वादकास्तथा
कथका योधका मक्तिहीना यान्ति द्यधोगतिम् ॥६०॥
श्रष्टधर्मा प्रष्ट्ता श्र्टकुख्छुडम्नकाः ।
प्रसंकीर्णका मक्तिदीना यान्त्यधमां गतिम् ॥६१॥
होमहीनाः श्राद्धघूल्या व्यभिष्ारनिषेविणः |
नास्तिकाऽध्यापका मक्तिदीना यान्ति ह्यधोगतिम् ॥६२॥
तरह्मविक्रयिणश्चापि छीविकयिणस्तथा ।
पतिविकेन्यश्च भक्तिहीना यान्ति द्यधोगतिम् ॥६३॥
सर्वस गाऽमिमन्तारः शवदशौष्वयुतास्तथा ।
स्तेनाः पुच्रीजीविनश्च पापा यान्ति दह्यघोगतिम् ॥६४॥
२६९०
% श्रीखक्ष्मीनासयणसंहिता
†
माद्गोच्रजीवाश्चाऽल्ञातजीवनाः ।
भक्तिदीना यान्ति. द्यधोगतिम् ॥६५]
खीपण्यादिप्रजीवना; ।
यान्ति द्यधोगतिम् ॥६६।
पाङ्चवाो जनाः।
यान्ति ह्घोगतिम् ॥६५॥
वधूजीवा
ऋणिनो . हारका
प्राणिविक्रयकाराख
वेद्यानाथा अच्पाश्च पाप
वरतहीना निजपलीक्टेशदाः
अयुक्तकार्यकर्तारः पापा
परस्परं विमन्तारः परस्पर प्रतास्काः |
अनर्जवः शटा भक्तिदीना यान्ति ह्यधोगतिम् ॥६८॥
असाता मृषावाणिञ्धादिनिष्ठा मृषादृषाः |
मृषावाचोऽसव्यकार्याः पापा यान्ति ह्यधोगतिम् ।॥६९॥
दस्रः परभाग्याश्च दिः कृठ्कयुताः खसाः ।
कटंकिनः करंकदाः पापा यान्ति द्यघोगतिम् ॥७०॥
कितवाश्याञ्वृत्तिकाश्च सर्वमक्ष्या विहारिणः)
दारुणकर्मगा भमक्तिदीना यान्ति हयधोगतिम् ।॥७१॥
मिथ्याद्धपयथिनश्चापि मांसाश्नाः सुरा पिवाः ।
-अवेदव्रतप्वाशिः पापा यान्ति द्वधोगतिम् ॥७२॥
गर्वमयादिकार्याथं वर्जयित्वा पुनः पुनः।
अद्धतवाविक्रियाचित्तास्ते वै निरयगामिनः ॥७३॥
परस्वनाश्चकाः परस्त्यपहारकया जनाः |
` चैडयन्यवादिनः पापस्ते वै निरयगामिनः ॥७४॥
प्रपासाखसयाऽगारछायासत्रादिभेदिनः |
अनाथप्रमदावाख्वृद्ध मीतप्रवश्काः ॥७५॥
साुसाध्वीतापसीवञ्का निस्यगामिनः ।
जीविकागरहमिवस्नीविश्वासधर्मघातिनः 1जद्
मर्यादान्यायस्कम॑दानयज्ञविभेदिनः
छृतन्ना दुप्रकाश्चापि जना निरयगामिनः ॥७७।
पाखण्डानिष्परीक्चाश्च विषविक्रयिंणो जनाः |
अभिचाराऽचिणरदाः पापा मिस्यमामिनः ॥७८]
आशाष्नाश्च प्रतिज्ञाव्ना भक्तिष्नाः भ्रमघातिनः)
भेदकश्च श्चमघ्नाश्च अना निरयगापिनः ॥७९॥
शस्रशस्यादियोक्ताये गोकन्याश्लीप्रघातिनः ।
माल्जन्स्वादिधाताश्च जना निरयगामिनः ॥८०॥
मार्गणं रोधकां ये च कीट्शिलप्रकण्टकैः।
प्त्यमक्तख्रीत्यजश्च ना निरयगामिनः [८१॥
चषणोच्छेदका नासामेदका दन्तपातकाः |
पशूनां दुग्खकर्तासे घातका निस्थाऽऽयिनः ॥८२॥
अगोसासे द्रपाश्चापि दानद्ैना. धनैश्वराः।
भाभ्नितत्याजिनो मूढा नरा निर्यगा मताः॥८३॥
आश्रितादीनदच्वा ये सुञ्ञतेम्रसरा अनाः]
अयेोग्यद्याकाः पाप जना निरयेगा मताः ॥८५॥
पूञाहीना देवहीना भक्तिहीना असेविनः।
स्ेहदीना सृषाचाराः पापा वान्ति द्यधोगतिम् ॥८५॥
सहमा न वै तेषां तासां वा वै विधर्मणाम् ।
सधर्मिणां तु पापानां पाशवं जीवनं हि ठत्॥८६॥
दृह लोके सुखं नास्ति धर्मो नास्ति बतं नच।
दानं पुण्यं द्धा नास्ति प््तुस्याः कथं छखाः ॥८५॥
परलोकेऽपि ते प्रेता दुःखिनो वै भवन्ति च।
अप्राप्तनल्मक्ष्यान्नाः कुद्प्बाऽददिनस्तथा ॥८८॥
एकटखाः परजाख्स्था . यान्ति निरयमन्दिरम् 1
सहघम॑ न॒ जानन्ति वरष्णाविषयवेदिनः ॥८९॥
पदुमं न जानन्ति स्वसौख्यार्थं दहि तामसाः |
सपैतुस्या भिषवाहा यान्ति निस्यमन्दिरम् ॥९०॥
चखीरश्चं नेव जानन्ति गोरक्षं म॒ विदन्ति च।
दाषदासरीघुखं तैवेच्छन्ति यन्ति दधोगतिम् ॥९१॥
धनदाय वतहारा घर्महायः प्रदूषकाः]
सप्यमसस्यं छुर्बन्तो यान्ति पाण कछ्यधोगतिम् ॥९२॥
सहधमे न तु वप्ता विधम च वहन्तिये।
पराथ तनैव पद्यन्ति मक्तिदीना दह्यधोगमाः ॥९३॥
जारवद् गणिकावद् ये ` वतन्ते गृहवासिनः|
परवत्स्वाथिवद् ये च ते स्वै वै हयधोगमाः ॥९४॥
िखवचोरवदधतंवच कितववन्तथा |
कालबन्मू्युवद् भे ष वर्तन्ते ते द्यधोगमाः ॥९५॥
सहधर्मोत्तरं यत्र वैमनस्यं द्रोहे ।
प्रत्यक्षं निरयं तत्र प्ररोकेऽपि तत्तथा ॥९६॥
अस्तेदश्यापि वैरं च तिरस्कारोऽवमाननम् |
पराजयोऽतिनिन्दा च प्रतयक्षनिरथाणि वै ॥९७]]
महारोगो निर्धनं कारागारनिषेबणम् ।
भोज्यभूषादिराहिव्यं प्रयक्षनिरयाणि वै ९८
अनपत्यस्वमेवापि वहुशघरुध्वमित्यपिं ।
अतिपरिथ्रमजीविद्ं साक्षा्निरयामि वै ॥९९॥
चिन्तापिशाचिनी यस्य मायी पिदशाचिनीसमा।
दारि्याल्यपिशाचश्च सौरे तस्य॒ मन्दिरम् ॥१००॥
तस्माद् विषार्थं मेधावी सहधर्मान् समाचरेत् ।
क्षतीः सर्वाः पर्त्यिन्य कुशलः सन् सुखी मेत् ॥१०१॥
इतिशीलक्ष्मीनारायणीयसंहिताथां तृतीये द्वापरसन्ताने
सहधमंस्वरूपवर्णनं चाऽसहधम निस्थगामिलमिस्यादि-
निरूपणनामाऽष्टाश्ीतितमोऽध्यायः ॥ ८८ ॥
8 द्वापरयुगसन्तानः
२६१
(स न्ययन यनन पन नप्प न लर 2
श्रीनारयायणीश्ीरवाच--
ननु साक्चान्नरकाणि चिन्ता्ोककयणि वै।
यानि भवन्ति तान्यत्र ममाऽस्चक्व हरे प्रमो।१॥
श्रीपुरुषोत्तम उवाच--
श्रणु नारायणि लं चिन्तारोककराणि . वै।
निस्तेजस्वित्वका्यादिरोगशोषकराणि षच।॥२॥
यानि सक्षान्नरकामि दुःखभाव्राणि सन्ति वै]
संभावितस्य सर्वाण्यसंभावने भवन्ति वै॥३॥
स॒ुदटन्मितरे विना पल्ली विना कुदप्बमन्तसय)
बिदेद्ये यास्थितिःसा च निरयः खड गोचरः॥४॥
साधूपचरितेश्वापि ऊुडम्बिनामतोषणम् 1
चिक्ास्थावमानं तच निरयः सोऽत्र गोष्वरः॥५॥
धनेशवर्यायधिकैश्च जनैर्शातिजनैरपि ]
क्रताऽवमानसहनं निरयः सोऽत्र गोचरः॥६॥
स्वगुणेष्वधिकेष्वन्थाऽयुणिनो माननं वहु ।
सन्निधायेव जयेत निरयश्वाऽच गोचरः ॥७॥
जीविकामन्तरा भिक्षाख्लामयेन या क्षुषा।
रक्तं दह्यति नित्यं स निस्पश्चा् मोचरः।८॥
बिवादे शेष्ठमावेऽपि कनिष्ठे जितो मबरेत्।
पराजयोऽयं सततं निरयः सोऽत्र गोष्वरः॥९॥
किल्ष्टि जना भवेयुश्च यस्य॒ पित्राणि नित्यदा ।
दुःखदा भयदाश्चापि निरस्तस्य गोचरः ॥१०।
प्रञासंभावितश्चापि मूखैमूखीकृतो जन्ः।
दुतेरधषेणं यच्च निरयः सोऽव गोचरः ॥१६॥
मिनरसखश्चाऽरिसंधो वञनातत्परोऽभितः।
तेन वै वञ्चनं चापि निसयश्चा्र गोचरः ॥१२॥
रहस्यक्कुशस्धापि सर्भधगतिकोऽपि न्व |
तञ्जैनं पूल्यते तस्व निरश्व गोचरः ॥१३॥
ससस्यु बहुषु प्श्वतेषु च गुणा निजाः।
ससद्धिदुयुणायन्ते निरयश्चात्र गोचरः ॥ १५॥
धनदुद्धिशाखहीना अपि वीक्ष्य महाजनान्।
महस्वास्ाथिदग्धा वै निरयश्चाच्र गोचरः ॥१५॥
कृतबुद्धिं कृतसिद्धि कृतपाण्डि्यमाननम् ।
बान्धवा नाऽभिनन्द्न्ति निश्यश्वाच् गोचटः ॥ १६॥
स्वरभार्यायाः प्रातिवेदयो व्ली धनी युवाऽपरः।
घतते स्वाऽ्नम्परितो निस्यश्चात्र मोचरः॥ १७॥
य्य वाक्यस्य वै मूल्यं यथारथस्याऽपि नैव दि।
ाव्रमध्येऽपि जायेत निरयश्चात्र गोचरः ॥१८॥
मूख॑मध्ये सदा . वासो निन्दकेषु निवासनम् |
ईष्याऽसूयायुग्मैषघु वासोऽपि निरयस्तिह ॥१९॥
खामी चाऽऽसञ्जयिता यं इत्ये पशाद्धनादिकम् ।
नित्यमर्थयते यस्मात् तस्य॒ वै निरयस्त्विह ॥२०॥
अन्तर्मतमभिप्रायेः दशयित न शक्यते ।
जाड्याद् मयाच दथिस्याननिरथश्चाज् मोचरः ॥२१॥
निर्युणववेऽपि गुणिनो जेदुमिच्छति वेष्वा ।
वीक्ष्य गुणान्न सहते निरयस्तस्य गोचरः ॥२२॥
अविद्वान् मीरर्पाथो वश्धेच्छति यो महत् ।
उपरति चिन्तया निस्यं निरयस्तस्य गोष्वरः ॥२२॥
विराभिरूषितं तैव प्राप्यते यस्य॒ दुःखिनः।
आप्तं बाञन्येरपहुतं निस्यस्तस्य गोचरः ॥२५॥
अभिक्षप्तः सिया मात्रा विप्रश्च साधुभिश्च वै)
आ्मदोषेण धिग्भावं गतो यो निर्वी खिद ॥२५॥
साधून् दष्टा मुक्तजनान् गालीदानं करोति यः।
पापं करोति तस्या निरयः स्वाख्यो मतः ॥२६॥
अन्यदुःखादि वीक्ष्याऽपि दवमद्यक्त एव यः।
दोषवति भरवमर्थ च॒ निरयस्तस्य गोचरः ॥२७॥
खअनाज्ञावर्तिनः पुत्रा नार वचोऽवमानिनी |
रिष्या विरुद्धाचाराश्च तस्यास्ति निरयस्तविद ॥२८॥
दुष्टदत्तान् प्रञुक्त्वैव जीवति स्वाख्यं विना।
सआहिख्यतेष्यवी येन॒ निस्यस्तस्य गोचरः ॥२९॥
पापं प्रव॑ते यस्य॒ कल्याणं प्ाऽवसीदति।
गरहापात्रं मतो यश्च निरयस्तस्य गोचरः ॥३०॥
दात्रूणां करगो यश्च॒ सुदृदेभ्यो वियोजितः ।
सकस्माऽ्जीवनं यस्य॒ निस्यस्तस्य गोचरः ॥२३१॥
दुष्टारिष्याननिष्टस्य वाऽग्राप्येच्छावतस्तथा ।
चिन्तयानस्य पारक्यं निरयस्तस्य गोचरः ॥३२॥
सुराज्यस्य धनिनश्चाऽनपत्यता च रणता।
अकीतिंश्च विचिन्त्यं निस्यास्त्वह गोरा; ॥३३२॥
साघोजनस्य॒साष्व्याश्च मोरेच्छा निरयसितवि् 1
खआष्ार्याणां गुरूणां वच धिकारो निस्यसिविहं ॥२५॥
मन्दाग्निः सवदा दीषैरोगाश्च निरथास्त्विह्।
यौवने स्रीरहितस्वं कान्तद्धीनत्वमित्यपि ॥२५॥
वैधव्यं च विधुरं गोष्रा निर्थास्तिदह |
सपसु पुत्रेषु भत्यत्वं पराधीनस्वपोषणम् ॥२६]
२६२
ॐ श्रीटक्ष्मीनारायणसं हिता
॥ ~ 1 य
वार्धक्ये च प्रराधीनत्वं चेति निरथास्विह ¦
अनिन्द्ियस्य दीर्घायुः सबलस्य दरिद्रता ॥३७॥
दास्थि बहपत्यत्वं साक्षर निरयासिवह।
अनिकेत्तनिवासिस्वं परहनिवासिता ॥३८॥
परभाग्योपजीविस्वं सदा मिक्षुकवृत्तिता ।
गृदस्थस्येति रोकेऽज प्रत्यक्षा निरया रमे! ॥३९॥
पद्युरस्नेषहिता नार्यो पुत्रा विमार्मगास्तथा।
कन्यानां गर्भ॑वत्ता च प्रसयक्षा निर्यास््विह् ।]४०॥
प्रधानाऽमास्यवर्गष्य दोषे निगडपातनम् ।
राया राजकुमारस्य सतो देशगुरोस्तथा ॥५९१॥
कारागारनिबासश्च राशो द्विजस्य च च्ियाः।
देवनस्य विदुषः प्रसयक्षा निरयास्त्विह ॥५२॥
अपू्॑मोञ्यलमश्च ह्यपूर्ण च धनार्जनम् |
अर्तं श्रुष्करुच्छिषटं भोग्यं वै निरयस्विह ॥४२॥
सत्ति च्द्धे स्वपत्यानां नाशोऽपि निस्यस्तिह ।
प्रेतप्रवेशनाचं च प्रत्यक्षा यमयातना ॥४४॥
राजदण्डादि कष्टं च प्रस्यक्षा यमयातना |
ईतयश्वापि दुःखानि प्रप्यक्षा यमयातनाः ४५)
सापल्यं दुःसहं नित्य ताडनं परवद्यता।
पाशवं जीवनं सवं प्रत्यक्षा यमयातनाः ॥४६॥
दुष्काखऽऽदतता ग्वाऽग्निगरपारादिपातिता ।
जलगर्तौध्व॑पाताश्च प्रयश्च यमयातनाः ॥४७॥
दयूखशस्राऽख्रघाताश्च रोधनं गहरादिषु 1
गर्भ॑पीडा ग्रसवात्निः प्रस्यक्षा यमयातनाः ॥४८॥
असद्यकाममोगाश्च ह्यपथ्यभोजनाखनम् ।
बिदोषञ्वरवाधाद्याः प्रत्यक्षा यमयातनाः ॥४९॥
पाकाः शरीरे क्टेदाश्च सदा विड्द्रं वपुः ।
चछेष्माकफादिसातत्यं प्रघ्यक्षो निरयस्त्विह ॥५०॥
अशास्तिः सर्वदा चित्ते तथा देशविवाखनम् |
अपमूष्युरसदहाये परस्यक्षो ` निरयरस्िह ॥५१॥
केवलकन्यकावच्वं पुत्र्यू्यत्वमेव ष्व ।
नपुंसकत्वं . प्ष्ठत्वं प्रत्यक्षो निरथस्त्विह ॥५६॥
शवपप्वत्वं मख्वाहितवं च क्लेदादियोगिता।
दुरगन्धाख्यकव्त्ता प प्रत्यक्षो निर्थसितवह ॥५३॥
उद्वेगः सर्वदा चित्ते व्रष्णाञ्वाल्मदवानखः।
शान्तिः शुखं न वै यस्य प्रत्यक्षो निरथस्तविह ॥५५॥
बास्यं चैवाऽतिवाधेक्यं मैधुनारूढता तथा|
मूजलाभ्यां न॒ वचेच्छुद्धिः अरवयक्चा निरयास्तिह ॥५५॥
मयं मांसं रतिः कामः प्रक्षा निरयास्त्िह।
विपत्काला दहि निरयाः सम्पत्काटः सदाऽमरताः ॥५६॥
स्नेहः स्वगं निरयस्तु द्वेष एवाभ्् पद्मले ||
शानं स्वगं विवेकश्च द्यौग्ध॑मः स्वराज्यकम् ॥|५७}
सन्तोषः शाश्वतं स्वगे मोक्षस्तु वासनाक्ष्रः।
इत्येतत् सर्वमाज्ञाय त्याज्यं त्यजेत् स॒बुद्धिमान् ॥५८॥
आहं सपर्जयेत् व॒षटया विवेकी भ्रेपमारयः]
सुः सगो हरि; स्वर्गो मक्ति स्वर्गो हि शाश्वतः ॥५९॥
ब्रह्मस्थितिः परः स्वगो ब्रह्माप्तिः स्वर्भसृत्तमम् !
निर्भयत्वं महत् स्वर्गे जीवतोऽपि सदा रमे ! ॥६०॥
श्रुणु चैको मभू्यपरिभ्रमी दिवाक्रिथापरः !
निच्यवेतनलामेन कूषिका्य॑कये ह्यभूत् ।६१॥
नाम्ना विभ्रामरुक्तोऽसौ क्षेत्रे सस्यादिपोषकः)
नित्यं प्रयाति स प्रातः श्रमं क्षेत्रे करोति ॥६२॥
सायं प्राप्ये नैतिकं च धनमन्नं च कर्षकात् ।
ख्ब्ध्वा नैजं शं याति द्वारप्राकारवर्जितम् ।६३॥
परणकाण्डादिजन्यं च भूहाय्याशोमने तथा।
मृद्धण्डद्वित्िशोभं च चछ्चुस्टीविंराजितम् ।६५॥
असस्छरतनिधाषाणे शृत्वा श्र्र च वहिना)
रोटकं पाचयित्वा च भुक्छवा खवणवारिणा ।६५॥
मरीचकेन सह आ मूट्वेनाऽथवाऽनिशम् ।
कल्देन वा प्रुक्ताऽथ पीला वारि तदाऽऽदहृतम् ॥६६॥
प्रक्षास्य मृत्तिकापाध्रं ङ्ृष्णनाम जपन् युवि।
स्वपिव्येवैकचीर्णोत्यखण्ड प्रावरणाम्वितः ॥(६७॥
निम॑यश्चापि निश्चिन्तः पुष्टो नीरोग उद्रलः।
न दैत्यं बाधते चाऽस्य न विषाऽऽक्ताऽऽतपोऽपि च ॥६८॥
ब्रचारी सदा रेते सर्वैचिन्ताविवर्जितः।
सपरिगरहतस्तस्य चौर्यंभयं न विद्यते ॥६९॥
चिनम्रस्य च सत्यस्य दश्रुभयं न विद्यते ।
अनिच्छोप्तस्य निद्रा वै रान्तस्याऽऽप्रातरेव तु ॥७०॥
निगदा सा मवध्येव सखाप्मविन्ताविवर्जिता।
परातर्मानबनादैश्च जगति सहसा ततः ॥७१॥
तवा शीं रोटक्ं च सह नीला प्रयाति च।
क्षिप्रे भ्रमयुतस्तत्र यथाकालं चं खादति ॥७२॥
एवं वै वतंमानस्य सुखिनो दद्ैनेन वै!
सक्भिधौ संबसन् सोमचनद्राल्यो वणिगुत्तमः ॥७३॥
परोपकारचित्तात्मा दुःखिनं गणयन् हि तम्|
ककभूत्यमाहूय ददौ द्रव्ये द्थावश्चः ॥७५॥
&‰ दइवापरयुगसन्तानः ॐ २६
च
रूप्यकद्धिशतं दानं सहाय्यं अष्ेऽपिं सः।
अथ चिन्ता सस॒सपन्ना रक्षणार्थं गदे निजे ॥७५॥
यथाऽभ्यो नैव जानीयात् तथा ररक्ष कोणके ।
यूत्कारस्य स्थले धूस्यां खात्वा चिक्षेप गतं ॥७६॥
निक्षिप्य च ततो निष्यं यात्ति कार्यार्थसेव सः।
कषत्रे गतोऽपि स्मरति द्रव्यं गहे सुरक्षितम् ॥७७॥
मध्यहिे च तत्त आगत्यापि शषा प्रयाति च)
सायमामव्य वीक्ष्य क्ष्मां सुक्छवा खपिति निव्यवत् ॥७८]
रात्रौ निद्राति वै स्वप्ने तूणं जागतं खन्दने।
चिन्तया चौरदा्यंस्य रक्षणार्थं विचिन्तकः ॥७९॥
एवं निर्यं खला निद्रा श्षीणऽपवच्छनैः शनैः |
अपानं जाटरेण बटक्षयोऽपि संवृतः ॥८०)
अस्थैर्य मानसस्वाऽपि द्रग्यलग्नस्य सर्वथा |
कार्ये क्षत्ेऽपि कर्माऽल्यता जाता शनैः शनैः ॥८१॥
काथं सम्पद्ते न्यूनं विचित्तस्य दिने दिने।
तदा वै स्वामिना पृष्टः कषुकेण महामना ॥८२॥
कथं त्वं वतसे भ्रान्तो विलो भूतवेशचितः ।
कृषेः कर्माऽपिं पूर्णे त्वं करोषि नैव सर्वथा ॥८३॥
वेतनं नैत्यकं चान्ने दास्ये न्यूनं वथाक्रियम् |
इत्युक्तः स च भृत्यस्तु क्षणं विचिन्त्यं क्कम् ।॥८४॥
प्राहाऽ््र कारणं चास्ते रूप्यकाणां शतद्रयम् |
वणिजाऽर्पितमेवाऽऽस्ते पर्णे ममैव तत् ॥८५॥
तचिन्ताचिन्तितश्याऽ्दं दिभ्रास्तको भवामि दह
द्रव्यं वै निस्वः साक्षान्निद्रानाद्लो यतोऽमवत् ८६॥
पुष्टिनाश्षः शान्तिनाशचः क्रियानायो यतोऽभवत्
द्रव्यं साक्षाद्धयं चास्ते मृष्युद्रन्ये अ्रतिष्ठति ॥८७॥
कालो द्रम्ये राजते च क्षयो द्रव्ये षिराजते
प्वयक्षं नस्क द्रव्ये व्रष्णातन्तुविवधंकम् ॥८८॥
परिग्रहे हि निरयस्त्यागः स्वरम परं मतम्
शाम्तिराध्यासिकं खरग त्यागो बाह्यं स्वस्मृतम् ॥८९॥
रम्यं ख्व्ध्वा मया स्वर्गं नाशितं वा विवासितम् ।
ततोऽहं ठ॒ यथापूर्वं सुखोमवामि वर्जनात् ॥९०]
इपयुक्तवा कषुंकायेव सह नीता च क्कम्]
दर्शयामास कोणे तस्मव्यक्च निरथं ह्यघम् ॥९१॥
दु्खं दुःखकरं शान्तिहरं शतद्रयासकम् ।
निष्कास्य गतात् तत्स ददौ च वणिजे पुनः ॥९२॥
द्रव्यं प््यक्चनिस्यं नैव मे रोचते वणिक्
गृहाण स्वं निरयं वे द्व्यरूपं सुखक्षयम् ॥९३॥
इत्युक्त्वा सम्प्रदायैव सुखं रेते यथागतम् ।
पुनः खी द्यमवप्स चितरष्णो निष्परिग्रहः ॥९४॥
सर्वसम्पूर्णकावन्य यथापूर्व तथाऽभवत् ।
तस्मि चेदटोके दुःखदा निरथाः खड ॥९५॥
परिग्रहा दहि पे सवै दुःखदा निरयास्िहं।
साधोः स्वर्गं सदा चास्ते सहेव रुखिनस्ततः ॥९६॥
मासयणस्तथा वाऽहं वसामि साधुमानसे।
ममाऽऽनन्देन सुदित निजानन्देन, नन्दिताः ॥९७॥
तारयन्ति उनानन्यान् प्रेषयन्त्यक्षरं पदम्]
प्रज्वालयन्ति पापानि निरयान् प्रहरन्ति च ॥९८॥
उपादिदशचन्ति तच्वानि विवेकं च ददव्यपि।
भक्ति मे कारयिता च विधाय दिव्वभावनाः ॥९९॥
नारायणस्वरूपाश्च कारयित्वाऽक्षरं पदम् |
प्रापयन्ति सुभक्तान् वै सदा स्वरपरदा हि ते॥१००॥
सेवनीया हि सततं साघवः साधुभूषणाः |
पठनाच्छरुवगाच्चापि स्मरणादपि एक्तिमाक् ॥१०१॥
इतिश्री्कष्मीनारायणीयसंहितायां वतीये द्ापरखन्ताने
प्रवक्चनिरयाणां वर्णनम् › क्ंकभत्यदृ्टान्तेन द्रभ्यादयः
प्रस्यक्षनिरया इति प्रद्चनम् ; परस्यश्षसवरगँ चेत्वादि-
निरूपणनामा नबाऽसीतितमोऽध्वायः ॥ ८९ ॥
श्रीपुरुषोत्तम उवाच-
श्यणु नारावगीभधि ! चं येषां स्वगं हि राश्वतम् |
दानधर्मयुता निष्यं देवमक्ताः श्वमाश्चयाः॥ १॥
तपम्सत्यपराः शुद्धा यान्ति स्वगं निरामयम् |
गुरु््रूषावदाता विद्याश्चील्छुशोमनाः ॥ २ ॥
प्रतिग्रह्याघश्चयो यान्ति स्वभ निरामयम् ।
खार्थात् कीते्मयाद् व्यावः कष्टाद् दारियदूषणात् ॥ ३ ॥
ज्ञानाह्छोभादाश्चयाच्च स्नेहात् सम्बन्धयोजनात् 1
सहवासाद्धक्तिमन्तो यान्ति स्वर्गं निरामयम् ॥ ४॥
क्षमापेय॑तितिश्वाव्याः सत्का्ेु सदोस्थिताः।
पूजाद्ाचारसम्पन्ना = यान्ति स्वर्ग निरामयम् ॥५॥
म्मांसम्यवायादिनिदृत्ताश्चर्यवजिंताः ।
देवप्रसादभोक्छसो यान्ति स्वर्गे निरामथम्॥६॥
घमंशालाप्रक्ति देशोद्धारादिकारिणः |
दुमोयानाश्रमपाश्च यान्ति स्वगे निरामयम् ॥७॥
ग्रामनगसपातारः ग्रजारक्चाविधायकाः |
आपत्सदहायदाः स्वै यान्ति स्वगं निरामयम् ॥८॥
२६४
% श्रीरक््मीनारायणसंहिता %
पज थ थ य द्य प्रयः
मूषाम्बरदातारशरानपानप्रदास्तथा _ ।
कुडम्बसेवकाः स्वँ वान्ति स्वगं निरामयम् ॥ ९॥
दिखाद्रोदादिनिदत्ताः सोटाय्धापदां सदा }
शरणस्य प्रदाः सवै यान्ति स्वर्गे निरामयम् ॥१०॥
अश्नयद्स्तथापेश्ष्यपर्यंकशचयनप्रदाः ]
यानवाहनदातारो वान्ति स्व निरामयम् |११॥
आपक्षेवादिद्यताये शृहगोडषदास्तथा ।
पात्नोपकरण्प्रादा यान्ति स्वभ निरामयम् ॥१२॥
बद्धं गुरं खरं कान्तं मातरं पितरं हरिम्।
ञुश्रषयन्ति साध्वीं च यान्ति स्वर्ग निरामयम् ॥१३॥
सद्वन्त यथायोग्यं ददितकाराः कुडम्बिनाम् ।
पराथ॑साधकाः सुद्धा यान्ति स्वर्गं निरामयम् | १४॥
ध्पान्या = माधवच्स जितवृष्णा जितेच्छवः |
आराधनस्ता धीरा यान्ति स्वगं निरामयम् ॥२५॥
यपराधिदयावन्तो वस्सल्य माद॑वान्विताः |
अदण्डरोषाः शालक्ञा॒ यान्ति स्वग निरामयम् | १६॥
आतिथेयाः शरण्यश्च खहचदाः सुसाधवः |
अनेकचाणकतांरे यान्ति सगं निरामयम् ॥१५७॥
स्व्णरुप्यकरल्ानां दातारो वाससां तथा]
मौक्िकानां प्रदातारो यान्ति स्वर्मं॑निरामवम् ॥१८॥
मदयो्छवेषु द्रव्याणां वस्तूनां चारपकास्तथा]
यौतकादिप्रदातारो यन्ति स्वग निरामयम् ॥१९॥
वैवाहिकानां वसूनां दीक्षांगानां वथा प्रदाः ।
दासदासीप्रदाश्वापि यान्ति स्वर्गे निरामयम् ॥२०॥
प्रपाऽऽरामस्च माकूपसरसां ग्व विधायकाः |
दीरधिकासत्रकतारो यान्ति स्वगं निरामयम् ॥२९१॥
्ेत्रव्तिखौधानां गहृरसरितां तथा |
जलाञ्चयानां दातारो यान्ति स्वर्ग निरामयम् ।॥२२॥
कणानां द्िदखनां ख धान्यानां दायिनस्तथा।
रानां च प्रदातारो यन्ति स्वम निरामयम् ॥२३॥
मिषटाज्ानां फल्यनां च कन्दानां प्रनिणां तथा|
शाकानां च प्रदातारो यान्ति स्वग निरामयम् ।२४॥
इ्म्ानां हारका ये च तापसन्तापनाशकाः]
विपद्धिनाशका ल्म यान्ति स्वर्ग निरामयम् ॥२५॥
यत्र कोपि ङे नाता अपि स्तेहस्माविनः।
उंशविस्तारवन्तश्च पु्रपौचसुतान्विताः ॥ २६॥
दयावन्तः साुशीटा ल्नामर्यादया स्थिताः |
अग्राद्वा; चओान्ता यान्ति स्वगे निरामयम् ॥२७॥
पराऽनिष्टाऽप्रकतरो निन्दादेषास्स्परो जनाः।
सन्तुष्ट्या युरुसेवाद्धा यान्ति स्वर्भं निरामयम् ॥२८।
शीर्वाद्हीतारः पुण्यकावं निषेविणः ।
पुण्यसाहाय्यकर्तीरो यान्ति सखे निरामयम् ॥२९॥
प्रतिष्ठायामल्न्धाः स्वगोरवे स्नेहवर्जिताः।
निर्माना दासवद्धावा यान्ति स्वर्गं निरामयम् ॥२३०॥
निरपेश्वा धनानां च महाघन्तोषसंश्ताः।
सपस्रहसर्व॑सखवा यान्ति स्वर्ग निरामयम् ॥२१॥
पिह सदां चचाप्यकरतलम्बकसाऽननाः ।
छञ्चामक्ष्यादिसूस्याश्च यान्ति स्वर्गं नियमयम् ॥३२॥
स्वंवातादिगूल्याश्च तथाऽत्मधातवजिता; ।
व्रह्मवातादिदयूल्याश्च यान्ति स्वर्ग निरामयम् ॥३६॥
सहधर्मस्थिता नित्यं य्हस्था घर्मिकर्मिणः)
मक्तिदानपगः श्चद्धा यान्ति स्वर्गं निरामयम् ॥३५
सील्त्र्तिनः सततं वनत्रतिन एव च।
सन््यासत्रतश्चीखाश्च वान्ति स्वग्रं निरामयम् ।२३५॥
कृतस्याऽऽघातकाश्चापिं विश्रासस्याडम्यघातकाः |
ईष्टस्याऽघातकाः पुण्या यान्ति स्वर्गं निपमयम् ॥३६॥
कोकोपकारकाराश्च मोक्षोपकारकास्काः |
दितोपकारकाराश्च यान्ति स्वर्ग निरामयम् ।॥३७॥
राखरोपकारकाराश्च कलोपकारकारकाः |
उद्योगोपकारकारा यान्ति स्वर्गं निरामयम् ॥३८॥
नवीनयो जनावन्तो देराविष्ननिवारकाः ।
प्रजासौख्यप्रकर्तारे यान्ति सर्ग॑ निरामयम् ॥२९॥
अधाता ये सदा सन्ति ववाऽष्टिसान्तशीलिनः।
देवाश्रिताश्चासमव््ठा यान्ति सग निरामयम् ।[४०॥
अघातविष्वा ये सन्ति प्रातकाख्या जनासिविह +
तेषां खगं न कुर्वन्ति यान्ति स्वर्गे निरामयम् ।४१॥
श्रीनारायणीश्रीरुवाच--
अधघातविखाऽपि च ये षातकाः सन्ति मानवाः।
तंस्तन् वेदितुमिच्छामि प्रदर्शय दरेऽत्र मे ॥५२॥
श्रीपुरुषोत्तम उवाच--
श्णु लक्षि कथयामि ` तादशान् मानवानपिं।
सर्िसवित्वाऽ्पि जना हिसकाः संमवन्ति तान् ॥४३॥
घातवदूःखदो यः स्याद् घातकः स तु कीर्तितः।
धातक्त् फख्द्श्रापि घातकः सम्प्रकीरत्यते |४५॥
छ द्वापरयुगसन्तानः
२६५
रर
मिष्चके स्वयमाहूय भिक्चाथै तिथिवर्जितम् |
बरूवान्नास्तीति यः काठे विचाद् भिष्ठहणं ठ॒॒तम् ॥४५॥
स्यायस्थितं तु यो राजा दण्ड्यं मतला ततः परम्|
वृत्ति हरति तस्मात् स अीवहा इत्तिहारकः ॥४६॥
वषितानां गवां विध्नं तथाऽन्येषां करोत्ति यः|
जल्हा गोष्न एवापि प्राणा स भवेदिह ।॥४७॥
यश्च दाल्लं नियमश्च ह्यासनं चोपदेरानम्।
हन्ति व्वाशो दुष्यति न्याया शाखरकारदा ॥५८॥।
निजपुरं युवतीं च सम्य सदो वरे
न॒ यच्छति कन्याहा धर्महा स॒ भवेदिह ॥४९॥
अधर्मिष्टश्च यः साधुद्धिजपूञ्यादि देहिषु ।
मर्ममेदं क्रियाच्छोकं पूम्यदा स॒ मतो मवेत् ॥५०॥
पंगोरन्धस्य मूखंस्य नार्याश्वाऽनाथदेहिनः
स्वस्वहर्तां भवति सर्व॑हा तथा ॥५१॥
ामारण्यवनादौ प्वाऽश्रमक्षेच्खहादिषु ।
अचिदाता स्वहा वै भामहा ब्रह्मक्म मतः ॥५२॥
विषदश्ार्स््निक्षेता रोधयिता च मर्द॑कः।
पादो मयमाग॑दर्शकोऽनिष्टोघथिप्रदः ॥५३॥
अभिवारप्रदो मिध्याकल्कदो यद्ःप्रदा |
राञ्यहा प्व कलायन्चसाघनादययपद्धारकः ॥ ५४}
अङ्क्टहाा तहा च॒ धर्महा यज्चहा तथा |
ल्प्रहा पार्हा पूजाघातको मक्तिघातकः ॥५५॥
गर्महया नेहा दृस्तथातको दिगा तथा।
बीजा मृष्कहा जअीग्युप्डुहयारक इष्टा ॥५६॥
रारूणां धिक्परव््ा च स्वै ते प्राणघातिनः।
मोक्चहया॒ चामहा प्रोक्तो नास्तिको व्रा मतः ॥५७॥
शीटहा धर्महा प्रोक्तः पापकृत् स्वर्म॑हा मतः।
सतीत्वदूषको नारीघ्रश्ोक्तो धर्मदा अपि ॥५८॥
बरह्मणः श्रीदरेर्भातिं दव्यक््ा मे परमात्मनः।
=
हनो भवन्ति ते तस्मात् सर्वैऽपि. ब्रह्मघातिनः ॥५९॥
निरया याम्बोका वै तेषां व॒ राश्वतीः समाः।
जीवहा
प्रेतभावास्तथा गर्म॑बाकषास्तिर्यगमवादयः ॥६०।|
नारकास्ते नरकस्था यत्र॒ कापि मवन्ति वै।
सर्वदा इःखभोक्नारः सुखडेखविवर्जिताः ॥६१॥
नदि तेषामयं ठोकः स्वर्ग नैव कुतोऽक्षरम् ।
किन्वु मद्धक्तिमासाय तरन्ति कृपया चिरात् ॥६२॥
३४
श्रीनारायणीश्रीरबाच--
ननु पापकराणां ते कपा वै जायते कथम् ।
तत्रापि घातकानां वै क्रूराणां लोकनारिनाम् ॥६३॥
श्रीपुरुषोत्तम उवाच--
श्रूणु नारायणीभचि | त्वं यथा मे चायते कृपा।
क्रमते विशदं चात्र वक्ष्यामि येन मोक्षणम् ॥६४]
घातकानां तीत््रेगवतां शपा भवन्ति चै,
प्राणिनां शापनिः्धासेः पुण्यहानिष्टुतं मवेत् ॥६५॥
शी घ दुःखभोगानासानन्त्युपतिष्ठति ।
ग्रहं द्वारः सुताः पुन्यः कुटुम्बं एशवो घनम् ॥६६॥
अचिरादेव नदयन्त दारिद्यं जायतेऽख्हम् ।
रोगा मयंकराश्वापि सर्वनाशोऽपि जायते ॥६७॥
अन्नरुचिख्वस्नाणां प्राक्तिः सर्वा विलीयते ।
भिक्षुकाः किंकरा यद्वत् कदर्यास्ते भ्रमन्ति च ॥६८॥
धिक्छाराऽमंगल्मः स्थानदहीना विवासितास्ततः)
श्ववस्लोके विभ्रमन्ति इःखदारि्यधर्षिताः ॥६९॥
दुःखान्येतानि संमुक्छवा चिरं वैयविवर्जिताः।
तितिक्षारहिता दुःखदण्डै्मादवमागताः ॥७०॥
शोचन्ति सुतरां क्वापि माग्ये दैवं हरिं तया।
हृदये शरणं यान्ति दुःखनिवारकं प्रति ॥७१॥
इदं दुःलमस्ह्यं मे लीवतां नाऽञऽ््वरे पुनः)
अदो नारायण | दुःखं मम नाक्षय चाऽसदहम् ॥५७२॥
खर्र ते पतितोऽस्मि चास्यं तवं निवास्य)
दानं पुण्यं तीर्थयात्रां करिष्ये सक्कियां शमाम् ॥७३॥
जपं सेवां सतां वापि करिष्ये मानतां इरेः।
तरतं तपो गुरोश्ापि प्रायध्िन्तं करोमि चः ॥७४॥
इत्येवं द्युभसंकस्पाः प्रजायन्तेऽव्षस्य वै ।
राजदण्डैर्लौकदण्डैदवदण्डैर्धिपद्रणे ॥७५॥
दुःखदण्डैर्याम्यदण्देमंहाकषशातिकषटकै ।
ग्रजायन्ते दभा बुद्धिस्ततो याति हृ इसम् ॥७६॥
धमं पुण्ये त्रतं भक्तिं जपं दानं श्चमं प्रति।
एवं श्भप्रसंयेन शुमक्रियाविघायिनां ॥५७॥
ममाक्पुण्यं प्राप्यते वै परापध्वंघो मनाङ् मनाक् |
रतैः पुण्यक्रियामिश्च सुयोगाः संमवन्त्ि च ॥७८॥
सुतां सेवा तीर्थसेवा परोपकार आर्जवम् |
मजनं धातपपिभ्यो मवं मे स्मरणं तथा ॥७९॥
२६६
एवं. चिरेण करर्याति मे शरणं सताम् ।
साधवो मम॒ मक्ताश्च मन्वदानं च माछिकाम् ॥८०॥
नामकीतनभक्तिं च
सत्संग कारयन्ति तम्|
एवं पुष्वोदये चित्ते नैर्मव्ये च पुरुषुवा ॥८१॥
जायते सखीयते बुुश्चता सम्पयते भितः।
शिष्यः स वैष्णवः सयाच जिासति इरि गुरुम् ॥८२॥
कथासस्संगसेवामिरवर्घते मजनेऽनिश्म् ।
आराधनाय; सोपानं यथा वथाऽधिरोहति ॥८३॥
तथा वतथोपाच्ना मे वर्धते प्रबला सुखा ।
वं दग्धाऽव एव स्यात् पुप्वरोवधिस्त्यपि ॥८४॥
ततो दास्य मम ासस्ततश्चात्मनिवेदिताम् |
त्तः कृपा मे भवति जायते पंक्तिपावनः |८५९॥
साधुवां जायते मक्तो सक्तो बा जायते समः ।
परधामाञ्दौ एवाऽ्पि जायते प्व मदेश्वरः ॥८६॥
एवं लक्षिमि | नसो नारायणो भवति सा कपा
कारणं तत्र बोद्धव्या मोक्दा मन्नियोजिता ॥ ८७]
पापाः पापतमाश्चापि तरन्त्येव चिरेण इ।
यातनाटुःखमोगाश्चाऽसह्यास्ते गुरुसटशाः ॥८८॥
दण्डा निवर्तने छोके भवन्ति हेतवः क्वचित् ।
एवमात्ताः प्रावो मां भजन्ति बहुदुःखिता: |८९॥
अर्थार्थिनश्च वै तद्वत् तरन्त्यपि न संशयः।
साधवस्तारकाः रशौघे चेन् मिरन्ति कृपावशाः ॥९०॥
. तेभ्यो दत्वा मनपरार्ोप्तरन्ति पापिनोऽपि च ।
मातः सम्पूज्य साधूंश्च बद्धान् प्रणम्य सर्वदा ॥९१॥
गुरून् समर्प्य विप्रश्च तरन्ति पापकोटितः |
अर्पयेद् वस्तुजातं च. तोषयेत् सा्ुसत्तमान् ॥९२॥
मम॒ भक्ताः शीख्ध्मां निः््पृहाः स्वादवर्थिताः।
पुण्ान्धयः साधवो ये तेभ्यो दन्तं महाफलम् ॥९३॥
कामक्रोधादिरहिताः सर्वसहा जितेन्धियाः |
तापसा दितमेवाश्च तेभ्यो दत्तं महाफटम् | ९५॥
अरागा ज्ानविज्चानपारगाः सत्थसद्रताः |
मोक्षमार्भरताः सन्तस्तेभ्यो दत्त महाफलम् ।९५॥
येषां शिष्याः गरतीक्षन्ते सुदृष्टिमिव कशरुकाः।
वेभ्यो दत्तं प्रजयेत सहसगुणितं चखिह ॥९६॥
शील्वाखियुक्ता ये कृशाऽऽ्यजीविकादयः ।
मिश्चकाः साधवो विभ्रास्तेषु दत्तं महाफलम् ॥९७॥
स्वभक्ताः स्व्हावासाः स्वव्यः स्वाश्रया द्विनाः।
पावनाश्चाथिनशरेत् स्युस्तेषु दत्त महाफलम् ॥९८॥
श्रीरुदमीनारायणसंहिता
र
3
यस्य सजाणि विन्ते बटवः साधवो खे।
भ॒ज्ञते यस्य॒ तस्यापि स्त्रे दत्त मह्यफलम् ॥९९॥
हतसव॑विधस्वाश्च मक्तिमा्रपरायणाः ।
अनाथाः साधवो ये स्युसतेषु दत्तं महाफलम् ॥ १००॥
पारायणस्थिता यज्ञस्थिता महोत्सवस्थिताः ।
तेभ्यः पूर्वमेव दत्तं सवै महाफलम् ॥१०१॥
साप्त्काङे कृशप्राणाः शद्रव्या; कृशवताः ।
तथापि साधुशीला ये तेभ्यो दत्तं महाफलम् ॥ १०२॥
व्यागवन्तश्च निःस्नेहा दम्ममानविव्चिताः।
साधवः साघुमूषा यै तेभ्यो दत्तं महाफलम् ॥१०२॥
जापका व्रह्ससर्वस्वा भक्षाचारास्तपस्विनः |
सन्तो सृषागन्ध्चल्यास्तेभ्यो दत्त महाफलम् ॥१०४॥
बाखास्पराधद्यूल्याश्च चारमाऽपराधवर्जिताः |
बहयाऽपराधशयल्या ये तेभ्यो दत्ते महाफलम् ॥१०५॥
सतां ये ठ कृपापातराण्वपि - मक्ता हरेस्तथा ।
साध्वीरन्तोषपा्ाणि तेभ्यो दत्ते महाफलम् ॥१०६॥
इत्येवं कमले ! दत्वा साधुभ्यो दानमुत्तमम् ।
अन्नजलाम्बरयोग्यवस्त्वात्मकं तरेत् ततः ॥१०७॥
नौका बै साधवः सन्ति पापिनः प्रस्तराः खड ।
साघुनौकास्तरन्त्येव तारयन्त्यपि चाऽऽधितान् ॥१०८॥
पठनच्छरव्रणाच्चास्य घातपापप्रणाशनम् ।
सुसेवाफलं प्राप्य स्वर्ग लभेत शाश्वतम् ॥१०९॥
तरृतीये
इतिश्रीटक्ष्मीनारायणीयसंहितायां द्वापरसन्ताने
स्वगंगामिनः, अधातविलाऽपि धातकिनः, कृपया
करमोद्धारः सस्सेवयोद्धारश्चेत्यादिनिरूपणनामा
नवतितमोऽध्यायः ॥ ९० |
श्रीनारायणीश्रीरुबच--
घातकिनां स्तां योगो यदि तैबोपनायते।
कथसुद्धरणं तेषां भवेत् कथय वोत्तमम् ॥ १॥
श्रीपुरुषोत्तम उवाच--
ताधवः सवतः श्रेष्ठा मिच्युन तदा सुषि ।
भेष्ठतीथैषु गन्तव्यमध्वराश्वघ्ये च वा॥२॥
कंमषूयं प्रगन्तव्ये तीये साता प्रसुच्यते।
ङुंकमवापिच्चतीर्थ गोमतीतीर्थमित्यपि ॥ ३॥
8 द्वापरयुगसन्तानः ॐ
२६७
४ न अ
स्वर्णरेखा महत्तीर्थं नारायण्हृद्ः स्वयम् ।
हिरण्यासंगमस्तीर्थ सोमनाये महत्तमम् ॥ ४॥
नर्मदासागरयोगश्च कारेशवर इत्यपि ।
भीदौट्ापि सह्याद्रिः पंपासरस्तथोतच्तपम् ॥ ५॥
दक्षिणोदधिभूतीरः सेचः कन्याङ्कुमारिका ।
गोदावरी चन्द्रभागा कावेरी सरयूस्तथा ॥६॥
गंगां च यमुना ब्रह्मपुत्रा सिन्धुः सरस्वती,
चन्द्रवीना शाल्वीना मानपींगा तथा सरित् ॥७॥
मेनकांगी च रिक्षंगी हंगशिक्चागिका तथा।
हो्यांगहा व्वामुरा च बीना यानाक्षिका तथा॥८॥
वाल्कृष्णसरश्चापिं द्विकलख्यसरस्तथा ।
अओबी च तरिता द्वीना वोल्णा च नीपरा तथा॥९॥
नारायणी सर्वदीर्घा विषतुर्यसरोवरम् ।
कड्ुनदी नायजीरा चित्तं ठंगानिकं सरः ॥१०॥
आमजाना सस्चिपि भिश्चूरी मीनकंञ्चकी |
सुीवनस्से विनिषेगं सुपार सरः ॥११॥
एरसरः कारुलिगी तथान्याः सरितः शमाः।
यत्र॒ यत्राऽहं मुनिभिः सद स्नातः सरिखु वै॥१२॥
सरोवरेषु खातेषु समुद्रेषु क्षितौ रमे!।
तत्र॒ तत्रैव तीर्थस्य विधिना स्नानतस्वतथा ॥१३।
घातपापनि न्यन्ति पुनथेन्नाऽऽचरेद् यदि।
मस्मतिमाऽ्यरतवार्भिः सनातः श्॒ुद्धघति तस्चणात् ॥ १४)
मत्पसादाऽ्शनेनाऽपि मम सेवादिभिस्तथा |
देवाख्यादिनिर्भित्या खयः शुद्धयति घातकः ॥९५॥
मन्दिरदेर्विनिर्माता मन्मूर्तिस्थापकस्तथा ।
साध्व प्राणदाता ष्व धर्मार्थं प्राणदायकः ॥१६॥
छदडवत्येव महापापाद् घातकाख्यात् समूख्तः ।
पुष्करं मानसं चापि माल्यो गिरीश्वरः ॥१७
बद्विकश्चमतीर्थे ष्व पावनानि समस्ततः]
मा्रतीर्थं पितरि निषेवेत दहयतन्दरितः ॥१८॥
गुरतीर्थं सतीतीर्थ निषेवेत प्रयतः ।
कान्ततीर्थं॑ ज्ञानतीर्थं वामीयं ततः परम् ॥१९॥
मक्तितीथै परं तस्मादहं सर्वौतमोत्तमः।
मां निषेवेत सततं मुच्यते सर्वपातकैः ॥२०॥
यस्य॒ घातः कतस्तस्मै स्वणैदानं समपयेत्।
हस्तिदानं राज्यदानं म्रामदानं समाचरेत् ॥२९॥
वंशस्य जीविकादानं कन्यादानं तथाऽऽचरेत् ।
गोदानं पृथिवौदानं दद्याद् भातविनाश्षकम् ॥२२॥
दव्ाद् यद्वा खयं स्वं च भृत्यं वथाऽनुगं यथा।
दासं यथा यथा शिष्यं यथा कर्यं तथाऽऽ्पयेत् ॥२३॥
तेनाऽऽपि घातपापस्य नाशो भवति पद्मज ।
यथा तोषो भवेत् तच दयात् स्थे विशेषतः ॥२४॥
गृहं मूषाऽम्बरसम्पत्पदयूत् द्यात् समस्ततः ।
घातपापस्य नाशो वै तेन संजायतेऽपि च ॥२५॥
प्रभासं नैमिषारण्यं गन्धमादनपर्वतम् |
नीखद्वि चापि कैलासं कषत्रं च पौरुषोचमम् ॥२६॥
छयक्छ्तीर्थं भगुतुद्धं धर्मारण्ये च दण्डकम् ।
व्याघ्ारण्यं विपाशां च करतोयां च गण्डकीम् ॥२७॥
कर्म॑नाशां देवदारुबनं काट्जरं तथा|
ब्रह्मससो रामरहृदं चिचक्रूदं च विन्व्यकम् ॥२८॥
एवमादीनि तीर्थानि छत्व पापे विनश््यति।
विख्यातो हिमवान् पुण्यः सिद्धनारायणाधितः |२९॥
तन प्राणा यदि यान्ति प्रपूञ्य देवताुनीन्।
शद्धः सिद्धो दिवं यायाद् ब्रह्मलोकं सनातनम् ॥३०॥
कामं क्रोधं लोमे मदं जिताऽऽ््यं मातरम् |
पितरं च गुरं नत्वा गणेदं तीथ॑माविदोत् ॥३९॥
तस्य॒ पातकनाशश्च तीर्थामिगमनाद् मवेत् ।
अगम्यानि त॒ तीर्थानि स्म्रता पापमपानुदेत् ॥३२॥
ब्रह्य मेध्यं ब्रह्म पुण्यं व्रह्म स्वम्यमनुत्तमम् ।
साधवो ब्रह्म चेष्यु्छः पावनं ब्रह्म सव॑दा ॥६३॥
तदाश्रयं प्रङयोद्रै पानाः साधवः सद्ा ।
देवास्तु साधवो यज्ञमयजन्त हरिं हि माम् ॥३५]
येन कर्मणा नित्यमजनेन ष सेवया)
सेबातममकानि धर्माणि प्रथमान्युत्तमानि च ॥३५॥
माररसतेरध्मक्यैश्च मादापम्यं प्रशष्चन्त॒ ह ।
नाकं नित्यानन्दयुक्तं धाम चापुहिं साधवः ॥३६॥
यत्र॒ साध्या नित्यमुक्ता देवा वसन्ति सेवकाः।
अनादिनश्च वै पूव पूर्वतमा वसन्ध्यपि ॥२७॥
तेषामाश्रयकरणान्मुक्तिरेव नं संडायः ]
इदं रस्ये मे लक्षि श्रीपतेः परमाप्मनः ॥३८॥
ब्रह्मविद्या भजनं च मत्कथा - ध्यानमुत्सवः।
मन्मन्वदानमिव्येयिस्तारयन्ति निजाभितान् ॥३९॥
शरणागतरक्चा च मोक्चश्च. प्रापनाशनम् ।
भक्तिखामो ब्रह्मशीकं . मबन्ति साशुसंगमात् 1५०॥
कश्चिन्मम श्रीपरमात्मनः |
अजित्वा मां सत्तश्च मे॥४९)
इदं लक्षि! मतं
श्रृणुयात् स ल्मेद्धाम
२६८
र श्रीटक््मीनारायणसं दिता
2
सन्तारं निवघामि सवश्वपट्टसरोऽमितः ।
अनादिभीक्रष्णनारायणः श्रीकृष्णनामधरक् ।४९॥
यत्रेमे रोमथाद्माश्च षयः साधवोऽपरे ।
स्वतःप्रकाद्याः क्रषयो वसन्ति चाक्षरे तजे ॥४२॥
स॒ देशाः पावनो दधमि | जटं पापप्रणाश्चनम् ।
तपसा व्रह्च्यैण यन्नस््यागेन सेवया षण
गतिं तां मन स्मेदश्वष्रं संसेव्य यां स्मत् ।
स्प्र्टान्यश्वपद्ससेरदेर्गात्राणि देदिनाम् ॥(४५॥
येषां तेषां भवेन्मक्तिराक्षरी मे कृपाख्वात् ।
सर्वाण्यश्वपद्सरोज्ैः कार्याणि देदिनाम् ॥५६॥
र्माणि ते शवं स्यक्त्वा यास्यन्ति परमं पदम् ।
घातपापानिं सर्षाणि नद्यन्त्यश्चसरोवरे ॥४७॥
यावदस्थि मनुष्यस्य सरोवरेऽत्र तिष्ठति ]
तावद्भर्ष॑सदहखाणि स्वर्ग युक्तवा प्ररुव्यते ४८॥
प्वान्द्रायणसदखाणि वाश्वपट्रनङेन चै।
स्यान `नैव जायन्ते श्रेष्ठ चाश्वतयोजलम् ॥४९॥
कुकुमवापिकातीरथं चाश्वपटह्सरोवरम् ।
रोमशस्याऽऽश्रम्चैते सच्चिदुानन्दरूपिणः ॥५०॥
उभौ निक्षिपव्रेणवत्् पापान्य सरोवरे |
स्नातस्यैव व्रिनश्यन्ति मेक्षमाक् स मवेदिह ॥५१॥
भूतानामिह सवेषां दुःखोपहतचेतसाम् |
गतिमन्वेष्यमाणानां चाञश्वसरोऽधिका गतिः ॥५२॥
सनाचाराश्च ये केचिदधर्मशरणाश्च ये।
तेषां सक्तिप्रदं चाश्वसरोवरं मयाऽऽश्रितम् ॥५२॥
अधश्च प्रजठेरव्यातान् पापिनः युरुषाऽघमान् ।
पततो नरके चाश्वसरः स्म्रतं दहि तारयेत् ।५४॥
अमंगल ` अद्रिवाश्च कर्मवैः कृष्णतां गताः ।
तेऽश्वपद्रनछे स्नात्वा शिवाः श्का मवन्ति वै॥५५॥
ऊुङमवापिकाधूषिं जनो म्ना बिभति यः।
सोऽकंरूपस््वह॒ भूवा याति ब्रह्म सनातनम् ॥५६॥
अश्वपट्ृसरःक्षेनाऽनिलः सरति यं जनम् ।
तस्य पाप्मा बहुरूपः सदो नद्वयति मूलतः |५७॥
व्यसनैश्यापदामिश्च विनाोन्सुखमानवम् |
दर्चनादाक्षरं क्षेत्रं रक्षत्यथं पुनाति तम् ॥५८॥
वाङ्मनः्कर्म॑णां पिर्रस्तं जनं ठु पापिनम् ।
युंक्कमवापिका तूणं स्ता तास्यति ध्रुवम् ॥५९॥
सुप्ताऽवरान्. स्तपरान्. पितृन्. तारयते सरः ।
भरतं पौतं वीक्षितं च स्पष्टं तथाऽवगाहितम् |॥६०॥
दर्शनात् खर्चनात् पानाचाश्वपटेतिकीतंनात् )
पुनास्यपुण्यान् पुरुषान् शतशश्च सदखयः ॥६१॥
उक्रामद्धिश्च यः प्राणैः स्मरेत् लोमन्षीं ूमिकाम् ।
नमेत् हदाऽपि सहसा स॒ गतिं परमां व्रजेत् ॥६२॥
न कालच भयं तस्य न॒ पपिभ्यो यप्रात्तथा ।
अश्वपट्टसरःस्नातस्थेव मोक्षार्थिनरििइ ॥६३॥
श्रृणु लक्षि! द्विजस्वं विप्रत्वं साधुत्वमित्यपि)
गुणैः सञ्जायते सम्यगगुणास्तीथनिषेवणात् ॥६४॥
तीर्थं ठु स्थावरं चापि जंगमं चाप्मसंरिथतम् ।
स्थावरं पम योगेन जंगमे साधवो मम ॥६५॥
आसस्थोऽदं ष्ान्तरात्मा तीरथ॑त्रयं दहि तारकम् ।
गुणः पुण्येन वच्ायान्ति दोषाः पापेन देदिनाम् ॥६६॥
पुण्यं सत्कार्यकरणैः सन्ति कार्याणि वै शर्णु]
मम॒ प्रूजा मम व्यानं मम कीत॑नशुत्मम् ॥६७॥
मम॒ कर्मकलापश्च मम सेवा निरन्तरम् 1
मम॒ स्तां त्तेवनं च पुष्पहाराच॑नादिभिः ॥६८॥
लल्भोजनदानायैः पादसंवाहनादिभिः ।
नैवेद्यार्षणगन्धाव्याऽम्बरकुकुमसस्फलैः ॥६९॥
अआरार्रिकनमःप्रदक्षिणस्तिष्षमाप्नैः ॥
यक्ञयागाद्यश्चापि होमा अतिथिसेवनम् ॥७०॥
अनाथग्रलादिसेवा सतीसाध्वीग्रपूजनम् ।
महीमानस्वागतादिं मोविग्रादिप्रतेवनम् ॥७१॥
क्तानां जस्छानां च पिोगुरोश्च सेवनम् ।
माखाजपश् लोकानामुपकारविधापनम् ॥७२॥
दत्येवमादीनि कार्याणि कूपसरोबिषापनम् ।
उचानशालाकरणं विश्नान्तद्रुमरोपणम् ॥७३॥
ग्रपासत्रादिकरणं दानक्षेवादिरक्षणम् ।
बद्धानां माननं नित्यं चाशितानां च रक्षणम् ॥७४॥
दैवं पैत्यं साधवं च सतका्य स्वेष्टदैविकम् ।
दैशिकं कानदानादि मक्तिदानादिकं तथा ॥७५॥
एवमादीनि वत सत्कार्याणि श्चमानि वै।
तेन युणामवन्त्येव शीख््रतादयः श्चुभाः ॥७६॥
गुणैः साधुप्वमेवाऽपि ब्रहिष्ठसव॑च जायते ।
युक्तिरमक्तिः करे तस्य॒ कर्त्॑यं नाऽवशिष्यते ॥५७७॥
पुरा कश्चिद् द्िजापुत्रो नाम्ना छ्ृशांग रेच्छिकम् ।
मिषं मवधुयं चोवाह श्कययोजितम् ॥७८॥
दण्डेन तादयामास तीत्रराकुयुतेन वै।
रुधिरं तेन निभिय निःखतं तननितम्बतः ॥७९॥
४९ द्वपिरथुगसन्तानः %
२६९
[2
तद् दष्टा महिषी माता सशोका पुच्रष्द्धिनी।
दोषवन्तं तं सुतः प्राह मा शचः पुत्र | पापिनि ॥८०॥
नाघ्यं द्विजो भवव्येषरश्वाण्डाखो वाहकस्तव।
द्विजे दारुणता नत्ति द्विो मैत्रो मवेत् सदा ॥८९॥
द्विजैः सच्वयुतः स्याद्धि दयावान् रक्षकस्तथा ।
अर्दिखो मक्तिसप्पन्नः. सपेष्वाससमः शुचिः ॥८२॥
अटरोषे दण्डपाते च॒ चाण्डालो ङन्धकोऽथवा)
परवर्तते घातकश्च भरो निदंय उदुषः ॥८३॥
अथं पापो दयाहीनः खजात्ति तनुवतंते।
श्रव दार्यं वाक्यं महिष्या कर्शागकः ॥८४॥
पप्रच्छ महिषीं न्वा ब्रहि जानासि मां यदि।
माता मे ब्राह्मणी चास्ते केन वा दूषिता मवेत् ॥<८५॥
चाण्डालो हि कथं चाऽ महिषि | शंस मे द्ुतम्।
महिषी प्राह विप्राथां बृषञेन जनिस्तव ॥८६॥
क्षेत्रे खस्याऽन्विते रत्र शय्यायां ते पितुस्तदा ।
पितरि निर्गते क्षेत्रे सुसतोऽभूद् इषशोऽनुगः ॥८७॥
कर्म॑चारी स्ववास्याश्च सल्रीकोऽपि तदैकलः।
अन्घकारे ह्यनावीक्षवाऽऽगव्य ते जननी वदा ॥८८॥
शय्यायां सह ससा च कामभावं गता सती)
लन्धवती ततो ग्भ देवात् सवं वृषट्स्ततः ॥८९॥
जानाम्यहं समीपस्था क्षेत्रे बद्धा च बाछिका।
ख॒ त्वं व्रृष्ाद् विप्रायां जातश्वाण्डाखको ह्यसि ॥९०॥
दुंणस्ते निषेकादवै वर्तन्ते धातमारकाः।
भुत्वा कृशांगकष्वूणं॑ न्वा च जननीं तदा ॥९१॥
महिषीं च ततौ नखा क्षमाप्य महिषे ततः)
पापजन्मविनाशाथं तपस्येव स्थितोऽभवत् ॥९२॥
दातवे तत्र भूमौ क्षत्र तेये सुदारुणम् ।
तापयामास देवच महेन्द्रस्तमूपाययौ ॥९३॥
कृशांग ! तप्स्यसे किं त्वं कृषि त्यक्तवा युखप्रदाम् ।
वरं ददामि बद मे ह्यनवाप्य ददामि ते॥९४॥
कृशांगः पाह चाण्डाश्ाऽ्हं विप्रत्वकाक्षया।
तपामि देहि विप्रखं पित्रदोषं निवारय ॥९५॥
मेन्दः प्राह तं चाहो विप्रत्वं दुक्मं॑तव।
पिन्रदोषेण बीजै त्वं श्द्धो भषित नाऽ्॑सि।॥९६॥
प्रविनश्यति प्रत्युत तदुपारम यत्नतः |
पागिच्ं प्राप्यते चापि चाण्डाछ्त्वं न॒ नस्यति ॥९७॥
एवमूक्तवा ययाविन्द्रः कशां गस्ु॒ स्थित्तस्वथा ]
तपस्येव निधनार्थं वैप्रया्थं वा द्टक्रियः ॥९८॥
अतिष्ठदेकपादेनाऽपरं वर्षशतं तथा |
पुनश्वेन्रः समागव्योवाच विरम यनतः ॥९९॥
ब्राह्मण्यं दुम चैतत् साहसेन धिनङ्कष्यसि ।
नहि शक्यं निषेकरस्थं वरषठ्त्वं स्यपोदहिदठुम् ॥१००॥
एवंस्थिते तपोयत्नः शप्र त्वं न मविष्यसि।
तिर्थग्योनियतः स्वो यदि मानुष्यमच्छति ॥१०१॥
केनचित् पुण्ययोगेन चाण्डालो जायतते पुरा।
ततः सहलकाल्म्ते चद्रसवं विन्दते मुहुः ॥१०२॥
अथ काखान्तरे वैश्यो गहुभ॑त्वा ततः परम् |
क्षत्रियः पुण्ययोगेन जायते च ततः परम् ॥१०६॥
वरहमन्धुश्च कटेन ततो विप्रः प्रजायते ।
ततः काडान्तरे स्याच्च शओरोधिवश्च ततः परम् ॥१०५॥
विप्रघर्मान् पाख्यित्वा तितिक्षुः सातां त्रजेत् |
तत्र॒चेद्धपरशोकौ च कामद्धेषौ छ्ृशांगकः |॥१०५॥
अतिमानाऽतिवादौ चाऽविरोते पास्यतै त॒ तैः।
तस्मात्ते इषलेोत्थत्वं दुरं न स्वात् कदाचन ॥१०६॥
इत्युक्त्वा प्रययाविन्द्रः कृंशांगश्च ततो इटः।
४५ -4 ~~
सदख्षवषमपरं नेकपा ह्य तित ॥ १०७॥
४
ब्रह्चयपरः शद्धो चणन् ब्रह्म सनातनम् |
सथाऽऽगयो महेन्द्रश्च प्राह वरं च्णु श्रवम् ॥१०८॥
शांगः प्राह शीं मे सदखवर्षुत्तमम् |
तेन मे दीवा विप्रत्वं मदेन न वाऽपरम् ॥६०९॥
इन्द्रः श्राह प्रं कामं वृणीष्व मातु भिमताम् |
चाण्डालबीजजातस्य वेया तेऽयं परिभरमः ॥११०॥
इत्युक्तवा प्रथयाविन्द्रः कृखंगश्च ततः परम् |
अश्वपडसरः प्राप्याऽतिष्ठद् वर्षसहखकम् ॥१११॥
वाघयुमात्नादानः क्ृशोऽभवच्छुष्कस्तरर्थथा 1
पपातोर्ग्यो मरणाय तावदिनद्र उपाययौ ॥११२॥
जग्राह पतितं चैनं वरदानदयापरः ।
प्राह वरं ब्रणीष्वाऽत्र ददामि वे कृशांगक ॥११३॥
करशांगको षरं वते ब्राह्मण्यं देहि से सदा]
इन्द्रः प्राह न ते तद्वै दुम सुम कचित् ।॥९९५॥
कोच्विषतपोभिश्च प्रप्ते न द॒ सर्वथा
ब्ाहणिभ्योऽनुतरप्यस्ते पितरो देवतादयः ॥११५॥
भूदेबो ब्राह्मणश्चास्ते ब्राह्मण्ये तव दुम् ।
अन्यं वरं वृणीष्व त्वं॑ पूज्यत्वं श्रेष्ठतां च वा ॥११६॥
कर्ांगः प्राह चेन्द्र स्वं समर्थो नैव इयते ¦
कि मां वदसि इुःखाव्यं गतं मारयसे कथम् | ११७]
२७० % श्रीटक्ष्मीनारायणसंहिता 8
†। 1-1-11
द्विजत्वं द॒ त्रिभिव॑गैः प्राप्यते रुणकमभिः। दिवोदासो महाभक्तोऽभवद् वाराणसीदरपः ।
द्विजत्वं चापि बिग्रत्वं समानं गुणकर्मभिः ॥११८॥ दहैदयेरेकदा युद्धे भ्ितो ययौ प्रयागकम् | २॥
उपवीतेन द्विजन्मा विज्ञनेन च विप्रता। मरद्रानं बस्पतेः पुत्रम्रषि ननाम सः।
ब्रह्मयोगेन तत्रैव ब्राह्मणत्वं प्रकीर्तितम् ॥११९] दुभ्लं निवेदयामास तततः ऋषेः प्रतापतः \३॥
निष्ठया ब्रह्मणि ब्रहवष्ठता मोक्षे ठु साघुता। प्रेष्टया च खतो जातो दिवोदासस्य योषिति ।
इत्येवं रुणयोगेन स्वै मवति साधितम् ॥१२०॥ प्रतदेनः स॒ गला च युवा वाराणसीं पुरीम् ॥४॥
विपाकेन प्रथिवी बहुरः्मोत्तमोत्तमा । ययुषे दयैः साकं परारमितास्॒॒दैदयाः।
पुण्यपाकेन , दाश्च वि्रसाुखरूपिणः ॥१२१॥ पलायनपरा गोः शरणं चाश्रमे गताः ॥५॥
गुणैः पथ्यगुणेयेक्षो राक्षसोऽपि रुणेरिह) गरत्दलो यथौ ष्टे प्राह भयु प्रणम्य च।
निगो युमः धतरिवादिः साुिश्च राट् ॥६२२॥ देहि मे रशुमूपाखान् वीतदन्यादिदैहयाच् ॥ ६ ॥
नरो नारायणश्वाऽपि कर्मगुणैः प्रजायते ।
शोच्यस्त्वं॒नैव जानीषे ब्राह्मण्यं धनयुत्तमम् ॥१२३॥
न्ध्वाऽपि नैव जानीवे क्षमो भवसि मानवान् ।
न योग्यस््वं वरं दातुं याहि शकर | निजालयम् | १२४॥
विग्रुणान् समास्थाय कथं नार्हामि. विप्रताम् ।
तपसा मे मात्रदोषः पितरदोषः क्षयं गतः | १२५
ब्ह्यणोऽस्मि न सन्देहो याहि राक्र | निजाख्यम् ।
प्वसुक्तो मचेनद्रो वै लक्षि } ददौ वरं ज्चभम् ॥१२६॥
कृशांग ! स्वं तपोभिश्च शुद्धोऽसि पावितोऽस्यपि ।
कशानुरभिरूपश्तवं ब्रह्मक्षत्राघमको भव ॥१२५७॥
सरवपूम्यो ब्राह्मणानां सदा प्यः सुरोत्तमः ।
विप्रोत्तमश्च ब्रहिष्टो भव ` क्पान्तरेष्वपि ॥१२८॥
गुणेत्वयाऽ्जितं चात्र विप्रस्वं च रुैस्तवः।
ब्र्िष्ठव्वं सदा प्रासं चाग्ित्यं पक्षमेव इ ॥१२९
इत्येवं वरदानं तु दता शक्रो ययौ दिवम्]
इरशागोऽमूत् कृशाय ह्यश्चपड्सरोवरे ॥ १३०॥
इदानतीर्थमनाऽऽस्ते रमे † ब्रविष्ठताप्रदम् ।
साध्व. पावनस्वं निखपत्वं प्रप्यतेऽत्र वै ॥१३१॥
इतिशीरक्षपीनाययणीयसंहितायां वतीये द्वापरसन्ताने
घातकिनां तीर्थयोगेन पावनत्वं, अंगमतीर्थं साघु-
जनाद्यः, अश्वपद्सरेवरे पुरा द्विजापुत्रस्य कशा-
गस्य वृषलोद्धवस्य श्वाण्डाल्तवेऽपि तपोभि-
शेन्द्रवरेण ब्रदिष्ठलन्राह्मण्यमयं कृशानुसं
व्वाऽमवदित्यादिनिरूपणनामा चैक-
नवतितमोऽध्यायः ॥ ९१ ॥
श्रीपुरषोत्तम खवाच--
श्रृणु नारायणीभि त्वं ब्राह्मण्ये वचनादपि।
सन्यजातेः पुरा जातं तथा लोके मविष्यति ॥९॥
तेषां वधाद् मविष्याम्यनणः परुः पां कुर ।
भ््गुः प्राह कृपाविष्टः क्षत्रिया नात्र सन्ति वै! ७॥
प्रतद॑नः प्रस्युबाचच कृतक्रत्योऽक्मि वै भृगो।
राज्ामोऽपि घ वीय॑ण स्वजाति व्याजिता मया॥८॥
प्रतर्दनो शगु मत्वा वीतहव्ये शखपं द्विजम् ।
विप्र भृगोडवनेन प्राणरक्षणदेतवे ॥ ९॥
स्यक्त्वा ययौ निजां राजधानीं वाराणसीं ततः।
श्गोक॑चनमात्रेण वीतहभ्योऽपि हैहयः ॥१०॥
भयेन क्षनेमावं संत्यक्तवा ब्रह्मर्षितां गतः।
तस्य॒ पुत्रो ग्रत्समदो विपर्पिषेदिकोऽमवत् ॥१६॥
तस्य द्विजः सुते्ाश्च विहविस्तस्य वै द्विजः
तस्य॒ विततव्यस्तस्य ठु . सव्यस्तस्य श्रवाद्विजः ॥१२॥
तस्य ऋषिस्तस्य पुत्रः प्रकाास्तस्य वाचिकः।
तस्य॒ प्रमितिर्विप्रश्च तस्य॒ ररः सुविप्रकः॥१३॥
तस्य श्नकस्तस्यैव शौनको विग्रसन्तमः।
एवं साधो्महर्षेश्च वचनाद् विप्रता तथा ॥१५।
ब्रह्मण्यता भवस्येव दीश्वयाऽपि भवेत्तथा |
दीक्षया अबिवर्णज्ाता भवन्ति ब्राह्मभोतच्तमाः ॥१५॥
साघवो वैष्णवाः स्वै विप्रा भच्युतगोघ्रजाः |
एवं रुणैर्ववसा च दीक्षया विप्रता भवेत् | १६॥
ब्राह्मणस्य णहे तिष्ठ्रावास्याद् यदि संस्छृतः।
आद्यणो -जायते सोऽपि -दधीतोऽके द्विजेन सः ॥१७॥
स्तन्यपो -बाख्को येन वर्धितोऽन्नजरादिभिः।
ताति समवाप्नोति ब्रह्मणे ब्राह्मणो भवेत् ॥१८॥
तपसा च चमक्करिराशीवादै्च वै द्विजाः! |
जायन्ते ब्राह्मणाश्चापि घरम॑कर्मादिशोमनाः ॥१९॥
श्रृणु लक्षि तथाऽन्यच्र समथा व्याकरोति हि ।
शंकरेण कतो नन्दी मानवोऽपि गणो निजः ॥२०॥
8 द्वापरयुगसन्तानः
२७१
[2
त॒ हरिणा कृता नारायणी निजा।
विश्वामित्रेण नरपः वरिशंर्देवताछृतः ॥२१॥
ता हराद्याः कृष्णेन गोखोके गोपिकाः चिवः ।
मासि मासि च सुयुम्नोऽमवन्नरोऽख तथा ॥२२॥
अधंनारीश्वरः शंमुर्विष्णुश्च मोहिनी तथा।
नरबीजे सर्व॑सष्टौ सता सुतोऽपि जायते ॥२३)
देवपुत्रा मानवाश्च काङयप्यः सर्वलः प्रजाः।
एवं बीजेऽपि वैवर््य जायते जातिरोधकम् ॥२५४॥
स्वेदनाश्वापि जायन्ते सवै विजातयः ख|
जेडेम्यश्च जडाश्वापि विजातथो भवन्त्यपि ॥२५॥
तस्माञ्जातिनं नियता सपक्षा गुणकर्मभिः।
साघुलं ख्व॑तः श्रेष्ठ प्रा्षव्यं श्ुमकर्ममिः॥२६॥
श्णु रुक्षिमि नहूषोऽमूत् सप॑स्तेनैव वर्ष्मणा ।
अगस्त्यस्य `प्रश्ापेन बहमानस्य तं दपम् ॥२५७॥
कर्पाषपाद्ः सहस वशिष्ठशापतोऽभवत् ।
राक्षसो दाद्शवर्षाण्यचरत् स वनान्तरे ॥२८॥
स्महस्या चाभवत् पत्युः रापाच्छिखा पुनश्च सा ।
वृन्दाऽमवन्तरसी सा बृश्षरूपा श्चणान्तरे ॥२९॥
रमाऽन्धिजा
हरिः शाख्म्रामरूपः काटी गौरी तथाऽभमवत् |
शनैश्चरः पन्नतिल्वं प्रप्त्चन््रो वबिडार्ताम् ॥३०॥
हरि्मरस्यादिरूपश्च = वहिः सुवरूपध्रक् ।
मंगास्वनस्तथा राजा वने स्नात्वा सरोवरे ॥२३९॥
ऋत पुत्रजनकोऽपि खरीलमाप्तो यथार्थतः ।
पुनः सा ऋषिभा्यीऽभूच्छतपुत्रपरसरवने ॥२२॥
श्रीनारायणीश्चीरुवाच--
कथं मंगास्वनो राजा नरो नारी तथाऽमवत् |
श्रोतुमिच्छामि कान्ताऽने कथां तां वद मे इरे ॥३३॥
श्रीपुरुषोत्तम उवाच--
पुरा भंगास्वनो नाम राजषिर्ध्मवान् श्चचिः।
अनपत्यः सख पुत्रेष्टिं समाचरत् क्रुं इमम् ॥३४॥
इन्द्र्रधानमावस्याऽसष्वादिन््रो रुषा ज्वछन्
विध्नं करुमियेषाऽपि स्रं नाऽवाप चै ततः ॥३५॥
यज्ञान्ते ठ कचिद्रजा मृगयार्थं वनं ययौ |
इन्द्रदिछद्रं परं ठभ्ध्वाऽऽगत्याऽऽविवेशा भूति ॥३६॥
अश्वसथं तं दपं दुरेऽरण्ये निनाय भ्रान्तिगम् |
राज्ञा च व्रषितस्तत्राऽ्पदयच्छ्ेष्ठं सरोवरम् ॥२७॥
सोऽश्वं संपाययामाच जं वन्ध पादपे।
स्वयं पीवा अं प्श्वात् स्नार्नं षक्र सरोवरे ॥३८॥
अवगाहनमतेण द्रुतं श्रीत्वमवा्षवान् }
दृष्टाऽऽ्मानं स्वीक्तं च त्रीडितोऽभवदेव च ॥३९॥
स्यचिन्तयम्युले कीटग् दर्शचिष्ये पुरे मम।
शतपुत्रा मम सन्ति तान्प्रवक्ष्यामि किन््िदम् ॥४०॥
एवं सष दुःखितो राज्ञा वचाश्वमारद्य ङच्छरृतः |
खां विहाय नगरीं यवाव्श्ेन वै च तम् ॥४९॥
पुत्रा दायश्च भृ्याश्च पौरा जानपदास्तदा ।
दृष्ट्या किं त्िदमेवेव्याश्चर्यं च विस्मयं मताः ॥४२॥
स॒ उवाच मृगयार्थं वनान्वरसरोवरे ।
गतः स्नातस्तावताऽ्हं श्जील्मापन्न एव इ ॥५३॥
यु्ेभ्यो मम॒ राच्यं सम्प्रददामि वनं ततः।
प्रयामीत्यमिधायैव द्वा राव्यं ययौ वनम् ॥४४॥
खीरूपा सा ऋषेः परनौ द्यमवत् स्वव॑हस्य ठु ।
स्वह आते पुत्रा राशां तस्यां ततोऽभवत् ।॥४५॥
सा तानादाय राच्यं स्वं ययौ पूर्वखुतान् प्रति)
प्राह यूयं ` पुरुषत्वे सुताः सीते सतारे ॥४६॥
एकन शुष्यतां र्यं श्रात्रूमावेन युत्रकाः।
पित्रमातृवन्ो मत्वा राज्यं बुुजिरे सह ॥४७॥
अयेन्द्रस्तच चागत्य भेदयामास पूर्वजान् ।
पित्रपुत्रा राञ्ययोग्धाः सखीपुत्रा न कदाचन ॥४८]
खीपुत्राः सन्ति विप्रावै न तेऽ्हन्ति दपासपदम् ।
तत॒ उत्तरजानाद मबन्तश्चोत्तमाः खद ॥४९॥
ूर्वेजाः क्षत्रियाः सन्ति भवदासा दहि ते मताः।
मा राच्यं ते प्रकुवन्ठु राज्ययोग्या हि मूषुराः ॥५०॥
इत्यन्योन्यं कारयित्वा वैरं युद्धेन नारिताः।
श्रत्वा दु तापसी माता र्रोद् शोकसंप्टुवा ॥'९१॥
इन्दरस्त्वागत्य तामाह केन दुःखेन रोदिषि।
विप्रल्पं द॒ तं प्राह मम॒ पूत्ररातद्रयम् ॥५२॥
युद्धेन नष्टं पिगरन्ध! ओोचामि तश्च रोदिमि।
इन्द्रः प्राह पुरा राज्ञ त्वया यक्नः स॒तेष्टिकः॥५३॥
विहितो मामनाद्स्य मम॒ दुःखे त्वया कतम् |
वैरं निर्यापितं राहि मया मा रोदनं कुर ॥५५॥
श्रुता राज्ञी निपपात पादवोः क्षम चाह वै।
ह्नद्रो वरं ददौ तस्थै जीवन्तु कै सुतास्तव ॥५५॥
सा प्राह चछखीसमुसन्ना जीवन्छु मम पुप्रकाः।
इन्द्रः प्राह कथं पूरवे न जीवन्तु बदाऽत्र मे,॥५६॥
२७
क शीरुक्ष्मीनारायणसंहिता
| च
साऽह चियाः परः स्नेह्योऽपययेषु न नरस्य वै।
तस्मादटुत्तरजाता मे स्वै जीवन्दु पुत्रकाः ।५७|)
इन्द्रः प्राह रते दे वै सव जीवन्तु ते सुत्ताः।
कृपया जीवयाम्येतान् राच्यं कुरवन्व॒ ते मिथः ॥५८॥
इत्युक्छ जीविताः सर्वे सत्पवक्न्याः सुपुत्रकाः।
अयेन्द्रो वरदानार्थं पुनः प्राहं चियं प्रति ॥५९॥
चरं द्रणु नस्तव नरीखं वा यत् प्रकाक्षसे।
स्री प्राह मे सदा स्नीले वास्त नैव नस्खकम् ॥९०॥
इन्द्रः प्राह कथं स्तवे पिरोषाभिनिवेदनम् ।
साऽष्् चछ्िया नर्योगे प्रीतिरभ्यधिका खदा ॥६१॥
कामसुखं च दशधा तष्यापि च्रीख्रूपिणी।
तथाऽस्न्द्रो वरं दस्य ययौ दिवं च सा सती ६२]
सख्रीरूपा प्वर्वहं कान्तं भङ्गास्वनाऽप्यसेवत।
प्रच्छ ख्रीस्वमार्वौँश्च कान्तं कान्तो अगाद् ताम् ॥६३॥
लियो मूढं हि दोषाणां ल्ुचित्ता श्रिनारिकाः)
पञ्चचूडाऽप्बरोवरा नारदायाऽऽह पृच्छते ॥६४॥
नारद् ! सख्रीस्वभावोऽस्ति चंचरः पुरुषाश्रयः ।
अच्खा चेते कान्तं रामकं रमणोसघुकम् ||६५॥
ऊुटीना रूपवत्यश्च नाथवत्यश्च योष्रितः |
मर्यादा न वर्तन्ते दोषोऽयं प्रमदानने ॥६६॥
खीं सदाऽभिवार्च्छन्ति युरुषाऽधीनताकरम् ।
गृहराण्यं सत्यधीनं वै पुमान् स्व्यधीन एव च ॥६७]
श,
अप्रयक्लाः सदा मोग्यजातानि शुज्ञते चल्ियः।
पूज्यन्ते मानमह॑न्ति मोहगवै॑ विदन्ति च ॥६८॥
आयोद्यमादिनिधिन्ताः सदा चेच्छन्ति भोग्यताम् ।
सख्रीखमिच्छन्ति सौभाग्यं दाव्यमेतत् च्िवाः सदा ॥६९॥।
अनुकरूलगरद्धिमतः सुरूपाम् स्ववदो स्थितान् ।
परानन्वरमासाद्य यजते स्वान् विद्ाय च ॥७०]]
अयं दोषो हि नारीणां महयानास्ते द्यमोष्वरः।
लियं हि यः प्रार्थयते ददातीष्टं पुनः पुनः ॥७१॥
इषव कुरुते सेवां निछजस्तं दहि य॒ज्जते।
मैव मिलति यावद्वै विमार्मवाहको नरः ॥७२॥
भवं नैव छऊुडप्बस्य मर्यादा नेतरस्य च।
राजदण्टमयं चेन्न व्यवायं याति तास्तदा ॥७३॥
नाऽगम्योऽस्ति नरः कोऽपि नाडऽणां वयसि गोरवम् ।
न रूपादौ दा््यमावः पुमानित्येव ते ७५
या रक्ष्यन्ते सर्वदानैः सर्वमानसपूरणैः।
तथापि सम्प्रसजन्ते ऊुन्जाऽन्धजडवामनैः ॥७५॥
प्रवतन्ते मिथः चिय्रः।
च्स्रमावा दुषपूर्यां दुर्निवम्याः स्वमर्तँमिः ॥७६॥
कामानामपि दातारं मनसां प्रियकारिणम् ।
पाट्कं न गणयन्ति कान्तं नायो हयनर्गसः ॥ज७]
र्यनुग्रह॒ एवाऽऽ्सां सख्यः पुमर्थं दइषङत् |
धमार्थमोक्षास्तमदु माः छखीणां ठु यौवने ।॥७८॥
साहसं कपटं मौल्यं लोभो गुसिलोऽद्रतम् |
अशोचं क्रूरता चापि दोषा मवन्ति योषिति ॥७९॥
याशयः स्वीयता सेवा तितिक्षा प्राण्दायिता।
मादेवं स्निग्धता वद्यं गुणा छेते तु योषिति ॥८०॥
दुभ्खे दुःखं सुखे सौख्यं हदयैक्यं धनैकता ।
अआत्मनिवेदिता दार्यं नारीषु प्रयशो गुणाः ॥८१॥
धरमदतिर्वतद्तिश्चास्तिक्वं पूजनं दरेः।
आतिथ्यं स्वजनकीर्तियुणाः शरेष्ठा हि योषिति ॥८२॥
दाने श्रषठयं उुडधम्नस्य कान्तनिन्दाश्रतिनं च।
क्षमा पार्नशक्तिश्च राणः सन्ति हि योष्रिति ॥८२॥
गृह का्यंकारिणीव्वं चोपा्जनमतिंष्तथा ।
व्ययभीरस्वमेवास्पि शुणाः सन्ति हि योषिति ॥८५]
कामदोषो महानासं
रासनं च छलं स्वाद्ांगमर्दनमित्यपि।
समुद्धिग्नमनःओान्तिुाः शन्ति हि योषिति ॥८५॥
वंशविस्तारकारित्वं वाखरक्षा गरदहाऽवनम् ।
परोपका्यीख्त्वं याणाः सन्ति हि योषिति ॥८६॥
इसन्तं प्रहसम्प्येता रुदन्तं प्ररुदन्ति च।
उद्विग्नं प्रियवाक्यैश्च सन्तोषयन्ति मायया ॥८७॥
वानरैणां तव॒ चाच्चव्यं मार्जरीणां ठु गुप्तता ।
कलहश्वक्रबाकीनां मूषिकाणां चरिता ॥८८॥
पिपीलिकानां चयनं मार्गणं गथ्पक्षिणाम् ।
सूर्योदयस्य प्राक्य्ये ह्यानन्द्स्य तु सूना ॥८९॥
शोको मृतैकपुत्रस्य मोख्यबुष्टस्य वै तथा।
मार्दवं स्ोरणस्यापि तेषषण्ये श्वुरस्य वै तथा ॥९०॥
एते धर्माः प्रमदासु वर्तन्ते वै विशेषतः।
पूवं सगे तदा नायः साच्वयः सत्य इहाऽमवन् ॥९१॥
स्वयं प्रजा देवसमा आखन् यान्ति दिवं हि ताः।
ततो मानवमोहार्थमसाध्वीर्विश्वमोहिनीः ॥९२॥
ब्रह्य!ऽखअत् क्रियाहीनाः कामक्रोधपरायणाः |
शय्यासनमलंकारमन्नपानमनार्यताम् ॥९३॥
स्त्रीभ्यः प्रजापतिः|
रक्षितं शक्या तनैव नार्यः कथंचन ||९४॥
दुर्वाग्भावं चोग्ररतिं ददौ
तैरधमेः
४ द्वापरयुगसन्तानः ॐ
२५
[न
तथापि क्षमि जायन्ते तपोत्रतोपवासनैः।
सतां सेवादिमिनर्यः पवित्रा लोकपावनाः |९५॥।
कृष्णपातित्रस्यपराः साष्व्यो भवन्ति योगतः
दोषान् दग्ध्वा दषीकावन्पक्ता जायन्त एव ताः ॥९६॥
यत्र क्वापि कुठे जाता विप्राधरिता द्विनास्वु ताः।
साध्वीदीक्चान्वितास्तास्वु साध्व्यः स्यो द्विजाश्च ताः ॥९७।
योगदीश्चान्विता विप्रा योगिन्यस्ता हि देवताः।
सांख्ययोगान्विताश्वाष्ठ॒ सुक्तान्यो ब्रह्मयोपितः ॥९८॥
हरेः पलीव्यमाप्न्ना ब्राह्मण्या इरिप्रियाः।
स्यागिन्धस्त्यागमापन्ना व्रह्मपियाः सदा मताः ॥९९
मोपालकन्या बरह्मणे प्राप्य गायतिकाऽभवत् |
पूज्या वन्या ब्राह्मणी खा ब्रह्माणी छोकमातरका |॥१००॥
शपस्व सुता प्राप्यं वसिष्ठं ब्रह्मणी द्चभा।
आर्षी चाऽखन्धतीनाम्नी पूज्या परतित्रताऽमवत् ॥१०६॥
कन्यास्तु बहुदर्णानां ष्णं प्राप्य च गोपिकाः |
काष्ण्यो जाताः करष्णकूपाः सिवः शयदधयन्ति योगतः ॥ १०२॥
राक्षस्यो देवमासाद देव्यो भवन्ति सर्वथा ।
पौलोमी वै मेन्दं ह॒ समाखाद दहि देवता ॥१०३॥
देव्यपि देवयानी च क्षत्रमाता्च मानवम् ।
ययातेहिणी भूत्वा मानवी सा व्यजायत ॥१०४॥
दक्षपुत्यश्च काधित्तु चान्द्रो देव्योऽभवन् दिवि ।
ध्मपल्यो देवताश्च ब्राह्मण्यः कऋषियोषितः 1 १०५॥
मनुपल्यस्ु मानव्यः काद्यप्यो बहुजातयः।
जातास्तरस्मान्न वै स्रीणां जातित्वं नियतं क्वचित् ॥ १०६॥
किमत्र बहुनोक्तेन मम पल्न्योऽ्दाऽ्बुदाः।
सर्व॑भूस्वःसत्यमहजंनपाताल्देहिजाः ॥ १०७॥
सवं जातिसमुत्पन्ना = मच्रोगाद् विग्रजातयः।
यज्ोपवीतधारिण्यो ब्रहयपरिया रमा इव ॥६०८॥
मव्य ` सन्ति चाभरैवाऽश्चकेत्रे मया सह।
ब्राह्मण्यः सर्वपूस्या वै दिव्या मदरूपधारिकाः॥१०९॥
सर्वा वै पारेश्र्वः पौरुपोत्तम्य द्रिका; ]
पाबन्यः सवेदष्टीनां श्रीभूंगा ` इव प्रियाः ॥११०॥
तस्माह्छक्षि ! मम॒ योगान्नारायणी यथा मवेत् |
दैवयोगाच्च देवी वै साघवी सा्ुयोगतः|॥११२॥
विप्रयोगाच्च॒विप्राणी ब्राह्मणी ब्रह्मयोगिनी।
सु्तयोयघ्व सुक्तानी सिद्धिः बिद्धअयोगिणी ॥११२॥
गणयोगाचच गणिका योगियोगाच्च योगिनी |
ईखयोगादीश्वराणि मनोर्योगात्त॒ मानवी ॥११३॥
३५
ग्रजायन्ते सत्ययोगत्् सरुती सदा |
तत्र सर्व॑ श्रेष्ठोऽहं श्रीपतिः पुरुषोत्तमः | ११४॥
मम .योगेन च पौरधोत्तमीलं पराप्परम् ।
म्रा्षव्यं मां भभित्वैव साध्वीत्वं साधुसेवया ॥११५॥
मोक्ष एव भवेद् यस्मात् त्द्रुहं शाश्वतं सदा ।
नार्यशववं
अदाश्वतं विदहयिव शाश्वतं समुपाश्चयेत् । ११६॥
पठनाच्छुवणादस्य ब्राह्मीत्वे चेह जायते।
सुक्तिरक्तिभवेच्चापि नारायणीत्वमीयते ॥ ११७॥
इतिशीच्श्छीनारायणीयसं हिताय वतीये द्वापरसन्तानेऽन्य-
जातीनामपि गुणत्रताष्वारदीक्षावरछापल्रादियोगेन तत्त-
जातिपरिवर्तनं ब्राह्ण्ये च जायतेऽत्रायैऽने कनिद्च॑नानि
भङ्गास्वनदपस्य नारीसे निदद्नमिस्यादिनिरूपण-
नामा द्वानवतितमोऽध्यायः ॥ ९२॥
श्ीपुरुषोत्तम उवाच--
श्रृणु लक्षमीह संसारे दुम सुल्मे तैः ।
तपोयिश्वारिषाः चापि रेवया वचापैणेन च॥१॥
ब्रह्मयोगवरख्स्याऽे नलान्यन्यानिं सर्वः ।
निम्नायन बरहमचर्थबछाग्रे इव पढने ॥ २॥
कथयामि कथां पूर्व॑मवां सीलग्ररक्षिणीम् ।
शिष्येण योभिना मार्या गुः शे प्ररक्षिता ॥३॥
देवशमाऽमवद् विग्रो महर्भिवै सुर्के]
तस्य॒ पत्ती स्चिनाम्नी रूपेण राधिकासमा॥४॥
रुणेेक्मीसमा दिव्ययौवना देवतोत्तमा ।
तस्या रूपेण चोन्मत्ता देषाः सिद्धाश्च मानवाः ॥ ५ ॥
अजायन्त ` विषेण मेदो मोहम्तिवाच् ।
व्यचिन्तयत् सदा तां ठ॒ समारब्धं क्षणान्तरे ॥ ६॥
देवद्माऽ्पि नाण स्वमावज्ञो यथोवलम् ।
रश्च तां निजावासे नैकान्तं प्रददौ कचित् ॥५॥
इन्द्रो गहुः क्षमाया्याश्रमोपान्ते गेषुकः |
तस्या खमा्मेवाऽपि नैषाऽल्मत तस्षणम् ॥ ८ ॥
बिभेति बिप्रशापद्वै दृष्टिपथं न गच्छति ।
प्रच्छन्नश्च मरथात्येव रूपान्तरेरनेकधा ॥ ९ ॥
देवशर्मा तपोयोगाजानातीन््रं गवेषिणम् )
कामुकं विदन्तं च वनोपान्ते षिवारिणम् ॥१०॥
तरतं कमना निजम्)
द्यितं . ब्रह्मयोगिनम् |) १६)
अथेकद्ा कषिरटक्षिम !
शिष्यमाहूय ` विपुलं
‰ श्रीखक्ष्मीनारायणसंहिता
[2
२७४
समर्थ रक्षणे चापि वर्मस्थं वष्वनस्थितम् 1
ब्रते मे वतते वृत्तिश्वाऽश्वपट्सरोवरे ।॥१२॥
दुंुमवापिकाक्षेते गमिष्यामि व्रतान्वितः)
ववावर्पास्यं॑त्रतं कृतवा चागमिष्यामि वै ततः ॥१२॥
सुचि सुरूपां पीं मे मेन्द्रो भोक्तुमिच्छति ।
मित्यं रक्षख चैनं स्वं शीख्मगो न वै मवेत् ।|१४॥
पातित्रघ्यं न न्येचाऽप्रमत्तो भव चेन्रकम् 1
इन्द्राच समायाति वद्रूपधरोऽनिशम् ॥१५॥
छचित् किरीटी वच्जधृक् क्वचिद्धन्वी च्व दण्डवान् ।
सृहूतेन त॒ चाण्डालः दिखी विप्रो उरी व्रती ।१६॥
ग्वीस्वासाः क्वचित् स्यूरः कृसोऽतिथिः क्वचिन्वथा ।
तापसो गौरवर्णो वा इथामः कचिद्धनेचरः ॥१७॥
बाो च्द्धो विचित्त वाक्षत्रो वैदयोऽपि दाक्तकः।
श्यको वा वायसो हंसो रगो व्याधो भवत्यपि ॥१८॥
राजञा देबोऽथवा दैव्यो भवत्येव च मूषकः।
यथा रखच्यो भवेद् योगस्तथा प्रवतंते हि सः |॥१९॥
मक्षिका मश्षकश्चापि पुष्पवह्धी भवत्यपि।
एवंभूतो महेन्द्रः स द्यते योग्यक्षुषा ॥२०॥
ख त्वं योग्योऽसि रश्षैनां चाऽप्रमत्तो हि तं प्रति,
यथा रुचि नाऽवलिदेत् तथेन्द्र प्रति जागहि ॥२९॥
विपुच्ध गुरोर्वाक्यं म्वा चिन्तापरोऽमवत्।
मायावी वीयषानिन्रो इुधषो बदुरूपधृक् ॥२२॥
कथं मया रक्षितव्याः गुर्वी विधाय चाश्रमम् ।
विचाय॑ बहूधा कायाऽऽ्वेदो शरेष्ठममन्यत ।।२३॥
खन्येन पौसषेणेयं न शक्या रक्षितुं यतः
सोऽहं बोगक्लेनैनां रक्षिष्यामि वपुष्यतः ||२४॥
इति निर्णीय विपः प्रषिचेश्च समाधिना।
कटेवरे गुरुपल्या उतरा च समादितः ॥२५॥
असक्तः पद्यपत्रस्थजटविन्दुमोऽभवत् ।
शव्या दे निं सूक्ष्मं देहं कृत्वा समन्ततः ॥२६॥
स्थर त व्यापकं देहं छीनं कृत्वा ठु योगतः।
स्थूलेनाऽपि विवेदाऽसौ गुरवीदेदेऽभितः खड ॥२७॥
णवं विष्टभ्य विपो ह्युवाच सा विवेद न।
ाठरमस्वं त॒ सप्पूणे मातरं सोऽभ्यरक्षत ॥२८॥
उवासाऽ्चेष्टमानः स छयेवाऽन्तर्दितोऽनिम् |
इन्द्रो दिव्यस्वरूपः सन् प्रविवेद् युवाऽऽश्रमम् ॥२९॥
लोभनीगयतमो भूरा सर्वगारशोमनः ।
सनि कमव्पताक्षौ चन्द्रकान्तिखमयुतिम् ॥२०॥
कोमलां युवतीं च्रे दृष्ट्व मोहमवाखजत् ।
सृश्मातिसृश्मवस्नान्तोपस्थदर्शनमोदिता ।२१॥
विस्मिता चातिरूपेण कोऽसीति वन्तुमिच्छुकी |
प्रल्युस्थावुमियेषाऽपि विष्टन्धा विपुदेन सा।{३२॥
उत्था न शशकैव निग्रहीता समाधिना।
इन्द्रस्तां सम्प्रहस्याऽड्ह युवतीं दत्तमानसाम् ।॥२३२॥)
त्वदर्थ व्वागतश्चाच्े महेन्द्रो देवताधिपः।
रति देहि समाथाहि षिमने दीघमेत्र मे ॥३५४॥
किन्तु सा न॒ शाववो्थातुं वक्तुं च रचन ।
विपुखः सवमाज्ञाय द्वयोस्त विचेष्टितम् ॥३५॥
बवन्ध ॒योगबन्पैः स तस्याः सर्वेन्द्रियाणि ह)
अथाञ्चेष्टं निर्विकायं इष्टेनद्रो त्रीडितोऽपि ताम् ।\२६॥
एष्चेदीति पुनः प्राह तदा ठु विपुढः खद्।
शरीरस्थः प्रप्युवाच भोः किमागमनं तव ॥३७॥
पुरन्दरो विचर्धैव निर्मनस्कोतचरं तदा,
अवेक्षत दिव्यदष्टया देहस्थं विपुर मुनिम्. ॥२८॥
घोरतपखिनं दष्ट शापभीतः पुरन्दरः ।
प्रवेपताऽमवत् स्तम्धो जडतुच्यः क्षणे तद् ॥३९॥
तूणं छ विपुलो देदहानिष्क्येनद्रं समत्रवीत् ।
दुष्टमानस दुष्टाम् पापबुद्धे घराऽधम ॥४०॥
मानुषीं ब्राह्मणीं धर्माद् भ्रंशयितुमना मवान् ।
समागतोऽस्ति दण्ड्योऽस्ति किन्त व्यजामि गच्छ वे ॥४६॥
गौतमेन मगंकस्तवं कृतस्तद्विस्मृतं दु किम् ।
जानि ल्वां दु्टचेष्टं तन्मयेवं रक्ष्यते ततः ॥[४९॥
याहि शीरं गुम स्वं मा निर्दहेद् रुष्िना।
मा कदाचित्पुनक्चैवं ऊख श्चयनिमन्व्रणम् ।४३॥
अमरस्याप्पि सत्यु तपसाऽऽकस्मिको भवेत् ।
न देवोन व्व विप्रो वा साधोरप्रे प्रतिष्ठति ।४४॥
साधुश्वाऽ्दं वब्रह्मशीढो योगो नारायणाश्रयः ।
गुरोः सेवां करोम्यत्र र्यो रक्षणं सदा |॥५५॥
ब्ह्वारी मवाम्यैव तव निग्रहणे क्षमः।
यादीव्युक्तश्च देवेन्द्रः सन्त्रस्तः प्रययौ दिवम् ।|४६॥
एवं स॒ विपुको निव्यं रक्षत्येव हि मातरम् |
अथेकदा तु सन्ध्यायां राक्षसो लोममरेणः ॥४७।॥
आगतस्तां सती हतं विपुरुप्तत्र तिष्ठति । ।
ूर्णं॒रुर्वी सश्ुतोस्य स्कन्धे कृष्वाऽम्बरे ययौ ॥४८॥
विपुलः सहसा वीक्ष्योत्पपाताम्बरवर््मना ।
जग्राह रक्षसं रोममषणं च गठे प्रदा ॥४९॥
द्वापरयुगसन्तानः
२७५
32 ~~ # 3
पाशं इत्वा स्रोधाऽस्य॒य्राणान् गुवीं स्च च।
राक्षसश्च व्यसुभूता पपातोर्व्यो भर्वंकरः ।५०॥
रुरवीर॒त्तोटय ष्वाकाो शनै र्यामवातरत् ।
विपुलः प्रणनामाऽपि मातरं च रश्च इ ।(५१॥
अथैकदा स्खुस्यः कपर्दको महाुरः।
्रमनाकारमागेण दष उनि निजाश्रमे ५२
विहरन्ती वृक्षमूले जट्पेचनकारिणीम् ।
अवातत्तार सहसा व्योम्नो महतश्च ताम्. ॥५३॥
प्रष्य परिजग्राह रुनि ययौ ततोऽम्बरे।
विपुलो वेगतः प्रष्े व्योमवाटेन चाऽद्रवत् ||५४।
सहसाऽ्थ्यृह्य तं दुष्टं कपरदैकं पुनर्ब॑सत्।
खष्टिातेन शिरक्ि मारवामास नैकधा ॥५५॥
बरहारन्धं भिमेदाऽस्य कपर्दकस्य षचाऽम्बरे |
मस्तकं वेशयामास्त गलन्तरे ततोऽसुरः ॥५६॥
मतिं ययौ निजां रुवं नीला व्योम्ना दतं हिसः।
विपुल्धाययौ पणकुटीं ओान्तोऽभवत्तदा ॥५७॥
प्व ररक्ष तां देवीं चादुमास्ये मुहुः ।
एकदा स रगुरस्तस्य परीक्षायै युरूपिणी ॥५८॥
द्वितीया ठ॒र्चिरभूतवा निर्जने त॒ तमोमये।
विपुलं परिजमराह धो्प्रान्ते रतीच्छया ॥५९॥
विपुलः शीख्सम्पन्नो ज्ञात्वा सच्यास्त॒ विकृतिम् ।
स्वयं पाषाणरूपोऽमूद् येगश्वयण पुत्तलः ॥६०॥
अथापि सा रचिः समाद्िषघत् पाषाणपुत्तरम् 1
तदा वविं पुत्तद्द्वै दादकं च भयंकरम् ॥६१॥
स्ीघमुत्पाद्वामास् विपुलः सा ददाह वच।
तत्याज विपु सचिस्वरूपो रुरुरत्छुकः ॥६२॥
एवं वै शीटरक्चायां सावधानं सुरिष्यकम् |
वीक्ष्य ठुतोष गुरुराट् ततश्चाऽहदयतां ययौ ॥६३॥
नेदं जनाति विगुखो रक्षत्येव रचि स्दा।
एव ठु विगतं चातुर्मास्यं व्रते गुरोस्ततः ॥६४॥
त्रतोस्थिताय गुरवे न्यवेदयत् समस्तकम् ।
यथा वि्रान्यागतानि यथा दूरीकृतानि च ॥६५॥
ठतोषर गुरुराद् सम्यक शरुत्वा शरस्य रक्षणम् ।
प्राह प्रीतोऽस्मि ते शिष्य शीरं रक्षितवान् यतः ॥६६॥
कृतवान् योगयैस्या चाऽऽविश्याऽपि शखीतनौ स्थितम् ।
रशषणं दुषटदेवाचचं सक्षसेभ्यः पुनः पुनः ॥६७॥
स्वयं रशसि नैवाऽपि स्परहावतीं रुधि तथा।
अतोऽहं ते प्रसन्नोऽस्मि सदा मुक्तः खी मव ॥६८॥
यदि रिष्यसत्तम |
६२...
स्वहं सत्वां दु्त्तमद्राक्ष
शपेयं समहं तत्र किन्तु स्वं धर्म॑र्यवान् ॥६९॥
विजयं सर्वथा प्रातः साधुस्तमेव वतसे ।
ववाइशानां सेवनाच्च मोक्षो भ्रुवो भविष्यति ॥७०॥
प्वाद्शाः साधवो रोके दुमा मोहवर्बिताः।
स्वयं प्राप्न पसियक्ता रुचिस्वथोपलात्मन ।|७१॥
स्वजनो पुरुषं नार्यो श्रामकश्ेद् भवेद्धि सः।
साधुश्वेत् स मवेत् तत्र नारी धमे वसेत्तदा ॥७२॥
सधुसंगः साधुतां च करोति शीकरक्चिणीम् ।
असाधुसंगमो हन्ति सतीत्वं साधुतां तथा ॥७३॥
ससाधुसंगति्मनारिनी दुःखदायिनी |
असत्वंगो इषं दन्ति षचाऽ्वरषे सत्करोति च ॥७४॥
अधर्मागमतो बृत्ति्दधि्मनोऽवकर्मसु
प्रवर्तन्ते ततश्वास्मा कस्मषेण तु हन्यते ।|७५॥
तस्मात् कुर्यात् प्रसत्संगं धर्म॑दां साधुसंगतिम् |
सत्संगः याश्वतः कोशः सत्संगः दोचधिः परः ॥७६॥
परठनाच्छरुवणादस्य स्मरणाद् वत॑नात्तथा ।
घममत्तयादिशीलानैचक्तसक्तिमवेननृणाम् ॥७७॥
इत्युक्तवा विररामाऽपि देक्शर्मां त॒प्रदमजे ||
विपुोऽपि िषेवे च गुं गुवीं च निस्पृहः ॥७८॥
इतिभरीर्ष्मीनारायणीयसंहितायां वतीये द्वापरसन्ताने
सर्व्॑रलाधिके ब्रह्मयोगवले रविब्राञण्याः सीररक्चणे
विपुराख्यरिष्यस्य योगिनो विजयः, इन्द्रस्य पराजयः,
खोममषेणकपद॑कराक्षतयोर्विनाश्ः गुयेः प्रसन्नताऽऽ-
शीरवादः, साघुप्वगौरवं चेस्यादिनिरूपण-
नामा तरिनवतितमोऽध्यायः ॥ ९३ ॥
श्रीपुरुषोत्तम उवाच--
श्रृणु नारायणीभि } स्वं महतामाभ्यात् सदा|
महत्वं चापि कल्याणं जायते धर्मर्णम् | १॥
सतां योगेन वै सर्वश्रेयांसि संभवन्ति दहि।
अत्रा ते कथयामि पुरादृततं श्चभास्पदम् ॥ २॥
आजनाभमिदं वर्ष दशसादखयोजनम् ।
सदयाद्वेः पश्चिमं माच्ागस्कराख्यं च यावता ॥३॥
सिंहारण्यं मध्यभागं भूभागे तीर्थमुत्तमम् ।
गोकर्णास्वं महर्षीणां निवासाल्यमभूत् पुरा ॥ ४॥
२५९
श्रीरुक्ष्मीनारायणसंहिता
र
प्रथिवी पश्चिमा हिसा,
खाता हय्टसाहस्षयोजना ॥ ५॥
अवदोषोऽस्य खण्डस्य द्वै सदसेऽवशिष्यते |
पृथ्वीखातोत्तरं . तीथ गोकर्भे चिरकालतः | ६॥
सामुद्र जल्मापन्नं सूमन क्षारवारिभिः।
तीर्थं मोकर्णक्षं च शारभं तीशैमित्यपि \७॥
चिहारण्यं समस्तं चे अख्मण्नं ततोऽभवत् ।
साध॑योजनविस्तारं गोकर्णं भूवं ह्यभूत् ।॥ ८ ॥
मोवर्णाख्यक्छषेः षिच हरावताररूपिणः ।
तवाऽसंख्यानि तीर्थानि उुनिदेवाख्यास्तथा | ९॥
अवसन् सिद्धसंघाश्च मुनथः संशितव्रतः |
निर्वाणं पर्थं प्रास्नाः पुनरादृत्तिवर्बिततम् ॥१०॥
तरेते सर्वदा ` ठक्षि प्रीत्या भूतगणैः सदह]
देव्या च सुवकैदैवैर्मिघ्यं वसत्ति शंकरः ।॥१९॥
सिद्धिकामा वसन्ति स्म मुनयस्तच केम्वन)
अचिरेणैव तस्विद्धि प्राप्नुवन्ति स्म तद्त् ॥१२॥
अम्भोधिसल्छि मग्नं वीक्ष्या्मादि मूतलम् |
सगरस्य सुतैः
दक्षिणा प्रथिवी
खाता
तपसां निधयः सन्तस्तथा प्रजाजना अपि ॥१२॥
साद्रि पूर्वमागस्थं निख्यर्थं समारुहन् |
वसन्तस्तत्र ते सन्तः सम्यरधा्य॑पर्स्म् ॥१४॥
उद्धारोपायमःवन्तश्रेष् साघुसमाश्रयम् ।
मचनद्रादौ तपस्यन्तं रामे गन्तुं प्रक्रमः | १५॥
मख्याचल्वासाश्च तथा नीलद्विवाचिनः |
देशमूवासिनशापि . रामं गन्तं प्रचक्रमुः | १६॥
दयष्कसुमित्तघर्माद्या मुनयः संशितव्रताः ।
ययुर्दिदक्षवो रमं मदेन्द्रमचटं प्रति ॥१७॥
अतीत्य सुबहून् देशान् वनानि द्रोणमापगाः |
असिदुर्वलशरेष् ददशयूराममण्डलम् || १८॥
प्रशान्तसर्वस्छाव्यं सथ्वुदुमशोमितम् ।
आश्रमं सम्प्रविदयैव दद्श्चः पर्श्प्रसुम् ।१९॥
अन्िनि ठ खखासीनं शिष्यैः परितं प्रम् ।
ववन्दिरे महामौनं पुपरूजाऽ्व्यादिभिर्दरिम् ॥२०॥
कृतातिथ्यारषीन् रामः स्मितपूर्वममाषत ।
स्वागतं वो महाभागाः पावितोऽदहं शछमागमैः॥२१।
सेवां ममार्म् षयो दर्शयन्तु करोमि वै।
रत्वा मदषयः माहर्गोकर्णाख्यं ठ भूतलम् ।२२॥
खनद्धिः सखागरजन्यैः पतितं सागराम्भसि)
उत्छास्तिर्णवजखछं क्षें तत् सर्व॑पावनम् ॥२३॥
उपलब्धुमभीप्सामो मवस्व द्पां
विष्णोरंशो भवानास्ते साधुः खतां बलोदयः} २४॥
भगोः पुत्रस्यर्चिकस्य जमदग्निः सखतोऽमलः)
तस्य॒ स्वं व्रह्मध्माऽ्ि ` समथोऽधि महाप्रयुः॥२५॥
तस्मात् कर्ठ॑मशक्यं तत्ते किञिन्नैव बिद्यते।
वाञ्च्छतार्थप्रदं त्वां चाभिवाचिठं समागताः | २६॥
स॒ त्वमास्मप्रभावेणं सपरुत्सायाऽ्णवोदकम् ।
केव गोकण॑मिस्याख्यं सिहारण्ये जले प्तम् ॥२५७॥
दाठमर्हसि भगवन्न सर्वादिषिसत्तमान् !
इति शर्वा ततो रामः प्राह योग्यं तपोधनाः ॥२८॥
करणीये सतां कार्यं नाऽ्व कार्थ विचारणा |
किन्तु शघ्राणि सन्न्यस्य तपः कटु समागदः ॥२९॥
धिना शख तदसाध्यं किं कर्तव्यं दिशन्तु माम् ।
छष्काचाः ऋषयः प्राहुः श्रूत्वा रामोदितं हि तम् ।॥३०॥
सतां संरक्षणार्थाय रख्संग्रहणं ठ यत्|
वतं प्रतिजां धमं बा सत्यं पोषयति ध्रुवम् ॥३१॥
न॒ च्यावय॒ते स्व्याद्वामन धर्महा तान्न वा|
तस्मात् साधुहितार्थाथ भवता अआद्यमायुधम् ॥३२॥
तेप - एव॒ मदत इतं तेऽत्र मविष्यति।
कुस ।
चम॑ एव मरस्तिन च्रितस्ते भविष्यति ॥२२॥
इत्युक्तः पर्धरक् च॒ विषाय साघुरक्षणम् ।
परं मागवतं धर्म सशखः सह चाययौ ॥३४॥
तपस्यक्वा सतां रक्षातपो धृत्वाऽम्बरे यथौ ।
स्याद्धि ग्वाययो पश्चान्मल्याचटमाययौ ॥३५॥
वर्णं सवाहयामाघ्च मेघगम्भीरया गिरा 1
अहं मुनिगणैः सार्ध॑मागतस्त्वदिदक्चया ॥३६॥
तस्मात् स्वरूपधृड मह्यं प्रचेतो देहि दशनम् |
पुनः युनश्चारि समाहूतो यदा नं चाययौ ॥३७॥
निस्तोयमर्ण्यं क्त॑मियेष रुषितो दहरिः।
आष्वम्य च धनुधूसवाऽऽरोप्य व्याधोषमाचरत् ॥६८॥
स्व्णपुंखं विशिखं च भार्गवं वहिदैवतम् ।
समन्ता महाघोरं सन्दधे षव ममोच इ ॥३९॥
ततश्वचाट वुधा सदौख्वनकानना |
पर्षोमं परमं जग्मुः सर्वलोकाश्च वाधयः |४०]
खदिग्दाहाऽध्रपटछैरमवन् संशृता दिशः
अखायिस्वाल्ता आपो विनारं प्रययुस्तदा ॥४९।
बभूव॒ वर्णो देवो गरविष्ठोऽपि शरायिना।
दग्धस्तूणै भस्मसादै समुद्रः द्रष्कतां ययो ॥४२॥
र द्रापरयुगसंन्तानः #
२७७
[2
तावद् ब्रह्मादयस्तत्राऽऽययुस्तुष्टुषुरीश्वरम् ।
अलं चाञऽ्कं हरे शास्ति रहाण परमेश्वर ॥५३]
अखाध्यं ते न॒ वे किञ्चिच्छ्रीपतेः परमात्ननः |`
वरुणो दग्धां यातो जलं नष्टं प्रजायते ॥४४॥
जरद्धीनं जगत् स्वे नाशं क्षणात् प्रयास्यति |
प्रसीद स्वं . कृपासिन्धो निवारयाऽछसरुस्णम् ॥५५॥
उञीव्ये च वरणं ज्छ्ेतुं सरं प्रमो।
नमस्वे स्द्ररूपाय संकषणाय ते नमः ॥५६॥
महाकाख्स्वरूपव मृध्युरूपाव ते नमः|
स्व॑संहारङ्त्ृणासाघुूपाय ते नमः ॥४७॥
क्षबान्तकाय देवानां हिताय च नमो नमः|
सतां हिताय रामाय श्रीहृस्ये ते नमः ॥४८॥
इतिस्ठतो हरिस्तन वीक्च देवान् पुरःस्थितान् ।
शान्तिमासाद्य वह्यं निजग्राह निद्धत्तये ॥४९॥
संहत्याऽ्ल्ं स्थितो रामो वद्णो नाशयतां मतः।
उजीवनार्थ तस्यैवाधिनीवाटो सुरादयः ॥९०॥]
ससमरस्तूर्णमायातौ ब्रह्मज्ञा र्सौषेः |
वारूणं मस्मचयनं हिषिचहुः समन्तरकैः (1\१॥
वरुणो भस्मतस्तत्रोजीवनं प्राप्य चोत्थितः
ऊताज्ञटिरमीति एव पप्रात रामपादयोः ॥५२९॥
उवाच रक्ष मां राम कृपया शरणागतम् |
अपराधमिमं नेव प्रगणय्य प्राभि माम् ॥५३॥
एवे ह्लुवाणं वणं रामः प्राह जलेश्वरम् ।
त्वत्तोये मेदिनीं पर्वं खनद्भिः सगरात्मजः ॥॥५४॥
अधो निपातितं तीर्थं गोकर्णमृषितेवितम्।
षां वासाय तत् क्षेत्रं प्रदेहि पूर्ववच्छुभम् ॥५५॥
मा जं तत्र चायादु योजनानां शतद्वये ।
गोकणे चापि च दर्पारके तीर्थे कदाचन ॥१५६॥
भवती सतीतीये तीर्थं तथा च श्चारभे।
श्ुखा वरूण सोमित्वंगीह्त्य संप्रपूज्य च ॥५७॥
भुवे दत्वा जीवनं च ल्न्ध्वा ययौ सुरैः सदह]
व्यस्मयन्त द॒ सुनयो दृष्ट्रा समस्य॒ विक्रमम् ॥५८॥
क्षयः स्थानमासाद्य परसेदुश्वातिदर्षिताः।
क्रृतक्रत्या श्रं राममाशिषरा समपूजयन् ।५९॥
तैराक्ञसो यथौ रामो मदेन्द्रपर्वतं प्रति।
तत्तोयनिग्खते क्षे्रे न्यूषुरमह्षवः ग्रजाः ॥६०॥
द्रीपाश्चान्तर्जछे ते च वर्तन्ते तीर्थरूपिणः।
मुनयो व्योममार्मेण विचरन्ति हि योगिनः ॥६१॥
इव्येवे साधुयोगेन रामयोगेन पद्मज ।
व्वविता प्रददौ भूमि जीवनं बरुणाय च ॥६९॥
हरिः प्रददौ तत्रैव तीर्थलामो भवल्ुन्ः।
सवं ददाति साधुर शक्ति शक्तिं समुद्तिम् ॥६३॥
पररोपकास्लीला वै साधवो द्यनिवर्तिनः।
श्रणु चान्यां कथां चापि स्जन्यां दितावद्ाम् ।६४॥
सू्पुत्रो ` बभूवाऽपि चेक्ष्वाङ्ैपसत्तमः।
अयोध्यायां च तद्रो कुबलाश्वोऽभवन्दृपः ॥६५॥
धार्मिकश्च महाद्चरो यच्वा साधुप्ररक्चकः |
दिमाख्यस्य निकटे ह्यत्तंकस्याऽऽ्रमान्तिके ६६
युण्धुनामा मधोः पुत्रौ रक्षसोऽमवदुखबणः।
तन्नाशाय कुवलाश्वं युयोजेोत्तंकं एव इ 1६७॥
सजोऽमवत् ऊुवल्छश्वो धुन्धुं नाश्चविंं॑सस्ट्।
सरेकविंरास्या पुचाणां सह सत्वरः ॥६८॥
तमाविदातप्ततो विष्णुर्भगवान् स्वेन तेजसा।
उत्तंकस्य नियोगेन टोकानां हितकाम्यया ॥६९॥
दिव्यैः पुष्यैश्च तं देवाः समन्तात् खमवाकिरन्। ..
घुन्धुश्चासीद् वाड्धकायामन्तस्तले हि मूते ॥७०॥
तत्र॒ ग्वा च राजा स्वतनयैः सह भूतलम्)
विंशकं खनयामास धुन्धुससादितस्तले ॥७१॥
घु्धुखेन वहि वै हयवाखजद् भयंकरम् ।
वहिना कुवलाश्वस्य पुत्रा दग्धाः समस्वतः ॥७२॥
चयो दुरं स्थितास्वन्ोवैरिता जीवसंुताः।
कुवखश्चो जलल्रेण रमयामास चानलम् ॥७३॥
ध॒न्धं च मारथामास्र रौवाऽस्ेण दहि सत्वरम् ।
उत्तंकं द्यामा मृतं तं . शाक्वरं दपः ॥५७५॥]
उततंकोऽपि प्रसन्ोऽमूद् बरं ददौ ठ सूखते ।
ददतश्वाऽक्षयं वित्तं शतुमिश्चाप्यध्रृष्यताम् ॥७\॥
घर्म रति च सततं स्वगं वातं तथाशक्षये।
पुत्राणां चाऽक्तयान् खोकान् ये चात्र राक्चसा हताः ॥५६॥
उत्तंकस्य प्रसादेन पचाययुर्दैवतास्तदा ।
निमानानि श्मादाय. पुत्रास्ते चैकविशतिः ॥७७॥
सदसाणि दिन्देहा . भूवा बिमानसंस्थिताः |
ययुः स्व पद्यतां वै सचां .जयनादिनाम् ॥५७८॥
एवमुषेः प्रतापेन राजञा विजयमाप्तवान् ।
पुत्राणां च्वाऽक्चयं स्वर्ग साधोः प्रतापतोऽभवत् ॥७९॥
सथेवं ` करुखाश्वस्य दटाश्चो जीववान. सुतः । -
तस्य वंहेऽभवद्राजा सत्यत्रतो महाव्रखः ॥ ८०॥
8 श्रीलक््मीनारायणसं हिता #
७८
2 व्ल
स॒ च विदर्भपतेरविवादे मण्डपे यवौ। संभवोऽ्ंमवस्याऽयं तदद्भुतमिवाभवत् ।
पाणिग्रहणकङे वै युद्धं कृत्वा महाग्ः ॥८६१।॥ विश्वमिवप्रसादेन त्रिशंकरुदिविं राजते ॥१००।
बलेन च ग्रतापोऽयं महानास्ते. साघोः ऋषरेस्तपरिवनः।
कामाद् वख मोहा संदर्भेण
भाविनोऽर्थस्य च बलद् भार्यो जहार मण्डपात् ॥८२॥
देवान् बिप्रानवमस्य पापं वै कृतवान् स च।
तेन॒ चय्थारुणाख्येन पितरा त्यक्तो ह्यधार्मिकः॥८३॥
कथितश्चापि वासाय श्वपकेः सड वै बहिः।
उवाखाऽ्पि बहिर्गत्वा श्वपाकाऽवसथान्तिके ॥८४॥
अथ द्वादशवर्षाणि नाघ्वर्ष॑त् पाकशासनः ।
विश्वामितरस्तदा देशे तपश्चकार दारणम् ॥८५॥
विश्वामित्रस्य प्ली च बहुपु्रकषमन्विता ।
कुडम्बमरणार्थाय व्यक्रीणाम्मध्यमं सुतम् ॥८६॥
ज्ञात्वा सत्यन्रतस्तद्रै मोक्षयामास तं सतम् ।
दत्वा बहूनि चाऽनानि सत्यवलोद्धवानि च ॥८५७॥
एषं सद्यवतस्तस्या भरणं द्यकरोत्तदा 1
विश्वामित्रस्य व॒ष्टवर्थ॑मनुकम्पार्थमिव्यपि ॥८८॥
विश्वामिचयुतो यश्च मोचितो गच्वो हि सः।
महषिश्वाऽमवच्छूसे वरतभक्तिसमन्वितः ॥८९]
तस्य॒ वतेन भक्तया च कपया च प्रतिज्ञया ।
विश्वामित्रकल्त्रादीन् सत्यव्रतो बभार ह ॥९०
वचिष्ठश्याऽमवद् राज्ये ` अय्यारणिपस्य वै ।
अयोध्यायां सत्यत्रते विमना इव सवथा ॥९१॥
इतिदेतो्वसिष्टे वै सत्यत्रतस्य भावना 1,
नाऽऽसीन्मनागपि तत्र भाषिनोऽथस्य वै बलात् ॥९२॥
सव्यत्रतोऽथ वै रोषाद् वसिष्ठस्याश्रमं यवौ ।
मोज्यादीनि समग्राणि जहार बाख्वत्तदां ॥९२॥
भोजयामास तत्सर्वं विश्वामित्रस्य चात्मजान् ।
वसिष्ठत्तं तदा प्राह नरिपापस्तवं सदाऽसि वै ॥९४॥
कन्या््रीहरणं वस्वेकं वचाण्डाठेनः निवेशनम् ।
मम॒ मोञ्यादिषरणं च्िशकु्वं ततो मतः ॥९५॥
विश्वामित्रस्ठु तपसा मिच्त्तो . ज्ञातवानिदम् ।
ग्रसन्नोऽभूद् घरं मदाद् देववत् सुखी मव ॥1९६॥
अथ चतरे स॒प्यृत्रतच्िशक्ुः पुण्य॒वामपि
सञ्चरीरो तजे स्वम सुक्तवा- राज्यमकण्टकम् ||९७॥
स्यारणौ मृते राज्येऽम्यषिचत् तं॑तरिशंकुकम् ।
ज्यं कृत्वा गयौ तेन वर्ष्मणा दिवमेव सः ॥९८॥
षतां देवतानां च वसिष्ठस्य च कौञ्चिकः।
विश्वामिनः सशरीरं दिवमारोपयन्दरपम् ॥९९॥
तस्माद्र साधवः सेव्या उद्धर्तासि हि पापिनाम् ॥१०९१॥
तस्य॒ सत्यरता भार्यां सुषुवे हस्चन्द्रकम् ।
रोहितस्तस्य पुत्रश्च विश्वामिन्क्घपाख्याः ।॥ १०२॥
तारिता बहुकटेश्च विश्वामित्रेण धीमता।
शाश्वतकीरत॑यो खोके कृताः लीपुत्रमूभतः ॥१०३॥
एतक्ते कथितं क्षमि साधोराश्नयणे खदा)
कल्याणं विविधे चापि जायते मोक्षणं ह्यपि ॥६०५४॥
इतिश्रीख््मीनारायणीयसंदितायां त्रतीये दवापरसन्ताने
परशुरामाभयेण शिहारण्यवाचिनां सागरमप्रस्य
गोकणैतीर्थस्य पुनर्खमः, उततंकर्षैः कपया
कुवलाश्वस्य धुन्धुनारत्वम्; ` विश्वामिचस्य
कपया सत्यत्रताख्यनिशंकोः सदेदस्वर्ग-
गामिखमित्यादिखादरुप्रतापव्भननामा
चवुर्नवतितमोऽष्यायः ॥ ९४ ॥
श्रीनारायणीश्रीर्वाच-
कि जप्यं सर्वदा कान्त! मामिनीमिः स्वसुक्तये।
कः परूञ्यः को नमस्कार्यो वद् मे सखीटपावश्चः॥ १॥
श्रीपुरषोत्तम इवाच--
भामिनीभिः सदा जप्यं श्रीकान्तेति सुखप्रदम् ।
मम॒ नामेत्तमं नाम समृक्ति ददामि तेन वै॥२॥
विधवामिर्हैरे इष्णनायायण प्रभो पते
इतिजप्ये मम नाम पुनः पुनः स्वसुक्तये॥ ३॥
कन्यकामिः खदा जप्यं राधावरेतिनाम मे,
वृद्धाभिः सर्वदा अप्य ल््मीनाराथणेति वै॥४॥
अनादिश्रीकृष्णनाराथणेति जप उचमः ।
स्वामिः प्रमदाभिश्च. कर्तन्यः सर्वसिद्धये ॥५॥
अहं पूज्यो नमस्कायैः श्रीकृष्णोवछछमः पतिः |
स्वर्णादिग्रतिमायां च पव्यावहं परेश्वरः | ६॥
श्रीनारायणीश्रीरवाच--
सर्वदा मानवैर्यत्र त्ते महोत्सवे गदे,
मन्दिरे दववपूलायां भाद्धे प्रवासने तथा॥ ७॥
%‰ द्वापरयुगसन्तानः 8 २७९
~
प्रस्थाने वा प्रवेदो वा विवाहे श्वमकर्मणि।
खृारंभे षिका हयुयमे ` विजयार्थिनि ॥ ८ ॥
अभ्युदये तया स्वास्थ्ये वैमनस्ये द्यनिष्टके।
शछमाञ्छमादौ कि जाप्यं स्वेष्टफलादिरन्धये ॥ ९}
श्रीपुरषोत्तम उवाच--
सर्व॒ खामदं श्चान्तिषुष्टिदं भयनाशनम् ।
रक्षाकरं शनुविश्रनाशकं साधुसम्मतम् ॥१०॥
व्रहमशरं प्रवक्ष्यामि सर्व॑पापविना्कम् ।
यत्र॒ चचिजपन् देही सर्वपापैः प्रमुच्यते ॥१९॥
युष्मान् भवते चैनं श्रीः सस्पेति चोत्तमा ।
अक्षरब्रह्मणा साम्यं धाम्नि यन्ममवुष्टये ॥१२॥
सुक्तानां मण्ड्छैः साकं विषितं वाच्यं तदा।
यदाऽ्दमगमं सष्टौ खया साकं छ पद्मे ॥१२॥
नमः शओीपरमेशाय नमोऽश्वराधिपाय
ष्व |
नमो ुक्ताधिनाथाय नमो ब्रह्मप्रियाजुषरे ॥१४॥
इरिप्रियादिपतये नमो नमोऽवतारिणे ।
नमोऽनादिङृष्णनारायणाय परमासने ॥१५॥
नम दैश्वरनाथायेश्वरीणीस्वामिने
नमो व्यूहाधिनाथाय वेष्णवीस्वाभिने
नमः|
नमः ॥१६
नमो ` नारायणीशाय श्रील्क्ष्पीश्चाय ते नमः।
नमोऽन्तर्यामिणे वेदनिधये ते नमो
नमः सदखरीर्षायाऽसंख्यनाम्ने च ते
विष्णवे रंभवेऽजञाय जिरूपाय च ते
सादिव्येभ्यो नमश्चापि वसुभ्यश्च नमो
सश्चिम्यां चं नमः सर्यसुरेभ्यश्च नमो
य॒देवेभ्य एवाऽ्पि कालाय मूष्यवे
विश्वदेवेभ्य एवापि पिदम्यश्च नमो
सिद्धेभ्यश्च सुनिभ्यश्च साघुम्यश्च नमो
गणेश्वरेभ्यः सर्वेभ्यः पादेभ्यो नमो
-साध्वीभ्यश्च सतीभ्यश्च देवीम्यश्च नमो
मातृभ्यश्च जनकेभ्यो ब्द्धेभ्यश्च नमो
विम्रेम्यः पूज्यवगभ्यस्तीयेभ्यश्च नमो
कम्मरयै महालक्ष्यै सन्तुष्टे नमो
मागिक्यायै प्रभावस्य प्रज्ञे च नमो
ल्क्स्यै श्रियै राधिकायै कमलायै नमो
श्रीमद्रोपाल्क्ृष्णाय ते महाविष्णवे
ससर्धिभ्यो मानवेम्यो ब्राह्मणेभ्यो नमो
नमः ॥ १५
नमः|
नमः ॥१८॥
नमः|
नमः ॥१९
नमः|
नमः ॥२०॥
मुदः |
नमः ॥२९॥
नमः।
नमः ॥ ६९२
नमः।
नमः | २३॥
नमः।
नमः ॥२५॥
नमः।
नमः ॥२५॥
चमःकारिपुरुषरेभ्यः सद्रुरुम्यो नमो नमः।
धर्माय भक्तै कृष्णाय इये च नमो नमः ॥२६॥
नराय तप्पूर्वजाय वृषजेम्यो नमो नमः|
दिक्पलेभ्यः समस्तेभ्यो लोकपाषेभ्य आनमः 1२५)
गुश्म्यो मोक्षदेम्यश्च शान्तिदेभ्यो नमो नमः।
पालकेम्यः पवित्रेभ्यः प्राबनेम्यो नपो नमः ॥२८॥
पावकेम्यश्च त्वेभ्यश्चशर्यम्यो नमो नमः)
सर्वाभ्यो ब्रह्मविद्याभ्यो मुक्तिदाभ्यो नमो नमः ॥२९॥
गर्वम्यः कामवेनुभ्बः सद्यो गहुन॑मो नमः|
तापसेभ्यः शीख्धर्मिम्यो बोगिम्यो नमो नमः ॥३०॥
सवत्मिनेष्नादिङृष्णनारायणाय ते नमः।
स्वत्तःप्रकाश्चरूपाय मन्त्राणां निधये नमः 1३९१
एते ब्रह्मस्वरूपास्तान् कीत॑येत् कीर्तिवर्धनान् ।
अवतारयोस्तथा सुक्तानीश्वरान् कीर्तयेत् सुरान् ॥३२॥
श्रीकृष्णं प्रमं ब्रह्य सव॑ल्ाख्प्रबोधितम् |
मगरे सर्वभूतानां पवित्रं कीतैयेद्धि माम् ॥३३॥
व्याधिप्रशमनं सिद्धिप्रदं च पुष्टिदं त्था]
कस्पं सायं ख्दा रात्रौ कीत॑येन्मां दिनेऽनिरम् ॥३४॥
त॒ एते देवताः सर्वकाय॑सिद्धिप्रदा नृणाम्
रक्षन्ति चामिवर्षन्ति कामान् पुष्णन्ति कीर्तिताः ॥३५॥
एते ठु नायकाः सवै साक्षिणः कर्म॑णामपि।
कीर्तितास्ते ततस्वष्टा व्यपोहन्व्यघ्चमं वचणाम् ॥३६॥
एवं केस्पं समुत्थाय नमस्कारान् सृह्ुश्वरेत्
नामिष्वौरभयं तस्य॒ न मार्गरतिरोधनम् ॥२५७॥
अश्चुम न भवेत्तस्य ह्वभं स्याद्वै पदे पदे)
दुःखो न मवेत्तस्य सस्तिमान् स्या्षणे क्षणे ॥३८॥
मदयन्ति सर्वपापानि सुपुण्यान्युद्धवन्ति च|
नद्रयन्ति व्याधयो रोगाः कटे स्वस्त्ययनं ष्वरेत् ॥२९॥
आत्मनश्च भुतानां च दाराणां च कुटुम्बिनाम् ।
घनानामोषधघीनां च र्चा ब्रह्मशरः क्रियात् ॥४५०॥
रणे नश्यन्ति रिपवो विजयः स्यात् प्रपाटिनः।
दैवे वैन्ये पठनीयं तप्यन्ति पितरः सुराः ॥४१॥
कष्मलं दूरमेव स्या्न्मस्यं च भवेत् ` सदा ।
प्रवासे छमका्ये च ब्रह्मरारस्य पाठनात् ॥४२॥
यरा सिद्धिर्मवेत् स्वेष्टकार्याणां नाऽ संशयः।
न च राजमयं तस्य श्वापदानां भये न च॥५२॥
न॒ भयं शघुतस्तस्य पिक्छाग्बोरगरक्षसाम् ।
नाऽग्न्यम्बुपवना काशाद् मूकम्पाद् प्रहतो भयम् ॥४५॥
२९८०
8 श्रीकक्ष्मीनारायणसंहिता
न
यत्र ब्रहम्चरः स्तोत्रं दुध्खं ततो विलीयते ।
न तत्र सिषे गाखः सम्पन्नासो नजायते ॥५१५॥
घनं दोवधिः पटतौ गावोऽस्य बहूवत्सिकाः |
एताद्यं ब्रह्मश्रस्तो्ं शरवद् . रक्षकम् | ४६॥
तभ्य ठक्षिमि समाख्यातं तथ्यं ब्रह्म. सनातनम्.।.
हदयं सर्वभूतानां भरतिभे वाच सनातनी ।॥४७॥
दिवं यान्ति स॒रान् जप्त्वा. महाविष्णु तथैश्वरान्।
छोकान् यान्ति प्रकीर््याऽतराऽवतारान् यान्ति धाम च ॥४८॥
मामनार्दिं दरिकृष्णौ नारायणं प्रकीर्त्य वु! :
ममाऽश्चरपदं यान्ति लक्ष्मी प्रकीर्य सम्पदः ९॥
जप्तवा राधां तथाऽश्विनौ रूपे यान्ति परोत्तमम् |
धर्मं स्परत्वा दृषं यान्ति ब्रह्य स्छरत्वाऽश्चयं युखम् 1५०
साधून् स्मृत्वा परं पुण्यं नैर्विन्न्यं यान्ति सर्वदा |
जप्यं ब्रह्यशरस्तोधे सर्वंकायार्थसिद्धये [५१॥
पूजनीयाः साधवश्च सर्व॑पापौपद्चान्तये ।
साधूनां द॒ परिभवः साध्येद्पि वचैश्वरान् ॥५२॥
साध्ुजनाम् सत्प्रताद्य कदाचन न॒ रिष्यत्ति।
सन्तः ` पूच्या नमरकायाः सवनीयाः परेशवत् ॥५३॥
सा्ुजनेषु. सततं वर्तितव्यं त॒ दीनवत् ।
सन्तो खोकानिमान् सर्वान् धारयन्ति दयारूवः ॥५४॥
भक्तियुक्ता भजनेन रक्षन्ति इारणागतान् ।
सन्तो वै ` मगवच्योगोन्महान्तो धर्मसेतवः |५५॥
स्ीधनत्यागिनः सन्तो वाणीसंयमयोगिनः ।
दशनीयाश्च भूतानां चओीख्युक्ता धृतत्रताः.॥५६॥
प्रमोक्षकाश्च लोकानां खछास्राणां परलकास्तथा
ठेखका द््ंकाश्चापि धमोद्यमपरावणाः ॥1५७॥
तपौ मरक्तिरध॑नं येषां श्रीहरिरविपुं नरम् |
आश्रयाः सव॑धर्माणां साधवो दिभ्यदद्षिनः ॥५८॥
मोक्षकामाः स्थिता भक्तौ ध्म च धर्म॑सेव॒षु।
याच् समाधित्य जीवन्ति भरजाः सर्वाश्च देहिनः ॥५९॥
साधवो व्रह्मघोपानाः पन्थानो सक्तिगामिनाम्)
यज्ञपुण्यप्रदातारे भोजनाय सनातनाः ॥६०॥
पिवरदेवोद्धारकाथ हव्यकव्याथमोजि नः]
आीवदिन लोकोरीछायन्ते माविकाद् भयात् ॥६१॥
सूर्याः सर्व॑प्रकोकानां नेच्ाणि रेविणां तथा।
सर्वंकथाश्रतिधना निपुणा मोक्षदायिनः ॥६२॥
गतित्ताः सर्व॑सत्वानामव्यात्मगतिचिन्तकाः ।
आरम्भान्तादिवोद्धासे गन्तारः पप्मां गतिम् ॥६३॥
आस्मयोधादिशोमनाः ।
विसक्ताः पापरदिता धूतपापाधिताख्याः | ६५४
निन्दा वबन्धनहीना अराग्रा निष्परिग्रहाः
मानाय मानिताः सद्धि्हात्ममिः प्रवैष्णवेः ।६५॥
पके खेप चन्दने च समामिष्टे कटौ स्ते
्षोमेऽजिने इकू च समा अनशने रताः |॥६६॥
परावरादिविज्ञाना
शोषयेयुश्च गात्राणि तपोभिर्वियया व्रतैः
देवतं ङुरयुस्ते स्दैवतं धनान्वितम् ॥६७॥
लोकानन्यान् . सृजेयुश्च तपोचखछद्धि साधवः
विप्राणामपि. ये विप्रा देवानामपि देवताः ॥६८॥
प्रमाणानां प्रमाणानि साघवः दाख्रभूषणाः।
येषां वृद्धश्च बाख्श्च निधंनोऽपि घनान्वितः ।\६९॥
नारी वापि नरो वापि समं मानं समरति
तपोवियाविशेषान्ु परं मानं समेति ।॥७०॥
अविद्वान् ब्रह्मविद्रान् वै सश्ुः पारं महसरम्।
विद्वान्. साधुः परब्रह्म पावनं पात्रमुत्तमम् ॥५७६॥
अबिद्रौश्चैव विद्धश्च साधु दैवतं महत्,
रमसाने ह्यपि तेजस्वी पावको नैव दुष्यति ॥७२॥
तथा संसार्क्रे वै साधुः क्वापि न दुष्यति।
यज्ञे इविर्टिहन् वहियंथा साधुः प्रसोमते ।॥७३॥
विप्राणां छ. हसे संमुजत्सु महाध्वरे)
साधोरसच्वे व्यर्थं॒स्यात् साघुनारायणो यतः ॥७४॥
साधवः सोमसुयादिपरपूज्यादश्वरेश्वराः |
साधूनां वै प्रपूजायामायुःकीर्तियंशो बलम् ॥७५॥
भक्तिसैत्तिदैवतं च वर्धन्तेऽदर्निदं सदा ।
ल्ेकालोकेशचराः साघुपूज्नकाः संभवन्ति ह ॥७६॥
धर्मकामो यक्चःभीयेगशान्तिघ्रु ।
देवतापिवरपूजाखु सन्तोध्याः साधवोऽमलाः ॥७७॥
साधवो दहि माधवास्से छेके चने पर च।
वास्वेयुर्जगत् क्व॑ सन्वुष्टाः श्रीपतिर्थया ॥७८॥
कद्यपस्य दे साधुरवैष्णवस्तापसो -यतिः।
ग्रणद्रह्लामिधश्चासीन्मानसो वेधसः सुतः ॥७९॥
शीलतो जरी छदो महैश्वयादिसिदिमान्।
माढाजपेऽतिमग्नश्च ` प्रायो मौनपरायणः ॥८०॥
मारीषः कदयपस्तं तु प्रातः प्रसेवते सदा।
पादसंवाहनाचैश्च ` भोज्यपानादिकापनैः ॥८९॥
साघुश्वाऽयं मजन् क्रष्णनारायणं हरिं चे माम्
ध्याने `प्रयो वतैते वै मम भक्तिपरायणः ॥८२॥
द्रपरयुगसन्वानः २८१
~ =
स स्वैरं चरते खोकान् दिव्यान् नार्गोश्च मानुषान् ।
पुनश्वायाव्याख्यं च कदयपस्य महामनः ॥८२॥
प्रणदरहचेकदा प्राह क्वं मां प्रभोजय)
दुग्धपाकं हयपूर्पौश्च कदयपस्तममो जयत् ॥८४॥
ग्रणद्रद्य ततः प्राह कश्यपं सेवकं स॒निम् ।
मयांयानि ग्रस्म्पिस्ठ पायसेन मदूर्हुः ॥८५॥
कदयपः कृतवान् सर्वं पायसेन विङरेपनम् ।
अस्नापयत् पायसेन ग्रणद्रह्यमहामुनिम् ॥८६॥
अथोत्थाय प्रणरद्योच्छिषिन पयस्तेन उ,
कड्यपस्याऽऽननं मूर्धानं चाऽलेपयृदित्यपि ॥८७॥
अथाऽन्तिके स्थितां दृष्ट युवतीमदितिं तथा)
हस्तेन सप्परिह्याऽच्म्पति पायसेन ताम् ॥८८॥
सखे वक्षसि कथ्यं च सक्थ्नोः प्रष्ठ नितम्बधोः।
व्यसृजच ततस्तां स म्रणद्रह्य स॒नीश्वरः ।॥८९॥
सअथाऽदिति पुनः प्राह पायसान्वितविग्रहाम् ।
वह॒ स्कन्धे निधायैव मां बदिः सर्धस्चिधौ |॥९०॥
अितिस्तं निधायेव स्कन्धे ययौ वदिस्तदा।
पल्तामिस्ताडयति ` मुनिस्तां ब्रालयौवनाम् ॥९२१॥
साऽपि साधुजने स्कन्धे इत्वा चचार ॒सर्व॑तः।
पदयतां सव॑लोकानां चाययौ सरह व्रति ॥९२॥
मनिः स राजमार्गेण स्कन्धस्थश्वाययौ ग्रहम् |
कश्यपस्य स्तोकमपि दुःखं नासीन्न चादितेः॥९३॥
शदे सागत्य पनिराट् पतितो भूतले द्वुतम् ।
स्कन्धान्तदा कश्यपश्चादितिस्तथाऽन्ययोषिंतः ॥९४॥
परिचर्या ग्रचक्रश्च- ग्रशीद् भगवन्निति)
ततः स इनिराट् स्वस्थो विलोक्य कश्यप तथा ॥९८॥
अदितिं प्राह वष्टासा देवमाता भविष्यसि ।
जितक्रोधो मवान् यस्मात् कश्यपोऽस्ति ततस्त्वह ॥९६॥
पिता स्वप्रभानां स्वं मविष्यसि न संशथः।
तव॒ वक्षे साधवश्च कोव्यषुदा हि मादृशाः ॥९७॥
वंशोद्धारकराः सर्व अ्रह्मध्यानपरायणाः ।
मविष्यन्ति तथा दारयुजे गहादिमेधिनः॥९८॥
सवैविधान्यपव्यानि भविष्यन्ति तवैव इ]
पुण्या कीर्तिस्तव नित्या मविष्यत्ति न संक्षयः ॥९९॥
तव॒ वंशो हरेशयापि प्राक्यानि पुनः पुनः|
मविष्यन्ति हि शेकानामृद्धाराथं हि क्यप ॥१००॥
न त्वांजरं वा रोगो बाऽदितिं चापि रमिष्यति |
सर्व॑खीणां प्रधाना व्वमदिते संभविष्यसि ॥१०१॥
४
एषैव ते इुद्धिरस्ठु साधून् प्रति सदा तव।
इत्युक्त्वा विररामाऽसौ सनात्वा शद्धो वभूव इ ॥१०२॥
प्राहाऽपृतप्रभोक्तारः पुत्रास्ते देवताः श्भाः।
भविष्यन्ति पायसान्नफलमाजः सदाऽदिते ॥१०३॥
अन्यासां दैवयोगेन प्रसदमागिनः कचित् ।
भविष्यन्ति तव स्रीणां कदयपत्वं सुखी भव ॥१०४॥
सर्वसमृद्धिष्तान्येव गृहाणि कदयपस्य वै।
भवन्तिति मुनिः प्राह तत्तथा तानि चाऽमवन् ॥१०५॥
एवं लक्षि प्रणदु्रह्मसाधोश्वाशीर्थचांसि वै।
सेवाश्च संशयद्यूल्याः फछिताः कदयपस्य ह ॥१०६॥
अदितेः फल्िताश्चापि साधोः सेवा हरिप्रसूः।
देबप्रसूरदितिवे जायते नाऽपरया खु; ॥१०७॥
साधोः सेवाफलं लक्षि भोगमोक्षप्रदं मवेत् ।
सर्वसम्पद्पदं चापि कामनापूरकं मवेत् ।॥१०८॥
पूच्यन्ते सततं स्वैः साधवो देवत्ादिभिः।
मानवैश्वापिं रोके दिग्यालैश्चश्वरादिमिः ॥१०९॥
एकतः सर्वभूतानां सेवनं चैकतः सताम् ।
खतां सेवाफलस्याऽगरेऽन्यानि नादन्ति षोडदीम् ॥ ; १०॥
पटनाच्छरृवणाच्चास्य सतां सेवाफकं लभेत् ।
सति मुक्तिं ल्मेचापि दाश्वताऽऽनन्दमाग् भवेत् ॥१११॥
इविभ्रीश्मीनासयणीयसंहितायां व्रतीये द्वापरसन्ताने
पूजनीयनमस्करणीयसाथुजनमाहा्वे प्रणदुत्रह्मसाधो-
सशीर्वादिन सेवया च कदयपत्याऽदि तेश्च देवता-
. माचपित्रखादिखन्धिरितिनिरूपणनामा पञ्च-
नवतितमोऽध्यायः } ९५ ॥
श्रीनारायणीश्रीरुकवाच--
सन्तो दरिभ॑वान् . धर्मः सती मोक्षश्च साधनम् ।
भक्तिशेत्यादिषु कान्त प्रमाणानि व॒ कानि वै॥१॥
नह्यप्रनाणसंघुषटं हदये न्चाध्य॒बस्यति ।
तस्मात् प्रामाणिकं कठं प्रमाणं तेषु किं मतम् ॥२॥
वद॒ मे शेकनाथ स्व॑ सरव॑िद्यादिदोवधिः।
यत्र मे संश्चयो न स्याष्छोकानां द॒ हिताय वै॥३॥
श्रीपुरुषोत्तम उवाच--
व्येष्ठमेव वु ।
श्णु स्वं रिवराजीश्रि प्रमाणं
मुहुमुहुः ॥ ४॥
ग्रस्यक्षं स्वेन यद्वस्तु स्वालोचितं
रम्
क श्रीरक्ष्मीनारयणसंहिता %
व्य प्। 2.
साक्षाभ्निर्णायवं दहि तत्।
भक्तिमन्तो निर्बासनास्तथा ॥ ५॥
परीक्षमीयाः सप्तवाऽपि शय्यायां शीरध्मणि |
हवसन म्तौ च भोगदानेन वासने ॥६॥
वरीक्षणीवाः खन्तो वै साश्वा तस्यथा छयित्।
आदिगने प्रवासे वा चिङतिर्यस्य नैव इ ॥७॥
शीष्ठिनस्ते मदासन्तो साययणाः स्वयं चि ।
सततं ब्हूवायां ठु भक्तौ यस्व श्रमोनवै॥८॥
नर्तने यायने सेकादौ च ल्जा न रुदधघति।
भक्विमन्तश्च वे साक्षाद् बोद्धव्याः साधवः छ्वमाः ॥ ९॥
भग वडवा देया धट्ताऽन्यास्तु साधवे]
न संते निर्मनाश्च स्वात् साक्षात् साधुखनिर्णवः ॥१०॥
वाना रसना चङ्ग परीक्षाविषयादि वै।
गरस्यक्षं॑ तु भवेद निणांयकं दितावम् ॥१९॥
मताटुयत्तका वाणी न॒ वक्तव्या कदाचन ।
नाध्लुमानं हि निर्दोषं सदा सेद्धेनुमन्तरा ॥१२॥
अद्धेदसमाकन्नं निश्चायकं न तद्धतरत्।
हरौ च्ष्णे मवि साक्षाचिहानां दर्ानं मम ॥९३॥
हस्तयोः पादयोश्वापि मूत्त चिह्ादिदरसनम् |
प्रयक्षे तु भगवते प्रमाणं चाच कीर्तितम् ॥ध्५ा
च्चह्धानां ठ माणं बै याञ्लं परम्परागतम् |
स्पासवाक्वास्मकं चापि तनूं वैदिकं तथा |१५॥
वेदाश्चापि प्रमाणें वै यन्मूतश्वायुधं च यत्।
क्खतं दिव्वष््चुषकै्ठा मसपश्ववर्तिभिः॥१६॥
चद्युधस्य रेखा स्यात् करे यस्व च वा प्दे।
स॒ ध्व मय्वान् सख स्यान्मानदादिस्वरूपधृक् ॥१७॥
वथ मत्वदयलत्रैरस्मि करे अचिद्ितः ।
चा्वाद् दिचयस्वरपश्च कोव्यन्जशरीरमापतिः | १८॥
षोडदाचिहवाच् वतै पादयोश्वापि वर्ष्मणि।
ऊतंर्य चिहवानसिमि साक्षाचक्रगदादिमान् ॥१९॥
पं परमभैर्गोधव्यो भगवान् पुरुषोत्तमः!
घमो लोकम्ववहार्सौख्वा्थ पून्यमानवैः ॥२०॥
ष्पा रीतिः सरणीया चेत्येवं निधितः स बै।
दानं परोपकरणं विवाहः पररक्षणम् ॥२१॥
छडन्यायाजनं चापि पूजनं वोद्रमस्तथा ।
इत्येवमादया मार्गाश्च देशकालनुखारतः ॥२२॥
सोखवार्थ चाप्यविनना्यं निश्चितो धर्म एव सः।
अतिवक्यं चातकम धर्मरूपं प्रकाशते ॥२२॥
परिचयेनेन्वश्च
सन्तः सीख्त्रता
सती साष्वी सदा बोध्या पातित्र्वादिसदषेः।
सहवासेन सा सदवासिन्या जुद्धयते सदा ॥२४॥
सदशर्याणि शानु लिखितानि मवन्ति वै।
चमत्कारास्तथा यासु इृद्यन्ते ताः सतीच्ियः ॥२५॥
मोक्वश्वासमनि रिक्तं क्टेशायेश्चाच बुद्ध्यते
सदा शान्तिः सुखं नैजं याश्चतश्च तथा भवेत् ॥२६॥
इत्येवं शृखलोकानां श्ाश्ववानन्ददायिनाम् ।
अनादिशरङ्कष्णनारायणस्यापि मयापि प्व ॥ २७॥
अक्षरादिस्थलानां च निवासप्वेन चाऽर्जनम् ।
मोक्षश्रैवं शाखरीत्या प्रलकषेणाऽपि वे मनाक् ॥२८॥
निशरेतव्यः सदा रक्षि मत्या प्राप्यः स वै मतः।
जञानमार्गेण बा श्रान्तिनारो विज्ञमरयी स्थितिः ॥२९॥
विञेया मोक्षरूपा सा शाघ्न तच प्रमाणकम् |
चमर्कारसमं मानं विद्यते नापरं प्रिये ।३०।
चमत्कार नमस्कारस्तच स्व॑ विदम्पति ।
प्रयक्षमनुमानं बोपमानं शब्द द्यपि ॥३१॥
यर्थापत्तिश्चोपलन्धिः संभवश्चेतिहासनम् ।
चेष्टा मौनं चाभिवित्तिः खप्नं दैवं च मानसम् ।२२॥
चवु्दशाऽपि मानानि व्वमत्कारे स्यन्ति वै।
तस्मात् सिद्धिस्वरूपं वै प्रमाणं वख्वत्तथा ॥३२॥
प्रत्यक्षं लिंद्धमेवापि सिद्धघाऽन्यथयते पुनः।
का वर्ता तत्र चाम्यानां प्रमाणानां तु पद्जे ॥३५॥
साधुजनान् प्रसेवस्व रषिम ! सत्कृत्य मानतः|
सत्यु सुक्तिस्तथा मुक्तिः सद्रतिः सस्यु सर्वथा ॥२५॥
हरिम भक्तिश्च मोक्षः सत्खु प्रवर्तते |
साधुता च सतीता च सर्व॑ सट्सु प्रवर्तते ।२६॥
शानं सेवा मम॒ मक्तिर्दानं सर्वविधं तथा]
धर्मां ॒ देते सर्वमूर्खन्याश्च सन्तोषणान्विताः |२७॥
सुखं तेषु प्रमोदश्च तेष्वानन्दः परो मतः।
मोक्षसतेषु हरेर्योगः साधुष्वेव भ्वेत् प्रिये | ॥३८॥
रजसा तमसा व्यासा नास्तिकाः साधुनिन्दकाः
निरथं ग्रतिपचन्ते साघुघर्माचसूधकाः ॥३९॥
ये ठु साधून् साधुधर्मं सेवं साधोरूपासते।
सत्याऽजवपराः सन्तस्ते भूत्वा यान्ति मत्पदम् ॥४०॥
धममभक्ति्ग॑तिस्तेषां मत्सेवोपासनाद् भवेत् ।
भक्तिमन्तो मम धाम प्रयान्ति साधवो हि ते ॥५१॥
8 द्वापरयुगसन्तानः $
ग्द
2
पुण्यमा्ाः स्वर्गलोकं प्रयान्ति गृहमेधिनः
साधवः शीरकप्पन्नाः शिष्टाचारा उपासकाः ॥५४२॥
पञ्चानामशनं दछा दोषमश्चन्ति साधवः
गां देवं भास्करं साघु सतीं गुरं तउपलिनम् ।५३॥
विप्रं बद्धं धार्मिकं च ये दुर्बन्ति प्रदक्षिणम् |
अत्तिथीनां च भृध्यानां कुदम्बिनां च योषिताम् ॥४४॥
आश्रितानां शस्णे चायतानां रक्षकाश्च ये।
गुरोः सेवारताश्चापि बद्धानां सेवकाश्च ये ॥भ्५
खदा द्येकान्तशीखश्च तीर्थवास्ा दस्प्रियाः।
ानवन्तश्च स्न्वुष्टाः सदा चातः दहुखभरताः ॥४६॥
चृद्धवष्वःपरकरतीरः स्वाध्यायनिरतास्तथा ।
निडन्तेन्दरियविषया बिना भ्रीपुरूषोत्तमम् (॥*५५॥
व्याधितानां प्व सर्वेषामायुष्याययभिनन्दिनः 1
त्वंकारवाचा रदिताः साधवः साधुभूषणाः ॥४८॥
यथा ख्वणमम्मोभिराष्टतं प्रविीयते ।
त्था सद्धयोऽर्पितं पापं सवं सथो विनयति ॥४९॥
बुद्धः पापं न गृदेत गूहमानं विवधंते।
कृत्वा साधुषु वचराख्येयं ते तस्पश्षमयन्ति दि ॥५०॥
भक्तियुक्तं चरेदधमे न धर्मध्वजिको भवेत् ।
धम॑वाणिजकाः स्वर्गे भुक्त्वा पुनः पतन्ति यत् ॥५९१॥
अरचंद् देवानदम्भेन सेषेताऽमायथा सतः ।
गुरुननुसरेद् भक्तया मोक्षा्थे दानमाचरेत् ।५२॥
भाग्ये खमञयेद् भक्तया सेवया तपखा त्रतैः।
भागघैयं ततो विन्देताऽयल्लोऽपि विना भमम्॥५३॥
नाऽखामकाले ठमते प्रयल्ैऽ्पि कृते सति]
लछामकाडे सतः प्रसेव्याऽजैयेत् तत्परं पदम् ॥५५॥
कृतं काले ह्यनाङ्ृषठं स्वयमागत्य तिष्ठति|
निष्फला न भवेत् सेवाऽऽशीर्वादेः सह कर्दिचित् ॥'९५॥
अधीत्य नीतिशाल्नाणि नीतियुक्तो न वचैद् यदि।
अघीतं विफछं तस्य निरथा्णां प्रदायकम् ॥५६॥
सम्प्राप्य मानुषे जन्म कर्तत्याऽपराधनः मम |
यदि नेह क्रियाता चेत् इतमन्यत्त॒ निष्फलम् ।॥५७॥
विद्यायुक्तो न चेद्धिद्यामास्ायथै योजयेव्यपि।
अशान्तः कृततरष्णश्च विदा तस्य॒ दि निष्फला ॥५८॥
विद्वान् शाति परिव्यव्य विद्ायाऽऽ्सप्रमोक्षणम् ।
लोक्या चेद्हति विष्फटं तस्य जीवनम् ॥५९]॥
इदं कृतं करिष्येऽपि कुर्वन्ति सजसादयः।
साच्िकाध्चेत्तयामागो निष्फलं तत्प्रजीवनम् |॥६०॥
परोपकारं रोकेभ्यो दशंयघ्येव मानितम् ।
स्वसमेभ्यः रिश्चयित्वा वाग्वयस्येव सद्यः ।(६१॥
मक्तिमार्भ न कुर्वन्ति देदिख्यार्धि गताः ख्यः ।
त॒ पव धर्महन्तारो वदिर्या न षान्तरे ॥६२॥
यदि विदामुपाश्नित्य जनः शन्ति समश्चते ।
सरवो्छष्टं फलं त्य सपपन्ने नाऽधिकं ततः ॥६३॥
न॒ विद्वान् विधया दीनं ब्च्यर्थम्रपश॑श्येत् ।
न विद्वान् धनिनो मूढान् स्तुवीत श्षुद्रकाम्यया 1} ६५॥
विदुषः श्वुद्रकामा न विद्या श्ुद्धमतेन च।
निस्यसन्तोषवान् विद्वान् साधुत्रसप्रमोदबाम् ॥६५॥
सा्ुविहुषोः समता सन्तोष चात्मदरने ।
सत्ये च वचने भक्तौ ब्रह्िष््वे परेश्वरे ॥६६॥
अथेच्छति समारभान् साहाय्यं चेन्न विन्दति,
उग्रं तपः समारोदेद्धयनुपं न प्रसेदति ॥६७॥
द्तमासाचते पश्चात् सेवा स्थृद्धिं ददाति ष।
अद्रोदेण च दी्ायुर्म॑त्तया सतां परं पदम् ॥६८॥
सद्धथो ददातत विपुलं सेवेत खततं सतः।
प्रियं कुर्याद् देिनां च जयं छन्ध्वाऽक्षरं व्रजेत् ॥६९॥
कलुषो नैव याचेत दस्िषु वसेन च।
खल्मेतरीं न वै कुर्यात् साधून् सेवेत मुद्तये ।॥७०॥
युखं प्वास्मस्थितं सुश्ज्याद् दायादः स्यात् सदा हरेः ।
पुत्रो मवेत् सतां व्यो मोक्षमिच्छेत् परेऽश्षरे ।॥७१॥
सतीः साध्वीन॑मस्छुर्याद् भजेत मां दरिं प्रम् ।
अर्पयेत् स्वसमस्तं वै मस्यैव मतपरायणः ॥७२॥
अनर्पितं विनस्येच विफटं चार्जितं श्रमात् ।
समर्प्यं तद्विधायैव दाश्वतं मोक्षणे ल्मेत् ॥७३॥
दानं धर्मस्य शन्तेश्च प्रमोदस्योप्सवस्य च।
सानन्दस्य ष कत॑न्यं चामृतस्याऽपि लन्धये ॥७४॥
सेवादानं ्रकर्तव्य सम्पदामपि सर्वथा ।
गृङ्म्बदानं च कर्तव्यं तत्तदासये ॥५७५॥
सत्का्यै चाश्व्ठीतैव नाऽस्य कदाचन|
धर्मबुद्धावाश्वसीत म्रव्तेत हुतं तदा ॥७६॥
घर्मः शीघ्रे त्राचरितो मत्तौ मनः ग्रबतयेत्।
भक्तिं कुर्व्नवाप्नोति पुत्रं मां परमेश्वरम् ॥७७॥
एवमेवाऽऽत्मनाऽऽत्मानं प्रापयन्ति हि धार्धिकाः।
परमात्माऽर्जनं स्याद्र धर्मो वै विजयप्रदः ॥७८॥
पञ्चमूतशरीराणां स्वेषां सदश्चातमनाम् ।
यत्र॒ परमो मुवो नैजस्ततराऽ्दं नियतो हरिः ॥७९॥
२८४
% श्रीरक्ष्मीनारायणसंहिता #
~
स्वेषां दल्यभावानां देहिनां धर्मवर््मनाम् ।
भक्तिः सेवा मोक्षदान्यौ गुरोः सतः पितुहैरेः ॥८०॥
साघुवंशास्य सेवा वै श्रेयः परमसुच्यते)
विपाप्मा च भवेततद्रत् सुखमेति प्रसेवनात् ॥८१॥
कल्मषाणां नारकं वे साधूनां सेवनं श्भम्)
अहोत्पननं वर्ष्मणा वेन्रियैः पापं तथाऽऽन्तैः ॥८२॥
जाघ्वाऽज्ञाव्वाऽ्पि सर्वं तदधीयते साधुसेवया ।
रात्रौ सन््यादिकारे वा जातं जपतो नश्यति ॥८३॥
साधुसेवा जपो मे च छ््बाति स्वस्तियोगिनम्।
तिर्यम्योनिर्विनच्येद् नरकं ` संकरादिकम् ॥८४॥]
न मयं न मरणे चाऽऽकस्मिकं ससपरसेवया |
सर्वगुदसत्वनादिश्रीकृष्णनारायणोऽसम्यदम् ॥८५॥
सवप्राणश्चान्तरात्माऽऽमनां पतिः परेश्वरः ।
समरणीयः सदा क्षमि तथाऽवतारकोययः ॥८६॥
मदाविष्णु्वाखुदेवो नारायणोऽपि विश्व
विष्णुः शिवः सती लक्ष्मीः राधा सूर्यश्च चन्द्रमाः ॥८७॥
स्मरणीया नरनारायणौ तत्पार््दा ` अपि।
यमो धूमोणया साकं गौयां साकं जछेश्वरः |॥८८॥
ऋडया धनेश्वरश्चापि गौः सुरमिर्मरुद्णः।
वाख्खिल्याः क्रषयश्च नारदाद्या महर्षयः ॥८९॥
उर्वशी श्रीहरेः पुत्री स्मरणीयाः प्रगे सदा।
आदित्या वसवो रद्राः साश्विनः पितरोऽपि षच ॥९०॥
धर्मः श्रुतं तपो दीक्षा भक्तिवुंहस्पतिस्तथा।
अश्वपट्सरश्चापि प्रभासं गोमती तथा ॥९१॥
गंगा रेवा गण्डकी च यमी सरयू्त्तमी।
नारायणी चेन्धतोया ग्रह्मपुत्री हिरण्वती ॥९२
पुष्करं बालकृष्णं च सरश्रापि सरस्वती ।
मेदर्दिमाल्यो विन्ध्य उरटो रैवतस्तथा ॥९३॥
मष्ट मल्यः सद्यो गन्धनमादन इत्यपि ।
समुद्राश्चापि त्वानि स्मरणीयानि ख्वंदा ॥९४५॥
पन्त सवै दिव्यदेवाः कौर्तिताऽकीर्विता अपि)
पान्वु सर्वे साधवश्च साध्व्यः पान्तु सदावतु माम् ।॥[९५॥
कम्भराश्रीः सदा पातु पाठ गोपालङ्कष्णकः।
पाठ मां पार्वती देवी प्रज्ञा पाठु च राधिकां ॥९६॥
बरह्यप्रियाः सदा पन्ु॒ हरिप्रियः प्रपान च।
गर्वश्च छ्कथ्ापि वेद्छमश्च प्रपान्वु माम् ॥९७॥
त्रीनतो ब्राह्मणः सखतःप्रकाद्य ईश्वरः |
मद्र युरङर॑दः स्वै पान्तु सदा ढ॒ माम् ॥९८॥
कुंकुमवापिका ` देवी क्षेत्रं वष्वाऽक्षरसंङकम् ।
साघ्ुखखयनाद्ाश्च पन्ु॒ मां परमेश्वराः ॥९९॥
इस्येव कीतयानश्च सुच्यते सर्वकः |
सत्वे प्रतिनर्न्दै्च मुच्यते सर्व॑तोभयात् ॥१००॥
ममाश्नितानां साधूनां संहितागदितात्मनाम् ।
लीलः स्मा ठभन्ते वै परं पदं ममाऽक्वरम् ॥१०२॥
मदाधितानां नारीणां साध्वीनां ब्रह्मयोषिताम् |
स्मरत्वा दिव्यचमत्कारान् ख्भन्ते परमंपदम् ॥१०२॥
इतिश्रीरक्षमीनाराथणीयसंहितायां वतीये द्वापरसन्ताने
श्रीह रिसत्पुरषध्म॑सतीजनमोक्षसाधनभक्तयादिषु श्रमाणानां
गतिः साधूनां समागमो बल्वत्प्रमाणं चमत्कारो बल्वत्तमं
चेप्यादिनिरूपणनामा षण्णवतित्तमोऽध्यायः ॥ ९६ ॥
श्रीनारायणीश्रीरुवाच--
कि कर्तव्यं मानवेन रोकम्यायामरश्ािना।
देहयात्रां लोकयानं किधर्मः सन् विभावयेत् ॥ १॥
श्रीपुर्षोत्तम उवाच--
्रोदं विद्टाय स्तैन्यं प्व॒ त्यक्तवा ग्यवायमित्यपि।
त्यक्तवा कायेन पापानि श्रेष्ठ सर्वं समाचरेत् ॥२॥
गराम्यवातां च पारष्यं वैद्यूलयं च मृषाव्चः।
वाचा चत्वारि सन्त्यज्य सस्ये संब्धादरेत् सदा ॥ ३॥
परस्वानामनाकाक्षां सर्वदेष्िषु मित्रताम् ।
कमंफलादावास्तिक्ये मनसा धारयेत् सदा ॥४॥
वासना नोद्धावयेच्र व्ष्णां स्य्ेत् परिग्रहम् |
भयद चं विदयैवाऽऽप्नना साधं समाश्रयेत् ॥ ५॥
सव॑स्वापणमासाद्य नवघाभक्तिमाषवरेत् )
मेणा व्यानेन मां छग्ध्वा व्रजेततु परमं पद्म् ॥ ६॥
प्वं स्दाऽऽचरेन्छष्ठं शमं हिते च सत्फलम् ।
अश्चमं विपरीतं च नाऽऽचरेत॒ कदाचन ॥७॥
माघः सेवां पितुः सेवां प्युः सेवां चलियास्तथा ।
गुरोः सेवां गवां सेवां कुर्याद् बद्धस्य सेवनम् ॥ ८ ॥
देवसेवां सतां सेवां स्तीतेवां समाचरेत् ।
आतिथ्यं च परोपकारादिकं चाचरेत् सदा ॥९॥
भजनं मे प्रकर्या दीनसेवां समाचरेत् |
छोकेवां राष्सेवां प्रजासेवां समाष्वरेत् ॥१०॥
तीर्थसेवां ब्रहसेवां मोक्षसेवां समाचरेत् |
श्ण ल्क्मि पुरा तीर्थं प्रसव्य साधुमण्डलम् ॥११॥
ई द्वापरयुगसन्तानः
२८५
[~
आख्प्नायनसंसश महषिमोक्षमाघ्वान् ।
सहारण्ये ` महातीे गोकणे ऋषिर् सवयम् ॥१२॥
लश्षवर्षाण्यवसत् सः साधूनां सेवया खुली ।
दशवर्षोऽभवद् यावत्तावत् सौरष्रदेशजः ॥१३॥
केशरिणीं निजां मद्वा प्रसू प्राह स बाख्कः,
मातमे जाय्ते चेच्छा सतां समागमे महुः ॥१५॥
अनित्यः खड संसारो मानुष्यं इमं तथा)
हरेरमत्तिर्दुक्मा च दुर्टमः सत्छमागमः ॥६५॥
ग्रहं च वाटिका पद्ध बान्धवाश्च धनान्यपि।
गावो मृप्याश्च युख्माः परं जन्धनकारिणः ॥१६॥
दुर्भाः साधो मत्तिरनारायणा्रयस्तथा
मोक्षोऽपि दुरुभो मातः साधवेत्तान् पुमान् उुधः ॥१५॥
एवं मे वर्तते बुद्धियथा ओधि करोमि तत्।
माता प्राह युतं धन्यो वर्त॑ते त्वं हि देवता ॥१८॥
आवाव्यात्ते त॒ संकल्पा विवेकसंश्ठताः सुत!)
धन्याऽहं जननी तेऽपि पिता न्योऽपि ते सुत! ॥५९॥
यप्पु्ो मगकद्धकिं कर्ंमिच्छसि सेवनम् ।
शतां पोक्षमवाष्ठुं च मतिस्ते धन्यपार्िणी ॥२०॥
अद्य पुत्र समाकम्यं पारमेश्वरसुत्तमम् ।
विवेकं ते बहुपुण्या भवामि मोक्षकाक्षिणः॥२१॥
संकत्पास्ते भवन्सेव पूर्णां म्तौ इरेः शछमाः।
सेवायां च स्तां पुत्र तेर्विन््यं ते षदाऽस्ठ च॥२२॥
बाद्यरक्रीडादिके स्यक्त्वा स्यक्तवा युवत्वकत्पनाम् |
रागादिकमनादस्य मोक्षे जुद्धिस्तवाऽस्ति यत् ॥२३।
प्रसन्नाऽ्टं मम पुत्र तारकोऽसि कुम्निनाम् 1
मानुषं जन्म मोक्षा तदन्यानि मवान्धये ॥२५४॥
भवान्धिदानि सन्त्यव्य सफटीकुर मानवम् ।
वरिमिवेद्य जनकाय छभ््वाऽऽञ्ं परगामिनीम् ॥२५॥
थाहि ष्वाऽपुनरादृच्तिसमाय सतदाल्यम् ।
यत्र॒ ते साधवो धीरा श्रुयन्ते ब्रह्मपारगाः ॥२६॥
निर्गुणा ग्रह्मुणका मोक्षद याहि तत्र॒ वै।
स्मर मा मां प्रसृ कापि पितरं बान्धवान् ग्रहम् ॥२५७॥
बन्धनानि विचित्राणि जन्मयुवं सखीस्तथा ।
मा स्मर विषयान् पुत्र माध्यानं देहि टोकिकि॥२८॥
मा प्रवादि रतानां नाऽऽस्वादानां पत कर्दिचित्।
मा प्ररुगे विषयाणां क्रापि ते पुत्र जायताम् ॥२९॥
मोक्षमार्मश्च ते पुत्र निर्विध्नोऽन्तं प्रवर्तताम् 1
मानवस्य ठु देहस्य स्सेवायां समर्पणम् ॥३०॥
सदैव कुरु पुत्र स्वं निशेव
अन्ते नारायणप्रा्िस्तेऽस्तु
पितरं ब्ह्मतारं ते पष्ट
इत्युक्तवा पुत्रमूर्घानमनिघ्रद्
भोजनं कारयामास धैय चोग्रं ददौ प्रसूः
व्यामाभमा्थं पुत्रायाऽपरेषयत् पितरं प्रति ॥३३॥
पुनो ययौ ठु पितरं सुखासीनं ननाम च।
सवै निवेदयामास ब्रह्मताराय योगिने ॥३४॥
ब्रह्मतरोऽपि विप्रो वै ग्राह पुत्र शमासमकम्। `
अदो धन्योऽस्मि सततं -यद्ुहे पुर ईहशः ॥२५॥
द्यभमाप्नुयाः 1
धाम्नि मिवासिता ॥३१॥
याहि ` शुभं ऊर ।
धन्यमानसा ॥३२॥
भगकद्धक्तितानश्च साधुसत्संगमानसः ।
अभोगो भोगकामादिरहितो वास्यतः श्यभः॥२३६॥
पूरवपुण्येन वै पुरो जायते भक्तिमान् वती ।
साधुर्विरागर्वश्वापि नैषिकभ्चोध्वंसीरवान् ॥२७॥
मज पुत्र हरिं नित्यं प्रसेवय सतोजनान्।
गोकणे ती्थके गत्वाऽऽत्मानं मोक्षे निवेश्य ॥३८॥
सफलं भेष्ठफख्कं मानवं वष्मं संकर ।
पुत्रवानस्मि प्रेण व्वादरोन सुयोगिना ॥३९॥
श्तजम्मकृतं पुण्यं यदोदेति तदा मयेत्।
जिज्ञासा मोक्षमार्गे वै साधुसेवापयेऽपि च ॥४०॥
बन्धनं वु ददं सेवास्मकं कुडम्निबन्धुषु |
क्त्वि शयूरो भवेत् कश्चिन्मोक्षसंगरसंष्तः ॥४१॥
कीटे प्रतंगकरे देवे दानवे मन्वे खमे।
सरीस्पे परो सिद्धे ऋषौ भोगाः समाः खट ॥४२।
त एव वारिजाः क्ठेदा भौतिकास्ते प्रभोजनाः।
इन्दियाणि समानानि प्राणास्तुस्याश्च वायुजाः ॥४२।
दिवसाश्च समाना वै प्रयान्ति देहिनां तथा।
निद्राख्यो यतन्ते न मोक्षार्थं दैववर्जिताः ॥५५॥
निस्यार्थास्त एवाञ्ज परत्र सत्ति निर्मिताः
मोक्षः पुमथं मसमार्थोऽन्ये देहार्थां न सुक्तये ॥४५॥
त्रिराश्ीच् यः समुततरयोत्तरे त्यै विरोत्त, वै।
स एव देव एवाऽत्र चेश्वरः सोऽपि गुक्तराट् ॥५६॥
स एव करृतङ्कव्योऽरित साधुरेवाऽस्ति सोऽपि च।
नारायणः स एवाऽस्ति तारको गुरुरेव सः ॥४७॥
दुजैयं कामसंकल्पं दुर्जयं खरीधनादिकम् ।
दुजैयं मानसं स्वस्य॒ दुजञेया बास्तना तथां ॥४८॥
वरष्णा चापि च दुर्जया जिता सया कृता्मना।
जितं येनाञ्न. शिद्नं ष्व रसना येन सन्धिता ॥४९॥
२८६
& श्रीठक््मीनारायणसं हिता #
प्य नन थः
मनोराजो जितो येन सवै जितं नितात्मना,
प्राप्नुहि विजयं पुत्राऽसारे मायामये द्रुतम् ॥५०॥
ग्राप्ुहि विजयं परे ब्रह्मण्यपि सनातने)
शरेयस्तम्सठु भं तेऽस्तु प्रपोदस्तेऽस्तु सुत्सवः ॥५१॥
शाश्वतानन्दमग्नश्च भव मुक्तौ हरेः प्दे।
त्वां इ््याम्यक्षरे धाम्नि युक्तपण्डलमध्यगः ॥५२॥
पलनीयुतो हि लां पुत्र नारायणस्वरूपिणम् |
इत्युक्तः इततिलकः कृतस्नेहः सुतोऽपि च ॥५३॥
नत्वा पित्रोः पादजलं पीत्वा कृत्वा च मंगलम् |
भ्रातृशतं तथा नत्वा वयौ गोकणंतीथंकम् ॥५४॥
ह्रे इष्ण हरे विष्णो हरे ङृष्णनरायण।
ह्रे सथापते लक्ष्मीपते हरे हरे प्रमो ॥५५॥
इत्येवं भजनं कुर्वन् करतालेन वै ततः।
पद्धथां ययौ जाल्कितः सोमनाथं सुतीथंकम् ॥५६॥
भवनाथं शरमं द सतीतीथं ततो ययौ
ठतस्ती्यं॑च गोकर्णं॒विभ्णुं पपू खादरम् ॥५७॥
दिव्वकर्णाभिधे मारायणे नत्वा ततो ययौ
र्षी महानदीम् ॥५८॥
ऋषिवासरौस्ततो ययौ ।
ततोऽकरोत् ॥५९॥
स्र्गल्क्मीमद्टातीधं ततो
व्तो गोकर्णं च
नारिकेष्छुमागां स वेने वासं
आराधनां हरेशवकते साधुसेवां चकार सः।
क्पे चकार मे नाम्नां ष्णनारायणप्रभो ॥६०॥
भजर ` प्रचक्वं सततं मां स्मरस्तथा।
सतं भिक्चान्नलमेन देहयात्रां म्यवतंयत् ॥६१॥
नवाऽयुतरमाश्वासीद्धिक्ान्नपरिपोषकः ।
ततः खदशवर्षाणि कन्दमूल्ाऽ्यानोऽमवत् ॥६२॥
पश्चस्राहसवर्षाणि ततः छष्कद्लाशनः |
अथाञमवत्ततो बाय्बाह्ासेऽतिषठत् समाधिगः ॥६३॥
आत्मानमात्मनि ध्यायन् युयुजे परमामना ।
ल्व प्रवाते ठ॒ सम्पूण चाम्बरातततः ॥६४।॥
विष्णोर्विमानमायातं पा्षरैरदिव्वद्योमनैः
सित तद्विखोकवाऽयमालम्बायनसाघुराय् ॥६५॥
विहाय भौतिकं तूर्ण दिव्यदेदोऽमवत्तदा ।
पवदुर्युजः शंखचक्रगदाप्नादिविहकः |६६॥
विष्णोः पाषृदवर्यश्च नत्वा ऋषिगणान् मुनिः|
ययौ घाम दरेकृष्ण वदन् विस्मापयन् जनान् ॥६७॥
अथय प्रयाणे कऋषयश्चाऽसतुवन् तं सनीश्वरम् ।
भस्मान्नय महाम धाम वैकुष्टश्तमम् ॥६८॥
` नारायणस्तदा
स॒ वाह क्षयः स्वै सजा भवन्तु सस्वरम् |
गत्वा॒वैकुष्ठमेवाऽहं व्वागच्छामि विमानकैः ॥६९॥
सहितो मबतो नेतं ष्टा विष्णुं नरायणम् |
आओमिघयुक्तशच ऋषिमियैवौ वग हरे्ंहम् ॥७०॥
पादः सल्ृतश्चाऽयं विमानाद्वतारितः |
वैकुण्ठे दिग्यसौधाग्ये न्यविशत् सौधणत्तमम् ॥७१॥
अछा श्रीहरिं सौधे तूर्णं विनिर्ययौ बदिः।
मागैयामा् तं सौधं यवाऽऽ्स्ते श्रीनरावणः ।७२॥
गत्वा कृत्वा दण्डवच्च पूजां चकार वै दृदा।
जय नारायणङृप्णेस्युवाचाऽपि पुनःपुनः ॥७३॥
ने्ाभूणि मुमोचाऽपि गद्रदथाऽभवरक्षणम् ।
पपात पादयोर्विष्णोः पपौ पादाऽसृतं ततः ॥७४॥
स्वागतेन हरिणाऽ्सौ ष्टो जगाद हृद्धतम् ।
पया ते प्रमो प्राहश्वरणौ शाश्वतो सुदा ॥७५॥
सोके निवसन्तश्च मुनयो यै तपोधनाः।
प्रयाणकाले मामाहुः सहयानाय धाम ते ॥७६॥
मया लमिहितं चास्ते गत्वा स्वायामि सर्वथा ।
आशं हरेः समादाय सजा भवन्तु सर्वशः |॥७७॥
इद्युक्तस्ते प्रतीक्षन्ते वैङुण्ठागमनं प्रति ।
यदाज्ञा ते भवेद् यामि चानयामि तवाऽन्तिकम् ॥७८॥
प्राह योग्धं भक्त त्या कतम् |
परं निबोध मे किञ्चित् सारात् सारतरं परम् ॥७९॥
मम भक्तिं विना स्यान्न वासो वैकुष्ठ्के मम।
गोक्णै सन्ति ऋषयस्तपोद्रव्यास्व पःप्रियाः ॥८०॥
मनोनिग्रहवन्तश्ेन्द्िनिभरहिणस्तथा 1
अआत्ममानेरा निव्यं रानमा्रपरायणाः ।८१॥
तरतमानपराश्वापि ` बहवो रागवर्जिताः ।
योगक्रियापराश्चापि शष्कतपसिवर्तिनः ॥८२॥
मम॒ भक्तितरिहीनास्ते बिना वै मदुपासनम् ।
कथमहं मवेयुश्वागमा् मम धाम ते ॥८३॥
अभक्ता न॒ वै्कष्ठं यद्यपि तपतां सदा ।
कमठानां न वैकुण्ठ ह्यनाराधनवेदिनाम् ॥८५॥
मम॒ घामाऽऽगमे हेवुः सेदभक्तिः सदा मम।
मम॒ भक्तस्य वै सेवा मयि वासमनिवेदिता ॥८५॥
ध्यानं मे भजनं चाप्रि कीर्तनं सततं मम।
तपतां च तरतानां च दानानां मयि ष्वाऽपंणम् ॥८६॥]
सर्वकर्मार्पणं . चापि दीक्षाया ग्रहणं मम।
मम॒ मन्त्रस्य दिग्यस्य ग्रहणं कारणं तथा ॥८७॥
@ द्वापरयुगसन्तानः #
२८७
$ अ च
ममाऽऽराधनमेवापिं
अपक्रा ये
दराटक्षखमाः केचित्
अन्ये वहुयुगाः सन्ति
याहि तेभ्यः प्रदेदयेनं मन्ध
दीक्षां ददवा नामस प्रवत॑य महामखम् ॥९०॥
धसनादिभीङृष्णनारायणो मे शरणं पतिःः।
मन्नमेतं शदत्वाऽथ दीक्षां देहि प्रसाचिकीम् ॥९१॥
कण्ठे तु तौरसीं कण्ठीं मालं ष जपमालिकाम् ।
तिख्कं च्वन्द्रकं चापि चक्रांकनमिस्यपि ॥९२॥
(अना दिश्रीकृष्णनारायण श्रीपुरुषोत्तम ।
सधालक्षमीपते कृष्णनारयण विभो प्रभोः ॥९३॥
एवे चततं साधूनां कीत॑नं सम्धरकास्य |
दिवानिसं महायै तत्र॒ तिष्ठन्ठ दीक्षिताः ॥९४॥
येषामाराघना पूर्णा भक्तिः पूर्णां भविष्यति।
तानं नित्यदा नैजविमानेन सुवम्व॑सा ॥९५॥
समानेष्ये हि वैकुष्ठं याहि से प्रवत॑य।
इस्यक्तो भक्तराट् नत्वाऽऽटम्बायनो हि पादः ॥९६॥
वैकुण्टागमने
योगिनस्ते तपन्ति
यतः |
चिरकाल्निः ॥८<॥
केचिह्ठक्षसमास्तथा ।
सद खशश्चिरायुषः ॥८९॥
मोक्षप्रदं मम ।
याययौ दिव्थदेदेन विमानेन पुरालयम्
गोकभै तेजसा तूर्णं प्रकादितं तदाऽभवत् ॥९७॥
दुदरूः संभ्नमयुक्ताः ऋषयस्तं त॒ पाषंदम् ।
सजीभूवान् सतो नध्वाऽऽदिदेश विष्णुभाषितम् ॥९८॥
नामक्तकौर्तनसन्न कुर्वन्न सुदीक्चिताः ।
क्षयोऽपि तथा च्रकष्ठङन्धये शमाः ॥९९॥
विविदुस्ते च मादासम्यं भक्तेः शरेष्ठ तपोबखत् |
भक्ता भूत्वा दीक्षिताश्च रब्ध्वा ते जपमालिकाम् ॥१००॥
सवाद्यकीरतनं चकरदिवानिशं हि मुक्तये ।
्श्चो सनयश्चापि भ्रजाटोकास्तथाऽपरे ॥२०९१॥
श्रत्वा तर्कीतैनं तच मिर्त्वा भजने व्यघुः।
तप्तीथं॒॑वैङुष्ठसत्रनाम्ना ख्याति गतं ततः ॥१०२॥
माखान्ते ये मक्तिपक्षा जातास्तेषां कते हरिः ।
आययौ स्वविमानेन रक्ष्मीशीदितः प्सुः ॥१०३॥
निन्ये सदखसाधं्च वैकुण्ठे परमेश्वरः ।
एवं मासान्तरन्ते च चरिमासान्तेऽपि कश्चन ॥१०४॥
्तुष्प॑वादिमासान्ते निन्ये रक्षजनान् हरिः ।
पक्ताः पक्षाः प्रमूत्वा च क्षयो यान्ति धामे ते ॥१०५॥
गोकर्णस्थाः साधवस्ते वर्षन्ति सर्व॑श्लो गताः।
वैकुण्ठं परमं घाम मदाश्वय॑मभूद्धि तत् ॥१०६॥
नामस समारभ्य देवाना
गोकणे
मानवास्ततः |
ती्थके यान्ति वङुण्ठं परमेश्वरम् ॥१०७॥
इत्येवं कथितं ठषिमि मक्तिमाद्यस्म्यसुत्तमम् ।
साधोः संगेन भगवान् कारयित्वा ठु कीतैनम् ॥१०८॥
पावयित्वा तापरसश्च निन्ये धामोत्तमं निजम् ।
वर्षान्ते साधुरेवाऽथं नामस समाप्य च ॥१०९॥
ययौ धाम हरेर्दिव्यदेहो दिव्यविमानगः।
कोटिशः साधवस्त् सिहाऽर्ये ततोऽभवन् |॥११०॥
विष्णुधामसमं धाम गोकर्णं तदभन्महत्।
एवं लक्षिमि सतां सेवा॒फढ्तयेव चिरेण इ ॥२१९॥
सत्संमोऽपि फर्त्येव विरेणाऽपि दृजन्मनाम् 1
तस्मात् सतां सुखससंगः कर्त॑भ्यः फरूदो भवेत् ॥११२॥
पटनाच्छरवणादस्य स्मरणान्सुक्तिदोऽपिं च ।
सत्संगयोगो भवतति लक्षि चाश्वतमोक्षदः | ११३॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां व्रतीये द्ापरघन्तामे
लोकव्यायामशालिभिरपि सत्सरेन य॒क्तिर्छभ्यते तापसेरपि
तथेत्यथ आङम्बाथनसाथोः संगेन खक्षाधिरक्षमानवानां
मोक सक्निप्रापिरिवयादिनिरूपणनामा
सप्तनवतितमोऽध्यायः || ९७ ॥
श्रीनारायणीशरीर्नाच-
मृहत्यापद्वतस्यापिं यथोद्धरोदते मवेत् ।
तथा मे दरधय इ्रष्णकान्त लोकदिताय वै॥१॥
श्रीपुरषोत्तम उवाच--
प्रणमामि सदा सुद्धयो येषां ब्रह्मपरं धनम् ।
येषां करतले स्वर्गो मोक्षोऽपि वचने स्थितः॥ २॥
ये बाद वा युवामोवा बद्धा वा खाधवोऽमब्मः।
उद्वहन्ति हरे्भ॑क्तेधुरं नमामि तानहम् ॥३॥
ब्रह्मविद्या निष्णाता विनीता वश्षमानसाः।
ब्रह्ममाषाः श्रुतवन्तो व्रतिनः साधुभूषणाः 1 ४॥
अक्षरव्रह्चरूपाणां संसत्सु बरह्मवादिनः ।
मांगव्यरूपा रुचिरा ये तान्नमामि सज्जनान् ॥ ५॥
ये तेषामपि संसेव्या ब्रह्मसदसि चाभ्रगाः।
विक्ानध्यानसम्पन्नास्तेम्योऽधिष्परहयाम्बहम् ॥ ६॥
सत्सु श्शरषमणेषु प्रेत्य चेह सुखं महत्।
सवापदां विनाद्य त॒ उद्धारकराः शमाः॥७॥
२८८
छ शीखक््मीनारायणसंहिता
प्लव पप द [श्न म रसत
दुसस्कृतानि चा्ानि शीतानि सङ्लिनि च।
रम्यानि वचान्बरष्येम्यो दातव्यानि सदा समे!॥८॥
घन्यः स्याद् यः साधुकुरे जन्म समेत पुण्यवान् |
भवेद् यश्चोत्तरे काटे कोविदेदिधमोक्षदः॥ ९1
न से खन्तः प्रियतरा लक्ष्मि काऽपि सुषस्तक्े।
ब्ह्मपरियाः प्रियाः सर्वाः सन्त प्रियतमा मम १०]
न मे पितरौ कमले तथा प्रियतरौ बिह।
यथा मे साधवः शान्ताः प्रियोत्तमोत्तमाः सदा |॥११॥
महव्यापद्रतस्याऽपि सधवोऽ्त्र शमावहाः |
भजनीयाः पूजनीयाः सुराणामपि देवताः ।॥१२॥
साच्वतश्चेति मां लोकाः प्राहुष्ठष्यामि तेन च।
स्तां योगेन साध्वीं मामादुमक्तिकारिणः ॥१३॥
यथा भर्चश्रयो धर्मो नारीणां विद्यते तथा)
सर्वेष्ठं छ सुदाचारः साध्वाश्नथो इषो मतः ॥१५
धिग्रद्ष्विखां चापि साधवो रुरवो मताः
देववत् इस्णवत् पूज्याः सेवनीया दि साधवः ॥१५॥
अध्िवत् देवनीयास्ते बाह्यैः साधवोऽमलाः |
साधूनां सेवनैस्तिषेद् गराह्मप्यं सद॑पावनम् ॥१६॥
पत्यमावे वथा नारी देवरं रुते पतिम्।
„ प्रडास्तथा साष्वमावे प्रतिमां कुरते मञ्चम् ॥१५॥
कू सतः स्प्यक्चीखन् सनं प्राणिदिते रतान् ।
सदः खव॑जीवानां साधून् परिचरेत् सदा ॥१८॥
राजा स्वजनकं यद्वद् रक्षेत् साधुजन तथा]
आश्रमे चान्ववेक्षेत किंस्विदस्तीति जीवनम् ॥१९॥
्रहिष्ठान् व्रह्म च तथा सर्वथा पालयेद् धनी |
भिष्षाव्र्सवामाश्ीरवादानासादयेद्रनी २०॥
प्रव्ष्त्य न दातव्यं तदेव नरकं हत्
स्णाहन्दुिं यत्पापे सव॑घुङृतना कम् ॥२१॥
हृतं दत्तं तपस्ततं चाद्याइन्दुर्विंहन्यते ।
सशादानं व्वश्वमेधयशपुण्यं करोति वै॥२२॥
आशापूतिर्विष्णुयागसहसफल्दा भवेत् ।
स्माद प्रद्यितां पूरये यथात्रलम् ॥२२॥
कदा श्वपचो दम्ाने मिलति तदा।
चं परां खादन्तं पप्रच्छ श्वपचः शनैः | २४॥
किं त्वया वै कृतं पापं यदश्नासि परपूतिंकम् ।
ङल्सितं मृतकं चातिदुगन्धं क्ठेदितं सिह ॥२५॥
चरः ग्राह पुरा चाऽहमभूवं लोमवान् धनी।
अिश्रव्वाऽ्पि प ददौ नैव वा्पूर्णमेव वा।
ठ्न पणेन संजातो ग्श्चा्र सम्चानगः |२६॥
तस्मादेवं च्वातिदु्टं भक्षयामि वुश्चितः।
परं ते श्वपचं जन्भ कथं जातं जु मे बद् ॥२७॥
श्वपचः प्राह पूर्वैऽदं धनधान्ययुतोऽपि सन् ।
साधूनां निन्दकश्चाऽऽसं ब्राह्मणोऽपि घ्रणी सति ¡ ॥२८॥
ष्टा साधून् धिक्करोमि तिरस्करोमि नम च|
न ददामि क्वचिद् भिक्षां वार्यामि परं ह्यपि ॥२९॥
तेन पापेन सर्वस्वं ग्रहदारखतादिकम् ।
नष्टं वदह्विपरकोपेन दग्धं दग्धोऽहमित्यतः॥३०॥
यमलोकं ` गतस्व्र याम्थैरन्धतमिखके ।
निक्षितौ वहुवर्षाणि निष्कास्य नेत्रजिहिके ॥३१॥
अथाऽहममवं वायुरिका विष्टासुखी ततः
सपौऽहममवं प्रशवाद् घूकस्ततोऽथ गोधिका ॥२२॥
ततोऽस्मि जातश्वाण्डाकः साधूनां निन्दनात्् खड ।
तस्मान्न साधवः क्वापि तिरस्कार्यां दरः परियाः ॥३३॥
यिक्ष नैषां वारणीया दानं वार्य न वै कचित् ।
तेषां वसु न हतंव्यं देयं तेषां ठु दष्टे ३५
ब्रहिषठैः साधुभिः साकं साध्वीभिश्च तथा जनैः।
सम विवादो मोक्तव्यो दातव्यं च प्रति्रतम् ।|२५॥
न कायें निन्दनं तेषां श्रवणीयं न कर्हिचित् ।
विप्रतवस्य न वै गवैः कर्तैवयः सन्निधौ सताम् ॥३६॥
शिप्रा ये खदिणस्ते त॒ सखीदमशानग्रतेिनः।
साधुभ्यो निम्नमायंस्था विधैः पथ्या दहि साधवः ||३७॥
ये मूव्छिननसंसक्तास्ते वै निरयगामिनः ¦
तानुद्धठं समर्थास्ते साधवः शील्योगिनः | २८॥
न॒ स्तेनस्तारथेत् स्तेनमस्तेनो वः स तारयेत् ।
न॒ कामी तारयेत् कामाद्कामस्तारयेद् रतम् ॥३९॥
न॒ दइतन्य सर्वस्तु क्षन्तव्यं तेषु नित्यशः ।
बालश्च नाऽवमन्तम्याः कृपणा बाऽप्यश्क्तयः ||४०॥|
आशा कायां न सततं साधुभ्यः स्वार्थसापिका |
नैव सून् निुज्ञीत त्यवद् मोजनासये ॥४९॥
जसे, तथा सद्रगेन्टुकाटपरन्धये ।
आस्नाय च वासार्थं व्वाश्रयार्थ॑च "मन्दिरे ॥५२॥
नाऽऽयासे योजयेत् साधं यतः पुण्यं विनश्यति ।
साधुवातते स्ये वस्तव्यं नदि कर्हिचित् ॥४३॥
सत्सगाथ प्रगन्तव्यं . क्ठेशा्थं नहि कर्दिचित् ।
निद्रार्थं मलमूादि्वागाथै वा सदाश्रमे ॥४४॥
गन्तव्यं नैव नेजीर्याऽगिककार्थनिवत्तेये |
साधूनां ओआन्तिकारे वा िक्षपश्च्ता तथा ॥ ४५॥
‰ दपिरधुरगेसन्तानः क
२८५
7
अयोग्याचार एवापि कर्तव्यो न कद्(्वन}
साधूनां सन्निधावुच्चासने स्थेयं न॒ कर्दिवित् (1 ४६॥
विवादो नैवं कर्तव्यो वाचा धनेन कर्मणा।
जञानेन स्वस्य निर्वाहार्थं वा बलेन छोभिना ॥४७॥
दुष्टमानषसंगेन वादः कायो न सन्नैः।
तद्धनाशा न कर्तव्या वहो कार्यां न शाधवः ४८
निरीक्षणे दि साधूनां काथ न दैहिकं क्वचित् |
रागदवेषस्वभागाः स्वाः प्रयोक्तव्या न खाघुषु ।॥४९॥
साष्वाश्मे अआम्यकथाः क्ठेशकथा सृषाकथाः।
भोगकथा न कर्तव्या नोच्याये वचाऽपमानक्घत् ।५०॥
योजनीयौ न रवश्च वटं सता न साधुषु]
निम्नीका्या न वै सन्तो यतः पुण्यं व्रिनद्यति ॥५१॥
अदं जानामि साधुः किं जानतीव्येव गर्विता |
कर्तव्या नैव वै क्वापि सर्वः पतनकारणम् |५२॥
साघु दृष्टा प्रणमेचाऽनमनं पुण्यधातकम् !
स्वस्य कामादिकान् दोषान् नारीदोषान् निजासकाम् ॥५३॥
स्वस्वभाक्स्य काप्यं न प्रयुज्ञीत खघुघु।
साष्वाश्रमे प्रगन्तव्ये शुणछाभा्थमेव इ ॥५५॥]
बहवः सन्ति लोकेऽत्र खषेश्वरा जना अपि।
स्वस्य विषयत्रप्य्थं सखपर्शरप्त्य्थमित्यपि ॥५५॥
इष्िवरप्त्वथमेवाऽपि यान्ति = स्रीसंवभूस्थलीम् ।
मन्दिरे चोत्सवे तीर्थे यत्र॒ सखरीजनमर्दनम् ॥५६॥
सम्मदं सम्प्यान्त्येव रीसखख्यामकथादिषु ।
दोषान् गहन्ति ततैव साधूनां योषितां तथा ॥५७॥
तेन पापेन जात्यन्धाः षिनिस नपुंसकाः ।
जायन्ते दीर्धरोगाश्च दच्ट्रिः कृपणास्तथा ॥५८॥
नार्योऽपि च तथा्चे्ट जायन्ते रोगसंभ्रताः।
अपस्यादि विहीनाश्च धनधान्यादिवजिताः ॥५९॥
तस्माद् दोषान्न यहीयात् साध्वीनां च सतामपि।
गुणानेव दि रहीयात् सुखदान् पण्यदान् श्मान् ॥६०॥
यथेश्चुदण्डतः सृष्ष्मकण्टकोश्चमरान् - दस्मन् |
स्वक्ू्वान् संविहायैव रसं यन्ति मानवाः ॥६१॥
यथा मोज्यगतान् शाके क्षितान् दग्धमरीचकान् ।
पत्रादिकान् परस्त्यिव्य शाकमात्रं म्रमुङ्खते ॥६२॥
यथा फठ्गतान् बीजत्वगादीन् संविहाय वै।
युज्ञते गर्ममाधं वै रसान् चचूषन्ति देहिनः ॥६३॥
य॒था वृक्षगतान् दोर्षो्स्यत्तवा गहन्ति तत्फरम् ।
यथा बह्कीगतान् दोर्षोकषयत्तथा यहन्ति पुष्पकम् ॥६४॥
२७
तथा साधुगरतौस्त्या्यो्यक्तवाऽजयेत तद्रुणाच् ।
एवं वै वतंमानस्य पुण्यप्राघ्ठिः पदे पदे ॥६५॥
आयु्विचायकोदरद्धि्धनषान्यद्िसम्पदाम् ।
अनन्तत्वं प्रजायेत साधुसद्रुणसंजषाम् ॥६६॥
साधवो हि यदा तुष्टाः प्रतिनन्दन्ति सेवकम्
तदं संभवत्येव सर्व॑रतोपवृहितम् ॥६७॥
पुरान् पौरान् प्चश्वापि बान्र्वोश्च बुडम्बिनः।
रामं जनपदं चापि खाधुद्टिः अ्ररोषयेत् ॥६८॥
साष्टुजनस्य दत्तेन अवं स्वर्गो तत्तमः
मोक्षश्वाऽ्जयिठं शक्यः ` साधुसेवा परा क्रिया ॥६९॥
सन्धयो दत्तेन जीवन्ति देवताः पितरोऽपि च।
सुक्ता्वष्यन्ति भगवान् सुकते साधुजनेषु वै ॥७०}
तस्माद् दानानि देथानि शाघुभ्यः प्रविजानता।
तीथ सुदिव्यमेवाऽऽस्ते साुमूर्तिः इचेतना ॥७१॥
अधमोद्धारकाः सन्ति साधवो मम मूतंयः।
अनाथानां सनाथास्ते दुःखिनां दुःखहारकाः ॥७२॥
पापानां क्षाखकाश्यापराधिनं दोषनाद्चकाः ।
तिरस्छरृतानां रारणप्रदतारो दहि साधवः ॥७३॥
शृणु पूर््ैकथां वन्मि साुमिस्तारितो द्विजः)
हिमाल्येऽभवद् रम्यमाश्चमम्षिसेवितम् ॥७५४॥
कषिधामाश्रमं सिद्धर्षिविग्रञ्लोभितम् । ,.
जतिमिस्तापतेश्वापि नियमिमिश्च दीश्ितेः ॥७५॥
छृतात्मभिस्तथा सावुयतिमिः सक्निवेरितम् ।
कऋषेस्त॒ दीर्घतपसो द्िजश्रेष्स्य योगिनः ॥ ॥७६॥
तत्र कथित् समायातः शरो वनजीवनः ।
ददर्षियणान् देवकस्पौस्तिपोरतान् छमाच् ॥७५७1
निश्चिकाय तपस्तप्तं प्रच्छ दी्घ॑तापरसम् ।
धमं मे भगवन् वक्त प्रत्राजविठमि ॥७८॥
शष्रोऽदं कतुमिच्छामि छ्रूषां ते प्रसद् मे।
दी॑तपास्तदोवाच श्दरसत्वं वतसे यतः ॥७९॥
ग्रतराजवितुं शक्यं न दह्यधिकारविवजजनात् ।
आस्यतां चैवमेवाऽ्र शूषं ऊरु रोचते ॥८०॥
छभूषया परोद कानवाप्स्यसि वनेष्वर ।
इत्युत्तः स रवरोऽपि सदे चाभ्नमान्तिके ॥८९॥
बृक्चाऽपोभागके नैजं स्थलीं कृत्वा ह्युवास इ
माम
मोजनं फच्पुष्पादि चक्रे शछभूषणमषेः ॥८२॥
एकदा स्वस्वभावेन वेन्यं शशं दधार सः।
मारयित्वाऽदनं चक्र करमेराश्रमसनिधौ ॥८३॥
ध
२९८
अथैनं दहित्कं श्रं तव्यः ऋषयश्च ते)
शेपुश्च राक्षो भूवा भव दुःखी वनान्तरे ॥८५॥
विङेतो ग्य्रदरने ।
तूर्ण स॒ राक्षसौ भूवा
्ुमावप्रातिदुःखाव्यो ययौ गेगातटे ततः ॥८५॥
तच्राछ्नेन तपोमञ्ः - साधुमक्तिपरायणःः)
नाम्ना नारायणसनिर्हटो वैष्णवसत्तमः ॥८९॥
साधुं भक्षविहुं त्नं राक्षसः प्रययौ तम्]
खुरा ग्षसं तं दृष्टथा - व्वरोकय्तथा ॥८७॥
जलं चिक्षेप द्िरसि राक्षसस्य च वर्ष्मणि ।
पवित्रो स्व॒ धर्मामा दुःखाद् िरहितो मव ॥८८॥
सापसु्ते भकाभ्तरैव साधो सन्निधौ धिन् ।
इत्येवुक्तः शबरो चउख्सपर्रन सत्वरम् ॥८९॥
विद्यावय राश्वसं वं दिव्यो बभूव मानवः।
अय वेद्धारं दषं नारायणमुनिं ततः ।९०॥
सिथिवे पस्या प्रीत्या पावनी लोकपावनः
दयद्रोऽपि साशुयोगेन मक्तिमानमवतच्तत्रः | ९१]
साधोरह्ं ग्दीतैव ययौ वनान्तरं प्रति!
भेजे नासय निध्वं तपश्चचार ` दारुणम् ॥९२॥
छदः स ठु देहान्ते राच्यं श्रष्टमवासरवान्।
उल्यिनीदपो वीरविक्रमो दछयमवद्धि सः ॥९२॥
शुक्त भोगान् इरेश्वापि कत्वा मरि तथोत्तमाम् ।
ययौ शणाञ्क्षरं सक्तो बभूव सस्मसंगतः |॥९४॥
तक्ुट्म्बं सधुसेवां त्व ययौ परं प्रदम् |
तश्माद् ग सदा सेव्याः साघवः साधुमूषणाः ॥९५॥
सगच्छःऽत्रसमीपेऽस्ति साधुः कृष्णसतवाऽमिधः ।
तमशित्र मविष्यावो धूतपापौ हि पावनो ॥९६॥
इत्यु लक्षिमि ययुः ङृष्णस्तवाभिधं प्रति)
रेमतस्दुष्ट्वतश्वाऽर्थवाासतुरेव प्व ॥९७॥
मोक्षणं चोय सखायस्त पाययामास वारि च।
प्रसा मोजयामास्र इत्तवान् पावनो दतम् ॥९८॥
पापं प्रज्वालयामास श्रावयामास कीर्तनम् ।
नाम नारावणं चपि ददौ तूर्नं हि ताबुभौ ॥९९॥
मौतिको द॒ तदा देहौ त्वक्त्वा साधुपतापतः ।
ययठुस्तौ पापहीनौ स्वर्गे देवौ बभूवुः ॥१००॥
साघ्वाभ्रयेण वै स्वगं सत्तया प्रसादत्फलम् ।
कठेन तौ ययुश्च वैकुण्ठं परमात्मनः ॥१०९॥
सक्षमीव्येवं साुसंगो ल्वमात्रं कृतोऽपि वै ।
पावयत्येव पुण्यानां पुम्जं ददाति सत्वरम् ॥१०२॥
% श्रीक्ष्मीनारायणसं हिता
प्लत नलद थद कथ यद ~~ [~ ~
रष्वं, सर्गे. द्दाव्येव मोक्षणं च ददात्यपि।
प्रयच्छति महानन्दं सत्संगः ङष्णयोगिनाम् ॥१०२॥
इतिश्रीलक्षमीनारयणीयसंहितायां . चरतीये द्ापरसन्ताने
आपद्रतस्याऽपिं साधुंगतिः कस्याणदेत्यथं
यधश्चपचयोः शाजरस्य च स्र्गायुततरं मोश्चणं चेत्यादि-
` निरूपणनामाऽ्टनवतितमोऽध्यायः ॥ ९८ ॥
श्रीनारायणीश्रीरुवाच--
सत्वं ` ` 'तद्धगव॑न् ` कष्णनाराय्रण जगत्प्रभो |
यत्र॑ ते साधवः सन्ति तव॒ पुमर्थसिद्धयः॥ १॥
ये च -सन्तो निर्मखा मे प्रत्युः प्रियतमा जनाः)
तेषां ` पादरजश्योऽहं वहामि सिसा सदा| २)॥)
तेषामाज्ञामर्थकरीं शमां : बाऽप्यथवाञ्छयमाम् ।
वामि सर्वदानेन निभ्यंका तव कारणात् ॥३॥
सतां: वाणी सत्यपूता यादृशी तादक्षी ह्यपि ।
सतां बाणी प्ररो वेदो भवान् यत्र प्रविष्ठति॥४॥
मोनवतं सदा चास्ते सतां वैखर्य॑नाद्ृतम् ।
सन्तो बिनाऽर्थ परमं वदन््येव न लौकिकम् ॥५॥
सखमस्तीति वक्तव्ये निसगोऽयं नवै सताम् ।
सृक््मा गतिर सस्यस्य दुरखेया - हयकृतासममिः॥ ६ ॥
मूटरच्यतुसारेण वक्तव्यं न सता कवित् |
ववने दोषरसंक्रान्तिस्ततो मौनं वरं सताम् ॥ ७॥
मानपास्तादशा रोके जायन्ते च भवन्ति च।
गर्शराऽ्युपदेष्टाऽपि स्मतं चेदरदेद् यदि॥८॥
तदा स गुख्राट् श्रष्ठोऽन्यथाऽज्ञः परिकीर्यते |
एतादृशा भवन्त्येव सिष्य धोरतमोद्ताः ॥ ९॥
स्वमतमन्रष्टा वै गुर्गुरुनं भ्वान्यथा
तस्मात्ते मारकाश्चात्र परत्रापि भवन्ति दि।॥१०॥
अतः रिष्याभिरेवाऽ रिष्यैरवा यन्मतं मतम् ।
तन्मतं चेद् विच्डं॑वै शाल्रघ्मादिनाधकम् ।११॥
वदा न गुरूणा ग्रहमं त्याज्याः रिष्वास्तु ताद्शाः।
प्रायो बहवो लोके मृषापण्डाभिमानिनः ॥१२॥
विं्मन्या भवन्त्येव शिष्या रुरुनियामकाः |
अपये गम्यमानास्ते पतन्त्येव ह्यधो द्यधः | १३॥
असद्वाणी महापाप न वक्तव्या कदाचन|
तत्र॒ सद्धिन वक्तव्या कस्यचित् किञ्चिद्रतः ॥ १५॥
वरां मौनेन सुनयो दीक्षं "कुर्वन्ति संयमे ।
इरुकस्य मयात् कष्य नाऽऽमाषन्ते बृथा सषा ॥१९॥
% द्वापरयुगसन्तनिः %
२९१
च अ ~ ~ ~~ 1
धार्मिका गुणसम्पन्नाः सत्यभक्तिखमन्विताः ।
सत्योपदेशै्ुनयः प्रापयन्ति परं पदम् ।१६॥
दष्डृतं दाप्यन््यैव श्रोतृणां ब्रह्दानतः।
आनन्दाऽन्वि प्रर्पियन्ति परमेशग्रसंगदाः | १७॥
अपात्रं सरणं यायात् परीक्षणं सवथा ।
उपदेश्षो न कर्तव्यः सहसा स्थितिमन्तसा ॥१८॥
अपात्रे चोपदेश्ात् तसापं संक्रमते. रुरौ
विग्य क्चानदानं यै करत॑व्यं सत्यसंजुषा ॥१९॥
यते चवाऽप्यपात्े प्ोपदेशः स्वं हिनस्ति दहि।
तादग्ोधः प्रदातव्यो येन सत्यं परक्षयेत् ॥२०॥
येन॒ सनातनो. देवो नारायणः प्रसायते।
एताद्ञ्ाः सत्यशौखः सव्यनारायणाश्चिताः ॥ ६१॥
सत्यसनातनमक्ताः साधवो गुरो मम्।
वसामि भ्वस्तत्र यच मे गुरवोऽमल्मः ॥२२॥
पूज्यन्ते भवता साकं सुभगा ब्रह्मवेदिनः
प्रगदस्मा भक्तिदक्चाश्च श्रीहरिव्यवसायिनः ॥२३॥
` देवभक्ताः कतक्ञाश्च वितेन्द्रियाश्च सास्विकाः।
पुरुषार्थपरया दिव्याः सन्तो यत्च वसाम्यहम् ॥२५४॥
यच कान्तो मम. नारायणः श्रीपुरुषोच्तमः।
मवानास्ते निवसामि त्च सव॑स्दानतः ॥२५॥
न वसाम्यपुमर्थाब्ये नास्तिके कृतघातिनि।
धर्मसांकरिके नैव भिन्नसेतौ वसामि न ॥२६॥
ख्शंसे निन्दके दुष्टे चौरे रुरुष्वसूयिनि।
साधूनां दवेषिणि दते नैव वसामि सर्वथा ॥२७]
सस्पतेजसि रच्वैन विददीने वरूव्जिंते।
विचष्टे करुद्धे न तिष्ठामि चाऽस्थिरे स्थितिवर्जिते ॥२८॥
अप्रार्थिनि स्वमावेन विहतेऽस्पप्रतोषिणि ।
बहुम्बये व्यसनिनि नाञ्हं वसामि सव॑दा ॥२९॥
धर्माव्यिे धरम॑विदुषि दान्ते बद्धोपसेषिनि।
क्षान्तिपरे कतङ्ृत्ये निवसामि महोत्सवे ॥३०॥
सत्यस्वभावासु दान्तारवबरदु वसामि च|
अआज॑वाव्यासु साधूनां सेविकायु वसामि च॥३१॥
देदद्विजरुदस्वामिपूनिकासु वसामि व|
मनां चाऽस्थिरं नेजकार्यालसां विरोधिनीम् ॥३२॥
प्रतिकूरस्थिरति भवैः परपक्षसद्ायिनीम्
अल्लां चाऽसद्मानां वजयामि सदा त्वहम् ॥३३॥
पापामसाघुसेवाव्यां करदं चैर्यविवर्जिताम् ।
टां कलहमूटां च ` बहुनिद्रां स्यजामि च ॥२३४॥
सत्यव्रता दिव्या गुणसोमाभ्यदाखु च।
पतिव्रतासु शीखदु वसामि भूषितास च ॥३५॥
यानेषु साघुदुक्तेषु मक्ता कन्यकासु च।
येषु साधुयुकतेषु मन्दिरे च वसाम्यहम् ॥२६॥
पुष्ेषु सस्थगत्रेषु गजेषु मन्दुरा च।
गोष्ठ साधुपादेषु पंकजेषु वसाम्यहम् ॥२७॥
नदीयुक्तरदेशेषु तपसिसिद्धयोगिषु ।
. देषभे गोमण्टे च मरेन््रे सजने तथा ॥३८॥
उचासने च . हव्यादे सरगोग्रहमपूजके |
यातिथ्यशोभने सौरे नित्यं वसामि माधव ॥३९॥
अनादिधीष्कष्णनासयवयणे साधौ च तेऽ्नुगे।
साश्न्यां भक्तजने चापि वसामि निव्यमूर्बिता ॥४०॥
प्रसन्नाश्चाञ्टद्वमावा यत्र॒ वसामि केश्षव ||
त्वदाज्ञया वर्धयामि धर्मव्योऽर्थकामनैः ।॥४१॥
भगवम् मे रस्दस्यं त॒ कथयामीह स्व॑था।
साधवो यच सेव्यन्ते तत्र वसामि स्वैदा ॥४२॥
साधवो मगवद्रूपा मम नाथस्य मूतंयः।
तेषां सेवादिकभा्थं तव॒ प्रसन्नताऽऽ्ये ॥५४२॥
नित्यं वसामि साधूनां सेबरिकायां च सेवके।
यत्र॒ गोपार्कृष्णश्च यन्न॒ श्रीकंमरास्ती ॥५४॥
सन्वृष्टा यज वै चस्ते यत्र॒ श्रीहरिछमः।
तन्न॒ व्सामि नित्यं वै यथ पूजा हरेरतव ॥*५५॥
सवस्नाप॑णभावेन मजन्ते ये जना हरिम् ।
स्वार्थभावविदीनास्तान् नैव त्यजामि कर्हिचित् ।४६॥
यत्र साध्वन्नसत्राणि यत्र साध्वाश्रमाः खदा।
यत्र सतां श्युमा सेवा तव॒ वसामि चद्धिदा ।॥५७॥
यत्र॒ निष्कपटा बुद्धिर्वतैते सेवके जने।
निर्दोषा च मतिर्थव तच वसामि सर्वथा ।५८॥
गरहदारयुतापुचधनेम्यश्वाऽधिकास्तथा ।
यस्य॒ सन्तो मतास्तस्य णे वसामि सवथा ॥४९॥
पतिदेवश्वछ्यरेम्योऽथिका :क्न॒ दहि साधवः। . `
पूज्यन्ते योषितां तासां णहे वसामि सवथा ॥५०॥
साधूनां र्णे यत्र साधूनां यत्र॒ दशनम्]
स्नेहो य्न सदा सत्यु तत्रं वसामि सवथा ॥५१॥
भगवान् भगवन्तश्च इरस्थि साधवस्तथा।
स्वामी च सेवका यत्र तत्र॒ वसामि सर्वदा ।५२॥
यत्र स्वामी नमे चास्ते न तद्धक्ता दि साघवः।
सूर्यवत् पुण्ययोगेनोदवित्वाऽप्तं प्रयाम्यहम् ।॥५२॥
२९२९
£ श्रीक्ष्मीनारायणसंहिता कः
र~ ~ ~ ४ ~ न स्
यहे दिवसो याति विना लखन्नामकीर्वनम् |
तदु सन्त्यजाम्येव मूर्छया पीडिता सती ॥५५॥
यत्र॒ ते सप्पूदषाणां भोजनं विद्ते न वै।
तदं गहरं मत्वा दमश्चानवत्यजाम्यहम् ॥५५॥
यत्रे साधुजनपादं वरैऽपि नैव हदयते।
तदुहं॑पुष्बद्ल्यं वै मानवत् स्यजाम्यहम् ॥५६॥
यत्रोत्सवो न कृष्णस्य वर्षान्तरेऽ्पि जायते ।
तदहं सन्त्यजाम्येव तवोस्सवञिवर्जितम् ॥५७॥
यत्र मक्ता न ते सन्ति वसन्ति नैव च कचित्
तत्र॒ मे रोचते नैव वासः कर्द॑मसागरे |॥५८॥
यत्र॒ सौषे मन्दिरे बा भवने देवताख्ये।
पतिर्नारायणो नास्ति तञ्च नैव वसाम्यहम् ॥५९॥
यत्र॒ स्वर्णाल्ये स्वर्णकोरो राञ्यासनेऽपि वा।
नारायणापैणं प्रातर्नास्ति नैव वसाम्यहम् ॥६०॥
यच हरेः पूजनघ्रे षतदीपो न विद्यते,
धूपश्नारार्िकं नास्ति तत्र नैव वसामि च ॥६१॥
यत्र नैवेद्यकं विष्णोः ते नास्ति जछं न च।
यत्न ॒विष्णुजनः कापि न शुक्ते न वसाम्यहम् ॥६२॥
यत्राऽ््टमीजयन्त्याश्च चयोदश्या मदोत्सवः |
ज्जे इष्णे न चास्त्येव तत्र॒ नैव वसाम्यहम् ॥६२॥
यत्राऽवतारगाथास्ते तैव भरूयन्त॒ रेश्वरम् ।
पूजनं वा प्रतिमानं नास्ति नैव वसाम्यहम् ॥६५॥
दखचक्रादिचिह्वानि देरख्सीश्क्षमित्यपि ।
यत्र॒ नैव प्रवियन्ते तत्र नैव वसाम्यहम् ॥६५॥
यज॒ लकम्यबताराणां कथा मू्तिन चाऽस्ति च।
नारायणावताराणां नापि तच वसामि न ॥६६॥
यत्र॒ सतां न सत्कारो बद्धानां सेवनं न च।
गवां सम्माननं नास्ति तत्रे नैव वसामि च ॥६७॥
यत्र शराद्धं न देवानां पितृणां जीवतां च बा।
पुण्यदानं न यत्रास्ति तत्र नैव वसामि च॥६८॥
यद्रे बाल्का नैव रक्ष्यन्ते भोजनादिभिः।
उत्ताप्यन्ते छियो यत्र तत्र नैव वसामि च॥६९॥
पक्तिमिदो र्दे यत्र॒ चाभितानां प्रपीडनम् ।
पद्यूनां रोधनं यत्र तत्न नैव वसामि च ॥७०॥
गोपुरे यञ्चरगरस्य नारायणप्रतिकृतिः ।
विद्ते नैष तत्रापि चिरं नैव वसाम्यहम् ॥७२९॥
यत्र सरस्वती रक्ष्मीह॑स्तिकमल्मालिनी ।
राजते चन्द्र्ाखदौ तद्दे निवसामि च ॥५२॥
यत्र गणेशो नास्ति न सन्ति श्रीमातरः इताः।
चिन्दुरूपास्तत्र नैव वसाम्यहं चिरं कचित् ॥७३॥
यत्र॒ नरे च नार्यां च वैमनस्यं सुतादिषु)
शत्यस्वामिष्॒चौदासीनवा तत्र वसामि न ॥७५॥
यत्रास्ते रक्षकः स्वामी भक्षको धर्मवर्बितः।
नारायणस्य वै द्वेषी चौरस्तत्र वसामि न ॥७५॥
यत्र॒वाय्यां देवबृक्षा वियन्ते नैव सवथा ।
यज्ञीया वल्ख्यो वृक्षा नैव तत्न वसामि न ॥५७६॥
यत्र॒ क्षे्े सस्यशोभे सतां विष्वरणं नहि।
तत्र॒ कणे नैवा संमवाप्यतिवर्तिनी ॥७५॥
यत्र॒ सन्तो न सरवि न्यां नदे तडागके |
दूपे स्नान्ति क्वचित्त्र जले रसे वसामि न ॥५७८॥
यत्र॒ खोकसमाजे वा तथा देवसमाजकते |
विदुषां च समाजे न साधुस्तन्र वसामि न ॥७९]
य्न गाजसमाजे वा प्रजासमाजके तथा|
तीथ वा नास्ति भक्तामा तस्मादपससाम्यहम् ॥८०॥
या समा साघुद्ूल्या या इतिर्हयपंर्णं॑विना।
प्रार्य दान्यूल्या षच ततोऽप्यपसराम्यदहम् ॥८१॥
यचेन्रो विजयो स्कषमीथूपे स्तम्भे शदे तथा।
यत्र॒ श्रीशः स्वयं चस्ते तन्न वसामि केशव ।८२॥
यत्र॒ रात्रौ न दीपोऽस्ति दिवा मिवेदनं न च।
यत्र॒ सनेद्यागमो नास्ति ततश्चापसराम्थहम् ॥८३॥
दारिद्यं . राजते यत्न धर्मकर्माऽर्हणादिषघु।
जीणैदानें च यत्र॒ स्यात् ततोऽप्यपसराम्यहम् ।८४॥
य॒ सीता च व्रृषभाः पथ्यन्ते न कृषिक्षणे।
भूमिनं॑ पूज्यते यत्च तत्र नैव भवाम्यहम् ॥८५॥
यन्न॒ भाले न चन्द्रोऽस्ति कौँकुमश्चान्दनोऽपि वा।
सौमाग्यभूषणं नास्ति ततश्वापसराम्यहम् ॥८६॥
यजाऽऽस्ते चाऽमयदानं मोक्षमार्ग्रद्ानम् ।
मक्तगाथाचखिाणि तत्र वामि केशव ॥८७॥
सर्ता शीटस्वभावानामपरिगरह्ययोगिनाम् ।
वाचि हृदि पादयोश्च वघामि स॒दिता सदा ॥८८॥
हरेः पूजाऽवरिष्टे षच जे पत्रे सुमे कणे।
प्रसादेऽन्नेऽम्भरे द्रव्ये वसामि सर्ववस्तुषु ॥८९॥
दीक्षिते सात्वते भक्ते साध्व्या च ब्रह्मयोषिति।
हरथ पाचिकायां च निवसामि ह्यतन्दरिता ॥९०॥
पत्नीतरतः सदा स्वं वै नारायणो मवस्यतः।
मद्धस्तमन्तरा नैव ग्हास्यन्यसमर्पितम् ॥९९॥
& द्वापरयुगसन्तानः $
२९२
च
तस्मात् समप॑के तूणं निवसामि नियोगतः
निवेदको मत्स्यरूपः सेवको योऽपि कोऽपि वा॥९२॥
यावाका वां सेविका ते रक्षमीरूपा म संस्थः
साधवः सेवकास्ते वै सर्वथाऽऽत्मनिवेदिनः ॥९३॥
ते मयाऽपि वसतिः सर्वदाऽऽ्चर््य॑ते प्रमो।
हरे्मक्ताश्च ये नारीनरश्चापि भवन्ति च ॥९४॥
देवाश्च पितर्ापि महद्षयश्च मानवाः|
नगा दैवया रक्षाश्च दानवा भक्तिकारिणः॥९५९॥
साध्या विश्वे मरुतश्चाऽऽदित्या शद्रा वसूच्माः।
सिद्धाश्च किन्नराः सूता मागधा बन्दिनिस्तथा ॥९६॥
- किम्पुपमांश्च गन्धर्वा अप्रसेऽपरिे चेरिकाः।
योगिन्यो मातरश्वापि शक्तयः साधिकास्तथा ॥९५॥
गणिकाश्च गणाश्चापि कन्याः कुमारकास्तथा।
यक्षाश्च लोकपालाश्च दिक्पाखस्तीर्थकोटयः॥९८॥
तिर्थ॑ञ्चो वा तैजसाश्च तामश्ा वा चुष्पदाः)
कीटा वा पक्चिणश्चापि ये केऽपि . जड्चेतनाः ॥९९॥
तव॒ भक्तयर्थमेवैते उद्यतास्ततच्च तत्र च।
शधं वसामि गत्वैव करोमि पावर्नौश्च तान् ॥१००॥
ततो गहासि तदत्तं नारायण करन्मम।
एतादृशं निजपलनीव्तं नान्यत्र विद्यते |॥१०१॥
पातिव्रत्यं तथा च्ष्म्यां तद्यच्च न विद्यते।
सन्तस्ते . सर्वदा सत्यपातित्रत्यान्विताः खलु ॥१०२॥
यथा खक्ष्मीस्तथा सन्तः सन्तो क्षम्यस्तव प्रियाः ।
अतो निग्से कृष्ण लक्ष्मीकान्तः सतां पतिः ॥१०२॥
अतोऽहं मव्टपतनीनां सतां देदेषु र्वदा।
अभिन्ना संवघाम्येव नैतजानाति चेतरः ॥१०४॥
नमस्तस्मै मगवते कृष्णनारायणाय ते।
साधुभ्यश्च नमो लक्ष्ये लक्ष्ाव्येम्यो नमोऽपि च ॥१०५॥
इतिश्रीरक्मीनारायणीयसंहितायां दरतीये दापरसन्ताने
साश्ुजनेघु सदा लक्ष्मीनिवाखः स्ष्मीनिवासस्थानानि;
पापिप्रभृतिष्वनिवासश्ेस्यादिनिरूषणनामा
मवमवतितमोऽध्यायः | ९९ |
श्रीचारायणीश्रीरुषाच्--
परमेदा कृपासिन्धो साधूनां परमं
सक्तानां जीवनं कृष्णो देवानां दैवतं
कपयेत भवान् छृष्णनारायणोऽज
समायास्यथवा वप्वान्यत् कारणं विद्ते नु
घनम् ।
प्रस् \ १1)
भूतले |
किम् ॥२॥
श्रीपुरषोत्तम उवाच--
सख्यं शिषराज्चीप्रिये सदा 1
कारणं यषटौ ममागमस्य सर्वथा ॥३॥
नियतं देवमुद्धावयामि चापरम् ।
समायामि सुष्टयन्तरे च कर्पके ॥ ४॥
क्वचिन्महपरश्च भगोर्निमित्तमाप्य ह|.
सुदुश्वेति भक्तानामिच्छयाऽपि च॥५॥
कृपाऽ्त्र कारणं
इच्छैव
तथापि
यदा
सदौ
समायामि
यदा
श्रीनारायणीश्नीरवाच--
त्वया प्रमो।
वेद् ॥६॥.
श्रगोः कि कारणं जातं यदथ वै
सुहूरमानुषमाविऽच प्राकस्ये
~,
गृह्यते
श्रीपुरुषोत्तम उवाच--
शष चक्षि कथयामि
शगु्लीख्यातिवधतो
क्थ्य सर्वथा विष्णोहुवारं प्रजायते ।
देवकार्यार्थक्नस्य दिव्येशवर्वस्य शाक्किणः ॥ ८॥
युगधर्मे पराचत्ते शिथिङि च बृषे ततः,
कर्त धर्मव्यवस्थानं जायते विष्णुर्ययः॥९॥
दिरण्यकशिपुरदैसयो राज्ये त्रिखोकमण्डले ।
शास्ताऽमवस्पुरा राजा दशकोटिसमास्तथा ॥ १०॥
दवातप्ततिल्क्षाणि वबर्षाण्यन्यानि वै तया।
तथाऽशीतिसदलाणि सम्राट् निरामयोऽमवत् ॥११॥
ततो दश्षयुगं ग्रहादश्चऽमषद् सवः।
ततो राजा बसिश्रासीद् दश्चकोटिसमास्तथा ॥१२॥
विंशलक्षाणि च षषटिसदलाणि स्मा सखवः।
त्रयस्ते इन्द्रा विख्याता दैत्यानाममरवेस्तदा ॥१३॥
दत्यसंस्थमिदं सव॑मासीद् राज्यं तिोकगम् ।
अत्रान्तरे प संग्रामाः सखरासुरश्चयावहाः ॥ १४५
यसन् द्वादश चोयाश्च विष्णु सुराऽर्थितः।
दैत्यान्. व्यनाश्चयद् दिम्यचक्रेण संगतो मुः ॥१५॥
वाराहक्स्मे ते सवै संभ्राप्रास्तान् प्रिये श्णु।
तु कारणम् ।
मानुषे ॥ ७॥
पुराड़तं
भगुश्ापेन
राजा
प्रथमो नाररसिहस्व॒ दिरण्यकथिपुर्तः ॥१६॥
द्वितीयश्चापि वाराहो यत्र॒ हतो दिरण्यहक् ।
प्रहादो निर्जितश्वापि व्रतीयोऽसतमन्थने ॥ १७॥
विरोचनश्वतुर्थश्च इतो वै तार्काम्ये।
तारका सा बृहस्पतेः प्त्री चन्द्रेण वाहत ॥१८)
‰ श्रीटक्ष्मीनारायणसंहिता
॥ व्य नन द पद
र्ध
तजिमित्तं द॒ तचुद्धं बभूव॒ रोमहष॑णम् ।
वामनेन गचवद्धो युद्धं महदमत्तदा ॥१९॥
षे द्याडीवको अम्भो दतः शक्रेण विष्णुना।
ससमे शंयुना दैस्याच्िपुराद्ा विनाशिता; ॥२०॥
अष्टमे चाऽन्धको निधातितः सदैत्यदानवः।
नवमे विप्रचिच्याय्या लक्षदीः शक्रसूदिताः ॥२१॥
चृ्रासुरो धातितश्च दशमे वच्रपाणिना ।
एकाद त॒ रजिना दैत्याः सवै विनाशिताः ॥२२॥
द्वादशो ष्व पुरः षण्डामर्कीया विनिपातिताः।
एते देवासुराणां वै संग्रामा द्वादश्ाऽभवन् ॥२२॥
विष्णुस्तच च सर्वत्र साहाय्योऽमूद् चवा सनाम् ।
पययेण च सम्परात्ं बैरोक्यं पाकाखनम् ॥ २५]
ततो यस्य भार्गोश्च यक्षे देवा युपागमन्।
यज्ञनारायणश्चापि देवपक्षी ततोऽमवत् ॥२५॥
यज्ञे देवानथ गते श्रं प्राहु्दिं दानवाः
दै्याश्चासुपमू्घन्याञ्लासमाप्तवा = हि निर्बलः ॥२६॥
स्थातुं न शक्नुमो भूमौ प्रविशामो रसातलम् ।
एवमुक्तोऽघुरगुसर्विषष्णः सान्त्वयन् गिरा ॥२७॥
माऽयेष्ट॒ धारयिष्यामि तेजसा स्वेन वोऽसुरान् ।
बृष्टिमोषधीन् मोञ्यानि रसान्युधाः सुखानि चख ॥२८॥
युष्मदर्थं प्रदास्यामि धारयित्वा स्वतेजसा ।
यास्याम्यहं महादेवं मन्बाथ विजयाय च ॥२९॥
युष्माननुमदहीष्यामि पुनः पश्चादिदहागतः।
यूयं तपश्वरध्वं वै संद्रेता वस्करैर्वने ॥२०॥
नो चेद् देवा हनिष्यन्ति यावदागमनं मम।
अवश्चोरान् महयामन्त्राच् सम्प्राप्याऽहं मदेश्वरात् ॥६१॥
आगच्छामि ततो योत्स्यामहे जेष्याम एव तान्|
पिवुगोश्चा्रमस्थाः सम्प्रतीक्षत दानवाः ॥३२॥
सः सन्दि्याऽसुरान् काव्यो महदिवं प्रपद्य च।
सम्पूज्य स्वागतं प्राप्य प्रणम्योवाच शंकरम् ॥३३॥
मन्त्रानिच्छमि शंभो त्वत् ये न सन्ति वृदस्पतौ।
पराभवाय देवानामयुरेष्वमयावदहान् ॥३५॥
श्रूत्वा मदश्वरः पाह चरत्रतं मयोदितम् ।
पूर्ण बषंसहस्तं वै ङुण्डधूममवाक्ठिराः ॥२५॥
पास्यसि ब्रह्म्वारी सुंस्ततो मन्घानवाप्स्यस्ि।
तथोक्तः शक्र एवाऽसौ धू्रपस्तापसोऽमवत् ॥३६॥
वरसाखां समाल्म्म्य कैरासेऽवाक्दिराः सदा ।
तस्मिन् दद्र तदाऽमर्षाद् देवा दत्यानुपाद्रवन् ॥३७॥
प्रखृहीतायुघा
अथ जें सुराननैव
बृहस्पति पुरोगमा द्रुतम् ।
शक्ष्याम इति दानवाः ॥३८॥
नत्वा ययुस्तदा श्युक्रमातरं स्यातिमेव ह।
शरणं मीतमीतास्ते प्राप्यन्त तदाऽमयम् ॥३९॥
चक्रे रक्तां गोः प्ली किन्तु देवा रुषान्विताः ।
अमुरान् जल्ुः परितः ख्यातिः क्रद्धाऽभवत्तदा ॥४०॥
पातित्प्यनलेनेन्द्र संस्तम्याऽभ्यचरत्् सती ।
संस्तम्मितो द्रुतं चेन्द्रो वशीकृतो जडोऽमवत् ॥४१॥)
व्यद्रवन्त विखोक्यैनं देवास्ततो दिशो दश्च।
अथ विष्णुः प्राह क्रं शीं स्वां न्यस्यवै मवि॥४२॥
प्रवेशयित्वा रक्षामि माऽभेषीस्वं सुरोत्तम ।
इन्द्रं विष्णुः स्वमूर्तौ प्रविशयित्वा रश्च ह ॥४६॥
विष्णुना रक्षितं वीक्ष्य स्यातिः करदा वचोऽवदत् ।
एषा विष्णुं महेन्द्रं च दद्यापि क्षणमावतः॥४४॥
इनदरः श्रुत्वा हरिं प्राह शीघं कुस परेश |
जहि स॒ुदशनिनैनां यावन्नो न ददत् सती ॥४५॥
विष्णुः ससंभ्रमश्यक्रौं मुमोच प्राणदेतवे।
ख्यातेशिच्छेद् मूर्धानं पतिता सा अताऽभवत् ॥४६॥
सघ्रीवधं समाकष्यं भगुश्वुकोप सत्वरम् ।
शश खीविहन्ता त्वं मानुषेषु पुनः पुनः ॥४५७॥
जन्म॒ धृत्वाऽतिदुःखानि चानुभव सुहूरहुः ।
खीनिमितानि दुःखानि भ्व छोके पुनः पुनः ॥४८।)
एवं श्गोः प्रतापेन जायते विष्णुरच्युतः)
नष्टे ध्म छोकका्यदितार्थ मानषेषिद ॥४९॥
अथ शगुः शिरो धृत्वा काये द्राक् समयोजयत् ।
यदि कृत्स्नो मया धर्मश्चिरितो शायतेऽपि वा ॥५०॥
पटनीव्रतपरश्ाऽदं त्वं पतित्रतततसय ।
तेन सस्येन जीवस्व जीवस्व विष्णुसन्निषौ ॥५१॥
इत्युक्तवा ओक्य वार्भिश्च जीवयामास तां श्गुः।
स्यातिस्तूर्ण गतनिदरेवाऽमिदुबोध तक्षणम् ॥५२॥
इन्द्रस्य स्तंभने विष्णुर्नाशिवामास योगतः।
भृगुः शान्तोऽमवत् पश्चात् वष्टाव परमेश्वरम् ॥५३॥
क्षमां ययाचे सततं भोजनादि ददौ शमम् ।
विष्णुर्नव हि गग्राह श्रगु प्राह हि माधवः |५४॥
तव॒ पुत्री मम प्ली भाषिनी भागवी यदा|
तदा ग्रहष्याम्यागस्य तया साकं हि भोजनम्. ॥५५॥
इत्युक्त्वा प्रययौ विष्णुस्तयक्तवा॒दै्यादिको्तिदा ।
इन्द्रः स्वस्थो थयौ स्वगं देवा ययुर्निजाख्यान् ॥५६॥
8 द्ापरयुगसन्तानः 8
२९५
॥ र र 2 ~ ~ । ~ ~ 1 प्य याप्य
देस्याद्यश्च भृगोः क्षत्र
वपन्ति ष्व ग्रतीक्चन्ते
शक्रोऽपि दरपार्व्योः सन्निधौ वटवृक्षे । ,
सधःचिरास्तपश्चो् करोति रांकराज्तया ॥५८॥
पूणै वर्ष॑सदले दु विगते शंकरः स्वयम् |
दिव्यरूपेण निकटेऽद्दयताऽ्ष्गत्य वै वटे ॥५९॥
शक्रस्व॒ष्टाव शंभुं तं लम्बमानो बटेऽपि च।
नमोऽस्तु चितिकण्ठाय कपर्दिने च दमे ।६०॥
स्वस्था आश्रनसन्निषौ ।
शक्रस्यागमनं प्रति ॥५७॥
मीृषे व्छुवीर्याय द्द्राय रोद्िताय ते।
गिरीशायाऽक॑नेव्राय तक्षककीडनाय च ॥६१॥
पिनाकिनि च श्रेताय मीमायो्ाय ते नमः} `
महादेवाय दर्वा मृगव्याधाय ते नमः ॥६२॥
स्थाणवे बभुरूपाय त्रिनेत्राय च मत्यवे।
च्यम्बकाय नमस्तेऽस्तु शंकराय शिवाय च्व ।६३॥
ध्यानिने व्यापिने सथोजातयेशाय ते नमः)
वामदेवाय वच छत्तिवल्ाय प्रमे नमः ॥६४॥
मगनेघविहन्े ते पद्ूलां पतये नमः।
भूतानां पतये पषाहन्त्नाय च ते नमः ॥६५॥
अक॑रूपाय च न्यप्रोधाय कालाय ते नमः।
संकषेणाय श्द्राय बहे योमन नमः ॥६६॥
प॒थिव्याष्टरूपाय् सिगावाऽडिगिने नमः|
पाव॑तीपतये दम्यं गोपतये नमो नमः ॥६७॥
महेशाय च उमस्वाद्त्राय च ते नमः
कैलसस्थाय देवानां स्वुत्याय ते नमो नमः ॥६८॥
महवष्णवसन्नाम्ने गणानां प्रत्ये नमः।
अहिष्ठाय च शुक्रस्य पि भूयो नमो नमः ॥६९॥
इत्युक्तवा विररमान्छौ शछत्रस्तं प्राहद शंकरः।
मा तपः कुरु विप्रन संकद्पस्ते मयावदहंः ॥७०।
तथापि वत्सरान्तेऽहं पूरयिष्ये तु शीलिने।
शौल्वताय ते शक्र दास्ये ययेष्टमन््रकोन् |॥७९१॥
इष्युक्तवा शंके देवस्तव्रैवाऽन्तरधीयत ।
अथेन्दरेण निजाकन्या जयन्ती परेषिता तदा ॥७२॥
कथिता पुत्रि शक्रो वै दारणं चरते तपः।
अनिद्रा्थं त्रिलोक्यां बै ततो यादि दरुतं च तम् ॥७३॥
शर प्रसेवयसवैनं शय्यासेवादिभिद्रुतम् ।
तेश्तेमनोऽदकूरेश्च ह्यपचरिरतन्दिता ॥७४॥
ध्रसवा सुरूपा कन्या सा जयन्ती प्रययौ हि तम् |
पितरा यथोक्तं॑वाक्यं सा छ्क्रे कृतवती सती ॥७५॥
शक्रस्तां प्राह सुश्रोणि! दशवर्षाणि वै मया)
सह॒ तिषठाऽद्द्यर्पा सम्प्रयोगं त्र मे डुर ॥७६॥
इव्याचपा दशा समाः सरेण सह सा स्थिता।
शक्रवत् तापसी भूत्वा. सङ्षमयोगवती सदा ॥७७॥
अथ बहस्पतिदंशवस्सरेषु निजं वपुः।
दक्ररूपाप्मकं इत्वाऽखुरानशिश्चयत्तदा ॥७८॥
अथ शुक्रो दशवर्षोततरे देव्यानुपागमत्।
अहं छक्रोऽस्मि दैत्येनद्रा मद्वचः सन्निनोभत (|७९॥
दैव्याः प्ाहनं नः स्वामौ मवान् शक्रो न वै ऋतः ।
दशवर्षाणि नः स्वामी सप्योऽयं शक्र एव ह॥८५॥
इत्येवमसुरैः शक्रोऽवमानितः शाल्ाप ` तान् |“ |
दैत्या यूयं सव्यक बोधिता नाऽम्यनन्दथ ॥८१॥
तस्मात् प्रणषटवीर्या वै परामवमवाप्स्यथ।
इति र्ता अघुरास्ते ज्ञात्वा शापं च देवताः ॥८२॥
युयुधुदानवाचैश्च इतवन्तोऽखुरान् बहून् ।
काव्यशापाऽभिभूताश्च शुक्ताधारविवर्जिताः ॥८३॥
असुरा = इन्यमानास्ते विविञ्यश्च रत्रातलमू् | `
देवानां विजयो जातो विष्णुना च॒ सहायिना ॥८५॥]
एतत्ते कथितं लक्षि विष्णोजैन्मयु . कारणम् |
श्गोर्निमिचमाव्प्म्य विष्णुः संजायते मुहुः ॥८५॥
धर्माारायणो जातश्वक्चषे च मनौ हरिः।
वैवस्वते परथु्विष्णुर्वामनश्वादितेः स॒तः ॥८६॥
दन्ता्रेयोऽभवस्सोऽपि पश्चरामोऽपि : चैव सः।
रामादित्यस्तथा विष्ण्व्बासो भवति सर्वदा ॥८७॥
वाखदेवोऽपि विष्णुश्च कल्की विम्र्मविष्यति |
एवमन्येऽप्यवतारा विष्णोर्मवन्ति मानवाः ॥८८॥
देष्यानां तु विनाशार्थं धमरक्षणदेतवे ।
कचिन्नारीनिमितेन कचित्सुराऽवनाय ष्व ॥८९॥
छचिद्ध्मनिमित्तेन कविच्च कृपया कि ।
एते स्व मम लक्षि क्ववतारा विभूतयः ॥९०॥
अनादिभीङृष्णनाराथणोऽहं पुरुषोत्तमः ।
इच्छयाऽनुग्रहेणापि वचायामि हितवान् सताम् ॥९१॥
साधून् विप्रान् इषं गाश्च रक्षामि मानवो सनिः |
साधवो मेऽवताराश्च देतयोऽपि तथाविधाः ॥९२॥
एेश्वर्याणि चावताराः शक्तयोऽपि तथाविधाः ।
सक्ता मे ह्यवताराश्च भक्ताश्चापि तथाविधाः |॥९३॥
देवाश्वाप्यवतारा मे षर्माबनाय सर्वया |
कया सृष्टिखोकेषु जायन्तेऽन्तमंवन्ति . च ॥९४॥
२९६
4 श्रीखक््मीनारायणसंहिवा ४
# च~
भूतंयो मम॒ याः चन्ति दिव्याः सर्वा दहि तास्तु मे।
अवताराः सदा सैवाग्राहको भक्तवत्सलाः ॥९५॥
ममाऽ्वतारयोगे ये छन्धवन्तः सुराऽखसः |
देस्याश्च दानवा यक्षा राक्चसाश्च नराः च्ियः ॥९६॥
पवो वाइनाव्मानो गजाश्च वाजिनोऽपि च)
उष्ट्रश्च दषमाश्वान्ये मप योगमूपागताः ॥९७॥
मस्साधुयोगमपन्ना याता यान्ति परं पदम् ।
इत्येवं मे कृपा चास्ते स्वमावो मेऽपि तादृशः ॥९८॥
मच्योगे समवापतस्व मतुल्यत्वं प्रजायते ।
साधुयोगास्साधु्भ॑वति दैवयोगाश्च देवता ॥९९॥
मम॒ योगाद्धवस्वेव मादृशो मक्तरार् स्वयम् |
नारायणस्य योगेन नरो नारायणो मवेत् ॥१००॥
नारी नारायणी स्याच्च मुक्तानिका रमा यथा।
यथा पद्चावती जाता नासवण्यौ प्रिये मम ॥१०१॥
श्रीनारायणीश्रीरुवाच--
~.
अनादिभीकृष्णनारायणस्वामिन् पते मम ।
जिज्ञासां पस्य जाते त्रायण्यौ तु रमाऽन्नके ॥१०२॥
कथं केन निमित्तेन संगतिस्तव ।
पद्मावत्या स्मायाश्च सुं वदाऽच मे ॥१०३॥
संजाता
कुष्ण
श्रीपुरुषोत्तम उवाच -
शृणु नारायणीश्ि त्वं सर्वज्ञाऽति हि मादी ।
तथापि मानवं मावमाप्य जिज्ञाससि सिविदम् })१०४॥
कथयामि पुरा त्तं येन॒ ये संगमोऽनयोः |
ककुपसूर्यासजयेोर्व कुटम्बे कारवेऽभवत् | १०५॥!
पुरा पूर्थाो यदोत्पनः सखदसकिरणोऽमवत् ।
उन्चावष्वप्रदेसश्च ्रह्मण्डदादहकाऽयिकः || १०६॥
अशह्यतेजाश्चाद्युमो विवराण्यञ्यलन् यतः
सूर्य॑ तेजस्विनं ास्वा॒ याऽर्पिता दविश्वदर्मणा ।॥१०७॥
संशानाम्नी कन्यकाऽ्पि सा जग्वाखर्कतेजसा।
विद्येयं पतिं स्वस्याः छायां कृष्वा निजां छियम् ॥१०८]।
स्वधिष््ये तां समास्थाय निर्ययौ खा गदहान्निजात् ।
किल्ष्टचित्ता गूहती स्वां विश्वकर्माल्यं ययौ |॥१०९॥
पित्रोपदिष्टा सूर्थ॑स्य गहे गन्द तथापि सा।
न याता वडवा भूवा हिमाद्रौ व्थवसत् सती ॥१९०॥
तदाऽक॑स्तां मार्मधितं समायाद्धिमपर्व॑ते ।
अश्वो भूत्वाऽऽरन्धर्वोस्तां सा न कामं ददौ तदा ॥१११॥
सुखे ददौ तदा सूरयो धाठुं नसोर्व्यस्जयत् ।
नासिकाद्वयतो जातावध्िन्याः सुकमारकौ ॥१२२॥
ततः सा प्रययौ साकं सुयैण सूयमण्डलम् |
किन्द॒सूर्थस्य॒तेजोभि्॑ब्वटैषा पुरा यथा ॥११३॥
सोवाच पितरं सूर्य॑मन्दतार्थं पिति ततः।
विश्वकर्मां दिवानायथं चाणोस्छीदं चकार दह ॥११४॥
शातितश्चायितः सूर्थातिरूपोऽतिमोहकः ।
सद्यतेजाः समभवत् संहा तस्मिन्. स्थिराऽभवत् ॥११५॥
तदा सुरूप सुखदं च्य भोगप्रदं सुरम् |
वीक्ष्य चकमे युवती दिशा भूत्वा सुकन्यका ॥११६॥
हावमावविखासाचैथेशामिस्तं दिभिच्छति ।
रन्वुकामां सघरग्धां च पाश्च प्रासां रनोन्विताम् ॥११५७॥
सूर्यस्तां वीक्ष्य तत्राह दिष्देषते किमच्छसि ।
दिग्देवी स्वेष्टमादाऽ्स्मै कामं देहि य्रपिदम् ॥११८॥
सूथः प्रान मे मोगो व्यर्थः स्वात् तद्विचासय।
यदीष्स्तेऽस्ति चेद् गरमा गहाण मम संगमम् ॥११९॥
तदा दिशा स्वयं देवी गर्भो नेष्ट इति स्वयम्|
विचार्थाऽपि महासग्धा मोगमैच्छद् दिनाधिपात् ॥१२०॥
सूर्यः प्राह प्रिये देवि भोगे दास्ये फलन्वितम् ।
कदाचिन्भानवे मावे सवं कन्या संभविष्यसि ॥१२९१॥
तदा ते मानवीना्यै मयोः सफलो मवेत् ।
यदाऽनादिङ्ृष्णनारायणः श्रीपुरुषोत्तमः ॥१२२॥
पृथ्व्यां मानवरूपेण विष्रष्यिति कामदः ।
गोपाल्वाल्कः द्रग्णः कभरानन्दनः गरुः ॥१२३॥
तदा ते जन्मसाफल्यं सर्वथा संभविष्यति ।
इत्युक्तवा विररामाऽर्कौ दिशा कन्या तिरोऽमवत् ।॥१२४॥
अथ सूः श्वद्यरं स्वं प्रसन्नः प्राह साञ्ञढिः।
यरं द्णु प्रदास्येऽ्र यन्पनौऽनुगतं प्रियम् | ५२५}
विश्वकर्मा तदा ग्राह ग्रसन्नोऽक्ि यदि प्रभो)
जामाता पुत्ररूपो वै तथापि पुत्रवाश्च्छथा ॥१२६॥
अर्थयामि वरं स्वं पुत्रो मे भव भास्कर ।
सुयंस्तथाऽस्त्विति प्राह प्रजगाद च तत्पराम् ॥१२७॥
यदाऽनादिक्कष्णनाययणः प्रथ्व्यां भरिष्यति ।
गोपाठ्नारुकः सस्याः कम्भरायाः सुखासजः | ६२८॥
तदा तद्ोगलामार्थमहं चेच्छामि जन्म वै)
अद्यवा च युगान्ते वा युगानामयुतेऽपि वा ॥१२९॥
# द्रापरयुगखन्तानः
२९७
व ष प प पदप तभट
भ्रीहरेरयोगलामार्थं मविष्यामि
तत्र काले विश्वकर्मन् भवता
ग्राकस्यं मानवे कार्थं
मवन्तं पितरं प्राप्य कारयोनौ लदालजः ॥१३९॥
भविष्यामि सुपुवस्ते पूरविष्ये मनोरथम् ।
इप्येतत् समयं प्राप्य पथ्यां यदा हरिः स्वयम् ॥६३२॥
गोपाठ्नारुकोऽनादिकृष्णनारायणोऽमवत् ।
कमराश्रीग्दे तच विश्वकर्माऽऽप्य वै क्षणम् ।॥१३३॥
मेकणकषुकाो्वे यदे बाडजशिद्पिराट् ।
सुमानवः ।
परथिवीतङे ॥१३०॥
मदितस्वस्य सिद्धये ।
विश्वकर्मां स्थे जके जटिद्ापतिरिव्ययम् ॥१२४॥
बाटजंशिखिनं विश्वकर्मावतारखुत्तमम् ।
पितरं सम्ध्रकस्प्यैव सूर्यः पुत्रोऽभवत्ततः ॥१२३५॥
नाकमिच्छिस्पिगद् स्व॑रिविपवयंः खयोगिराद्
तस्याऽस्य पूण॑रूपस्य मार्याऽमवन्तु सा ककुब् ॥१३६॥
या जाता कन्यका दि्गंश्चाक्िका मानवी सती
अम्बामाता शिस्पिवर्थमनोजिस्पुत्रिका छमा ॥१३७॥
विवाद्िता दिग्धा साऽर्काञ्शिनाकजिता भुवि
दम्पत्योः पुत्रिका जाताः पञ्च स्येष्ठाऽ्र चान्निका | १३८॥
दिसामंरस्वरूपा या साञम्बायाः पुतरिकाञ्गरजा ।
पद्मावती, सतीद॒व्या छकृष्णकान्तस्य सस्या ॥१३९॥
सूर्व्रभा स्ववं सूर्घजन्या हरौ सुमोहिता
हरिं पतिं प्रकर्वं सा सूर्थपु्री व॒ मानी ॥१४०॥
व्यज्ञायत पुरूपा वै सूर्थमानवपुत्रिका
द्वितीया सा रमा जाता सूर्वाशनाकनित्युता ॥१४१॥
सूर्घ॑पु्री स्मा साऽम्बादेव्यां व्यजायतोत्तमा ।
पद्विनीरूपसौभाग्यगुणयुक्त इरिपिया ॥१४२॥
ब्रह्मणो ये पुरा पुष्यौ स्मापद्यावतीमिषे।
पुरषोत्तममासस्य अयोदश्या त्रतेन वै ॥१४३॥
प्ाप्तेऽक्षरं पर ते
धाम ते पुनः शीहरीच्छ्या
सवि श्रीभगवस्तेवाकरणायापकंपुत्रिका ॥ १४४॥
रमा अआताऽथ दिक्पुत्री जाता पद्मावती तथा
मानवे द॒ हरौ प्ीरूपेणोभेऽ्पिते युति ॥१४५॥
पार्षदौ मे धामसस्थौ ममो हेमन्त इत्यम् |
सेबा्॑नीतवानेतौ सदाऽहं तौ सहोदरौ ॥१४६॥
प्रजातो तो य॒त्र पठीजन्म त्न यदे स्िमौ
मर्गोऽभवदि भगवान् देमन्तो देमसन्ञकः ॥१४७॥
सिषेवाते हरि मां तौ प्ररह्मपरायौ |
भगवान् ख॒ सुतो मध्ये जातो वै मगवद्ुणः ॥१४८॥
२८
हिमन्तश्च ततो जातोऽनुजे देमसमोत्तमः।
ततत्तिलः सुता -या माख्ती हंसी च सदुणा | १४९॥
वैङुष्टसख्यस्विसस्ता अमवक्नम्बिकासुताः |
एवं सर्वं भक्तियुक्तं छृष्णनारायणाश्चयम् 1 २५०॥
कुम्बं देवतारूपं जातं मक्तय्थमुतमम् |
सेवार्थं श्रीक्कष्णनारायणस्येवाऽमवत् क्षितौ ॥१५१॥
इत्येषः कथितः पूरव््तान्तर्तेऽन मस्पिये ¦ }
पद्यावत्यारमाः याश्च गरिययोर्मम सख्व॑दा ॥१५२॥
यथा लक्ष्मीजया राधा माभिक्या लक्ता; ग्रिया।
यथा श्रीस्त्वं तथा पद्मावती रमाऽ्र मे परिया ॥१५३॥
बह्यप्रियाऽष्टकं . स्वेतत् कोच्वबुंदाऽङ्कनोत्तमम्
पठटनन्छरूवणादस्य युक्ति सक्षि स्मेत्तथा ॥१५४॥
इतिश्रीखक्षमीनारायणीयर्सदितायां वतीये द्वापरसन्ताने
मगवद्वतायणां सष्टावागमने कृपा वा भगोः शापो
निमित्तं, दैत्यानां द्वादशसंग्रामाः, पद्यावतीरमा-
कुडम्बस्य म्राग्चान्त।दिशत्यादिनिरूपणनःमा
शततमोऽध्यायः | १०० ॥
श्रीनारायणीश्रीरवाच--
मगवन् यस्य॒ साधूनां योगस्वत्र वभूव न।
प्रेतस्य तस्व॒चोद्धारः कथे स्याद् वद् तद्धितम् ॥ १॥
श्रीपुरुषोत्तम उवाच--
शर्णु शओरीशिवराज्ञीभि प्रेतस्य पृष्ठतो जनैः।
शद्धे सन्तो भोजनीयाः पूजनीयाः सुवस्ठुमिः॥ २॥
वखरभूषारलनरूप्यसुवेषधनवाहनैः ।
सन्तोषणीयाः सन्तश्च विप्राश्च ब्रह्मवेदिनः॥३॥
गोदानानि प्रदेयानि गावो वै तारका सदा।
गोदानाच्छाश्वतान् ठोकान् प्राप्नुथात् प्रेत उस्थितः ।॥ ४ ॥
गोरं न्यायागता दत्ता सचस्तार्यते कुलम् ।
मान्धातारं पुरा प्राह बृहस्पतिः श्रणुष्व तत्॥५॥
सन्तं प्रपूज्य विप्रं च गुरं अपूज्य गां तथा।
प्रेतनाम्ना यदद्या गां पात्राय महात्मने ॥ ६1
गौ माता पिता चोक्षा तन्न स्वम प्रतिष्ठितम् ।
सायं गष व्रती द्थिदखा मोपतेवादिपरायणः ॥७॥
प्रातस्त्याय गोदानं क्यात् स्मृत्वा परेतकम् ।
प्रेतस्तूै दिवं याति कमे नाच संशयः॥८॥
२९८
8 श्रीटक्ष्मीनारायणसंहिता %
र~ प्य > (नर ~
वसेदेकां निशां गोभिः
समसख्यः समव्रतः
एेकात्म्यमावयुक्तो यः कद्धषात् स॒ विरच्यते ॥ ९॥
दोख्यः सखवस्सिका देया प्रात; सूव॑स्य दर्शने ।
युवत्यो रूपराछिन्योऽमृतगमः प्रयोहदाः ॥१०॥
एनो गावः अणुदन्वु स्वर्गयानाय सन्॒मे।
माघरवन्मां प्ररक्षन्तु सन्त्वाशीर्वादसम्पदाः ॥११॥
रोगनाशे परे मोक्षे स्वै स्मरद्धौ सखे घने।
गावः प्रसन्ना उद्ये दृदवु श्रेयसां पदे ॥१२॥
सवदेवाश्रयाः पुण्या दिश्वं गतिमुत्तमाम् |
आसना मनसा युक्ता ददलवात्मार्पणं फलम् ॥१२॥
अर्व्यं वल्ल सुपर्णं च वु तावत मोदनान्
ऊ््वास्यां सुप्रसन्नां गां सवत्सा वैष्णवीं ददे ॥ १४
गोप्रदात्ता सुच्ार्यं दच्मात् फटं स्मत् परम् ।
गोदः शीलीपूजकश्च दाताऽर्भृस्व च्व सेवकः ॥१५॥
साघठुमक्तः पितरमक्तो गुरमक्तः सुरा्हक;।
सत्वशीलसतापतश्च न स्यु दुःखिनः कचित् ॥ १६॥
स्नानाम्ासी कथादृष्टो ब्रह्ममजनतत्परः ¦
गोसेवान्यश्च चत्वारो वैष्णत्ा धामयोगिनः ॥१७॥
गोत्रती गोप्रदाता च गन्यादानो गवायनः |
वैष्णवः परमो बोध्यो गोमाता विष्णुदेवता ॥ १८॥
देवती वेदत्रती मोती साधुसद्रती |
गोमेधादिव्रती चाग्यान् विन्दते तेजसाऽऽखयान् ॥१९॥
कामधेनुप्दाताऽ्च कामान् सर्वान् महोत्सवान् ।
इन्यकव्यादिथग्दततान् सक्ते भौमश्च तेजसरान् ॥२०॥
यवान् पिवेद् गब्ययुक्तान् क्षितौ स्वप्याद् गवायने ।
शीली दों प्रदयाद्रां सर्वयफछं लेत् ॥२१॥
साधवे सघुदीक्षा्थं पुत्र द्श्राच्छुभकरियम् ।
तेनापि कृतपुष्येनोद्धियन्ते ग्रेतदेडहिनः ॥२२॥
साष्व्यै दरात् कन्यकां च सतीं वैराग्यश्चाटिनीम् ।
युवतीं क्ञानसम्पना संसारोद्धारञ्चाटिनीम् ॥२३॥
शील्पययणां खदिधर्मरागविवर्जिताम् ।
व्वागचतति तथाऽऽ्चार्याणीस्थानसोभनां श्चभाम् ॥ २५]
राजा दद्रात्त गुरवे दासीं दासं द्विजाय च 1
दज अदयाच्च विग्रं दात् खमूभते ॥२५॥
यो भवेद्र रुष्वुल्यो वि्यासत्संगशोवधिः।
तादच्छीलस्वभावस्य दानं ऊर्याद् द्विजस्य च ॥२६॥
विग्रकमारदाने त॒ मतं गोदानसदश्चम् ।
उद्धारको भवेद्धिमशेह परख सव॑दा ॥२७॥
विप्रपुत्रस्य पिति वै
दात् सवण धनं बहु |
एवं विप्रुतं कीला
दाद् दानं द्विजातये ॥२८॥
यज्ञकार्यनिर्वहार् पाटशालयर्थमिलपि ।
राञ्यगुख्ध्वलभार्थ ग्रही वरा्चानपर्यकः ॥२९॥
खतदानं खतादानं गोदानं स्वर्णदानकम् ।
माल्मदानं मोक्षदानं मोक्षदानि मतानि वै।॥३०॥
वस्सलां सच्वसम्पन्नां तरणी च विमूषिताम् ।
ग्त्वारगांच सुतां दाने सव॑पुष्यैः सुयुष्यते॥३९१॥
इभखदारिदिटोकान् स॒ गां दत्वा प्नैव गच्छति)
दन्तदीना वहीयुक्ता लीनक्षीरा चऋतुश्चया ॥२२॥
जरा रोगिणी ष्टा दुष्टा देवान कर्हिचित् ¦
सर्वा कपिरा भेष सा दातव्या दिद्ेषतः ॥२३॥
देवाः सूर्य॑ वै वृष्टिं कुर्वन्ति यज्ववपिताः ¦
यकीयं कम॑ गव्यैश्च जायते दुग्धसर्पिषा ॥२४॥
प्रजापतिः स्वयं वृिमगच्छत् सर्पिषा पुरा ।
गोरोकस्थगवां पश्ादखजछोकमावृकाः ॥३५॥
सुवर्णवर्णाः कपिलाः सबन्तीदुग्धनिर्खरान् ।
क्षीराञ्रतं खबन्त्येता धेनवो जी वभोजनम् ॥३६॥
ददौ ताश्च कऋषिभ्योऽथय देवेभ्यः ख प्रजापतिः ।
मानवेभ्यो ददौ चापि ग्धाध्वरादिदेतवे ॥३७॥
विप्रेभ्यः प्रददौ चापि दैवकार्यार्थसिद्धये ।
कपिलानां दानं वै ततः श्रेष्ठतमं मतम् ॥३८॥
इग्धदाः पुष्वदाः आणग्रदाः प्रेतपरमोक्षदाः।
गाश्च दत्वा स्व॑कामप्रदः स्यादिह वा परे ॥३९॥
व्यं क्न्यं तर्पणे च शान्ति यानं तथाऽम्बरम् |
वृद्धबारादितर्धि चाऽऽप्नुयाद् गोप्रदमानवः ॥५०॥
गावः खरसिगन्धिन्यस्तथा गुग्गुरखुगन्धयः ।
गावः प्रतिष्ठा टोकानां गावः स्वस्त्ययनं महत् (\४१॥
न॒ दुष्यत्यनिलो नाननिनं दुवर्णं न चोदधिः ।
न दुग्धं नाऽप्रतं नातपो गौः साधुर्न नेश्वरः ॥५८२॥
गावो धनं नित्यलभम्यं गावः पुष्टिः सनातनी ।
गावो ख्क््याः परं मू सम्पदां मूल्मेव ताः ॥*३॥
अन्नं हि प्रमं गोस्थं देवानां परमं ह्रिः।
स्वाहावषट् गोस्थितौ च गोषु दत्तं हि शाश्वतम् ॥४४॥
गावो यफलं चापि गोषु यज्ञाः प्रतिष्ठिताः|
गोभ्यो रसाः प्रवर्धन्ते बालाः पायसजीविनः ॥५५॥
यानि कानि उ पापानि स्वस्पान्यतिक्ृतानि वा।
वेनु ददति ये ते वै तरन्ति यान्ति मोक्षणम् ॥५६॥
& द्ापरयुगसन्तानः
२९९
[न
कपिलं ये प्रयच्छन्ति सवत्छां कांस्यदोहनाम्
समभूषां वछ्रसंवीतासुभौ लोकौ जयन्ति ते॥४७॥
शेकराय पुरा छृष्णो दषम प्रददौ ततः।
वृषभस्य प्रदानं वै प्रवृत्तं चूत्तमं खवि ॥४८॥
खवानमुच्द्तं श्वेत भूरिशृगमरङ्कृतम् ।
चरषमं यै प्रयच्छन्ति मवन्तेशर्यशाटिनः ॥४९॥
गाः स्म्रला च दरिं सन्तं स्मृत्वा खप्यात् सदा निशि ।
उत्थाय तान् स्मरेचापि नमस्येत् पुषटिमाप्लुयात् ॥५०॥
अनिष्टं स्वप्नमालक्ष्य गां मुहुः सम्परकीतंयेत्
गोकरीषैः प्राचयेच्च गोमयैः हद्धिमाचरेत् ॥५१॥
` गो्तेन जुहुयाच्च प्रतेन स्वस्ति वाचयेत् ।
षतं द्याद् प्तं प्राश्नीयात् गवां पुष्टिमद्यते ॥५२॥
गेम च्रे सदा वास्तु प्रे परश्च सदाऽस्तु च।
सर्वरलनमयीं घेत तां ददामि श्चेमास्ये ॥५३॥
गावो मारुपतिषठन्लु देमश्य॑ग्यः पयोमुचः।
सुरभ्यः सौरभेय्यश्च गावः पव्यन्तु मां सदा ॥५५॥
गावः सत्यो देवताश्च साध्व्यो छक्छ्यः पतिव्रताः ।
सन्तो मक्ता ईश्वरश्च रुरः साधवः छराः ॥५५॥
भक्तिः पुण्यं चपः सेवा दत्तं तप्तं ह्यपकरतपर् ।
महाभयेषु रक्षन्ति समेषु विषमेषु च ॥५६॥
श्णु लक्ष्मि पश्चवोऽपि षैननो शुवमागरताः।
तप्श्करुः पुरा स्वां गच्छेम भरेष्ठतामिति ॥५७॥
सर्वाभ्यो दक्षिणाम्थोऽपि वयं प्रेष्ठतमा लिति।
सर्वपापप्रणाशिन्यो स्म्पामो दुषणेन च ॥५८॥
अस्मद्गव्यादिमिः स्वौ जनः पूयेत वै तथा।
शक्ता चापि मूत्रेण पूताः स्युः सवंदेदिनः ॥५९॥
गोदातास्थ गोलोकं गच्छेयुरिति पद्यजे |
वापसीमभ्यो वरान् ब्रह्मा ददौ धेनुम्य उत्तमान् ॥६०॥
एवं मवत योगिन्यो रो्कोस्तारयतेति च।
सर्वथा च परिघाः स्थो पोक्षदा मवतेति च ॥६१॥
रष्ीर्वसतु गोदाङ्ृति तान् पराच् ददाम्यहम् ।
एवं द्स्वा वरान् ब्रह्मा ययौ सत्ये ततश्च ताः ॥६२॥
ग्रातर्नमस्याः पूष्याश्च सर्वया पुषटिदाः श्माः।
रोककस्थाणकारिण्यो बभूढुर्म॑वतारिकाः ॥६३॥
समानवत्सां कपिलां धेनु दत्वा पयस्विनीम् ।
सौम्यां मूषाम्बस्युतां ब्रह्मलोके महीयते ।॥६४॥
कोहितां
दावल
श्वेतां
कृष्णां
ताह . दत्वा
तादी दत्वा
प्व ताशी दत्वा
च॒ तादयीं दत्वा
धूम्रां च ताद्शी द्त्वा
पाण्ड्यं ताच्सीं दत्वा
वाद्ख्व्णौ गां दा
हिरण्यवर्णा पिमा
पीतां दत्वा तादशं
सूर्॑लोके महीयते ]
सोमो मद्धौयते ॥६५॥
शक्रखोके मद्धीयते ।
वहिलोके महीयते ॥६६॥
घम॑लोके महीयते ।
वारुणं सकमरुते ॥६७॥
वायुखोके महीयते ।
द्त्वा उुबिरतापियात् ॥६८॥
ठ॒पिदरलेकरे महीयते ।
कलशं तादशं दत्वा विश्वदेवः प्रजायते ॥६९॥
गौरी च ताच्शी दत्वा वयुटोकमवाप्नुयात् |
पाण्डुकम्बख्व्णी गां दत्वा साध्यञ्ुरो मवेत् ॥७०॥
विशाव्ृष्ठं दल्वा गं मक्छोकान् प्रपदयते।
रल्ानव्यां तादृशीं देखा गन्धवंतामवाप्लुयात्. ॥७१॥
अनङ्काहं मरहोक्षं वा सर्वस्तेरल्कृतम्।
दत्वा युवानं ठु लोके प्रजापतेर्महीयते |॥७२।
गोदाता याति परमं स्वम गोलोकमिव्यपि।
विमानेनाऽकैव्णैन दषयानेन वाऽम्बरे ॥७३॥
स्वम तं गोप्रदातारं सद्खयुरयोषितः।
सेषन्ते सवतं प्रातर्गोधयन्ति सुकीरठनिः ॥७४]॥
यावन्ति धेनुरेमाणि ताव॒द्र्षाणि मोदते,
धेनुदश्च ततो भूपरौ गेोभूपाल्े भवस्यपि ॥५७५॥
घरतश्वीरप्रदा गावो पघरतदेहा षरतोद्धवाः।
घृतनद्यो ष्रतावर्तः सन्दु मे सततं षे ॥७६॥
गावो मे द्ये निस्य गा्ो नाभ्यां तथास्मनि।
गावः सर्व देदे मे गावो वसन्तु मानसे ॥७७॥
श्रूतं तासां मम देडेन्धियप्रणेषु तिष्ठति
गावः सन्त्वग्रतो मे च प्रष्ठतः सन्तु घेनवः॥७८॥
सर्वतः सन्तु गावो मे मोमध्येऽहं वसामि हि
एवभावयमानस्य क्षीयन्ते पापकोय्यः |॥७९॥
यत्र॒ कानकसोधाश्च स्वर्णागमो ह्यमापकः
देव्यो गान्धवङुख्सा य्ाऽमृतं समृद्धयः |॥८०॥
दधिकरुस्या घधृतकुस्या पयकुस्याश्च यत्र च ।
नवनीतङ्खल्या यत्र॒ तत्र॒ यान्ति गवां प्रदाः ॥८९१॥
सदष्ठगोप्रदाता लु स्वगौ देवेश्वरो भवेत्,
रक्षगोदानच्रृत् सम्राट् तैकोक्यस्य भवेद् रमे ¦ ॥८२॥
३००
% श्रीरक्ष्मीनारायणसंहिता
४ न |
कोरिगोदानकर्ता त॒॒वैकुण्टं याति
अबुँदगोग्रदाता वु
अन्जधेनुप्रदाता
दश्चगोदानतः
मातरं
गोदाता
गं स्त्वा
प्रेतस्य
मातरो
गावो
गोदानं
कतंभ्यं
मोश्चमाक् ।
गोलोकं याति मोक्षमाग् ॥८३॥
घाम प्रयाति वै!
येतो स॒च्यत्ते खष्टिव्न्धनात् ॥८५१)
पितरं स्प्रस्वा पीं स्मृघ्वा पितामहान् |
तत्कुरान्येकादशौद्धार्यति घ्रबम् ॥८५॥
तिख्दानेन अव्दानेन वापि घ।
यमलक वै निरस्यति तु यातानाः ॥८६॥
दुग्धदान्यो मे देववाखा दहि बेनवः।
माश्रपविषटनतामित्ति नित्यं प्रकीतयेत् ॥८५)
शाश्वतं यतः)
परमं पुष्यं फे च
गोप्रदायिनः ॥८८॥
त्वक्षरं
नाऽ्वशिष्येत स्वर्गार्थं
गायो दाने यणरद्िष्टास्तास्यन्ति हि तं जनम् ।
धारयन्ति वाखकौश्च वर्धयन्ति पयोऽमुतेः ॥८९)
गागो वै मानवे छोके क्म्य मवन्ति वै।
रिश्वरे चापि वैकुण्ठे गोरोके च भवन्ति हि ॥९०॥
अक्षरे सूरिश्रेगाश्च गावोऽयासो वसन्ति वै।
गावो यज्ञस्य यकव दैवतं यृखदामपि ॥९१॥
गावः प्रतिष्ठा मूतानां यावः पुण्यं परायणम् |
गावः समासत सनं सिषासन्त्वः शफोस्तथा ॥९२॥
श्रुगाणि वापि द्मे मासि वेधास्ततो ददौ ।
ताखां शगाण्यजायन्त यासां वहङ्मतानि वै ॥९३॥
गावस्तजो महद् दिग्ये प्राख्यन्ति सुसाधवः।
सुङृतिनः पुण्यभाजो गवां सेदारताः सुराः ॥९४॥
यन्न॒ द्रुमा मिष्ट्वा मधुखावफलान्विताः |
मधुसुगन्धि पुष्पाश्च मूमिर्मणिमयी तथा ॥९५॥
यच काञ्चनमूमागाःः युखदाः कामदास्तथा |
सर्वविधैरःपछेश्च मान्ति यत्र॒ जरया; ॥९६॥
केसा य्न वर्तन्ते सौरमाल्या मर्ताः
षड्रसाः फल्निः स्तस्नाः शक्तानि च मधूनि च [९७
य॒त्ताङा वस्खयश्व सफलाश्चाऽमतप्रदाः।
सौवण गिरयो यत्र निष्यनूतनश्लोभिनः ॥९८॥
नवकरूपधरा नार्यो सेवन्ते म॒क्तकोटिकाः }
सर्वकामाः स्वराः सरव॑भोमा मवन्ति च ॥९९॥
यच चान्दनारप्यानि समन्ते तत्र पोपरदाः।
सर्व॑संकद्पसमृद्धा निःशोका भाग्यवरद्धिताः ॥१००॥
विमानेषु विचित्रेषु मदोद्यनेषु यान्ति च।
मोदन्ते गोप्रदातार उपक्रीडन्ति सर्वशः ॥१०१॥
विहरन्ति सखीगनैश्च पूज्यन्ते खभिभिस्तथा। .
मोदं प्रमोदमानन्दान् सुखानि युञ्खतेऽन्वहम् |१०२॥
दतिश्रीलक्ष्मीनारायणीयसेहितायां ` तृतीये हापस्सन्ताने
साधूनां थेगहीनस्य मरेतस्योद्धरणे गोदानं देठ॒रिति-
गोमादहास्यादिनिरूपणनःमेकाऽपिकश्चत-
तमोऽध्यायः | १०१ ॥
श्रीपुरुषोत्तम उवाच--
गवाराधनसंजञं च॒ व्रतं ङुरविमुक्तये ।
प्रेतस्य वंशजा अर्या पुत्रः सम्बन्धिवान्धवाः॥.१॥
गवां गोष्ठे निवसनं गवां श्घ्रूषणं तथा|
गवाऽम्बाहारमेवापिं गवान्वपानमिष्यपि ॥ २॥
गवान्वशयनं चापि गोप्राक्म्रनोधनं तथा|
गोस्थरीमाजैनाये च दंशादीनां निवारणम् ॥३॥
शाद्रटधासदानं च गन्याहार्स्तथाऽदणम् ।
रक्षणे सवथा शश्वद् गोष्ठे वाखः सदा तथा॥४॥
ददेन्न मनसा वापि गोषु निस्यं सुखप्रदः ।
अचयेत रमाइुद्धया नमस्कारः प्रपूजयेत् ॥ ५॥
अ्यहमुष्णं पिवेन्मूत्रं च्यदखुष्णं पिवेत् पयः|
च्य शतं यिबेदुष्णं वायुमक्षघ्यहं भवेत् ॥६॥
वहेद् तं ठ शिरा वहि संजुहुयाद् प्तैः।
घतं ददात्तयाऽदनीयादटुतेन स्वस्ति वाचयेत् ॥ ७ ॥
गवोच्छिष्टववभश्षो जरह्यदरतयां व्यपोहति ।
दैव्यै्च दानवैदंक्ताः ग्रस्ह्य भोजने स॒सः॥८॥
सरिता निजभक्ष्याणि ततः शुद्धयर्थमेव इ।
गवाराधनसंक्ञं वै व्रतं मास्छृतं सतम् ॥९॥
ततः श्द्धाः पुर्दैवाः संसिद्धा निजकर्म ।
अतो यावः पविच्राश्च पावनाः पुण्वदास्तथा ॥१०॥
गोदानं तच्छुभं दत्वा शुद्धधति सखर्गमदुते |
अग्निमध्ये गवां मध्ये खतां मध्ये वसन्नपि ॥११॥
विप्रमध्ये सतीमध्ये वेदमध्ये वन्नपि।
यज्ञपध्ये तीर्थमध्ये वसन् छद्धयति पाकात् | १२॥
गादश्व्टाः प्रयच्छन्ति पुरं धनं पति प्रियाम् |
श्रृणु श्रीरिवसराङ्णीभ्नि | पुरा श्रीस्त्वं स्वभावतः १३
कान्तं वपुर्धिनिर्माीय गोमध्ये संस्थिताऽमवः।
गावश्वाश्र्यसम्पन्ना वीक्ष्यते रूपसम्पदम् ॥ १४॥
पप्रच्छुसवां काऽसि कन्ये कुतोऽसि सूपसुन्द्री ।
कथं चात्राऽऽगत्ता सौम्ये बद चेन्मन्यसे हि नः ॥१५॥
द्वापरयुगखन्तातः %
३०१
म ~ 1
तदा स्वं गाः प्रणम्येवोदिववती प्रसादिता)
विष्णुकाम्ताऽस्मि भद्रं वः श्रीर्नानाडहं दरेः प्रिया ॥१६॥
मयाऽभिपन्ना देवाद्या मोदन्ते शओाश्वतीः समाः।
सूर्य॑शन््रौ मन्द्रश्च वसवो देवकोययः ॥१७॥
अथिरापो मवाऽऽ्वि्टाः समृद्धयुद्धावा भवन्ति वै।
यान्नाविद्याम्यहं गावस्ते विनद्यन्ति ख्या ॥१८॥
यवर धममाथेकामाश्च मया जषा हि तद्रुम्।
मोदप्रमोदशान््याद्ं महानन्द्रतं मवेत् ॥१९॥
इच्छामि ध्यापि युष्पा वस्तु मवत मदयुताः।
ख्ीवगे मे सदां वस्छुं वाञ्च्छा जाताऽसि वैभ्रुवा ॥२०॥
श्रत्वा गावश्च भवतीं प्राहुसूवं चञ्चलो घसि ।
सर्वगां स्वां न चेच्छामो सद्र तेऽन्य गम्यताम् ॥२९]
श्रुत्वा स्वं चाऽथितवतौी कथं मां नामिनन्द्थ |
महदुभरं तपः कत्वा मां निषेवन्ति मानवाः ॥२२॥
यक्षा असुरा गन्धर्व दश्यां उरगाः शुराः)
कथं मां प्रतिगरहीष्वं नैव धूं हि दुमाम् ॥२६३॥
्रुववैवं धेनवः प्राहुश्चल्चित्ताऽसि सर्वथा ।
बहुना त॒ किमुक्तेन ततस्त्वां वर्जयामहे ॥२५४॥
्रत्वैवं॑त्वं॑चोक्तवती चाञ्चस्यं सन्स्यजाम्यदहम् ।
भवतीनां कृते गावो वस्व स्थानं प्रयच्छथ |॥२५॥
ततो गावश्वोक्तवत्यः रशङ्ृन्मूतरे वस॒ भरत्वा।
आओमिस्यवसस्त्वं लक्षि गवां भूतै च रङ्ति ॥२६॥
गोमू मोमयं तस्मि ग्रहे तवाऽस्मि वै।
यत्र व्वं तत्र ष्वा च निवसामि न संशयः |२७॥
एवं ज्ञात्वा महिमानं गां प्रयच्छन्ति ये जनाः।
हतरिष्टाशिनस्ते वै सिणोऽध्वरिणश्र ते ॥२८॥)
ब्रते दधि श्रतं नाऽ य॒ह्ञः कथित् प्रव॑ते
ततो यतस्य यज्ञघवं गोमूल्कं प्रतिष्ठितम् ॥२९॥
गोपुत्राः सततं छोकरे ृषियोगदरपासते।
उत्पादवन्ति धान्यानि प्रवर्तन्ते मखाश्च तैः॥३०।
वहन्ति दिविधान् मारान् क्षुवृप्रादिप्रपीडिताः)
साधूंश्च धारयन्दीद पे च शक्टेऽप्रि च॥३१॥
गोलोकं सन्नगन्येव दत्ता दाने परेतकम् |
तस्मात् स्थानं गवामू्वं स्वर्गात् सत्यात् तथेश्वरात् ॥६२॥
गोखोकं वै गवां स्थानं मम ष्णस्य मन्दिरम् |
गोदाता याति गेोके द्रष्णनारायणाठ्यम् ॥३३॥
अन्यच्छुणु महारु्मि = पुरा देवयुगे खड़।
अदितिस्त॒ तपस्तेपे विष्णुः पुत्रो भवेन्मम ॥३४॥
एकपादेन त्प्तीं वीक्च दक्षसुता तदा।
सुरमीनामिका षापि तपस्तेपे तवा सह ॥३५॥
तदा गत्वा स्यं ब्रह्माऽदित्ये स्दरं ददौ।
विष्णुः पुचस्ते भविता खुर्कार्थकरो दरिः ॥२६॥
सुरम्ये वरदानं च दत्तवान् दिश्वखट् तदा।
दश्चएुते { तापि | खं दयमरील्वमवाप्स्यसि ।३७॥
दृश्वरीसवं च गोपीत्वमवाप्स्यसि सवंशजञा |
मृक्तानीष्वं तथा मोक्षदाग्रीस्वं संतरिष्यसि ॥३८॥
सृष्टये पूर्यतमोपरिष्टच्च निवस्यसि ।
गोप्रदास्तश्च गोलोकान् गोपते प्रसादतः ॥३९॥
वासस्थानान्यवाप्छन्ति यत॒ वसन्ति घपेनवः।
भूरिया यत्र॒ गावो यास्यन्ति वंशजास्तथा ।|४०॥
उस्गायस्य कृष्णस्य तद्धाम परमं पदम्।
हव्यार्पणादिपुण्येन या वै दुदहितरस्तव ।४१॥
देवसेवाप्रकर्व्यः स्यु्निवस्स्यन्ति च तस्पदे।
मनसा चिन्तित मोगा: सम्परस्यन्ते चुलास्तव 1४२]
गोदातृणं परे लोकाः स्व॑कामसमन्विताः ।
न येषु क्रमते मृद्युनं जया न च पावकः ॥४३॥
न दाप्यं नाऽछमं च विते गोपदे कचित् ।
तञ दिव्यान्यरण्यानि दिव्यानि भवनानि च।४५॥
विमानानि सुदिभ्यानि कामगानि भवन्ति च|
षरतकुस्या दधिक्ुख्याः पयःदरस्या भवन्ति च ॥४५॥
पुष्करिण्योऽमूृतानां ख नवनीताऽश्द्रयोऽपि च]
शकंरामधुसुस्वादाः सध्या मवन्ति च ।४६॥
तरुण्यो गोपिका युध मवन्ति दिव्यभू्रिताः।
गोदातारः प्रयास्यन्ति सौरमि ! त्वत्पदं परम् ।|*५७॥
बरहयचयैण तपसा सेवया च सतां दरेः।
दानैः पुण्यैर॑मेनापि सव्येन तीर्थसेवनेः ॥४८]
कृष्णनारायणमत्ता राधाभक्तया विरोषतः ।
शक्यः समासादितं गोरोकः कृष्णश्चोभितः ॥४९]
गोमक्तो खमते स्वं यथेष्टे कामितं श्चमम्।
भक्ताः सियो स्भन्ते च कामितं सर्वसुत्तम् ॥५०॥
पुत्रार्थी खमते पुत्रे कन्यार्थी कन्यकां तथा|
वित्तार्थी ठ्मते वित्तं धर्मार्थी धर्ममाप्नुयात् ॥५१॥
मोक्षार्थी प्राप्नुषान्सोष्षं सम्पदं त॒ सम्पदः |
विद्यार्थी चाप्नुयाद् विद्यां सला लमते सुखम्. ॥५२॥
स्सा्थी ल्मते श्स्वं दार्व्याथीं द्टतां तथा|
प्यथिनी पर्ति श्रेष्ठं कान्तार्थो सुन्दरी शमाम् ॥५२॥
३०२
४ श्रीरश्मीसारायणसं हिता क
अ म ~
सुतार्थी लमते पुजी
गोप्रदाता महारा्यं
रन्द्र पदं सूर्यपदं
याम्यपदं तथा धम्यं
कैलासं चापि वैकुण्ठं वैराजं षदमिव्यपि।
लमेत श्रेष्टगोरोकं धामाश्क्षरं सख्मेत्त च ॥५६॥
अआरेग्यं खमते गोदो यक्षः कीरदि स्मेत च।
गजवाजिसुरमीश्च समेत गोप्रदः खड ।५७॥
रूपं रानि वस्राणि मैणीन् सौोवर्णरोवधिम्।
खमते गोप्रदाता वै स्प्रतं गोदानकाछिकिम् ॥५८॥
यपमृद्ुर्विनश्येचच प्रेतत्वं दूरतो व्रजेत् ।
पापासि संप्रणश्येयुगौदाव॒श्च स्मृतस्य च ॥५९॥
इत्येवं वरदानानि ददौ व्रह्मा दहि घेनवे।
न॒ किंश्चिद् दुखेमं क्षि } गोमक्तस्य भवेदिह ॥६०॥
स्वर्गार्थं स्वर्गमाप्नुयात् ।
खमते पार्थिवं पि ॥५४॥
वान्दे कौबेरकं पदम् |
वाह्ये चैशमिव्यपि ॥५५॥
सिद्धयश्चाणिमाद्ाश्च सर्वैशर्यादि्षम्पदः ।
याचन्वश्च चमत्काय भवन्ति वेठदे रमे} ॥६२१)
वेदपुण्यं मखपुण्यं कन्यापुण्यं च दक्षिणा |
मूमिपुण्यं स्वर्णपुण्यं गोदानेन अरजायते ॥६२॥
गोदानेन समं देयं शुवर्णे दक्षिणाप्मकम् |
अप्राप्ताथां मूर्तिमध्यां देया चेचदि कानकी ॥६३॥
सदा भूमेर्गवामर्थै देयं - खुवणमित्यपि।
स्वर्ण गौः प्रथिवी चेति त्रीणि दानानि पद्यजे ॥६४॥
गरेतस॒क्तिकरण्येव भषन्ति नात्र संशवः।
गाश्च भूमिं च वित्तं च दसा पापी प्रपूयते ।६५।
अजोऽग्निवंरणो मेषः सू्ोऽधः प्राग् व्यजायत ।
तचद्नानि वै मप्रेतशुक्तयेऽपि भवन्ति हि ॥६६।॥
ङुंजरश्च मृगा नागा मदिषाश्चाुरा हि ते)
आसुरथोनि य्तय हस्त्या दिदानसत्तमम् ॥६७॥
ङच्छुरश्च वराहाश्च राक्षसाः परिकीर्तिताः।
.रक्चोयोनिविसुत्तथर्थ तन्तदानं प्रशस्यते ॥६८॥
इडा गावः प्रथः णमो भूमिरजायत्तैव इ।
प्रेतादीनां वियुक्तव्थ योभूदानं ग्रशस्यते ।६९॥
अग्निर देवता स्व्भै देवता शस्यते ततः।
स्वर्णदानं परं प्रोक्तं देवशनं अभप्रदम् ॥७०॥
अग्न्यभावे तु कुरते वहिस्थानेष्चु कांचनम् |
कुस्तम्बे जहोत्यग्नि सवर्णे तत्र च स्थिते ॥७१)
विभ्रदस्ते साुस्ते दर्भस्तम्बेऽजकर्णंके |
्मप्छु कष्टे सुवै च कुोप्यग्नेरसन्निधौ ॥७२॥
हते प्रीतिकरीमृद्धिं श्रीपतिः सम्प्रयच्छति |
निष्यं॑ ददाति सौवर्णं यथाद्यक्ति ठ योजनः ॥७३॥
रह्मवास्वाथिसोमानां सा{रोक्यमुपयाति सः।
माता पिता सतश्चेति गार्हस्थ्यं व्यासकं शमम् ॥७५
गवां स्वर्णस्य पृथ्व्याश्च दामं भ्यात्मकमुत्तमम् |
श्रद्धास्नेदश्वादरथ तरेधाऽतियिप्रसादङ्घत् ॥७५॥
तथा भूगोखुवर्णानि परलोकप्रदानि चै।
मबनं सम्पदो वृत्तिस्ते सौख्यप्रसाधनम् ॥७६॥
वेतुभूकनकान्येवं दाने सौख्यम्रदानि वै।
शानं शान्तिश्च निचृत्तिस््रथश्चानन्ददेतवः ।॥७७]
घेनुक्ितिस्वणैकानि महानन्दप्रदानि वै।
मक्तिरद्थि मोक्ष सम्बद्धास्ते चयः सदा ॥७८॥
साघ्ुः शीरं क्षमां चेति सम्बद्यास्ते त्रयोऽपि च।
तथा दाने स्वर्णधेनु्बो बद्धा दहि निस्यशः 1७९॥
भुक्तिदा मुक्तिदाश्चापि प्रेतोद्धारकयस्तथा |
स्वर्गदाः पापपुञ्चानां नाशका पुण्यदास््रयः ॥८०॥
गोयशतम गर्वा दानं पितयं त॒ तपंणम् |
सतां यज्ञं भोजनं च द्वा सोवर्णदक्षिणाम् ॥८१॥
नारायणव ङत्वाः नीलपुच्छादितपेणम् ।
कारयितराऽभ्यर्थितस्य ` दानं प्रेतं प्रोक्षयेत् ॥८२॥
इत्येवं कथिता रक्षि प्रेतमुक्तिः श्भोद्धवा।
मोक्षशास्तकृतं चापि पासयवणं प्रमोष्वयेत् ॥८३॥
नामसंकीर्तने चापि कखण्डमजनं मम।
स्तां करजतोयं न्व मुक्तिदं प्रेतयोनितः ॥८५॥
अक्थं पविधं च स्नानं श्रद्धं श्चमे क्षणे,
साधूनां दर्शनं चापि स्पर्शनं च निदेशनम् ॥८५॥
स॒क्तिदं ्रेतयोनेस्वु तीर्थवारिमिषेवणम् ।
यत्र॒ क्वापि गतश्वापि रुच्यते भजनाद्धरेः (८६॥
यक्षो वा रक्सो षापि मूतः प्रेतः पिशा्वकः |
सर्पो वा पश्ुदेहोऽपि याप्यो वा बायुदेहवान् | ८७॥
डाकिनी वा शाकिनी वा भूती पिसिचिनी च बा।
वेताललिनी वा वेतारो यत्र क्कापि गतोऽपि घा ॥८८॥
साधूनां देनं यद्वा प्रसादं श्रीहरे वा।
खमते वा जरं चापि मुच्यते नात्र संशयः ॥८९॥
सन्तो हि तारका रेके पापानां नाद्कास्तथा।
कर्मषाणां इारकाश्च दिव्यतामोश्चसम्पदाः।॥९०॥
गो्वर्णवहिदेवेभ्यः श्ष्ठः सन्तः सदा से!
घतां यगो. मम योगः सर्व॑पुमर्थद्ः खड ॥९१॥
४ द्वापरयुगसन्तानः
३०२
~ 7 म 22 ~ ~
एकदा पुष्कसो नाम्ना भारुण्डो मयपानङ्घत् ।
मांसादः शील्दीनश्च स्तेनो गतो वनान्तरे ॥९२॥
यम्थैनीतो यमपूर्वौ नरेषु निपातितः।
तेषल्या ठ कतं तीथे गोदानं स्वण्मव्पितम् ॥९३॥
मतस्य सवपापानि दुरीभूतानि तसक्षणात् ।
प्रेतः स्वरम ययौ तूर्ण पापानि रमी ययुः 1९५]
खुरमी साऽऽह पापानि नाशयितुं तु वेधसे |
पुष्कसस्य तु पापानि मथि छ्नानि दानतः \९५॥
माया नाश्चयितव्यानि कुत्र गत्वा पितर्बद |
शस्व बरह्माऽस्ह तां गां ष्व याहि खनक्छुमारकम् ॥९६॥
साधं सीलं द्राक् स नाशयिष्यत्यघानि ते।
श्रत्वा गत्वा सुरम्येनं साघुं॑नेमे तथाऽऽर्थयत् ॥९७॥
पापनादाथंमेवाऽपि साधुः पादजलं ददौ।
पपौ सा सुरभी गौश्च न्टन्यघानि सत्वरम् ॥९८॥
ततः खुरमी ब्रह्माणं प्रययौ संछरता सता।
जगाद शोकान् सन्वुष्ठ। नत्वा शरीवेधसं गुरुम् ॥९९॥
श्वन्या वै साधवो कोके शीलिनो रागव्चिताः।
अमायिका दिव्यरूपाः पापनाशो यदाश्चयात्. ॥१००|]
तीर्थानां कामधेनूनां सतीनां च तपस्विनाम् ।
विभ्राणां यानि पापानि तानि नश्यन्ति साधुषु ॥१०१॥
पितृणां च घुराणां च महर्षीणां च योषिताम् ।
देदिनां यानि पापानि तानि नश्यन्ति साधुषु ॥१०२॥
रात्ता रक्षसां यक्षाणां भूतानां याम्यवासिनाम् !
असद्रतीनां पायानि नदयन्त्येव दहि साधुषु ॥१०३॥
कामिनां करोधिनां चापि छोभिनां मोद्िनां तथा]
घातिनां यानि पायानि तानि नयन्ति साधुषु ॥१०५॥
हत्यानां पश्माराणां कराणां प्राणरोधिनाम् ।
विश्वासां पापानि नद्यन्त्येव हि साधुषु ॥१०५॥
गणिकानां पुंश्लीनां ध्वजिनां चक्रिणं तथा।
शच्िणां चापि वैनां नद्यन्त्यथानि साधुषु ॥१०६॥
धितन्नानां बालक्नानामयिदानां विषादिनाम् |
विषदानां बनश्ानां ~ नस्यन्स्यघानि साधुषु" ॥ १०७]
इत्युक्तवा प्रययौ गोष्टे लक्षि ! सुरभी सुव्रता |
परनाच्छरवणाद्स्य नश्येयुः पापकोटयः ॥१०८॥
इतिश्रीलक्षपीनारायणीयसंहितायां वरत्तीये दहापरसन्ताने
गवाराधननामव्रतं गोशङ्कन्मूयोरखक्ष्मीवासो गोदानविविध-
फलनि प्रतोद्धारकाणि साष्वाभयः सर्गोद्धारकश्चस्यादि-
निरूपणनामा द्वथधिकदततमोऽध्यायः ॥ १०२ ॥
श्रीनारायणीश्रीरवाच--
कदा काले प्रदानेन स्वर्णगोभूमयः फलम् ।
कीदशं समद्दति तन्मे बोधय केशव ॥ १॥
श्रीपुरुषोत्तम उघाच--
द्त्वा दानानि प्रथपरे दिनि शुङ्कस्य पजे।
श्राद्धमोजनुक्तानि प्राप्नुयात् सुभगः परियाः ॥ २॥
द्वितीयायां तथा दत्वा छ्मते कन्यकाः प॒तान्।
वृतीर्वावां तथा दत्वा ल्मते शेष्ठवाजिनः॥३॥
चतुर्थ्यां त॒ तदा द्त्वा ल्मते पश्चगोधनम् ।
पञ्चम्यां त॒ तथा दत्वा ठभते सद्रुणान् छतान् ॥ ४॥
षष्ठयां च॒ च तथा द्त्वा कमते स्यो बल्म्।
सप्तत्यां त॒ तथा द्त्वा छ्मते क्षेत्रवारिकाम् ॥५॥
अष्टम्यां ठ तथा दता छ्मते द्रभ्यसत्तमम् ।
नवम्यां तु तथा दत्वा हस्युष्राऽधादिकान् स्मत् ॥ ६॥
दशम्यां त॒ तथा दत्वा कामधेनुयुततो भवेत् ।
एकाददयां तथा दत्वा रूप्यदोवयिमान् मवेत् ॥ ७ ॥
दवाददयां ठ तथा दत्वा स्वर्णरादिमान् भवेत्। .
्योदश्यां तथा दत्वा शेोकराजस्तथा भवेत् ॥ ८ ॥. `
चतुर्दश्यां तथा दत्वा साम्राच्यं समवाप्नुयात् ।
पूर्णमास्यां तथा दत्वा चमत्कारी अनो भवेत् ॥ ९॥
अमायां ठ तथा दत्वा सर्गान् कामानवाप्नुयात् ।
मे जयन्त्यां तथा द्त्वा मोक्षं परममाप्लुयात् ॥१०॥
नक्षत्रेषु विरोषेण दानफटं वदामि च।
कृत्तिकायां प्रदनिन भवेद्र विगतज्वरः ॥११॥
रोदिण्यां सम्प्रदानेन चापस्यवान् भवेजनः।
दानेन ग्रगशिरसि तेजसी मानवान् भवेत् ॥१२॥
आद्रयां तु ग्रदानेन जयवान् सर्वदा मवेत् ।
पुन्वंसौ प्रदानेन धनवान् ऋद्धिमान् भवेत् ॥१३॥
पुष्ये दानप्रदाता ठ सर्वथा पुष्टिमान् मवेत् ।
आदठेषायां प्रदानेन धीरान् पुत्रानवाप्नुयात् | १४॥
मघायां त॒ प्रदानेन म्रजाप्राधान्यमाप्नुयात् ।
पूर्वाफाल्गुनिकादानाच्छ्ेष्ठमाग्ययुतो मवेत् ॥१५॥
उत्तराफास्गुनीदानाद्वहपत्यो मवेजनः |
स्ते दानप्रकतां ठु कार्यफलनि वाप्तुयात् | १६॥
चित्रायां ठ प्रदानेन ल्मेद् रूपवतः सुतान् |
स्वातौ दानप्रशता ठु बाणिव्यरत्नवान् भवेत् ॥१७॥
३०४ ॐ श्रीटक््मीनारायणसंहिता
[1
विशाखायां प्रदाता त॒ सुपुत्रो बहुपुत्रवान्। उपवासो व्य्र्यं मौनं क्षपा तपः परम् ।
अनुराधासु दाता स्वाचक्रवती प्रधानकः ॥१८॥ तितिक्षा वष्ियैदार्य सनं तप उत्तमम् ॥३७॥
स्ेष्ठायां सम्परदाता वै चाधिपत्यं ल्मेदिह। तवादित्वमेवाऽपि विषसतारित्वमित्यपिं |
मूके दानग्रकर्तां त ठ्मेदारोग्यस॒न्तमम् १९ यमृताशित्वमेवापि परम तप उच्यते ॥३८॥
ूर्वाषादाप्रदानेन यज्लोभाद्मानवान् भवेत् । एकशुक्तो भवेदेव सदोपवासिवत् खल ।
उत्तराषाटिकादानाद् वीतशोको मवेत् सदा ॥२०॥ एकपत्नीवतश्चापि बरह्मचारी सदा भवेत् ॥३९॥
दाने सखभिजिति कुर्वन् भिषविसद्धिमवाप्नुयात् | कऋतुमाचग्रसंमी वच घधुरेबव भवेद्धि सः||
श्रवणे दानकर्तां ठु स्मेदखुपरमां गतिम् ॥२९१॥ स्वीमा्रसंरदितो क्तो भूमौ न संशयः ॥४०॥
धनिष्ठायां प्रदाता स्यादाचा्यो गुखराण्टरपः। स्वण॑स्नीपाशरहितो द्विजः परमेश्वरः ।
दोतमिषाप्रदानेन घाठुसिद्धिमवाप्चुयात् ॥२२॥ तादी स्वी धर्मयुक्ता साक्षान्नारायणी मता ॥४२१॥
पूरव॑माद्रपदादानफटं वचाजाविकादिक्रम् । साध्वी खा दानपात्र च सती प्रं तथोत्तमम् |
उन्तरप्रष्पदादो गोवाजिगजवान् भवेत् ॥२३॥ विधवा दानपात्र वचाऽप्यनाथा दानपात्रकम् ॥४२।॥
रेवत्यां त॒ प्रदानेन सखणैरूप्यादिमान् मवेत् । कन्यका दानपायं च ब्रृद्धा दानस्य पाचकम्}
अधिनीदानकतां स्यान्महिष्यश्वादिमान् जनः ॥२४।॥ निराश्रया दानपात्र यदि मक्तिद्षान्विता |४३॥
मर्यं दानदो दीर्घजीवी भवेन्न संशयः । दानदाता प्रविरो वै सदा मवति भक्तिमान् ।
गोभूस्व्णप्रदाता वै सव॑फाखान्यवाप्नुयात् ॥२५॥ विमञ्य॒ च ततो अुंक्तेऽमृतमोजी भवेद्धि सः ॥५४४॥
परीक्षेत न वै दानपा्ाणि दानघर्मदित् । देवेभ्यः सन्निवेयाऽत्ता विघसाशी भवेद्धि सः।
देवे पैव्ये च साधव्ये परीक्षेत न वै कचित् ॥२६॥ एताद्शस्य मवने हदशा अपि ऋद्धयः ॥५५॥
विच्यावन्तो मतिमन्तो ब्रहिष्ठः सर्वपावनाः । मूर्तरूपं परं॑प्राप्य मोदन्ते मोदयन्ति तम्।
सदाचारस्य ग्हदेयाश्च सामगा दिञाः॥२७॥ देवताः पितरः सिद्धा योगिनो यतयस्तथा ॥४६॥
मातापितृसेवकाश्च देवानां सेव कास्तथा । सन्त॒ईया ईश्वराण्यो रमन्ते दात्रमन्दिरे |
ब्रह्म्व्य॑पराः शद्धा यतयः स्व॑पावनाः ॥२८॥ सप्रसश्च गन्धर्वाः सखस देव्यश्च साधवः |॥४५७॥
सत्यधर्मनतशषीराः पुण्यतीर्थनिषेविणः ! सत्यश्थ भाग्यवस्यश्र तथा च कामवेनवः।
मखाभिषेकवन्तश्चाऽवभृथस्नानकारिणः ॥२९॥ पुत्राः पौनाः सुताः पुच्यो गावश्ास्य मवन्ति हि ॥४८॥
पारायणग्रवक्तारस्तापसाः कीर्तने गताः 1 एवं दातुः कुद्धम्बं वै स्वै देवकु मवेत् ।
मोक्षमागंपराः कथावाप्वका धम॑देश्चकाः ॥२०॥ पशवो देवपशवः सस्यानि दैवतान्यपि ।॥५९॥
राख्मन््रमदा बृद्धादरा गेसेवकाश्च चे। स्व्णरूप्यादिकं ख्व र्षमीरूप॑ सदैवतम् ।
साधवः साधुसेवाठ्याः पात्राणि सर्वपावनाः ॥३१॥ माग्यान्यपि प्व सर्वाणि सूपं मूषाशच दैवतम् ॥५०॥
अभ्या धर्मप्केखेषु मोक्षटेखेषु चाअगाः ¦ एवं दातु्॑वेदेव दिव्यं दैवं कुटुम्बकम् ।
वियाश्रया चानकचीलाः शान्ता वै प॑पतिपावनाः ॥३२॥ तस्मा््िमि प्रदातव्यं स्वंगः पृथिती श्भा ॥५९॥
यावदेते अ्रपश्यन्ति पक्तिं पुनन्ति तस्षणात्। यदि पाचनक्तिः स्याद् ग्रहीतव्यं न चान्यया]
ध्यानक्ञानपरा भक्तिपरास्तपःपरास्तथा ॥३२॥ अस्पशक्तैः पुण्यनाखो भवत्येव प्रतिभरहात् ॥५२॥
निररुंणक्रियया युक्ताः साधवः प॑क्तिपावनाः। सपतर्षिभ्यः पुरा राजा दषादर्भिः ससुदखुकः।
प्रेतानां क्तिदाः सन्तो भोजिताः पञ्गिता नताः ॥३५॥ रलनान्यदर्चयद् दातं नाऽग्रहन् ऋषयस्तदा ॥५३॥
भक्तिमन्तस्तापद्ाश्च सन्तो गरह्याण्डपावनाः ) वृषादर्भिः स्वयं प्राह समर्थाः स्थ॒ प्रतिर ।
तपश्चैषामिन्द्रियाणां निभ्रहः परमं मतम् ॥३५॥ प्रतिग्रदस्तास्यति वृणुध्वं वित्तसृत्तमम् ॥५४॥
मनखो निग्रहश्चापि भश्रीहरेर्घषारणं सदा । सुवर्णानि ` रूप्यकाणि मौक्तिकानि च हीरकान्।
स्यागस्य चापि सम्पत्तिरतप उत्तममेव तत् ॥३६॥ मणीन् श्रेतगजानश्वान् शरेतान् गोड़ृषभोस्तया ॥५५॥
कः द्रपिरयुगसन्तानः
३०५
[~
गृ्ठीश्वा्याः कामवेनूयामान् क्षत्राणि चारपैये।
राज्यं राीदसवर्गान् दासीदस्ये महासमाः ॥५६॥
प्रासादान् सरितश्वाद्रीर् दास्ये वनानि सर्वशः|
गहन्तु ब्राह्मणा मेञय विप्राश्च साधवो मम ॥१५७॥
अदेयं मे विद्यते न मोक्षार्थं प्रयते यतंः।
दत्वा पाघरेभ्य एवाऽज् टछम्स्थेऽदहं शाश्वतं फर् ॥५८॥
इत्येवं लवर्थयन्तं॑वै दानं दातं॑ह्युपस्थितम् ।
ऋषयः प्राह्ुरव्यग्रा धीराः शान्ताः प्रतोषिणः ॥५९॥
राजन् म्रतिगरह्यो राज्ञं मध्वास्वादो विषोपमः)
तद् दाव इव निर्दह्यात् प्राप्तो राजपरिग्रहः ॥६०॥
अग्रतिग्रह्यमेवाऽतः वेत्ये ष्व युखेप्युना |
राजधनं प्रतीच्छन् वै पापिष्ठं ठ्मते गतिम् ॥६९१॥
यत् प्रथिष्ां वीहियवं दिरण्यं पशवः लियः
सवे तन्नाऽल्मेकस्य तस्माद् विद्वान् शमे वसेत् ॥६२॥
उत्पन्नस्य ररोः श्वंगें वर्धमानस्य वर्धते।
पुरुषस्य क्नियाश्चापि तयेच्छा वधते सदा ॥६२॥
न॒ तष्छोके द्रभ्यमस्ि यस्लोकान् परितर्पयेत् ।
समुद्रतृष्णः पुरुषो न कदापि प्रदुष्यति ॥६४॥
कामं कामयमानस्य कामो यदोपयुज्यते |
प्रकामः स प्रवर्धेत सत्रष्णश्चाति विष्यति ॥६५॥
प्रतिग्रहे संयमो वै तपो धार्यते त्रुषम्।
परिथरदे तपः सर्वं नच्यत्येवं न संखयः ॥६६॥
तपस्य एवेह विरिष्टो द्रव्यसञ्चयात् |
तस्माद् राजान् धनं तेऽस्तु मा विषं सेष्वेय द्विजे ॥६७॥
दावं राजनं तेवेच्छानः शान्ता महद्ष॑वः।
स्वस्ति तेऽस्व॒ महाराज ! यामो वयं -दिवं पुनः ॥६८॥
दृद्युक्त्वा प्रययुः सर्व्॑षेयो दानम्रहं विना
बरृषादर्भिस्ततः सम्यञ्लातवान् दानघोस्ताम् ॥६९॥
अपातरेऽरपितदानस्याऽपथ्यस्वं सुतरां खड |
तस्मात् पात्र हि दानानां पुण्याश्चया द्विजास्तथा ॥७०॥
सन्तोऽपि मगद्धक्तास्तेम्यो देये विशेष्रतः।
विप्रा मपि हरेर्भक्तास्तेभ्यो. देयं विरदोषतः॥७१॥
ये मं नैव कुर्वन्ति स्वार्थमा्विग्जिताः।
श्रीहरेः पूजकास्तेभ्यो देयं दानं विशेषतः ॥७२॥
पात्रजनः सर्वरीत्या लोभं सदा विवर्जयेत् |
हस्थे चाऽप॑णे मत्वा गहीयान्नान्यथा क्वचित् ॥७३॥
वृषादर्भिस्ततो रक्ि प्रयागे कुंभयोगके।
ददौ दानानि गवेव ठाुम्यस्तानि माववान् ॥७४॥
३९
अथाऽऽगतं विमानं च वैकुष्ठाद् यामुने तटे ।
गंमायाः संगमे विष्णुपाषरदेः शोभितं तदा ॥५५॥
राजानं पार्षदा नीत्वा वर्िङ्ठ्वाम हं।
एवं साधुजनानां वै सेवया मोक्चणं रमे! ॥७६॥
भवत्येव न सन्देहस्तस्मात् पां खम्जयेत्।
दाद्धविन तस्मै च हरयेऽर्षगमर्तिति ।७७॥
अथ द्याच्छरदानं प्वोपानद्ानमिव्यपि ।
धोत्रकञ्चुकदानं च शिरखाणसमपेगम् ॥॥७८॥
भपेच्छत्रपतिस्तेन भवेद्धिमानगस्तथा ।
दद्यात् सिंहाखनदाने राजच्याधिपो भवेत्ततः ।॥७९॥
दाच्चामरदानं प्व वेदान तथाऽपयत् |
ष्वजदानं प्रकर्या रथदानं रेष्तथा |॥८०॥
कोशदानं शकुर्याच कणसञ्चयदानम् ।
इ्ुक्षेचप्रदानं म्व सस्यक्षेवप्रदान कम् ॥८१॥
सरोवराऽर्पणं वापि शाकवारीग्रदानकम् ।
उद्यान पुष्पवाथ्वादेर्दानं कुर्याखयक्ततः ।८२॥
शारीमूषाकञ्चुकीन कुर्याद् दानानि वै तथा|
खद्धाशय्याप्रदानानि र्यात् प्रेतस्य मृक्तये॥८३॥
पालग्भर्किादानं कख्शस्थालिकाऽपंणम् 1
श्गारवस्ुदानानि दात् प्रेतस्य सुक्तये ॥८४॥
उदकुमीदुग्धकुमीदधिकुमीप्रदानक्म् ।
जल्प्रोणीषरतकुभीकण्डन्यादिसमर्पणम् ॥८५॥
मुक्स्य प्रदानं च मा्जनीसम्प्रदानकम् ।
व्यजनादेः प्रदानं च दीपपेदीप्रदानकम् ।८६॥
शछय्याश्रीसम्प्रदानं प्व पा्रघ्रीसप्प्रदानकम् |
चुदछिकापेषणीदानं द्वीग्वीपिटिकाऽप॑गम् ।८७॥
सन्दंशषदानं कागकेशीदानं दर्पणदानकम् ।
रशनारज्जुदानानि कारयेत् म्रेतमुक्तये ॥८८॥
जलदानं रन्धितान्नप्रदानै प्व फलयंणम् }
पवःपाकादिदानं च गिष्टा्नानां प्रदानकम् ॥८९॥
गोधूमशाटितिल्मनां दानानि विविधानि च।
कुर्याद् रखमधुक्षारपैणं प्रेतस्य भक्तये ॥९०॥
महाकम्बख्दानानि महाम्बरप्रदानकम् ।
पहाश्यगारदानानि कुर्यात प्रेतस्य मुक्तये ॥९१॥
एकाद्द्यादिपुण्यानां दानं र्यात् प्रयत्नतेः।
ब्रतदानं तपोदाने भक्तिदानं कथाऽर्पणम् ।९२॥
जपदानं धर्मदानं हर्यत रेतस्य मुक्तये ।
वादुवाहनदानं ष्व. घहिवाहनदानकम् ॥९२॥
४ श्रीलक्ष्मीनारायणसंहिता %
~ ~ 1 1 1 ~|
२३०६
जख्वादनदानं ष्व मूवादनप्रदानकम् ।
नस्यानप्रदानं ष्व य॒स््रवाहनदानकम् \\ ९४]
सौधदानं मन्दिरस्य दानं पआरासाददानकम् |
अमदानं वर्म॑दानं कुर्यात् प्रेतस्य सुत्तये ॥९५॥
ष्णु रक्षिपि पुरां नैजे चाश्रमे संवसन् ऋषिः |
क्रीडन् वै धनुषा बाणान् जमदग्िर्मुमोच् ह ॥९६॥
तानानीय शरान् परनी रेणुकाड्दात् पुनः पुनः ।
मध्याहे विषतापश्च सभैस्थोोऽमवन्तदा ॥९७॥
दण्वपादा ठु सा पत्नी शनैरायात् पतिं प्रति।
सनिः प्राह कथं कान्ते | चिरायते शराऽऽ्तौ ॥९८॥
पत्नी प्रादाऽकंतापेन दग्धापदा भवामि वै)
मनिस्तू्णं समाकण्थं शारान्मुमोच भास्करम् ॥९९॥
सू्यख्स्तश्चाययौ च विग्ररूपो ससि प्रति।
उवाच्चषं हत मा मां प्रसादये क्षमस्व माम् ॥१००॥
सुनिः प्राह मम पन्थाः पन्थाः सुखगमो यथा|
मवेत् तापविहीरो वै तथा सूं बिधापय ॥१०१॥
श्रत्वा सयौ ददावक्मै छोपानदमाश्च वेै।
स्बस्पं यानं कामगं च मूषाम्बराणि वै तथा ॥१०२॥
पात्रमक्षयमेवाऽपि कसत्पछछायां वितानजाम् ।
हारं तापहारं चापि व्र्िदं चामृतं तथा ॥१०३॥
उपकरणान्यन्यानि ददौ सूरः खानि च
, चयौ नत्वा दिवं चाऽकों रेणुकाऽभूत् सुखाश्रय ॥१०४॥
अपाददग्धा मृदुका ऋषिः प्रसन्नतां गतः.1
एवं छचादिदानं वै भ्वृत्तं सूर्यमूककम् ॥१०५॥
तन्तद्ानग्रदानेन जीवतां म्रेतदेदिनाम् ।
इःखशान्तिभ॑वत्येव पुण्येन मोक्षणं मवेत् ॥१०६॥
पटठनाच्छरवणादस्य _ सवंदानफृठं मवेत् ।
ठ्ष्मि ! दानफटं स॑ पुनरायाति दातरि ॥१०५॥
इतिश्रीटक्ष्मीनासयभीयसंहितायां व्रतीये द्वापरसन्ताने
विविधदानैः ग्रेतोद्धारो मवति, दानपा्ं प्रष्ठ साधुजन-
् कथ ९. ९.
शेस्यादौ षादः सू्स्य च॒ निदर्यनमित्यादि-
निरूपणनामा च्यधिकशततमोऽध्यायः | १०३ ॥
श्रीनारायणीश्रीरवाच--
गा॑स्थ्यं धम॑सारं मे मग्रुहि परमेश्वर ।
स्मृद्धिमाप्नोति किं कृत्वा गरहस्थः इुतदारवान् ॥ १॥
किमवश्यं प्रकर्तव्यं किं कृत्वा च कृतं मेत्।
येनाऽन्यत् सवकतंव्यसमावेद्याः प्रजायते ॥ २॥
श्रीपुर्षोत्तम उवाच-
साधवः पितियो देवा रुरव महषयः |
सायो भक्ता मर्वनीया इषया नित्यं यथाधनम् |} ३!
सन्नपुष्पग्रणमागरैस्तोषणीया दि साधवः}
सेव्या व्दानुद्चया च प्रसादनीयाः साधवः ॥४॥
जलार्पणेन ्वान्नेन पयोमूलफरेदेः ।
तोषणीया हि पितरः सिद्धान्नैः सद्रसादिमिः॥५॥
देवापैणं कारयेच याद् .देवप्रपूडनम् ।
मखं दुर्ान्निखमपरि देवान् सन्तोषयेत् सदा ॥ ६ |}
गुरूणां सेवनं कुर्यादाज्ञं वदेत निष्यदा।
गरवप॑णं विदध्याच्च मत्रे पित्रे समर्थयेत् ॥ ७॥
बृदेभ्यश्वाऽप॑येदिषटं प्रसेवेत सुदा सदे]
ऋषिभ्यश्च द्विजेभ्यश्च नमस्ुर्योत्तयाऽर्प॑येत् ॥ ८ ॥
सामाऽध्यायं पटेच्चापि विद्यादानं च कारयेत् ।
साध्वीम्यश्च सतीम्यश्च द्यादन्नं जलादिकम् ॥९॥
आश्चयं चाम्बरं दरात् सन्तोषयेन्निराश्चयाम् 1
भक्तान् सम्पूजयेन्नित्यं सप्संगं षच समाचरेत् |॥१०॥
मोक्षमागं साये "धर्म सञ्चिनुयात् सदा)
गृहागता देदिनोवै यथा स्युः सुखिनस्तथा ॥११॥
प्रवतैताऽऽश्रयं दत्वा चोपकरत्वा प्रतोषयेत् ।
हरिर्नारायणश्चाध्यं ह्यभ्यागतो गृहागतः ॥१२॥
तत्र॒ नारायणश्चास्ते वष्यत्वयं जनार्दनः ।
एवं स्वागतमादष्यात् स्वं॑ब्रह्मर्पणं भवेत् ॥१३॥
मिष्ठुकेम्यः अदाच्चं ^ गोभ्यो दद्यात्तथा गदी ।
शवम्यो दद्यात् तथा पारावातिभ्यश्चापि वापयेत् ॥१४॥
यादोभ्योऽपि प्रद्याचाऽनायेभ्योऽपि समर्पयेत् ।
निशाचरेभ्यो भूतेभ्यो बलिं नक्तं समपयेत् ॥१५॥
नागसर्पादिजीवेभ्यो दयात् कीटेभ्य इत्यपि।
षष्टिं कणान् रन्धितं च षास पतरं यथाययम् ॥१६॥
आवार्थ्य पितुः साधोः सख्युराप्तस्य ात्ियेः ।
इदमस्ति गदे मद्यमिति नित्यं निवेदयेत् ॥१५७॥
गृहस्थः कमलाकान्तचिष्टाशी वै सदा मवेत् |
पत्युः स्थाने स्थिता पली खहिणी रहरक्षिणी ॥१८॥
च्मर्चाकरी नित्यं सर्वधर्मान् निभावयेत् ।
सदा त्वं छक्र कर्याणि दानं मानं प्रसेवयेत् ॥१९॥
आशीर्वादादिलछामेन नारी नारायणी मवेत्)
नरो नारायणः स्याद् भूलोको गोट्योकतां जेत् ॥२०॥
# द्वापरधुगसन्तानः क
"9
एतद् ण्हामृतं प्रोक्तं यत् करता ऋद्धिमान् मवेत् ।
धमशारमिमं श्रत्वा युः इर्यात् स दिवं रमेत् ।२१॥
णु संेपतश्ाऽन्यदुदयस्थं विभावय ।
महं परतिस्वरूपोऽसि नारायणः सदा गे ॥२२॥
त्वं श्रीनारीस्वरूपाऽसि परली गिग सदा |
पाषदा मे सुतकन्या्वरूपाः सन्ति वै गहे ॥२३॥
महौमाना अतिथयः साषवोऽम्यागताश्च मे|
इत्येवं दिव्यदृष्ट्या वै ङुडम्बं वतते यदे ॥२५॥
ङृष्णापणस्वरूपेण सेवते स्म परस्परम् ।
भक्तयापंणं सर्वमस्य कत॑व्यं नाऽविष्यते ॥ २५॥
त॒ एवे विषयास्तानि खानि भोगस्तं एव च।
कस्पिता मयि द्ष्णे स्य्मोक्षदा निरसुणाः प्रिये ॥२६॥
धर्मसारः कथितोऽयं रहामृतफलः श्चभः |
ऋदधिदः पुप्यदो अन्धवजितो मोक्षदः सुखः ॥ २७]
सदखजन्मपुण्यस्य ज्ञायते तच्वमीदयम् ।
सपातजरस्य विषयिणः कस्मषिणस्तु दुर््हम् ।२८॥
देदेन्व्रियमनीबुद्धिचेतनैः सर्वथा परिये |
तर्पणीयाः साधवश्च तृतो भवामि तस्स्यितः ॥२९॥
गृदवारीक्षे्रवाजिगनजनगोमदिषीधनेः ।
तोषभीयाः साधवश्च जलाम्बरान्नसे वनैः ॥३०॥
यजस्व विविधेर्येर्वहनैः स्व्णद्षिणेः ।
साधून् सेवय साध्वीश्च पितृन् देवश्च तपय ॥२१॥
बरहमप्रिया रज्ञयस्व बुद्धश्च परिसेवय।
साथितान् शमसत्कारिस्वयस् यथार्हतः ॥३२॥
श्ण लक्ष्यमवत् पूर्वं. नस्यायो हि तस्करः |
पलीपुत्रसमेतश्च सदा स्तैन्योपजीवनः ॥३३॥
सिहयरण्ये वसन्नित्यं वसतौ याति वै निदि।
ग्रस्य धनिसौधादीन् मिच्वा नीत्वा धनानि च ॥३५॥
अन्नादीनि चाम्बरणि नीत्वा याति वने पुनः।
एवं सततं चौयैण निर्वहस्यथ तद्वने ॥३५॥
साघुः श्रीचक्रमासाख्यो वैष्णवो विदरन् पथि।
ममे तं नश्शायं चौरं सरोवरान्तिके ॥२६॥
चोरो विश्य तं साधुं निर्दर निर्भयं श्भम् ।
गत्वाऽन्तिकं ननामाऽथ निषसाद पुरः क्षणम् ॥३७॥
साधः पीत्वा जटं तस्मै ददौ वारि प्रसादजम् |
्वौरोऽपि मानयन् भाग्यै दर्प पपौ जागृतम् ॥२८॥
पानमा्रेण द्ये व्यावर्तत श्चमाश्नवम् |
पूतं च मानसं व्ण विवेकः खमप्त ॥३९॥
३०७
न
पप्रच्छ तं पावनं वै मता शान्तं दुखप्रदम् |
पापनाशः कथे स्वद्व साधो दशैव सतथम् |[४०॥
भरस्व॒ श्रीषक्रमासस्तं प्राह चौर्य हि टोकिकम् ।
विहाय कुर चौर्यं त्वं युणानां च सतां हरेः ॥५१॥
सेवां साधोहैरर्नित्यं समाचर सदावः
भत्वा पप्रच्छ साधुं तं नर्शायः पुनः पुनः ॥४२
क्या रीत्या मया सेवा कर्तव्या वद् मे ने।
साधवः प्राह वने वन्यैः प्रसेवय समर्पितः ॥४३॥
फएलमूलक्ृताहारो भव चौय परियज।
हरेभू्िं वचार्वाऽन मजनं सवतं कुर ॥४५
सर्वपापानि नदयेयुभ्ैवं ग्रसेवनाद्धरेः |
एवमु्तः स वै स्तेनः साधुमाह सरोऽन्तिके ॥४५॥
विद्यते मम॒ वबाखोऽब खाधो चागच्छ महुहम् ।
सेवविष्ये मवन्तं च हरिं ल्या प्दद्ितम् ॥*६॥
नाश्चमेभ्यन्ति पापानि स्युः छखीपुद्वाश्च पावनाः।
वैवं श्रीचक्रमासो जपन्नारायणं हरिम् ॥४५॥
सवस्कलो जययुक्तो मायं करे द्घन्युदा।
रो ययौ स्तेनकुटी तत्छीपुवादिसंयुताम् ॥४८॥
दचासने निषसाद भजन्. ङृष्णनरावणम् !
स्तेन पुत्रपुव्या्या मतवा चदं पितुर्यरम् ॥५९॥
जलपातं सत्फलनि पक्वाऽधप्राणि च तद्णम् |`
न्युः साधोः समीपे च क्षेति जगहुस्ततः ॥५०॥
पादसंवादनं चक्रुभानन्दिता सुदा सः
साघुः फलनि सजे पपौ वारि ष शीतलम् ॥५१॥
जन् ददाति मध्ये च मध्ये तेभ्यः पुनः पुनः ।
ख्ीपुत्राद्याध दत्तानि मघा म्रसादसत्तमम् ॥५२॥
भक्षयन्ति सुमिष्टानि स्तेनोऽपे बुभुजे ततः।
साघुर्नारायणं मां च स्पृता निवेद्य विष्णवे ॥५३
भुंक्ते ददाति चैतेभ्यस्ते क्तवा चाधवर्जिताः।
वणं जाताः पावनाश्च सेवया स्प्छनेन च।
हृदयानि परावतितानि तेषां सखतोऽन्तिके
रोः सव भगवन्नः कल्याणे वै यथा भवेत् ॥
तथा कुर वने तत्र वचन् कस्यां च नो रहे
साधुस्तथाऽस्तिति प्राह चोवास शान्तिमोिरम् ।
शिश्चयामास भजनं नित्यं नारायणस्य मे।
रात्रौ मिलित्वा भजनं कीर्तयन्ति स्वराऽन्विताः |
हरेकृष्ण दरेण ङष्णनारायण प्रभो |
अनादिभीङृष्णनारायण ठक्ष्मीपते विभोः ॥५८॥
५४॥
५५५॥
५६॥
५७
३०८
श्रीलक्ष्मीनासयणसंहिता
[22
इ्येवं कीर्तयित्वा मां स्वपन्ति नित्यमेव वे।
प्रातरुत्याय भजनं साधुना स्ह ते तथा ॥५९))
कृत्वा यान्ति सरः स्नान्ति नमश्बुरवन्ति मास्करम् ।
साधुं नस्या मालिकां च पञ्च जप्त्वा वनं प्रति ॥६०॥
यान्ति फलानि वाद समायान्ति कुटी निजाम् ।
मध्याहे फलख्कम्दादि मज॑वित्वा त॒ वहिना.॥६९॥
प्रदत्वा गुरवे तस्मै निवे इये ठ॒मे।
भोजयित्वा धंजते ते वन्ति भजनं ततः ॥६२॥
सायं कुवन्ति भजनं सेवन्ते च कथामृतम् |
पुत्राः साधु प्रसेवन्ते स्री सेवते दिवानिशम् ॥६३॥
स्तेनोऽपि सेवतेऽमीक्णं साधं नारायणात्मकम् |
खीपुतरायैः कृतं युद्यत् कम॑स्तेन्याकं पुरा ॥६४॥
सर्व॑ निवेदितं तस्मै धनं च वत्समाहतम् ।
साष्ुः सवै समख ययौ गोकर्णतीर्थके ॥६५॥
चिक्षेप जलमध्ये श्रीकृष्णार्पणे वदन्निति ।
तावदूद्रभ्यं समस्तं तच्दरीटक्ष्मीरूपकन्यका ॥६६।
भूवा साधं प्राह साध्वी त्वया इष्णाय चार्पिता।
पावनी खड जाताऽस्मि मालिन्यं . विगतं मम |६५७॥
अथ चौर्यस्तथा पूर्वधनिनोऽपि च षावनान्।
कृत्वा नयामि कृष्णस्य चरणौ कृत्यमेव मे ॥६८॥
इत्यक्तवाऽष्दाय साधुं तं यथौ लक्ष्मीश्च तद्वनम् ।
य॒च्र॒ ते स्तेनकर्माणश्चाऽमवन् तेऽपि विस्मिताः ॥६९॥
पप्रच्छुः कन्यकां दृषा साधुं साधुर्जगाद् तान् ।
ठक्षमीः साक्षात् समायाता नें नारायणयहम् ॥७०॥
` सजा मबन्तु तूर्णं वै यन्तु नारायणाङ्यम् |
शरुत्वा मोदं गताः सजा भूत्वा न्वा गुरं च तम् ॥७१॥
आगते दिम्यशोभाव्ये विमाने ते समारुहन् ।
थुः साधोराक्चया ते पार्षदैः सद॒ सेषिनः॥७२॥
वैकुण्ठं भगवद्धाम रकम ! साधोः समागमात् ।
अथ कन्या श्रीखरूपा साधुना सह॒ चाम्रगा ॥७३॥
ययौ तद्धनिनां सौधान् दृष्टा च धनिनोऽपि ते।
ससंभ्रमाः स्वागतावैरपूजयन् सुरेश्वरीम् ॥७४॥
साधुं प्रापूजयन्सवै ज्ञास्वा दृत्तान्तमादितः।
चौरदस्तगता लक्ष्मीः साधुहस्तेन चार्पिता ॥७५॥
भीङ्कष्णे दिव्यतां प्राप्ता प्राप्ता कल्याणदेतवे |
विज्य तेऽपि साधोश्वाऽऽङ्ञया सजास्ततोऽमवन् ॥७६॥
मोक्षा ` तावदेवाऽपि विमानं भास्वरं महत् ।
समायातं तवम्बराद्ै पाषदादिसमन्वितम् ॥७७॥
` म्तेश्वरं
-यस्मदेषां प्ररं
सक्ष्मीः सर्वान् धनरपोश्च समादाय विमानके ।
स्थला नौत्वा यवौ नत्वा साधु - श्रीचक्रमासुरम् ॥७८॥
गोलोकं धाम ष्णस्य ` पद्युहरेः ` परात्परम् ।
एवं लक्षि तया पूर्वं -स्तेनक्े्ठिकरुडम्बिनाम् ॥७९॥
स्घो्योगेन कल्याणे कृतं योजितथा हरौ)
साधुः शरीचक्रमासश्च य॒यौ लोमदभूमिकाम् ॥८०॥
तीर्थायै च समाघौ वै निषाद युगाद् युगम् |
द्द मोक्षमार्गं स यथा यान्ति जनास्ततः ॥८९॥
मिच्वा स्वगे महर्लोकं जनं तपश्च सत्यकम् ।
जोपरि ष्व वैकुष्ठं यान्ति तत्र॒ हरे पुरः ॥८२॥
विश्रान्ति ठ्भते सौख्यं स्वागतादैः खमाननम् ।
र्यारया ततो यान्ति परवैकुष्ठमृत्तमम् ॥८३॥
गोलोकं बाऽक्षरं घाम परंधाम प्रयान्ति च।
दिव्यदेहा दिव्धुघमां विद्वांसो ` घनमूतंयः ॥८४॥
प्रणवाख्ये किरणाय्ये विमानं सम्परविह्य ते।
ब्रक्षखोकं प्रवर्तन्ते गह्यकाया ह्यनिम्नगाः ॥८५॥
आनन्दं ब्रह्मणः प्राप्य चाऽमूतत्वाय ते गता; ।
ब्ह्मटोकेऽक्षरं ब्रह्य सर्वेषां वै पुरोदितम् ॥८६॥
` पुरस्डृरथाऽऽनन्दामृतं प्र्ुनते ।
आधिपत्यं विना तुल्या मवन्ति परमाप्मना ॥८७॥
रूपप्रभावविजयैशव्यसामर्ध्यसदयाः ॥
एवंविधं समृताख्यं त्र्यस्रं सनातनम् ॥८८॥
अपुनर्मारकं स्थानं चाग्रतव्वाय ते गताः।
अ्रस्षण्वभ्यासिनो युक्ताः परं काष्ठमुपासते ॥८९॥
बरीतरागा जितप्राणा निर्मोहः सत्यवादिनः।
शान्ताः प्राणिहिताप्मानो दयावन्तो जितेन्द्रियाः ॥९०॥
निमसंगाः दछचयो मक्ता ब्रह्मसायुज्यमास्प्रताः।
अकामयुकतैय वीरास्तपोमिदैग्घकिस्विषाः ॥९१॥
तेषामभ्रंशिनो लोका अप्रमेवसुखाः शछमाः।
एतद् ब्रह्मपदं दिव्यं परं मे व्योम्नि भास्वरम् ॥९२॥
एतद् गत्वा न शोचन्ति ह्यमरा ब्रह्मणा सखदह।
वीयं परमायुः परं तपः ॥९३२॥
परा शक्तिः प्ररो धमः पररा विद्या परा ध्रविः।
परं बह्म परं शनं परमैशवर्वमित्यपि ॥९४॥
तस्मात् परतरं भूतं ब्रह्मणो यन्न॒ विद्ते,
परे स्थितो छेष परः खर्वाथंषु ततः परम् ॥९५॥
परह्य परो भूत्वा प्यति न चान्यथा ।
एवं श्ञानश्रतिष््नाच् सवं . बर्माऽनुपर्यति ॥९६॥
8 दवापरथुगसन्तानः
प ट = प्न प्न ० पयय † ४
आक्षरक्ष्रमुक्तानामाक्षरे
शाश्वती विद्यते लक्षि
सतां समागमो निध्यं
सर्वपापहरो लक्षि ज्याः
आत्मञ्चद्धिकरश्चापि
जञानघयद्धिकरश्वौपासनाश्चद्धिकरस्तथा
निर्वाणञचद्धिदश्चापि श्मः
आ्मनिवेदितासंशोधकः
दोषसंयोधकश्चापिं
विवेकसोधकश्चापि
एतदमतस् वै
जायते ब्रह्मध्मौऽव
इतिश्रीरक्ष्मीनारायणीयसंहितायां ` वतीये द्वापरसन्ताने
गाैस््यधर्मसारे नरशायतस्करस्य श्रीचक्रमाससाधुयोगेन
दिव्यलक्षमद्ारा सक्तिः पूर्वधनिनामपि रक्तिं
सविज्ञानं चेत्या दिनिरूपणनामा चदुरषिक-
शततमोऽध्यायः ॥ १०४ ॥
धाम्नि ..संस्थितिः।
शाश्चतानन्द्दोहिनी ॥९७॥
ब्रह्मलोकप्रदायकः ।
श्द्धिकरस्तथा ॥९८॥
मोक्षञ्चुद्धिकरस्तथा ।
॥९९॥
सार्व्वसोष कः ।
सेवाप्ररोधकः ॥१००॥
मायासंशोधकस्तथा 1
बन्धनानां ष्व श्योघकः ॥१०१॥
ब्रह्मसत्रमधीत्य द ।
परत्रापि न . संखयः ॥१०२॥
श्रीनारायणीश्रीरवाच-
धर्माणां कर्मणां चापि मूं मे वद माधव
यदाश्नयात् प्रपुष्टिं संप्रयाति मानवो इषे ॥१॥
श्रीपुरुषोन्तम खवाच--
श्णु शीरिवराज्ीभ्नि! धर्ममूलं सनातनम् ।
नारायणे यथा लक्ष्मीः श्रीकृष्णे राधिका वथा ॥ २॥
अनादिश्वीङ्ृष्णनारायणे त्वं मयि राजसे।
विष्णौ लक्ष्मीर्यथा चास्ते गोपाले कम्भरा यथा ॥ ३ ॥
साविन्यजे हरे दुगं सिद्धि्विनायके यथा|
तथा विवादिता पत्नी धर्ममूरं हि देहिनाम् ॥ ५॥
पिव्रदेवाऽतिथीनां नच
स्वजनस्य गस्य च।
वंशस्य वंशशालानां मूलं पत्नी विवाहिता ॥ ५॥
अल्क्ृत्योद्कपू्वा कन्यां दद्यच्छुमे वरे!
वररोहां युवतीं प्वाऽनङ्गवा शरीरिणीम् ॥ ६ ॥
अभिप्रेता च या यस्य॒ कन्याऽमिप्रेत एव यः।
तयोसुदा विवादो वै कर्तव्यो हित्ङृद्धि सः ॥७॥
ब्ाद्षणानां स्तां चापि साखिकानां विि्ययम् ।
धनेन हुषा क्रीता प्रस्य हरणं च वा॥८ ॥
` स्पष्टुमियेष सा प्राह कान्त! धमः
न॒ कतंव्यं कचिष्टग्नं केनचित् सुखमिच्छता ।
निःशवासामिहतं स्पृ दहत्येव हि योषितः॥ ९॥
जातश््रीम्यज्ञनां ार्यामुद्रेच्छरेय इच्छता ।
उद्धिन्नयौवनां पु्टाुद्रहेदुष्टयोवनः ॥१०॥
राजस्वस्यं विना नैव क्षतां कुर्थाननिजांगनाम् ।
अथवा चेत् कामुकी खा सनेदस्पृद्या निसर्गजा ॥११॥
स्वय॒पततिं ग्रगच्छेेद् रमणे नैव दूषणम् |
पत्नीच्छमन्तरा नोपयच्छेत् नारीचलो भवन् ॥१२॥
कामुकः स्वैरडृत्तश्च घर्म हन्ति गहाश्रयम् ।
प्रसल्याऽधर्मं॑ एवास्ते स्नेहकार्यो बृपो मतः.॥१३॥
शर्णु लक्ष्मि महारष्टर क्षत्रियो जांषटामखः।
आसीत् चने सं कन्थां द्वादशवर्षं सुरूपिणीम् ॥१४॥
अजातयौवनमावां धर्महदययोगिनीम् ।
सद्विवेकथुतां रजस्वस्प्रोत्तरं परति ग्रति ९५
कामधर्मं॑चेदमानां नान्वथा. सा सती्ता।
घमं स्त्वा पुरश्वास्ते पतिसेवापरा सदा ॥९६॥
कामुक्श्च पतिस्तां वै प्रसह्य कामतृक्तये\
प्रबाधते ।|१७॥
योग्या मवाम्यत्र विना भर्ममूतं प्ते।
करोम्य् कामसेवां प्रवर्ज॑य ॥१८॥
पतिधर्ममनाविश्य हि काञुकः।
प्रस्य परली जग्राह सतौ निशश्वास्तमाचरत् | १९॥
निःशवासान्मूर्तिमानभनिः प्रादुबभूव ततकषणम् ।
अस्वाख्यत् पर्ति सौधं स्मृद्धि चोपस्कराणि च॥२०॥
सती दशोच बहुधा प्यौ नष्टे पतिव्रता ।
सस्मार धर्म॑ धर्मोऽपि तदा साक्षाच्तु्ुंजः ॥२१॥
आययौ मा छचति प्राह बालमनिन्दिताम् ।
धर्मर्लाक्ृेते नाके प्रसन्नोऽस्मि इृषोऽस्म्यहम् ॥२२॥
बरं वस्य मद्रं ते मा धर्मां्रु भामिनि ||
धर्मो रक्षति रक्षितो मारितो माश्ययत्यपिं ॥२३॥
तेन नारितवानस्मि ततो नाशोऽस्य चाऽमवत् |
त्वया वै रक्षितस्तेन स्वं षचाऽबाधा प्रजीषसि ॥२४॥
बहिस्त्वां न ददादाऽ््र शदे बाले बलान्मम ।
बरं वृणु यथेष्टं वै ददाम्यद्य हि मा चिरम् ॥२५॥
नाऽ
स्पषसेवां
इ्युक्तोऽपि
धरस्वा बाला कुन्दधर्मानाश्नी तदा वरं पतिम्।
वत्र कुधम्बकं पत्युश्वापि सज्ञीवितं शद् ॥२६॥
सर्वोपस्कररसं युक्तं धर्म॑ज्ञानयुतं प्रतिम् ।
धर्मदे वस्तथाऽस्खाह द्रुतं सञ्ञीवितः पतिः ॥२७॥
३१०
8 श्रीरक्ष्मीनारायणसंहिता ॐ
ुदम्बसदहितः सव॑गृदोपकरणान्वितः
धर्म्ञानयुतश्चापि मुसुदे प्वातिमाववान् ॥२८॥
प्रशसंस परं धर्मौ पल्याः कऋतुजयच्छनम् ।
धर्मो ययौ ततः पूजां लन्ध्वाऽथो जांगलामखः ||२९॥
पल्ीधमे सदा सम्पालयामास्त यथोदितम् ।
सतौ सस्यवती प्राप दग्धमपि निजं पतिम् ॥२०॥
इत्येवं चास्ति मर्यादा पलौच्छामिमिता सदा|
तां रश्चन् जायते पुण्यं चान्यथा पातकं मतम् ॥२१॥
श्रृणु लक्षि तथा घान्यद् युवत्तीकन्यकावृषम् |
त्रीणि वर्षाण्युदीक्षेत कन्या ऋतुमती सती ॥३२॥
च्चै स्वथ सम्प्रति स्वयं मर्तारमजयेत् ।
प्रजा न दीयते तस्या रतिश्वापि न हीयते ॥३३॥
अतोऽन्यथा वर्त॑माना मवेद्धाच्या जनस्य सा|
तस्माद् रजस्वलाधर्मं विबाहयेन्न रश्वयेत् ॥३४॥
असपिण्डा निजमावुरखमोत्रा च या पिवुः।
इत्येतामनुगच्छेत मानवो नियमो ह्ययम् ॥२५॥
पाणेग्ंहणपूरवं त॒ याचन्ते वै जना महुः।
वरः श्रेष्ठो मिखेद् दयात्तस्मे विद्ाय चाऽपरम् ॥२६॥
नाऽनिष्टाय प्रदद्याद्वै न दीनाय न रोगिणे।
नाऽसये न शरिभत्साव न दयात् जूरकर्मणे ॥३७॥
नाञघार्मिकाय ददाद्टै ददिसकाय तथा न च।
न दयेव भार्यां ऋतव्या न विक्रय्या क्थ्न ॥६८॥
यजेष्टं तत्र देया स्यान्निश्ुस्का संबिभूषिता।
मृते प्यौ गरदातव्या यत्रे योषितः खड ॥६९॥
विवाहितेन चेत् स्व्तषय दात्तव्या स्वपराय सा।
भार्यया च परिः्यत्तो भार्यामन्यां समुद्रहेत् ॥४०॥
मृतायामपि भार्यावां भार्यामन्यां समुददेत्।
देवरं प्रविरोद्धापि देवरो बा. विरेत् लखियम् ॥४१।॥
द्योश्वेदानुकरूस्यं स्यादेष धर्मः सनातनः
अपिचरजां बाऽमाघरजां विन्देत् मानवीं. सतीम् ॥५४२॥
अथि देवं पितरं वा गां परिक्रम्य सवथा ।
बद्धानां सन्निधौ यद्रा मालं सम्य वै मिथः ॥५६२॥
हस्तयेो्मेखनं वापि कत्वा नत्वा परस्परम् ।
मण्डपे मन्दिरे वापि विवादयेद् गुरोः पुरः ॥४४॥
अविरोवेन लोकानां कुडगम्बिनां दउपस्य च।
प्रजानां वष्वाऽविरोषेन द्रयोगरंहो विवाहनम् ॥४५॥
प्रकाशो यदद्धयोरक्यं चाऽविरोषैन शोभनम् ।
हदययोः साक्षिताञ्ज धर्मः सोऽपि पुरातनः ॥४६॥
अप्रकारो गभवत्ता निन्दिता पित्रव्जिता।
दास्ीनामिव वेदयो न गणनां याति धार्भिकीम् ॥४७)
नियोगादपि जायन्ते पुत्रास्ते पिव्रोकिताः।
अ्रह्यक्ष्ना वंश्यकरा धर्मः सोऽपि पुरातनः ॥४८॥)
साधूनां पुनराचारो गरीयान् धर्मलक्षणः |
पित्ाऽञ्ङ्सा स्वथं इत्ता भ्रां येोगसुपागता ॥४९॥
साष्वाचारेण सा जाता विवाहिता हि सा मता।
मार्यापस्योर्दि सम्बन्धश्वामरदयुधिरसोमनः ॥५०॥
रतिसाधारणो नैषस्तस्माद्धर्मः सनातनः ।
सतिमातरा्थ॑सम्बन्धः , लरीपुरोनंहि धार्मिकः ॥५२१॥
दायमरेऽपि पुत्रो वै गण्यते वंद्भागवान् |
पुत्रो न स्यात्तदा. पुत्री दायमामाधिकारिी ॥५दो
पुत्रः पुद्धी समौ बोध्यो दायभागेऽतिकारिणो ।
बहवोऽपि सुता य॒स्य पुन्वोऽपि च तथाविधाः ॥५३॥
तस्यापि दायभायै स्युः पुत्राः पुत्रयोऽधिकारिणः।
सममागाः प्रदातव्या एष धमः सनातनः ॥५४॥
विवाह्य दायभागे चाऽदच्वा सम्प्रेषयन्ति ये।
कन्यामागप्रभोक्तारः पतन्ति नरके हि ते॥५५॥
जीवितार्थाय विक्रीय कुमारं वा कुमारिकाम् ।
भुजते तद्धनं ते ठ॒ भुजते पिरितं तयोः ॥५६॥
अन्योऽप्यथ न विक्रेयो मनुष्यः कि पुनः प्रजाः
वश्यां कुमारीं चलतो विक्रीणीयान्न केन |॥५4७॥
धर्म॑ुदधथा व्वापयेदरे जामात्रे यौतकान्विताम् |
मावुश्च यौदकं यत् स्यात् कुमारीमाग एव सः ॥५८॥
दौहित्र प्व तद्विक्थमपुत्रस्य पिवुरहरेत् |
पुत्रदौषिनेयोरेब विशेषो नास्ति धर्मतः |॥९९॥
पित्मि््राव्रिमिश्वापि शवशरेस्थ देवरः |
पूज्या भूषयितन्या च बहुकल्याणमिष्सुभिः ।६०॥
पूज्या लख्यितव्याश्च चछियो नित्यं रदस्थिताः।
रम्यो य्न दुष्यन्ति वसन्ति तत्र॒ सम्पदः ॥६१॥
सिद्धयः प्रतिवषैन्ति सर्वान् कामान् ददत्यपि।
यच नार्योऽवमन्यन्ते सर्वास्तत्राऽफटः क्रियाः ॥६२॥
नैव मान्ति न वर्ध॑न्ते वंशाः धिया बिवर्जिताः।
खीचठिकः सदा क्षो ` धर्मो य॒सस्यल्ोकदः ॥६३।॥
उत्पादनमपत्यस्य जातस्य परिपाकनम् ।
प्रीव्य्थो लोकया्ाया यापनं स्त्रीजने स्थितम् ॥६४॥
नास्ति यस्तादशो वै न श्राद्धं नोपबासनम् ।
घर्मो युगर्सौहादंसमो ययमोक्चदोऽपरः ॥६५॥
द्वापरयुगसन्तानः # ३११
[2
परिता रक्षति दौमारे मरतां रक्षति यौवने । यत्स्मृतिस्तद्रणा भावाः प्रक्रमन्ते म्रक्ृतयः)
पुत्राश्च स्थविरे पान्ति लीरकषेवं पुरातनी ॥९६६॥ तस्माच्छरष्ठः पतिर्देवो देवदेवो जनार्दनः ॥८५॥
धिय एवाः च्िधो नाम सकार्यं भूमिमिच्छता | शरणं रक्षि कथयामि कथां पुरातनीं माम् ।
पाल्ताश्नुणिता च स्री श्रीरेव अरकाशचते ॥६७। युखस्यो वेषसः युरो ददौ दानं यद्ऽऽत॑वम् ॥८६॥
अथ लक्षि चये देयो दायभागोऽपि सम्पतः। तदा प्रीतिः पुखस्ष्यस्य भार्या सस्मार राक्षसम् |
पुत्पु्रीसमोभागस्तद्धनं योषितः सदा ॥६८॥॥ निक्तं रावणस्तेन रक्लोधरमां सव्वनायत ॥८७॥
भरना तच्च धनं दत्तं ययेष्टंभोक्तमर्हति। यदाऽऽतैवे प्रषस्मार विष्णौ नारायणं हरिम् ।
स्रीणां तलतिदावाद्ं ह्यपभोगफरं मतम् ।६९॥ तद्भावभावित जातो मक्त पुत्रो विभीषणः ॥८८॥
एकस्य बहुमार्यत्रे ब्राहमणी शर्वृयोत्तमा पाव॑तीशंकरौ पूरे सस्मरदुबखन्वितम् ।
स्नानं ग्रसाधनं मरैन्तधावनमञ्लनम् ॥७०।॥ सेनापतिं खतं दैतवनाश्चकं विजयपदम् ॥८९॥
हव्यं कथ्यं देवपूजां भोजनं ब्राह्मणी चरेत् । स्कन्दस्तेनाऽमवद् विश्ननाशा्थं गणपोऽमवत्।
अचं पानं च मास्यं च वारास्यामरणालि च |॥७१।} वैराजल्िगुणान् स्मृलोल्पद्यामास चै त्रिकम् ॥९०॥
प्रहमण्येतानि दव्रात् स्वम्रे सा हि गरीयसी | बरहमनिष्णुमदेाख्यं यथा स्मरतस्तथा जनिः
अथवा वचानुकूष्यं तु यथा मवेद्धि योषिताम् ।॥७२॥
भक्लेदोन प्रमोदेन स्नेहेन चानुद्त्तितः।
तथा सेवेत विप्रा वा क्षत्रिया वाऽपरापि वा ।॥५७३॥
पत्युराज्ञं समयह्य नान्यथा ठु कथन ।
गर्भ॑शुद्धि् वितते गुणरूपनिसगेकैः ।[७४॥
प्यं प्रतिभम्िं वै पिवमीतृश्च वा मवेत् ।
तस्स्वभावमपस्ये तद्विकञेयं शद्धवंशजम् 1७५५]
तत्र॒ यन प्रथग्भावो गर्भाऽुद्धिर्दिं सा मता।
निषेके संकरीमवे वैरुप्यं बारुके भवेत् ।७६॥
सान्निष्येऽनिष्टवस्तूनां सांकयं जायते हृदि ।
जीजे सं्नेमते तच गभ तद्धाव उद्भवेत् ॥७७॥
ग्भ॑दानं ततोणष्ट्दये रस्ये षिध्नवर्बिते।
शान्तशन्दे आन्तरोके शआान्तपश्वादिमाषणे ॥७८॥
सुशचान्तसर्व॑तच्वेषु विधातव्ये मन चान्यथा]
उदवंशप्रसूतिः सा भवेद्र न संशयः ॥५७९॥
अन्यश्दत्पशचरूपरसस्वमावदूषणम् ।
क्रमते भीजदाने प्रतिमादर्खनादपि ॥८०॥
तस्मात् पतिमुखं हद्यं नान्यद् दयं तदा मतम् ।
प्रसन्नहदयाम्यां च माव्य न वु क्रुधा र्षा ॥८१॥
न च मादिन्यभावेन मान्यं सुगन्धिसंमृता।
ग्रसन्नमनसा माव्ये भाव्यं सत्वगुणेन च ॥८२॥
एकाग्रमनसा भाव्यं दावा धान्या च सवा |
स वंशः शुद्ध एव स्यात्. स्मर्तव्यं मेतत् तदा ॥८३॥
नासायणो हरि कृष्णः परमेशः परयरः।
स्मतन्यो दम्पतीम्यां वै बीजदाने न चाऽपरः॥८५
ष्वयौ फे प्रसादे च बीजे प्वाशीर्व॑चस्यपि ॥९१॥
यादृक् स्मरणं रोद ताद्शी जायते प्रना।
यद्धावना भवेद् मक्तिः फट तद्धावमाषितम् ॥९२॥
कसपव्क्षे दहरेमृतौ गुरौ पत्यो चिं सति।
आौषये मन्त्रे तपसि यथा मावस्तथा फलम् ॥९३॥
विद्यायासु्मे युद्धे क्षौ शष्यक्रियाविधौ।
मौतिकाम्युदये वेगे यादग्यदस्तथा फलम् ॥९५॥
नरपे साधौ इर पितः श्रेष्ठिनि स्वामिनि तमे ।
`देवे पितरि सन्तुष्टे यथा कृपा तथा फलम् ॥९५॥
हानौ नियामके सपे विप्रे शस्निणि तापते।
करटे रोधने नासे यथा रोषस्तथा फटम् ॥९६।
मत्तौ योगे प्राथैनायां सेवायां दैवकरम॑सु |
शासे भोग्ये दीर्ध॑काये यथा शान्तस्तथा फलम् ॥९७।॥
धर्म ख्गने मयै दाने वक्चने विध्नसारणे |
चौय मोक्षि देशकाले यथा ष्यं तथा फठ् ।॥९८॥
काव्ये न्याये प्वोपदेरो चा्ञायां चान्तिमे क्षणे ।
संहारे चापदि पारमे यथाधीस्तथा फंटम् ॥९९॥
कषे स्वगे कलियां शिष्ये पुत्रे काय हयुपाज॑ने ।
मन्ते शास्त्रे स्वनायां यथा बीजं तथा फलम् ॥१००॥
कीतौ रतौ इरे वशे खले श्रमे च भोजने।
कोरोऽतिथौ यदे स्वर्गे यथा मार्या तथा फलम् | २०१॥
तस्मार्लक्षमि . सद्ा मारयां -पातित्रस्यपरायणा )
विशेषतो हि धर्माणां मूलं मवति सर्व॑या |॥१०२॥
पुरुषार्था दहि व्वत्वारश्योपायाः साधनानि च
यात्राः सर्वाः प्रवतंन्ते सिद्धघन्ति निजयोषिता ॥१०३॥
३१२
क श्रीरक्ष्मीनासयणसंहिता
2
कषेत्रं वै सर्व॑घर्माणां वाटिका पुत्रसम्पदाम् ।
कल्पर्ता सुखानां च मायां भवति मूटिका ॥ १०५]
मन्दुरा सा मनोऽन्ानामाश्रया प्राणपक्चिणाम् ।
नौः सा संसारिण पत्नी यानं सा स्वर्णं तथा ॥१०५॥
यज्ञे वंरो सुखे दुभ्खे युण्ये मदेत्छवे स्वे)
गरे काय धने ख्यातावर्घागना निजासिका | १०६॥
पठनाच्छरवणाव्लक्षिमि तथा धर्म॑समाश्रयात् ।
युक्तिसक्तिमवे्वापि नार्यां नरस्य सर्वथा ॥१०७]॥
इतिश्रीटष्षमीनासयणीयसंहितायां त्तीये इापरसन्ताने
सर्वधर्मकर्मणां मूकं विवाहिता प्रनीति जांवत्ममखस्य
क्षत्रियस्य कुन्दधर्मपल्याः सरथम चमत्कारः कन्या-
दानयोग्यता वरयोग्यता दायभागयोग्यता बीज-
श्द्धिसिस्यादिनिरूपणनामा पञ्चाधिक-
सरततमोऽध्यायः ॥ १०५ ॥
श्रीपुरुषोत्तम उवाच--
यथा पत्नी तथा पुत्रो धर्मोध्रयः पिदु्म॑तः।
पिता पुत्रश्वरूपोऽस्ति पित्रधर्मः सते स्थितः| १॥
प्रच्छन्नो वा प्रकर्यो वा पुत्रः पिता प्रकीर्तितः।
आर्यत्वं धर्म॑शील्त्वं मादेवं व्यवस्रायिता ॥२॥
भक्तिर्विवेक एते व्यञ्जयन्ति पुत्रमुत्तमम् ।
अनायैत्वमनाचारः करता निच्ियास्ता ॥३.॥
अमक्तिश्वाऽविवेकश्च काठष्यं व्यञ्जयन्ति वै।
पिच्य यै भजते शीरं मातृजं वोभयं तथा ॥४"॥
शुद्धयोनिप्जन्मा वै सांकर्यं भजते नदहि।
उ्थायानपि व इटिन हीनो मानं न चार्दति ).५॥
अपि शद्रोऽपि शील्ाढ्यः सदत्तः पूयते जनैः।
आख्यात्मानमेवाऽत्र शीख्वारििक्म॑मिः ॥ ६ ॥
आस्मा पुव्र ओरसः स्वः पिता स्वयं स कथ्यते।
स्वक्षेत्रे ठु नियोरेन परजम्यो द्वितीयकः ॥७॥
स्वक्षेत्र चाऽनियोगेन प्रच्छन्नजस्वृतीयकः ।
ऊढा गर्भवती भार्यां तञ्जातस्त॒ चदुथ॑कः ॥-€ ॥
जन्मतः केनचिदूदचतः पञ्चमः सः प्रवधितः।
यौवने दत्तकतया गहीतः ष्ठ॒ हइत्यपि॥९॥
शिष्यर्पेण सम्प्राप्तः सप्तमः पुव इत्यपि।
क्रीतः परोक्तस्स्वष्टमश्वाऽनूटाजो नवमः सुतः ॥ ९०॥
मनोजन्यो दरशमश्च कथितो मानसः सुतः।
पथि व्यक्तो जातमात्रो गहीतः कृत्रिमः एतः॥१२१॥
एकादशः स विज्ञेयः दौद्ित्रो द्वादशः स्मृतः।
पु्यश्चापि तथा बोध्या द्वादशधा ठ वंशजाः ॥२२॥
संस्कारशात्मवत्तेधां स्वामिवत् संभवन्ति दहि।
कानीनको दयनूटाजो मात्वणै प्रपद्यते ॥१३॥
गणिकानामपस्यानि भावरवर्णानि तनि वै
दासीनां पतिद्टीनानामपत्यानि उ यानि वै ॥१५॥
मादृवर्णानि बोध्यानि स्वामिवर्णानि वा तथा]
भिक्षादीक्चारुभ्यबाखा सब्युतमोनका हि ते ।॥१५॥
साध्व्यश्च साधवः स्वै भवन्त्यच्युतगोचकाः।
व्यागिवर्गाश्च वै पुत्राः पत्यो नारायणस्य इ ॥१६॥
एवं वै भूतले लोके स्यवस्थाऽस्ति तु पद्चजे।
रेच्छिकी स्न्यरोकेषु तथेषाऽपि म्रवतंते ॥ १७॥
मार्या घतुर्विधा लक्षि प्रावद्यः संमवन्ति दहि)
पती विवाहिता ग्रोक्ता दासी या दु सहागता ॥१८॥
उपकुर्वाणिका या तु कञ्चित्कालं णे स्थिता।
प्रच्छन्नयोगमापन्ना रक्षिता सा व॒ कीर्तिता ।१९॥
स्वामिनोष्पि तथां खन्ति चवुर्घा पद्मज ! श्रणु]
विवाहितः पतिः प्रोक्तो छ्यितः श्रेष्ठ एव सः ॥२०॥
देवरादि्गौणकान्तो द्वितीयः स ग्रकीर्तितः।
नियोगमा्स्तरतीयश्चोपङुर्बाणकः स हि ॥२१॥
प्रच्छन्नयोगमापन्नो रश्ितः स प्रकीर्तितः
प्रजास्तयोयथायोगं नायां बा च नरस्य वा|)२२॥
विवदेऽपस्यमेवाऽन यमिच्छेत् तस्य वै हि तत्।
देशमेदात् कार्मेदाद् रीतिभेदात् प्रथग्डरषः ॥२३॥
दत्ता कन्या दानल्पां पुत्री कथं न करप्यते |
कर्प्यते मोग्यरूपा सा तस्माद् रीतिं कारणम् ॥ २४
मावना यादशी यत्र व्यवहारश्च ताद्शः।
भुक्तवा क्रोधेन वै स्यक्ता वैराग्येण तथा च बा॥२५॥
त्यारोनाऽपि विवेकेन स्यक्ता मातृसमा हि सा)
तस्माछक्षिमि ! महामायाप्रवाहो मूछनात्मकः ।(२६॥
मूञ्नाश्च॒ विविधा नयन्ति देहिनः सदा ।
यथाविधः प्रवाहोऽस्ति यदा यत्र॒ युगे स्थङे ॥२७॥
तथासैतिकृतो धर्मः सुखदः शखान्तिदो भवेत् ।
देवानां रीतयश्वान्या योगिनामितराश्च ताः॥२८॥
मानवान विभिन्नाश्चः प्शादीनां तथेतराः,
यथारीतिः स वै धर्मो ` यद्यनर्थं न प्वाऽऽवहेत् ।1२९।
अनर्थं प्रापयन्पन्था धर्मात्मा नैव गण्यते)
दुःखदो नैव धमोऽस्ति सुखदः सवथा वृषः ।।३०॥
ॐ द्वापरयुगसन्तानः $
२९३
रर ॥ म अ~ ~ ~ --
अथा वृषानुसञज्टोऽनर्थौऽधर्मानुयोजितः |
कामो धर्माथसदितस्तद्धीनो न पुमर्थकः॥३१॥
धर्माथैकामपारं यो यातः स विन्दतेऽक्षरम् ।
अधर्म्यनर्थी विषयी विन्दते यमयातनाम् ॥[३२॥
ऊडप्नादिम्यवस्थाऽपि पुरुषार्थपरायणा ¦
अपुमथयुता रीतिः पराश्वी न ठु मानुषी ॥३६॥
सालं शासनधर्म वै मानुषादौ प्रवर्तेते ।
तिर्यग्योनौ न वै शाखं वियाद्चल्यतया खद \॥२५॥
नटं रीतिः प्यूलां ठ मोदश्ेति निबन्धनम् |
तदाधाराणि तिर्यञ्चि यादांसि कीर्थोनयः ॥३५॥
अथैवं वर्तमानानां मवपारो न विद्रते।
यदृच्छया सतां योगे भमवपारो भवेत् पववित् ॥२६॥
नष्यात्मा शक्यते इन्दं तस्मादुद्धारमारेत् ।
स्नेहेन दशने साधोः संवासं सेवयाऽऽचरेत् ।॥३७॥
वरह्मवासक्ृतासम्मं सुं सेवेत मानवः।
निदस्ये मानं ओकं च क्रोधे इर्णे च वासनाम् ॥३८॥
विभम्भपात्रे भूतानां सषि शीक्ष्णदैवतम् !
उर्ष्व्रह्मस्थिति शन्तं सवेषां प्रियदर्शनम् ॥३९॥
निभ्योषितसमारंमं भ्याननिष् वन्द्यम् ।
निष्णातं ब्रह्मविद्यायां समनं दयापरम् ।४०॥
एतादरं साधुजनं चाश्रयेत् प्रार्थयेत्तथा |
अज्ञानाद् यक्तं पापं प्रक्षाख्य जगद्भुरो ॥४१॥
मोक्षमाग॑स्य सोपानं प्रद्शंय जगुर)
वासनागरन्थिरुञ्ञवास्य पावय स्वान् अगद्रुरो ॥४२॥
भक्ति प्रद्द्य॑ परमां प्रमोक्षय जगदवरो ।
एवं वै प्रार्थनां छर्याद् थथा कुर्यात् कृपां तथा ॥४३॥
वक्तव्यं च सतामग्रे तवाऽस्मीति पुनः पुनः।
करवाणि यदाऽऽक्ञा स्थातु सवं कर्ताऽस्मि इष्करम् |॥४४॥
यदि सव्यं यदि धनं यदि गा यदि स्वं ग्रहम् ।
यज्ञं दानं खतं वाटी ब्रूहि स्वं ददामि ते॥४५॥
इसयेवम्थयेत् सुं प्रतोषयेत् सम्णेः।
अशंकयाऽर्पयेत् सवे सुक्तिमाक् स॒ मवेत् खड ॥४६॥
माया हि संशयः प्रोक्तो ब्रह्मणि नास्ति संशयः।
संशयशेत् सतां योगे सेवायां वने कृतौ 1५७]
कदा सूक्तिः कंदा शुद्धिः कथं सेवा भवेदिह)
कदा श्रुद्धस्वरूपष्य निष्ठ बापि मवेदिह ॥४८॥
तस्मान्निःसंखयो भूवा सेवेत साधुमुत्तमम् ।
पापक्षाल्नशक्तं च मेक्षदं दिव्यवतंनम् ॥५४९॥
1
` श्रत्व
सन्व॒षटं ज्ञानकोदं च व्रह्मधानं निराश्रयम् ।
निसल्प्वं मदाटम्बं मन्ूर्विं सेवयेत् सदा ॥५०॥
णु च्ष्षिपि कथयामि साधुतेवापरटं परम् |
सस्वामिपष्यपक्षया्षयुद्दां मोक्षणं यतः |५१॥
आसीत् कर्णाटके देरो भक्तिमान् तापसो सुनिः।
नाश्रा रंमख्वारश्च जात्या सूतीवसंमवः ॥५२॥
स॒ नद्यास्तटे बां चकरैकछ एव ह्।
युवाऽपि शी विनाऽनंगमोनेच्छुः समधास्यत् ॥५२।)
तपः शरेष्ठ प्रं इत्वा मुक्त्वा मोगाच् हि धर्म॑तः।
यास्याम्यहं ततः स्वर्गे स्चश्वतं परमं पदम् ॥५५॥
विवचर्थैस्यं तीथेयान्ं कतुं गहाद्विनिगेतः।
गोदावर्यास्तदे स्ये सरुत्तेधस्थले श्रमे ॥५५॥
ग्रामे सत्राशयास्ये वै निजावासं व्यधात् ततः,
उच्छरये स तपः कठं दीक्ष्यातुकूख्मूतलम् ॥५६॥
मानवैः इतसम्मानोञ्त्रादिभिः स मनो दधे।
पञ्चायिषु निषसाद षण्मासतानथ तत्परम् ॥५७॥
उस्थितोऽभूद् वमा त्वेकपादेन तापसः।
तपश्चचार परमं मनन् विष्णु नसयणम् ॥५८॥
वर्षान्ते निजपादौ स बद्वा वद्स्या वदु ।
शाखायां निभ्रमूद्धाऽसौ व्यखावत समान्तरम् ॥५९॥
एवं इत्वा तपः पश्चाद् वर्षान्ते मस्तकं शुवि।
निधायेोष्वंपदो भूत्वा तपश्च्ार दारुणम् 1९०॥
वन्ति ्वोष्वहस्तोऽमूदंगुष्ठमा्तोलनः ।
अनिमेषोऽकंटषटिश्च तपश्चचार दारणम् ॥६९।॥
षण्मासान् तत्परं नयां जलान्तरेऽवसदतः ।
पञ्चमे वत्सरे विष्णुरे मस्यस्वरूपधरक् ॥६२॥
सआथयो प्क्रचिह्णाव्यश्चखाद ष्म तनन्पनेः।
मांसं चखाद च तथापि न कम्पे ययौ खनिः ॥६३॥
विष्णुरमस्यस्य वाश्वा तं प्राह जलेऽ वतसे ।
=.
कस्सवं कथं स्थितस्तत्र बद कोऽ्थोऽ्र ते मतः ॥६४॥
सौभख्वारस्तं मस्स्यमाह श्वुमाशयम् }
तथः करोमि सौख्याय सुखं धर्मफलं यतः ॥६५॥
राज्यं गहं धनं मर्याः चताः पुत्यश्च येनवः।
दासा दास्यो वाहनानि दभ्यन्ते तपसा सदा ॥६६॥
घमां थकाममो्षाश्च छमभ्यन्ते गृ्योगतः ।
भूवा णी प्रयास्यामि तपः कृतवा परंपदम् ॥६७॥
इत्युक्तो मतस्य आदाऽपि किं ते भोगेषु वासना ।
तपः छ्ृत्वा फलं सुश्च मोक्षपदे परे पदे ॥६८॥
२१४
अनित्याः सन्ति मोगा वै दुःखदा बन्धनात्काः।
तान् विद्य पदं याहि नासयणस्व शाश्वतम् ॥६९॥
धर्वा शंभववारश्च प्राह मस्य तदा युनः।
भवान् मस्स्यो यथा ज्ञानी वर्त॑ते विषयेष्वपि ॥७०॥
तथा ज्ञात्वाऽपि विषयानयुक्तवा न निवर्तनम् ।
सुक्तवा विविधान् विषयान् वरतिमासाद्य सर्वथा ||७१॥
बासनायाः क्षयं ङत्वा ततो यायात्परं पदम् ।
इत्येवं घ॒ल्मः पन्थास्तदन्यः संशयाप्मकः |॥७२॥
सराग गतिर्नास्ति रागं प्र्ामयेत्ततः।
अतोऽहं तपसाऽऽराध्य विष्णुं प्रसाद्य माधवम् ॥७३॥
इत्वा भोगान् प्र्ुक्तवा तान् भक्तया यस्वामि तप्पदम् ।
शृत्वा मसस्यस्तदा प्राह पश्य॒ मे रूपरेश्रम् ॥७४॥
तपता ते प्ुष्टोऽस्मि नारायणोऽस्मि चागतः ।
चु यत्ते यथेष्टं तद् ददामि सर्वथा चिरम् ॥७५॥
सुनिकत्रे धनं राज्यं नारीः पुत्रान् पर्ल युताः।
गजाश्वदृषभान् गाश्च पुरषार्थचतुषटयम् ॥७६॥
तथाऽस्विति हरिः प्राह दसा वरं वियोऽभवत् ।
अथ शंभख्वारोऽपि जशद् बरदिर्वििरययौ ।॥७७॥
माखमावतंयन्नाम्ना नारायणस्य वै हइरेः।
उवाशोत्सेषमागे च नद्यास्तटे मनोहरे ।॥७८॥
अथ स्राश्रयो भ्रामो द्रसाहस्लमानवः।
वपायां सरितः पुरैः समा्रणोत् समन्ततः ॥७९॥
जव्ममग्नोऽमवन्ापि तद्राजा मरणे ययौ,
अन्येऽपि बहवो लेका नरा नार्यो जनाः प्रजाः ॥८०॥
जलरप्ठेवेन निधनं याताः पञ्चसहस्सिणः |
ततः परे ययुदशान्तरे वासार्थमेव च ॥८९॥
सहसत मानवास्तत्र न्यूु्धर्यभपालिताः ।
भक्ताः स्वे तापश्च नारायणपरायणाः ॥८२॥
अथ दोभल्वारोऽ्पि मानपाघं परं शमम् ।
तद्रामवासिनां तजे त्रामवच्ताप्ो यतः ॥८३॥
आमराभ्यं . चकार प्रजामिर्मानितस्ततः |
एवं राजाऽभवन्त् सदस्षमानवार्चितः ॥८४॥
ग्रामप्रना ददुस्तस्मै कन्यकाश्चैक्विंशतिम् ।
गावः प्रवो दासाश्च दास्यः प्रजाजनास्तथा ॥८५॥
सजावयोऽश्वबरषमाः स्वे तस्याऽमर्वस्ततः।
एवं स॒ तपसा राच्यं मोयान् खरश्च धुतादिकान् ॥८६॥
परापर नायोयणमक्ति चक्रे सतां प्रसेवनम् |
मस्य भक्तया धर्ममूत्या व्यवर्धन्त प्रजाः पुनः॥८७॥
8 श्रीटक्ष्मीनारायणसंहिता $
3
प
दशशाहखसंख्योष्वां अभवन् स्रनागराः ।
सवां सनेन मुनिना वैष््यस्ता इतास्तथा ॥८८॥
नामसंकीतंनं चापि पूजनं श्रीहरेस्तथा।
अकारयद् यथायोग्यं मन्द्रं षाप्यकारयत् ॥८९॥
साधवोऽस्य णहे निप्यं निवसन्ति सहखद्ः।
भक्ति च नवधा निव्यमकारयत् सुमम्दिरे ॥९०॥
सथाऽय, विगते कारे प्रजाः प्राह विवेकवान् ।
पुत्रा मे प्वासते देवाच्छतं पञ्च तथा खियः॥९१॥
एकरवविंशतिसंख्याश्च पुत्यो मे दे शते तथा।
शावः सन्ति सदखाणिं दृषमभा वाजिनस्तथा ।
छकाश्च सारिकाश्चापि हस्तिनः सरमाछताः।॥९२॥
दासा दास्यो भवन्त्यत्र प्रजा यूयं सुखास्तथा।
धर्मः कृतस्तथा वचाथैः कामो दधेऽथ मोक्षणम् ९३
कठुमिच्छमि सदसा दत्वा राच्यं सुताय मे।
व्यष्ठाय च ततो यास्ये नारायणाक्षरं . पदम् ।९४।
प्रजास्तथास्विति प्राहुः प्राहुशान्यच्छुभाऽऽस्पदम् ।
वयं सर्वाः प्रयास्यामः सदैव परमं पदम् ॥९५॥
स्वखवष्ठतान् प्रसंस्थाप्य यथाधिकारकर्मसु ।
प्रवं सम्मन्त्य राजाऽसौ समाधौ योगमाप्तवान् ॥९६॥
सवै पु सन्निधाय मोक्षे इसि समादधत् ।
राञ्यः सर्बाः प्रजाः सर्वास्तत्स्थे श्रीदरौ तद् ॥९७॥
योजयित्वेन्दियप्राणान् लगना आसन् निजाय ।
भजन्तः श्रीपतिं नारायणं ग्रियं पुं प्रतिम् ॥९८॥
ययौ तच वै विष्णु्विमानैः सह पार्षदैः।
प्रभासयन् दिः स्वां गर्जयद्धिर्दिगन्तरान् ॥९९॥
ग्राह भक्तं शमर तं समागच्छ विमानके।
नव्वाऽऽ्च्यं मगवन्तं तं पराह शंमख्वारकः |॥१००॥
मगवन् कृपया सर्वाः प्रजा यास्तु ससृतछुकाः |
आगन्छं मोक्षमेवाऽज खञ्जास्ता नय वै सह ॥१०१॥
गवाऽशवद्रषभाऽजाश्चावयो गावः शुकादयः |
तथाऽन्ये यै भवन्त्यत्र तव प्रणदपाविताः ॥१०२॥
मम॒ पुरश्च पुन्यश्च राञ्यश्चापि ङुट्म्बिनिः।
सञ्जा ये ये मवन्त्यतर तौश्तान् नय निजं पदम् ॥१०३॥
इतीच्छा मे हरे इष्ण ग्रपूरय छृषां कुर ।
हरिः प्राह तथाक्वेवं तव भक्तया करोम्यहम् | १०४॥
पुत्रास्ते भिन्नजातीया भिन्नारीसमुद्भवाः ।
बाह्षणाः श्चबिवाश्वान्ये वैश्याः युद्रास्तथाऽपरे ॥१०५॥
क द्वापरयुगसन्तानः
२१५
द
भिन्नजातीयरीनां ताः पुत्रास्तथाऽतुगाः 1
दासा श्त्या दास्यश्च येऽन्येऽन्या मक्तिमार्मगाः ॥१०६॥
आरोहन्व॒ विमानं मे नयामि मम घाम तान्।
इदयुक्ताः स्वं णएवैते ये ये पुमक्षवोऽमवन् ॥१०७॥
अआख्रहुर्विमानं ते नव्ादह्तसंख्यङाः ।
परावः पक्षिणः सवै कृपया श्रीहरेस्तदा ॥१०८॥
आरख्टुर्विमानं तदू दिग्यदेदाश्रत्युनाः।
्वतुर्ुग्यश्च कमला नार्यः शार्वास्तदाऽमवन् | १०९॥
प्रजाः स्वी आररुटुर्विमानं दिव्यभास्वसाः।
एकैकपुत्रं सन्त्थव्य वंडाबीजं यथायथम् ॥११०॥
सर्वाः प्रजास्तथा गजा राजङ्कुडधम्बसंयुतः |
स्वै यथुर्विमानेन वैङुष्ठं प्रसं पदम् ॥१११॥
एवं रंभल्वाये वै साधुखहे स्थितोऽपि सन् ।
तापसोऽपि युवो भोगान्. भुक्वा प्रपूज्य केशवम् ॥११२॥
ययौ पदं त॒ परमं मत्तया मारायणाभितः।
मिन्नजातीयपत्नीनां पतिः युत्रादिसंयुतः ॥ ११२॥
प्नं साघुप्संगोन कुम्बं स्वया रमे!
प्रयाति परमं भाम योग्वायोम्ये न तत्र वै ॥१९४॥
पठनाच्छरबणादस्य मौगवैराग्यवान् मवेत् ।
भक्तया क्ति समारभ्य सक्ति त्रजेद् बरद्धरेः 1 ११५॥
साधुद्च्या त्जेनभुकतिं नयेन्भुक्तिं सदखशः ।
यथा ्भख्वायेऽसौ ययौ सुक्तिं प्रजायुतः ॥११६॥
इतिश्रीरुक्ष्मीनारोयणीयसंहितायां तृतीये द्वापरसन्ताने
विविधपुघ्ाः; विविघपर्यो विविधपतयः, साधुयोगे मुक्तिः,
सूत जातीयस्य रामल्वारस्य साध्रुभक्तस्य भक्त्या
तपसा राञ्यसुतपश्चपक्ष्यादिग्राप्युत्तरं सप्रजस्य
य॒क्तिरिव्यादिनिरूपणनामा षडधिक-
शततमोऽध्यायः ॥ १०६ ॥
श्रीपुरुषोत्तम उवाच--
श्रणु रक्षि चमत्कारं साधोः भीचिहयोगिनः ।
सौरा्रासिनस्तेष्व वदामि स्मद्धिमोक्षदम् ॥ १॥
यासीत् साघुर्मम भक्तो कीादनपुरत्थितः ।
श्रीचिह्यो गीतिसिद्धो दिव्यकर्मा समाधिमान् | २॥
अनादिभीकृष्णनारायणं मां भजते सम सः।
क्चिदददयसूपेण कचिद् दश्येन वतते २३॥
क्थचिञ्जले वने ब्रक्षे पव॑ते खति क्वचित्
बृ तपि क्बचिचाऽन्धितरे चाऽश्वसरोवरे | ४॥
कचिद् वहा च वायौ च कचिद् विद्यति गहरे।
एतदसः समर्थोऽपि मजते मां निरन्तरम् ॥५॥
(अनादिश्रीकृष्णनासयण श्रीपरमेश्वर ।
अक्षराधिपते रक्ष्मीपते श्रीपुरुषोत्तम' ॥ ६ ॥
एवं मां रटति नित्यं भजते ष्व पुनः पुनः)
इष्णनारायणनाम्ना मालं केरोति निव्यश्चः॥७॥
स्नानं ध्यानं च पूजां करोति मम निध्यदा।
मानसे हृद्ये नित्यं मूर्तं प्यति मां दहि सः॥८॥
सदसो रक्षशश्च मानवा यसुपासते ।
कस्पद्रक्षसमं सन्तं वीक्ष्य यत् कस्पयन्ति ते॥९॥
सवै तत् क्ति तेषां कत्पनदेव सनिधौ |
नाऽऽ्शीवादावद्यकता सेवाक्डयकता न च॥१०॥
एवंविधः स साधुस्तेकदा कौपीनमात्रधृक् |
यद्च्छया चोपपन्नो देवानीक्रपे प्रति ॥१२॥
सौरा्टूराजो विज्ञाय सन्तं नेमे पुपरून तम्।
स्वागतं चासने द्वा मधुपक ददौ तततः ॥१२॥
पादातं जलं च्ण्ष्वा पपौ ङुडम्बयुङ्दपः।
कव्याणदेवानीकस्ी सहजाभीरिति नरपी ॥१३॥
नेमे ते चच ददौ योन्यं मिष्टं फटं जलं घ्रतम् |
मूनिर्जग्माह मवेन पपौ वारि ठवतोष ष ॥१५॥
राजा सक्त्य बहुधा सुनि पुनस्थाऽग्रवीत् ।
मगवन् परवन्तौ स्यो बरूहि कि करवावहै ॥१५॥
यदि राज्यं यदि धनं यदि गा यदि भामिनीम् |
यानं सुतां सुतं सौधं ब्रूहि सवं ददामि ते॥१६॥
इदं गृहमिदं राव्यमिदं धर्मासनं ष॒ ते।
ट्प स्वमसि शा्युर्वीमहन्तु परवोस्त्वियि ॥१७॥
श्रत्वा श्रीचिह्योगी तं प्राह भक्तं दपं द्विजम् ।
न राच्यं कामये राजन्न धनं भामिनीं न च ॥१८॥
न गाः पानं तां सौधं सुतं वा कामये दरप।
किन्त॒ मया शद्रीतोऽस्ति नियमस्तस्य पूरये ॥१९]॥
परिचर्योऽस्मि यत्ताभ्यां युवाभ्यामविश्ेकया ।
राजा दशोऽमवन्चर्वा श्राह तथारस्वु तं मुनिम् ॥२०॥
प्रविशयद् यदेश दशौनीयमदरयत् ।
इयं दाय्या मगवतो यथाकामपिहोष्यताम् ॥२१॥
म्रासदोऽयं च मोगाश्च मुज्यन्तां स्वीयसम्पदः।
तरतं सम्यगनुतिष्ठ स्व गहाण पूर्तये ॥२२॥
किमन्नं कि जरं चान्यत् किं किं मवतोऽपेद्धितम् ।
यतिष्ये प्रीतिमादृरवुं किमुपस्यापयामि च।॥२३॥
३१६
%‰ श्रीखक्षमीनारायगसंहिता #
अ ~ ~ ~ [~ 1 ~ ~)
भुला मुनिभौजनं च यथोपपन्नमुत्तमम् ।
पायसा प्रयच्छर्वेत्याह राजा खमानयत् ॥२४॥
बजे च जलं पीला प्राह शीचिह्योगिराट् ।
स्वसुमिच्छाभि शय्यायां न भरोष्योऽस्मि सर्वथा ॥२५॥
संवाहितव्यौ मे पादौ जाग्रतव्यं च ते निक्ि।
इष्युक्तवा स प्रसुष्वाप दिवसानेकसप्ततिम् ॥२६॥
छ््रषापस्मौ राजीगपौ वाहारवर्जितौ।
बभूवतुस्ततः साघुख्तस्थौ = वतमास्थितः ॥२७)
ग्रोवाच स तदा तेखम्येगो मे रोष्तेऽधुना।
जीरयो सुगन्धान्यतैलमम्यंसं प्रचक्रतुः ॥२८॥
कारयामासतुः स्नानं भूषयामासस्वथा |
मोजयामासतश्चापि साधं मिष्टान्नकानि च ॥२९॥
मिष्टपाकान् समग्रौश्च ल्डडकान् सर्वजातिकान् ।
वेश्यवारविदोर्षौश्च पोलिकाः पूरिकादिकाः ॥२०\
रसान्नानाप्रकार्यश्च क्षाकानि विविधानि च|
द्रवाणि स्वरूपाणि मर्जिर्तोच कर्णोस्तथा ॥२९१॥
क्षाराम्डमिष्टचूर्णानि फलनि विविधानि च।
आरनालनि स््याणि सजमोव्यानि सर्वशः ॥३२॥
भजयामासयुस्तत्र महिमन सुखः ।
आद कस्याणनृपति ररी वदतं मां वनम् ॥२२॥
स्कन्धे घा चिव्रिकायां सजा राशी शरदं गतौ।
स्वणैरूप्यादिसंशोभमासेदविता तं सनिम् ॥२४॥
ऊहतनंगरे चापि नगरान्ते तथां वने)
दृष्टा प्रसन्नमनसौ निर्विकारौ दहि सेवकौ ॥२३५॥
प्रस्नः श्रीविहयोगी शिबिकातो द्यवातरत् ।
बिमुत्तवा तौ बरं अष्टं ब्रूतां ददान्युवा् तौ ॥३६॥
सङ्खमायै च तौ विद्धौ पादयोः स्कन्धयोस्तथा।
पस्पाकशौऽमृतकद्पाभ्यां कराभ्यां चिह॒ योगिराट् ॥२७॥
सम्पन्नौ श्रमहीनौ दिव्यदेवाक्षिवि दुभौ ।
सज्ञातौ नवरूपौ च तथा च मवयोवनौ ॥३८॥
तौ सनिशाहद गम्यतां कीद्ादनें निजे पुरम् ।
अहम निवस्यामि वने व्रतं चराम्यपि॥३९॥
यत्काक्षिते युवयोस्तु सर्य तद्रै भविष्यति ।
इत्युक्ते परास्य वबाहदस्तं॑वै सनीश्चरम् ॥४०॥
अपराधा सेवायां जाताशरेत्ते सुनीश्वर।
क्षन्तव्याः सवं एवैते दयावार्भिमहा्मना ॥५४१॥
तव प्रीतिं प्रसादं वाऽभिकश्षावः सदा मुने।
पाह श्रीचिह्कयोगी त॒ पदयतां सूपमेश्वरम् ॥५२॥
प्रसन्नोऽस्मि दरिशाऽस्मि भीचिहददयोऽस्म्यहम् ।
श्रीवससवक्षा मे नाम रक्ष्मीपतिरमवाम्यदहम् ॥५३॥
साधुरूपो गहे तेऽव ष्वागतोऽस्मि कपावशः |
ममाऽ्वतारो भक्तानां सदा कस्याणदेतवे | ४५)
अतश्वरामि साघुर्वै दिव्यदेहो जनार्दनः।
देवानीक ! य्रसन्नोऽस्मि सहजानि रतोऽस्मि च ॥४५॥
बरणुतं सद्रान् च्वेष्टान् सेवाफलं ददामि च।
श्रैवं ठ तदा ल्द्िमि देवानीकः प्रणम्य तम् ॥४६॥
प्रपूज्य परमासमानं मघा स॒ककतमातमनः।
प्रोवाच स्नेदश्राकये्मगवन्तं हि मां तदा ॥*७॥
प्रां खयं मया कृष्णनारायण तवागमात् |
सेवया पूर्णया तीणैः सपदीकश्च तदह ४५८
यत्प्रीतोऽसि दरेशष्ण कुं जातं च तारितम् ।
एष मेऽनग्रहस्तत्र सेवा फलं च जीवतः ॥५४९॥
एतद्राज्यफटे चैव भक्तेश्चापि फट मम।
किं ष्व त्वं भरीत्तिमानास्से संख्यं मे निवास्य ॥५\०॥
कत्तं कीद्य कस्मादेतत्स्व॑मनुष्टितम् ।
भ्रुला श्रीचिहयोगी च देवानीकटुवाच्च इ ॥५९॥
शृणु भक्त समग्रं तन्मया यन्िधितं खतः]
तव॒ व॑रो भविष्यामि भगवान् भक्तवछछमः॥५२॥
त्वां तथा तव राच च पावनार्थसुपागतः।
पावने भक्तवंशेऽ्दं ततश्चावत्तरामि दहि ॥५२॥
साधरुरूपं मम सूपं प्राबयत्येव मानवान्।
साधुरूपेण बीनं लां पूतं कृत्वा ततः परम् ॥५४॥
सअनादिशीद्कष्णनारायणः श्रीकृष्ण एव॒ वै।
भीमद्रोपाठ्बालेऽदे कमराश्चीमुतो हरिः ॥५५॥
भविष्यामीति सेवायाः फल्दानार्थमेव ह।
सेवां कारवितं चात्र समायातोऽस्मि द्वया ॥५६॥
यथोक्ता मम सेवा वै कृता त्या च योषिता।
पादसंबादनं स्नानं भोजनं शिनिकाधृतिः ॥५७॥
स्व॑ सम्पादितं मे .वै तेन ते वंश्चजासिवह ।
परत्रापि तथा सवै भविष्यन्ति -सुखान्विताः ॥५८॥
भवानपि च गोखोकं कालान्तरे गमिष्यतति।
समास्तव महानन्दं धाम्नो मेऽपि खभिष्यसि ॥५९॥
पक्तीततप्य विप्रस्य ब्राक्षण्यं वर्त॑ते तव।
लद्वंरो राजलक्षम्याश्च राजता ब्रह्मता पुनः ॥६०॥
वाम्य मम॒ वासेन ध्रुवं सदा भविष्यति ।
बरिष्ठतवे महर्षित्वं तपसिता च साधुता ॥६१॥
र द्रापरयुगस्तन्तनिः &
३१७
प्ल प प पसः
स॒क्तता दिव्यता चापि कृष्णता मोक्षदाता ।
सर्व॑पूज्यत्वमेवाऽपि स्व॑रलसमुद्रता ॥६२॥
स्वसौमाग्यखनिता समैश्र्थान्यता तथा।
-ओीलक््मीशारदामूत्िसम्पदाश्रयता सद्ा ॥६३॥
एतत्सव मम वाताद् मविष्यति घुर ङुठे।
इत्युक्त्वा भगवान् सोष्ं दसा हारं ठु कानकम् ॥६४]
मणिमालं तथा द्त्वा दत्वा मन्तं परं मनुम् ।
प्यं नमः श्रीङृष्णनारायणाय स्वामिने नमः' ॥६५॥
पात्रं तथाऽक्षयं द्त्वा दत्वा चक्रं॑सुद््नम्।
अद्दवतां गतश्वाङ्ं देवानीको ययौ यदम् ॥६६॥
स्व्णवर्णान् स॒प्रासादाम् प्राकारं कानके तथा।
कृदपोद्यानावृतं दृष्ट्रा वीक्ष्याऽप्तरोयुतं निजम् ॥६७॥
मन्दिरं म्व तथा दिव्यविमानेन सुशोभितम् ।
दासदासीगणान्. दिव्यान् शंखचक्रादिंचिहिवान् ॥६८॥
कामधेनू परितो गोरीरुक््मीश्च कन्यकाः।
ग्रना वैकुण्टुस्याश् हस्तिनश्वाष्टदन्तिनः ॥६९॥
अश्वान् शतान् इयामकर्णान् दहंसान् शवेतान् विहंगमान् ।
रथान् सू्जशरित्रातसं्ोभान् व्योमगामिनः ॥७०॥
पादान् विष्णुरर्पोशधच देवानीको मुमोद इ।
यजकुण्डान् मण्डपश्च महर्षीन् साध्ुमण्डलप् ॥७१॥
साधुजनान् लक्षरश्च देवान् सर्वान् ददं ह।
स्वणैनदी पाश्ैतश्च यान्तीं ददै मक्तराट् ॥७२॥
श्रीहरेः कृप्या ङ्क्ष देवानीकोऽमवत्तथा ।
मेन्द्र इव शरपतिः स्वराड् राज्ञी रमा यथा॥७३॥
कृप्या मम योगेन धमाऽक्चरं व्यजायत ।
कीखाद्नं नगरं तच्छीशायनं व्यजायत ॥७४॥
देवानीको महाय जगम तं च मां प्रयम् ।
अमजत् परया श्रीत्या संस्मरन् साधुरूपिणम् ॥७५॥
अथाऽहं गतकालेन जातोऽस्मि भक्तवत्सलः |
कोव्यदंदाग्जपल्लीनां नाथः श्रीपुरुषोत्तमः ॥५६॥
एवं साधोः प्रसंगेन प्रसंगेन हरेस्तथा,
सेवकस्य कुं स्वं भवत्येव हरेः कुलम् ॥७७॥
श्रीनाययर्णश्रीर्वाच--
कान्तोऽसि सर्वनाथोऽसि परमेश्षः स्वयं हरिः।
अकुल्स्य कुलं नास्ति श्रीहरेस्तव शाङखिणः ॥७८॥
तथापि मानवे छेके व्यमा परम्परा
परव्ततेऽतस्ते. ष्ण तामिच्छमि प्रवेदितुम् ॥७९॥
. निमाल्तिा
श्रीपुरुषोत्तम उवाच--
सष्टेरदं नारायणोऽमवम् ।
ब्रहमविष्णुरुद्रह्चरादयः ॥८०॥
नारायणस्य परमासनः।
शीपल्नीत्रतो बभूव ह ॥८६॥
पतित्रताख्या मार्याऽस्य युगलं तद्वभूव ह।
परमेष्ठिरमायुष्यं इषमूर््यास्मकं हि तत् ॥८२॥
पूर्वपितामहाख्यं मे ल्क्षिमि निबोध वचादिमम्।
पलतीवतस्य वै पुत्रो ब्रह्मत्रतस्व॒ मानसः ॥८३॥
रीखत्रताऽस्य मायां च बभूव॒ मानसी चव सा।
परमेष्ठिसमायुष्यो तामौ व्यूहकोटिज ॥८४॥
वासुदेवो वासुदेवी यौ ताबुभौ बभूहतः।
तयोः चिष्या खक्षशोऽपि स्वतःप्रकाशयोगिना ॥८५॥
अभर्वेश्च सौरा सवैतोदिंषि ।
ग्रह्रतस्य वै पुत्रो ब्राह्मणः , पृथिवीपतिः ॥८६॥
नाम्ना क्रस्याणदेवानीकस्छ॒ . कीशादनेश्वरः ।
सहजाश्रीसंरया च मायया युग बभूव इ॥८७)
वेधमूर्वाैसमयायुष्यौ तौ च वभूततुः|
भूमानारायणो योऽसौ मौमानिकीभिया युतः॥८८॥
ब्ह्मण्डेऽत्राऽऽ््नया मे वै प्रदुर्ूतो हि ताविमौ ।
ताभ्यां श्रीचिहयोगीविष्वल्पेण सता मया ॥८९॥
अआश्चीरवादः प्रदत्तो वै प्राकय्यार्थं रे मम।
अथ कस्याणदेवानीकस्य पुत्रोऽपि मानसः ॥९०॥
कष्णमूकुटमण्यासा ग्वानरत॑पपूजितः।
प्चिदिवानीकनामा नारायणस्वरूपवान् ॥९१॥
बभूव मुङ्कुटकस्था पिष्टादेन्या पुत्रोऽत्र ह।
वेधपूर्वारसमयायुष्यौ स्वेतौ बभूवतुः ॥९२॥
प्िुदेवानीकपुत्रो महाविष्णुः स्वयं प्र्ुः।
श्रीमान् गोपाच्छ्ृष्णाऽऽख्यो दशकस्पायुरेव ह ॥९३॥
माख्या ` कंमराश्रीदेभ्या युतो बभूव .ह।
खय्वांगदर्पस्याऽ वरदानाय व्ागतौ ॥९४॥
एतौ ठव पतिर मलाऽनादिक्ृष्णनरायणः।
मानसोऽहमभवं सपुत्रः श्रीपुरषोत्तमः ॥९५॥
कोर्यबँदान्नपच्लीनां भक्तानां च प्रतिः प्रयुः।
अक्चराधिपतिः श्रीरश्चावतारी परास्परः ॥९8]
भवामि शिवराश्चीधि ! कान्तस्ते कृष्णमाधवः1
शर्णु सक्षम पुरा
ममांगेभ्योऽमवम्
सु्टधादौ च तदा
मुखपिण्डाद् ब्राह्मणः
. अह, मम॒पिता; तस्य पिता; तस्य पिता तथा ॥९७॥
२९८
% श्रीखक्ष्मीनारायणसंहिता ®
न र प्न द पटो
रक्ता, तत्पिता, तस्य पिता चैते ठ पूर्वजाः
॥ नारायणा नाययणांशा मत्सवरूपिणः ॥९८॥
नाराचण्यो मातरश्य स्व मदास्िकाः . खद ।
किय लद्वहुनोक्तेन लक्षि जानासि सर्वथा ॥९९]
अ सवात्मरको भूत्वा रील विस्तास्यामि ताम् |
च्यस्य श्रवणात्पाखाद् सकति्तिध्ं भवेत् ।॥१००॥
हलिश्नीर्ूमीनारायमीयसंहितायां तृतीये द्वापस्सन्ताने
कस्याणदेवानीकमक्तस्य सेवापरीक्षा; भीक्ष्ण-
सारायणपरम्परानिर्देशरेव्यादिनिरूपणनामा
सस्ाधि कश्चततमोऽध्यायः ॥ १०४७ ॥
श्ीनासयणीश्रीरुवानचच-
भ्वमवरेन् स्मेकतच्वेषु मथरानां देहिनां कचित्)
काधश्रामपपन्नयां कि जप्यं वद् मेऽ तत् ॥१॥
सममरायानं शारण्य कि दैवतं रक्षकं च क्रिम्]
धश्छशरयं न्तर छमद्ं परमं कि बषात्मकम् | २॥
श्नासद्धिनाच्चक्छ चाघन्नाक्कं सूक्तिदं परम् ।
ष्धसम्ाप्वंखकः मायाभ्रन्थिपाद्यविकर्तनम् ॥ ३ ॥
श्षीयुरुष्योच्तम उवाच--
सरम ्श्री्कष्मनाशयणनामसहसकम् ॥
चु.दन्योखमस्ामासस्यं जपन्नमन् हरिं च माम् ४॥
दरूमेथन्द् अर्वदा भक्त्या पटन् सञ्चिन्तय् माम् ।
शध्रिमसुसियितं ध्यायन् स्ववाधाः सरुत्तरेत् ॥५॥
श्म सख्वघुण्यानां निधि धर्मोश्रयं असुम् ।
वद्त्रयोद््तचच्छ ष्व त्रिकाखाऽवाध्यमच्युतम् ॥ ६ ॥
दि ष्यसम्पत्कर्पमूपवि चमस्कारादिसंश्तम् ।
श्वर्यं मगयन्तं भक्त्या संकीतेयेद्धि माम् ॥७॥
श्ि्याच्छसदिखंसेन्यत्तेजोवार्धिप्रदं प्रसुम् ।
शध्सासन्दपूसणां गमकं परमेश्वरम् ॥ ८ ॥
पानरत पायनं प्व पज्व परात्परम् |
श्त भाग्यरूपं चेश्वराणामीशितास्कम् ॥९॥
[911 सुरताधानप्रषीणामाषताजषम् ।
अक्षी ध्वीसत्य भा वस्ने हसेवात्रतात्कम् ।॥१०॥
च्छामपूर् यदक्तिसामथ्यंबख्दायिमम् ।
खन्तकाडे खस्रायं पचो्रमणे सद्यायिनम् ॥११॥
शर्बोभ्नार्ं खु्ध्दं तं श्रीहरिं मां जपेत् सदा।
ऋान्तं चान्तं दरश भान्तं पुरःस्थितं च मां नमेत् ॥१२॥
यीगक्षेमकुश्लदिप्रदाुमे हरेः रमे | |
दिव्यनामसहसं यत् सर्वीघभयनाश्नम् 1 १३॥
टीरेशरुणकर्मनिसर्मरूपरूप्रितम् ।
मुकतेशवर्िदेवा्ैर्गतिं वदामि सिद्धिदम् ॥९४॥
सस्य श्रीमक्कष्णनारायणनामस्तवस्य र
कृषिः सर्वेश्वरो ल्द खं श्रीपुरुषोचमः ॥१५॥
छन्दोऽनुष्टुप् परो देवोऽनादिकृष्णनरायणः ।
आश्चराख्योमहायुक्तोयुक्तानीशो दि बीनकम् ॥१६॥
श्रीभूटीलारमाराधालक्षीमा्णिग्य एव च।
शक्तयो दृदयं श्ीमत्पुरघोत्तमसाम च ॥१७॥
गोपारकम्भराबाडः कीलकं चाऽखरमास्युतम् ।
पद्मावतीरमापद्मख्वामिने च वषट् नमः ॥१८॥
द्ूमीनध्वजधुर्बाणप्रोऽल्लाय फट् स्वाहा ।
सवंबाधानिडच्यर्थं जपेऽस्य विनियोजनम् ॥१९॥
बरहमरोके विराजन्तं शष्ट वब्रहि्ठमण्डछेः।
बहप्रियास्वामिनं तं ध्याये सर्बान्तरस्थितम् ॥२०॥
दन्य लखोमशक्षेत्रे वै विहरन्तं मनोहरम् ।
मन्दहासं पूर्णकामं कान्तं कृष्णे विचिन्तये ॥२९॥
पुष्ट॒प्रियं कामदं च दुग्खदं यदं प्ररुम् |
प्वत्वारिशदुध्वंशतकान्तं स्मरामि मोक्षदम् ॥२२॥
मुक्तिदं युक्तिं सवप्रद दरिम् ।
अनादिभरीकुष्णनारायणे भजामि च ॥२३॥
किरी्छुण्डलभूषामूषितं सुपरसुन्दरम् ।
आकर्षकं धेतवर्णं वाल्क्रष्णं नमाम्यहम् ॥२५॥
को्य्ुदाज्जदाक्तीनां पतिं चासपति विम् ।
पीताम्बरं सतां श्रेष्ठ सेवे चालमनिषेदतैः ॥२५॥
ममोऽनन्तस्वरूपाय सवंपादाक्षिवर्विने ।
सहखनामगोष्याय काममायेश्वरासने ॥२६॥
ओं प्रमाता परमात्मा परह्य परेश्वरः |
पुरुषोत्तम ईैरोशश्चाक्षराषिपतिः प्रसुः ॥२७॥
मुकतेश्वरोऽबतारेधो मुक्तानीशो महाप्रभुः |
अनादिश्नीङृष्णनायायणः भीकृष्णनस्दनः ॥२८॥
बाह्ममूर्तिासमदत्तिः सर्वशः श्रीदरिर्विसः ।
अक्षरो ब्रह्म भगवान् ब्राणुदेवो नरायणः ॥२९॥
नारायणः स्वय्योतिर्बाङ्कष्णशिद्म्बरः
धामेशः शाश्वतानन्दोऽवतारी परमेश्वरः ॥३०॥
गोमान्. दिव्यरुणागारः श्यामखुन्दर आन्तरः ।
स् सनातन आनन्दधिचिदापमा जडान्वितः॥२२॥
चेष्टदं
प्ति
% द्वापरयुगसन्तानः
३१९
त्न न पथय ठ पप्य
कऋद्धिमान् भूतिमान् राजा संकर्षणो नियामकः ।
गोपालो गांगतो गोष्व् गोपीनाथो गवेश्वरः ॥३२॥
पादः परिपरपूच्यः पर्षत् पारिषदेश्वरः।
दिव्यः शन्तः शान्तिश्च सस्वः सत्वप्रकर्ष॑वान् ॥३२॥
स्तवः शोकः स्मृतिः शब्दः कविर्वेदो विधिः प्रधीः |
भासनं चाधिकरणं धृति्धैय क्षमा यमः ॥२३५॥
्रचम्नो चोतमानश्च चोः कान्तः कमलापतिः |
अनिरुद्धोऽ्युतो भूमा मदहाकाखो महेश्वरः ॥३५॥
महाविष्णुमध्यविष्णरविष्णुन्यापक उरध्वहक् ।
वैराजः कारणे कर्तां कृतिः कायं उपो जपः ॥३६॥
कपिः खपशरेन्दरिया्थ कऋषीकेशः समाधिमान् ।
योगी योगश्वक्रव्तीं वक्री शंखी गदौ ध्वजी ॥३७॥
रथी क्षी च गक्ष््री दत्तिश्वादरत्तिस्जयौ |
अव्याक्ृतश्च सत्रासा तर्थ॑पदं उखास्पदम् ॥३८॥
सदादिवश्च देवश्च शिवः संहारधर्मवान्।
घाता पोष्टा विधाता च पिता माता सुद्धत् सखा ॥२९॥
प्राणनाथः खदायृश्च स्वामी धानी धनी मखी।
कोयो विश्वं महाभूतो भावः संमावनाधिपः॥४०॥
गतिः कान्तिः परावन चिदाभासः फर फटी |
अन्तर्यामी पुरुषश्च क्षेवः कषेत्रमारचिहा ॥४१॥
साक्षी प्रधानपुरुषः प्रकृतयो रुणाधिपः।
गोटोकैशोऽमृतधामा वैकुण्ठो रमापतिः ॥४२]॥
राधापतिः श्रीनिवासो दामोदरो बिमावसुः।
. प्रभाजापो वामनश्च चिक्रमो भूरिविक्रमः ॥४३॥
केशवः कपिलः काक्षी दसिंद्यो मापतिर्निधिः।
श्रीशः स्थाणुः सतौराश्च शरी विद्दूध्रुबो रविः ॥४४॥
ब्रह्माऽ्यमा विष्णुरातो इये वैष्णवसाचतः।
साधुयेतिर्ह्मनारी मतां धर्ताऽमसोऽमतम् ॥५५॥
विभवः संमवो भूश्च पुष्कलो भूयसीप्रदः।
स्वरो रागो मूछैना च बादश्ालाप उत्छवः ॥५६॥
खवः स्रं मखो य्वा यज्ञो वह्धिः प्रहव्यमुक् ।
दत्तात्रेयो महामरप्यः पद्मनाभो ऽन्जमे्रकः ॥ ४७]
कञ्जहस्ततलः याङ्ग विश्वकमां सुराधिपः
शरेतक्रोडो वृषमश्च वृषजन्मा दृषाकपिः ॥४८॥
सूतो वक्ता शुः शास्रं महाष्वायो मनुर्मघुः।
ईश्वरोऽध्यापकः शास्ता न्यायो नेता च नीतिमान् ॥५९॥
चकंश्च निर्णयो च्येष्ठ इ्लानश्च पुरातनः।
सनातनश्च सन्न्याखी सुनिर्बती च त्रापवः॥५०॥
हिरण्यगर्भो हरिणीकान्तः कमट्पत्तलः ।
विद्धान् विद्याधरो बाग्पी वाणीद्यो वर्णिदखीटभूत् ।५१॥
गहय श्हपतिगोसा बस्ताश्रीवत्सलाञ्च्छनः ।
व्यासोऽनादिप्रक्षश्च द्रा ओीङृषणणचन्द्रकः |५२॥
काम्भरेयश्च मेधावी ग्रजापतिदिवस्पतिः ।
दिक्पतिः श्रीपतिर्ट्षमीपतिर्र॑हपतिनतिः ॥५३॥
कृतकः दारणं विप्रो विषादो वररूपबान्।
वृरहारश संवतो मण्डपोऽनङ्ग उत्तमाः ॥५४॥
सर्वग्भौ नयो वीर्यौ परात्मा वत्सरः सरः।
दिवा च॒मणिष्छिष्टः सन्धिद॑ण्डः खलं शमः ॥५५॥
दाने दाता खत्वरूपस्त्यागः स्नेहः युमंगखम् 1
शङ्कुनं शुनी पत्री दंसः घ्युकः कणः कृषिः ॥५६॥
स्फुरणं च ग्रमा धर्मो रमो रैवत आत्मवित् ।
परुः प्च॑धरः खद्धो धन्वी रणी रथीघुधिः ॥५७॥
लक्ष्यं क्रमः प्रत्ययश्च चिद्धोऽनः शाश्वतः दयुभः।
स्वप्रकाशो वसुः सत्यः समदर्ची समायनः ॥५८॥
भोगी श्चक्छोऽरज॑नो दक्षः प्रत्ययः प्रत्यगारमवान्।
साभौषः स्व॑योनिश्च परमहंस आर्थिकः ॥५५९॥
निर्वाणपादः सुषिरः शिगव्यापस्तः पृथुश्रवाः ।
सौम्यो रोद्रो निग्रहस्य स्वायेहः घर्वगः ममः ॥६०॥
वित्तर्वेयस्वरूपश्च वेत्ता वेदनिधिर्विषिः।
विश्वक्सेनः सुसंस्थानोऽध्यक्षोऽपरोक्षगोचरः ॥६१॥
ङतोऽङृतख्ियुगश्च लोकोऽलोको रमायनः ।
वयृह्धोऽशो विभवश्वार्वात्मकः सरूप ऊर्जितः ॥६२॥
सहनः स्थावरो मोक्ता फड्दः सजियत्तवान् ।
अमोघो गदहा व्याधो गिरीशो गिरिधारकः ॥६३॥
अनिरवाच्युः सुवाच्यश्च महीधरो मागिकीधरः।
सन्मू्विः पाश्रैतिकेयो गोविन्दौ गरुडध्वजः ॥६४॥
क्रपभो गर्डः कर्किः कुमारो बुद्धिस्जनः 1
इयशीर्षाः स्वर्णवणैः सुरर्षिः पद्मजापतिः॥६५॥
स॒क्तापविर्भूपतिश्व स॒क्तपती स्मासु; |
विश्वावयुः सिंहरूपो निमिषश्च बृहस्पतिः ॥६६॥
मख्दनं मनस्तेनोऽम्बरं दिगम्बरः श्रुतिः।
त्रिपात् पादः सर्व॑पाच्च प्रपात मृढुवतंनः ॥६७॥
मिष्टः संभ्रमणः रोषः स्वागतं सन्नवार्तिकः।
अरसंख्यक्षः शिष्टघर्मा धरम॑वर्मां परसिद्धिमाम् ॥६८॥
नारायणीनिवहश्च शिवंराज्ञीसतीपतिः ।
माधवोशो भार्गवीशस्तूलसीनायको
बृहत् ॥६९॥
३९०
र श्रीटक्ष्मीनारायणसंहिता
[2
देही देहश्च रलं पुष्टं पुण्ड्रः पुमान् ।
विधृतिः सर्व॑सेतुश्च नाको जलान् शिखी स्मरतिः ॥७०]
संस्कारो गुरूता मानं सामान्ये षर्दो बदहः
प्रतिष्ठा स्कन्नमाव्श्च ुरवंहो यानमभ्रणीः ॥७१॥
देवो मेर्गस््मोश्च प्राज्ञ आष्॑तुर्मुलः।
कुपश्तीधै सावनश्च मेघो वार्धिः रसः शयः ॥७२
मद्रः सुतः सूरवीरस्तारकः स्थविरो युवा)
अर्कः प्ठक्षः शरमश्च गजो गजाननो मृगः ॥७३॥
समयो देतुष्दरं मागं तारस्वमः कलय]
वेशः प्रणवो बीजं प्रयोजनं धनं क्षमः ॥७५॥
कऋतुुपो वस्वल्श् धनेशः सोमपः पुरः।
स्थूलः सृष्मश्च लिङ्गं च सुपर्णोऽनशनो मृषः ॥७५॥
कीरो जयो भागवतः साच्वतो यन्वचेतनः।
मन्घ्रो मकरन्दो विश्वासः पकीतरतः प्रदक्षिणम् ॥७६॥
जीवोऽनन्तोऽन्तकशाहौ नन्दो दाता गुदा गृहम्|
कं्छः पिप्पलो इन्दाद्ुमः कस्पर्ताश्यः ॥५७७॥
स्तम्भो वास्तु्महाक्कष्डश्चायुधं कम्बलः करः ।
कारुः शिस्पी' वासस्य आप्स्वष्टा स्तरः प्ररोचनः ॥७८॥
खदिरो विष्यो वटः पलश्च मलः]
कदलीशः पूगो रजेश्वरो रतिः ॥७९॥
मोदो नन्दनः श्रीधरः स्मरः।
शरगासे दास्यदो नेमिविन्दुर्मस अमिमंहः ॥८०॥
केदावः कामकृजिष्णु्रह्षण्यो वाखुकिः प्रियः।
ेखो मिम्बः अरतिन्िम्बो निरोधो दीषिका प्रवः॥८९॥
प्रपा पानं पिगश्च पिग्षो गायको गयः।
नर्तको नय्को मायी मन्त्री तन्वी जितेन्द्रियः ॥८२॥
कल्पमणिर्म॑हावीर्य महद्रजोऽग्यपूरुषः |
साधुजनः सखरीजनश्चाऽव्ययो वधूजनात्कः ।८३॥
स्तन्थपः साध्यदेवश्च ध्म॑जन्थो वृषाघयु्तः।
कहतस्भरथमत्कारः स्वाहाकार कर्म॑डः ॥८४॥
आसार्विकं चाऽभिषेको मुकुटः कण्ठिकाप्रियः]
अशोकः
उदुम्बरः
दम्पती बुखुदो
सिन्दुकः कु्कुमं च दुर्वा त्रीदियैवस्तिलः ॥८५॥
नागवह्छश्ेचुदण्डः श्रीफल भक्तिवर्धनः ।
पूगीफल्स्वरूपश्च पुगन्धः श्रेय . आरमः॥८६॥
आओरमथः शीङ्कतवेषः श्येगः श्यानन्दसम्प्रदः।
शीतिखकः शओीङ्ृतोडः श्रीरायः श्रीकथाश्चयः ८७]
श्रीसेवः श्रीसमवायः श्रयुश्चनः श्रीसमाधिमान् |
महारक्षमीमवो रक्ष्मीविमावनः; ॥८८॥
उक्ष्मीलक्षा
ठक्ष्मीधराञघरः ।
मणिः ॥८९॥
महालक्षमीगभो
ब्रह्मतो ब्रह्मपरमो ब्रह्मजपोऽदणी
अतिथिः पूर्णचन्द्रश्च देवयानो नभोगतिः ।
जगदुरुज॑यानाथो कलिताकान्त एकलः ॥९०॥
स्ठतिर्जपः स्थितिः स्थेयं सत्ता॒सूतिर्विभूतिमान् !
हर्षः पञ्चात्मकः साक्षी सारः स्नेहः सुसम्पवान् ॥९९१॥
ठक्ष्मीपाश्वौ
काषायवेषो दीक्षाप्मा पञ्चाग्रितापसो नगः,
नागो निराशो नता च कामफटं कुमारकः ॥९२॥
स्वस्तिकः प्रविभारूपः प्रतिज्ञामा पमापकः।
सहजः स्वमवः रंकु; कुशः शाट्शिखः शिवः |॥९३॥
चैस्यो गतैश्च हुंकार जघनं वीयिरब्वरः |
उद्रीथश्चोपनिषच्व पुराणपुरुषः नीः ॥९४॥
सत्परः सक्निवास्च भीद्वुमोऽसुरनाश्कः ।
इच्िकाप्मा व्रहरन्धं व्रह्हदो मदाध्रुवः ॥९५॥
परिधिः किरणं केशः प्रञ्शिखः परासनः)
प्रवय मदोपायो विशिष्टो विद्रुमो वशः ॥९६॥
मोदकस्तण्डुखशवापामार्गो देवाधिदेवतम् ।
देवानीकतिककस महाश्वपट्प्तारखः ॥९७])
जामाता भर्मबृदधश्च संकल्पो मधुपरककः।
सवंतोभद्ररूपश्च पीठो वेदिर्बछि्ज॑टम् ॥९८॥
स्थण्डिरो मणिक्षत्े्ः पादक्षत्रमदेश्वरः।
छोमशानन्ददः पलीव्रतवंशरभाकरः ॥९९॥
इन्द्र्य्स्यटीरकतो नारससिहवनेश्वरः ।
व्याघ्रारण्यनिवासश्च रुक्मांगदे्टसम्प्रदः ॥१००॥
प्रामािकप्रमानुश्च सोमक्षेतप्रपोषकः |
सामपद्मनिशानाथोऽनादिङ्ृष्णः ग्रजापतिः ॥१०२१॥
वसन्तश्च किशोर मदेन््रः शम्प्रदः सदः
मंगठेशो मनसेशो रेवेशो विरजापतिः ॥१०२॥
रतौशो गोमतीशश्च कामदुवेश्वयोऽव॒टः ।
एकादश्चीपतिः स्वणैरेखाकान्तो दमूतंकः ॥१०३॥
नन्दिनीश्श्च दोशः पुष्पं कलावतीपत्तिः।
वद्रीशश्च पम्पेशो दपंहा बान्धवो धवः | १०४॥
मक्तवत्छ उन्नेता मानक्रह्छोकधृग्धरः ।
धन्यश्चदु्जो दुरगस्तन्ु्ृत् सखङ्कतं ती ॥ १०५॥
सुन्दर्वाश्वमेधश्च पञजन्यश्चागृतापतिः ।
स॒ल्भोऽदुरुभोश्वत्थो रक्षोहा दैत्यनाशनः ॥१०६॥
सत्ताश्चः सप्तजिहृश्च प्राग्वं्श्च - प्रभातकः।
आश्रमश्च यमः सर्यचन्द्रने खिनेकः ॥१०७॥
# द्वापरयुगसन्तानः ध
२२१
† ~
वियन्नाभिर्भूचरणोऽनिल्यऽसुदिक्छवा
अगन्थाननश्च बरस्स्यन्धिः
घनस्यामो दितस्तथ्यो ब्रह्मधामा
निवयश्च चेतनश्वान्तर्यामौ विरोषवित्तिमान् ॥१०९॥
कायकारणरूपश्वाऽऽयोजको धृतिमान् प्दी।
प्र्ययितः श्ुतिगम्यो वाश्यत संस्यितोऽव्ययः ॥११०॥
स्वस्तिदाता स्वस्तिकत स्वस्तिरूपः प्रशस्तिमान् ।
खट्ययिष्ठानृतुगो गोखकः कं च खं खगः ॥१११॥
मध्यावस्थो मध्ववाखः सन््या्ोऽ्मिजिदात्मकः |
भमृतश्च श्भो लमः क्षेमकृत् सिद्धिनायकः ॥११२॥
द्रकः 1
*>|
स्वधामवान् |
षन्वन्तरिनखो नालः प्रवाहो दधिमण्डपः।
पुत्रः स्व्गश्चाशीयतमा प्रख्यो वैष्णवाचितः|॥१९३॥
मवनीतोऽपवर्मश्च हृदयीपः परमार्थः ।
कामायापापकम॑वमदूतमयापहया 1 १९४॥
द्वारः द्वारी चन्द्ररालो घृताशी ष्वाऽद्ितीयकः।
बहुप्रजोऽप्रनो जाग्रत् ग्राजननोऽन्तरङ्गकः ॥ १९१५॥
ग्रन्थो . ग्रन्थिर्नागर्थ सीमान्तः सीमवर्जितः।
अवाध्यश्चाऽपरिच्छिननोऽविवर्ताऽपरिणामकः , ॥ ११६॥
अवच्छेदक र्थं रक्षणं रक्ष्यमीश्नीः ।
इतिः कवकमन्नं च सनातनतमः सनः ॥११७॥
वंशी कदम्बकः कीरः समानः सार्थं आदरः ।
उदारो द्रधात्मकः श्रेष्ठी त्रियुगो युगरसकः ॥११८॥
स्ीपतिः स्वपतिः प्रापिस्तादाप्म्यं निर्मितिः कृतिः |
त्वं स्वस्वमभिप्रायश्चेोद्धवश्च भावनः | ११९॥
उदयोभ्यः प्रमेघश्च सुषुम्गामूर्तिदशंनः ।
दानं दमो दया दिष्टं दितिर्दवीं च॒ दोनम् ॥१२०॥
वक्ता वाचयिता टेखविताऽध्यापकं ऊहवान् ।
बाङ्मनोऽगोचरः पुण्यं पुण्यशरुतिजपादंणः ॥ १२९॥
जीवने मन्दहासः सत्पथाचारः पणो रणः।
आलसजश्चागमेयश्च मैगमेयो ह्यनावरः ॥ १२२॥
संख्यशचैकसंख्यश्च निमंयो मयनाश्कः।
सआध्वरो हवनादश्च भावादनो मवापहः ॥१२३॥
ऊर्ध्ववीर्योऽप्रस्खक्नो विप्रहा ष नतेत्तमः।
दुःस्वम्ननाशकः शान्तिप्रदः ्मोदकारकः ॥ १२४॥
आकषंकोऽक्तयपातरं प्य॑वसानमौरसः ।
त्याहटुतिन्य॑वहार्वं स्फर्विश्येकाक्चरो ध्वनिः | १२५॥
भुक्तिदो सुक्तिदः पापक्चालनः पुण्यदः प्रथः।
ख्यात्यास्मा स्ंसेनश्च दिक् तारो नाद् ईपतिः ॥१२६॥
४९१
सरववर््मा रमोऽरमः ॥ १०८॥
स्फायो नौका फलं पुष्पं पिष्टं सदसदास्पकः।
बह्मसू्ं कंकणं च सद्धेतुः सवैदेतिमान् ॥१२७॥
मूं मूलोत्तरं मूलखादिमः सर्वान्तसंस्थितः ।
आख्यश्च तकं सर्बोदरः सर्व॑श्षरीरकः ॥१२८॥
अन्वयो व्यतिरेकश्च नित्ययुक्तो नमःपुरः।
सम्पन्नो विकसद्धावो विश्वसद्धाव ओंनमः ॥१२९॥
इतीदं पावनं पुण्ये सर्व॑कधाविनाद्यकम् |
अनादिशरीकृष्णनारययणनाम्नां सहखकम्. ॥१३०॥
पुरूषोत्तमसामाख्ये स्तोत्र रूध्मि मयोदितम् ।
शोवुर्व्तुः कीतंयिलुर्मन्ठुनंदयत्वधानि वै ॥१३१॥
इदहाऽमुत्र न बाधा स्याद् विन्ननाश्ो द्रुतं मवेत् ।
विप्रो विद्धान् ब्रह्मवित् स्याच्छुरः क्षप्रो जयी भवेत् ॥१३२॥
धनी श्रेष्ठी वेदयवर्णो भवेच्छूद्रः सुखी मवेत् ।
बरह्मचारी चमत्कारी णदी श्नीसम्पदन्वितः ॥१३३॥
वनी बन्यद्धिखम्पन्यो भवेत् साधुः प्रशान्तिमान् ।
विन्देम ध्म॑रविश्वाथैच्छुर्थवान् मवेत् ॥१३४॥
कामेच्छुः कामसम्पत्ति सुरुश्षरमोक्षमच्छति ।
राज्यार्थी राज्यमाविन्देत् प्रजार्थी तु प्रजां सेत् ॥१३५॥
पुत्राथी पुत्मरच्छेदै भार्यार्थी स्री स्मे्वाम् |
कन्यार्थी कन्थकाग्रच्छेत् पत्यर्थिको पतिं ल्मेत् ॥१३६॥
विद्रा्थी प्राप्नुयाद् विद्यां धनार्थं धनमाप्नुयात् ।
इत्यर्थी इत्तिमान् स्याच्च भोगार्थी भोगवान् भवेत् ॥१३७॥
इष्टाथीं चेष्टमृच्छेव ग्दार्थी रहमःप्तुथात् 1
निव्यं प्रातः पठेद् मक्त्वा शद्धान्तःकरणस्त थः ॥१३८॥
प्रधानतां यकः स्यात्तं भिये श्रेयश्च विन्दति ।
मयं नैव मवस्यस्य तेजो वीय च वर्ध॑ते ॥१३९॥
नीतेगो जायते पाटात् पुष्टो वली रुणी मवेत् ।
रूपवान् जायते . रम्यः काम्यो मवति पाठनात् ॥१४०॥
बन्धनं शीर्यते वक्तरभ॑यं नद्यति सवथा ।
आपत्तयो विनदयन्ति नश्यन्ति दातरवोऽपि च ॥१४२१॥
दुर्गाणि सुगमान्येव मबन्ति स्तुवतः खलु ।
पुरुषोत्तमशरणः पुरुषोत्तमभक्तिमान् ॥१४२॥
मायाज्ञनरदहितात्मा रभते पुरपरोत्तमम् ।
मद्वक्तस्याऽ्चमं नास्ति संसारस्य भवं न च ॥१४३॥
दुरीतं जन्म मू्युश्च व्याधिजरा न रणता।
मोघताऽभिमवो नैव मद्धक्तस्य प्रजायते ॥१४५॥
एतत्पासाद् मवेदात्मुखं शान्तिः सुसम्पदः ।
स्ण्द्धिः श्रीः कीर्तिरोदार्य प्राधान्यं पुष्टिरीङशिता ॥१४५॥
क श्रीखक्ष्मीनारायणसंहिता %
३२२
द
मुक्ता ` छाः पितस्थ सिद्धा देवा महर्षयः \` शरीनारायणीश्रीरवाच--
एकत्सतोचज्पेनैव सिद्धि परमिकां ॥१४६॥ अ ४ (6 =
आयुष्मान् भवते ` रुत निष्पापः परठनाद्धवेत् | स . ।
, श्रद्धाभक्वियुतो वक्ता प्रेस्य॒ चेह प्रमोदते ॥१४७॥ अ इ ५ | ९
मयाऽनाद्िङष्णनारायणेन ते - ग्रभाषितम्। ५
खक्ष ` स्तोधं मत्परं तत्ाठान्मस्परमो भवेत् ॥१४८॥
अपि -छोकैकपाठेन पाठोऽश्यापि छतो भवेत् ।
श्रणु लक्षि चमत्कारमयं छोकं वदामि ते ॥१४९॥
प्नमामि रष्टिजियसंविधाथिने
। मजामि कोस्यबदशक्तिशालिनि ।
ध्यायाप्रि षाप्मान्तरखननियामिनेऽ-
पंयामिसर्वस्वमथाऽऽत्मवेदिनेः | १५०॥
नमोऽसंख्यप्रमूतैवे ।
नमो युगटरूपाय नमः श्रीपरमात्मने ॥१५१॥
नमोऽनादिङष्णनाराथणाय स्वामिने नमः)
नमः शीकम्भरारक्ष्मीगोपाखजनुषे नमः॥ १५२॥
नमोऽनाथाचिनाथाय नमः कान्ताङृपाख्वे)
नमो धर्माधियेोप्त्रे ते बालकृष्णाय ते नमः ॥१५३॥
रिवराीसवामिने ते नारायणीश्वराय च ।
रमापद्मावतीशाय नारायणाय ते नमः ॥१५४॥
नमो ब्रहमपरिवेद्याय श्रीकृष्णाय च ते नमः।
सर्वचदेधिकेद्यायाचायेश्वराय ते नमः ॥ १५५
स्तवश्वायं प्रठितश्चापितस््वयि . फलाप्तये |
सवेदस्त्वं पादि कृष्णनारावण नमो. नमः ॥१५६॥
सदस्पाठतश्वाऽस्य पुरशवरणमाचरेत् ।
मदापदो विनयन्ति महारौख्यं भवेदधुवम् ॥१५७॥
विहानं सर्वतत्वानां वर्धतेऽस्य प्रपारनात् |
सार्वयकल्यता स्याच्च ष्णस्य करणाकणात् ॥१५८॥
राजा प्रधानः प्रथिवीप्रधानः
स्वग॑प्रधानो धनदप्रधानः |
विद्ाप्रधानोऽरहणताप्रधानो
भवेत् स्तवस्याऽस्य सुपारङृजनः ॥१५९॥
नित्यमेकमप्रपारेन सवंकामसमृद्धिमान् ।
जायते मे कृपरेयाष्छक्षिम तदधदेमावस ॥१६०॥
इतिभरील्मीनारायणीयसंहितायां दतीये द्वापरन्ताने
सव॑वाधानाशकं सर्ेपरदं भौपुरषोत्तमसामास्य-
मनादिीकृष्णनारायणनामसहलस्तोवकयन-
नामाऽष्टाधिकरातत्मोऽभ्यायः॥ १०८॥
नमोऽनम्तस्वरूपाय
युक्त्वा यान्य्वथवा चाप्युक्त्वा मोक्षं ्रयान्ति ते ॥ २॥
यदि सूक्तवा प्रयान्त्येव क कीटग्, सञ्जते फलम् ।
कस्य वा कर्मणः कीदग् सुत्वा फरं प्रयान्ति ते ॥३॥
सत्कर््िणां व॒ ये रोकास्तश्चिद् भुवा परयन्ति वै ।
बृहि ते कीट्शा यत्र मोदः पुनन जायते ॥*५॥
श्रीपुरुषोत्तम उवाच--
श्रणु त्वं शिवराहौधि} वक्ष्यामि स्फखन्यपिं ।
ज्ञातानि चर पुनर्मोह गन्तुर्नाद्धते परम् ॥५॥
तपः क्मं॑हि मूर्धन्यं कर्मणां भवते सदा ।
स्वर्गः श्रेष्ठो हि तपा लभ्यते कीर्तिसेभृतः | ६॥
दी्ांयुष्यं श्रेष्टमोगा ` ठम्यन्ते च तपोबलात् ।
सम्पदो कूपमारोग्यं विया विज्ञानयुत्तमम्. ॥ ५७1}
आधिप्यं परं द्रव्यं सौमाग्ये वंशविस्तरः ।
लभ्यन्ते तपसा: . शषठदेवत्वं तपसाऽऽ्प्यते !! ८ ॥
तापसः, सर्वमेतदरै शक्तया धिर तपःफलम् ।
परात् स्तो्रफलं युक्ते ब्रह्यलोके हि शाश्वते ६९॥
मौनव्रतं तपः प्रोक्तं पातं येन तस्य ठ ।
वाद्धिर्जायते चाज्ञप्रद्वं जयते तथा ॥१२॥
बहूनामुपदेष्टा स्याद् गुख्रष्वार्य इत्यपि)
, राजगुख्ममेचापि सेनापतिस्तथा भवेत्त् ।[ १ १॥
धर्मशास्ता भवेच्चापि नियामकस्तथा भवेत् 1
अत्र रोके स्वगेखोके फटे मुक्त्वा स्वस्थ च |[१२६॥
फलं मोक्तं प्रयात्येव धामाक्षरं परं हरेः)
दानकता भवेत् स्वग देवेशो भूतले धनी ॥॥१३॥
राजा भवेुपभोगान् युक्त्वा स्तोत्रफरं ल्मेत् ]
परमेऽक्षरसजञे वै राजते सर्वसौख्यभाग् ॥ १५॥
ब्रहचर्यवतं शष्ट तप आनन्द्वर्जनभ् |
चिरायुः स मवेष्छोके ब्टी पुष्टो ददो युवा || १५॥]
अपरघृष्योऽपराभाव्यो भवेद् ब्रह्समेश्वरः ।
फलं बहसमा युक्त्वा ततः स्तोत्रफछे ठ्मेत् । १६॥
ब्रह्मखोकें प्रयाव्येव मोदते ब्रहेदिभिः)
अर्दिसाऽपि तपः श्रेष्ठे नियमाऽऽख्यं निग्ते | १७॥
छ द्वापरयुगसन्तानः ३२द
2
समत स्वर्यष्सकः।
ततः स्तोत्रफलं कमत १८}
सद्म सुखात च
युष तत्र पः ुक्वा
याति पामाश्छरं शष मोदते ब्रह्मवादिभिः
दीक्षा धर्मयुता त्रपोधृक्ता दपः परं मतम् १९
दीश्रितो भक्तियुकश्च णरमेष्टयपदं लभेत् ।
ाहश्ववयपदं वापि महाचार्यपटं चत् [२०॥
प्ूमनीष्छुटे अन्म सता कुरे्च्युतणृे ।
छम दीष्ितस्तत्र दकया मोमान् ततः प्सम् ॥ ६६॥
स्तेघ्रपं प्रुखं नते मे पामकनमे |
फ्वूत्हानं स्यापि तपः श्रे मिमय २२
सफलं राम्यमाखय सर्य घ्र प्रभिन्दप्ति ।
पर्मा्चसः पशेमक्ना यान्ति स्री समृद्धिम् ॥६३॥
पयं भक्तया तदो यस्ति प्तोत्रकं मक्षयम् ।
सर्णदामिन साप्राण्यं पक्रवर्तिनित्यपि ।२५॥
यरे क्वापि स्मरेषोष् ततोऽ्ररं धरयातिः मः!
स्तोवफछ तत्र भुके आश्वतानन्ददोयमिम् २५)
सुभः श्रध सग ततः परं निमद्ते
सेषया च्यते पिया प्रसन्चतःऽस्िध्ः श्चुमाः रदा
पुष्यं स्मि स्वय वषि सद्भि श्यत!
माापिक्रपर बद्धानां पर्यु पलन्याः कुदुभ्विनिम् [स्न्
गां स्ता भुरण पातिधीनं परथाधिनान् |
न्णाम् चाप्यनया दीनानां सेषनं प्यमम् ॥ ददा
वपो वै प्रमं धोक्तं फटे सर्वोतिमं पुश्वम् }
ययषिष्ितमि सो समै विन्धते सैषा ॥६९॥
साशं सेवया प्राप्य स्वर्गलोकं महीयते |
दवेम सस्य फलं मुक्ता स्वौत्रफषठे प्रधिदन्ति ॥३०॥
शानरतानन्धसमयूत्रसुलामां सेधिता भरेत् ।
यक्षे परमे पादनि महभर्तौ भमेत् सद दधा
श्ाद्धुं ुर्याचचु पश्चद्र एयात् विद्रम्य उतमरम् |
कस्य ष्यं प्िद्यतिन्यो सोने दक्षिणाम् ॥२२॥
प स्वरम विर् भुक्वा पिद्रमोके प्रमच्छहि |
सत्र च्वि फेय मुका स्तोत्रफषठे स्तो स्यत् ३३
सायकं विष्वाणः सो प्रयाक्षि सः;
५ भन्तियाङ्ुतयं पादषतुभवस्यपि 1 १४॥
यैष्नवं तुदत्य स्याद भजित्वा परमेश्वरम् |
कवेये य समन्थाडपि निधये प्पष्य मापतेः 1 र्द्ा
स्सोगरष्याष्थय प्रतापदाश्चर पामे प्रशक्षि च)
प्यं भंशद्रध्ा दै शयद्दद्वः तजा र्य] [द्र]
प्रवाभ्ति षवाक्षरं
प्रमोदन्ते वंशजा
स्तोच्रवक्ता म्रमोदते ¦
सहवासः सदारक्षरे ३८]
ग्रां व्रतेवया याति स्वर्मं॑स्स्य॑ ततः परम् ।
गोलोवं परमं याति स्तेत्रपुण्येन ग्दाक्षसम् ॥३८॥
स्नियद्निववणे स्नात्वा द्मन्ते व्योतमान् वरान् ।
पिप्राणीदवं प देमीक्ं यान्ति स्वंत्रिण काडश्वरम् २९
धम
दायवाहारस्तपन्कवा च्येद् यश्फटे दिवम् ।
स्तोत्रण च ततौ याति यरमाक्षरमूसमम् ४८०
निध्यस्ायी बुद्धिमान, स्यन्मिधातरी स्पु्तिमान्ू जनः |
प्राणायामपरो याति र्म स्तत्र वाक्षसम् 14५
स्थण्डि शयनाय वधते मन्दिराणि बै;
राजयोग्यानि वै स्वर्गे स्तोत्रप्र याति वाक्षगम् ॥ गद्
ववीरवत्कालवसाढयः पक्ति भ््म्नयणि च।
दाय्यासनामि रम्याणि स्मत च तवः परम् ।॥*8ा
स्तोत्रेण याति मे धामाञ्क्षरं भोद्रं प्रिन्डति
सस्मिस्नात्तः प्रयये मूर्बीकेः त्तः परम् न्धा
बदविोकं वतः स्तोश्रबलदू् याव्यक्षरं पद्म्
रसानां नियमे याति प्लौमा्यं स्वगमूसमम् 1५
अनामिषादः स्याति चिसदुर्जायते दिवि
ततः स्वोतनेण वै पामाधक्षरं चाति सुखास्वद्रम् ॥*६॥
उश्यासी दपः स्याश्च समुद्राधिपतिमयत्
भूष्वा च वरुणः स्तेत्र्टाद् धामाङक्षर् ततः ४०
सत्यद्ती प्रयत्य स्वर्गं स्तोत्रम ऽकरम्
पानीयदानमात्रण स्यभऽमृलाद्नौ भेयेत् ॥४८।।
अन्तदोऽधि प्राथ स्वम मोमाश्ध्रलमम् ।
कामभोगान् मभुक्वा स्सोत्रेण अवयक्षरं पद्म् 1९)
सान्त्वदः सर्वभूताना याति सस्यं पटं श्भम् ।
दैवशचधरूषय्रा याति सिद्धलोकं त्र वैधसम् ५०1
स्तीदरेण पर ततौ वाव्यक्ठरं मल्परमं प्रदम् |
दीप्ता दिव्यदिर्मनत्यन मुखिद्धिमान् ॥५१५॥
सत्यः निरं स्थस्य स्तवने यादि चाक्षमम् |
स्मदरकादिपरदाता च वैराव्यमेत्ति ससष्म् ॥५२॥
गन्धमाद्यादियानेस मन्धते अक्ति सजसम् 1
पश्ठक्यासक्षौरकमां वंधत्िस्तारथान् भवत् ॥4द॥
कन्यादामधिघाता द स्वस वचैराजसतपदम् }
खमते वरं मावे दाकीदाससदहसफम् ॥५५।
अलट॑कारान् मष्ामोखन् हिन्पाम् प्रायादशन्तमय् |
येभानष्यनानैश्च स्वरो पितृषदं वमा 1५
& श्रीखक्ष्मीनारायणसंहिता क
। ~
देर
फलपुष्पादिदानेन तू्ामादिपतिर्भ॑वेत् ।
तिचख्वेनुप्रदाता ठं वसुढोकं ययाति वै ॥५६॥
भूमिदाताऽव्याछरतं च धाम याति सुखास्पदम् |
धर्थदानेन च वसुरखोकं याति रुखाश्रयम् ॥५७
छतदानेन चैशप्वं कैसे कमते जनः।
उपानष्टोः प्रदानेन यानबिमानवाम् भवेत् ॥५८॥
गन्धदानेन सुरभिभैवेदीश्वस्कोटिकः ।
खपुष्पफदनश्चस्य दाताऽग्रतपदं व्रजेत् ॥५९॥
रसदाताऽमरतं धाम गच्छेदीश्चरकोरिकः ।
खग्धूपलेपदानेन वैकुष्ठं ल्मे परम् ॥६०॥
शस्थादानविधाता वै गोलोकं याति भक्तराय्।
तत्न तत्र महानन्दान् शक्ता स्तोत्रेण चाऽक्षरम् ॥६१॥
प्रयाव्येव प्रतापान्मे ख्क्षमि धामोचमोत्तमम् |
तवागष्य प्रदाता वै प्रयास्यमृतधाम सः ॥६२॥
तत्र मोगान्परान्. युक्त्वा स्तोत्रेण याति चाऽक्चरम् ।
धर्मार्थकाममेक्षाणां दाव सरोवराष्म् ॥६३॥
तंडागेन प्रदेशस्य शरियो यान्ति विका्षताम् |
चदुर्दशसतरवासाः संश्रयन्ति जसरयम् ॥६४॥
सनिनिदोन्रफठं स्वर्गगोदानस्य परे तथा।
भग्िषटोमफलं प्वातिराचय्फठे तथा ॥६५॥
वाजिमेधफलं चापि ल्मते सरः प्रदः।
गावः सन्तो अनाः पषश्षिवराः प्राणप्रधारिणः ॥६६॥
पशवः पादपा वारि पिबन्ति जम्तवोऽपि |
विश्रमन्ति तटे तत्न स्नान्ति च क्षाखयन्ति च॥६७॥
एवं तडागदातुत्र फं स्वनन्तकं भवेत् |
सव॑दानेषु वै व्यष्टे पानीयं शान्तिदं परम् ॥६८॥
जलदाताऽमूतमोक्ता जायते वैश्वे पदे।
विरजायास्तरे स्थिस्वा चिरं गोलोकमेति च |६९॥
सुत्वा भोगान् सुबहुधा ततः स्तोत्रेण चाऽक्षरम् ।
प्रयात्येव प्रमक्तो मे स्तोत्रफठे पराऽक्चरम् ॥७०॥
अथ दक्षप्रदाता प्व दिव्यब्रन्दावनं द्यमम्
गोोकस्थं समेत्येव गुव्मदाता ठतापकः ॥७१॥
वद्छीप्रदो वंशदाता तुण्दो यात्ति तस्पदम् ।
देवलोकं श्चमं सुक्वा पितृोकं प्रयाति च ॥७२॥
वृक्षाः पुष्पैः सुरगणान् पितृन् फेः रसादिभिः ।
अतिथीन् छयया पत्रैः प्राणिनः पूजयन्ति वै ॥५७३॥
ददव्याश्चयमुक्छृष् देहिभ्यो इृक्षजातयः ।
इष्चदं पुत्रवद् शृकषास्तारयन्ति पर ठ ॥७५॥
वृक्षरोपी वेष्टकः सत्यवादी जितेन्द्रियः)
स्वरौ क्षतये च वैराजेऽमृतेऽव्याङ्तधामनि ॥७५॥
वैकरुण्टे चापि गोरोके मदहीयन्तेऽतिमोदिनः।
तेऽपि लक्षमि स्तयेतैषं ग्रयान्सयक्चरमुष्तमम् ॥७६॥
अभयं सर्वभूतेभ्यो दत्वाऽमये परेऽक्षर ।
प्राप्नोप्येव स्तवेनाऽपि शाश्चतानन्दमाग् भवेत् ॥७५॥
ग्यसतेष्वपि छोकानामनुग्रहः प्रो इषः।
हुःखद्ा व्यसनक्षे्ा स्वर्ग याति सुखास्पदम् ॥७८॥
यच्चाऽभिलषितं दद्यात् वृषिताथाऽभमियाचते ।
दत्तं तृण॑मपयुक्तं प्रीता तोषणं जजेत् ॥७९}
ष्ठ तदानमेवाऽतर दातारशुपगच्छति ।
स्वणैदानं घेनुदानं प्रथिवीदानगुत्तमम् ॥८०॥
प्रास्राददानं कन्याया विद्याप्रदानकम् ।
अन्नवारिप्रदानं ग्व मूषाम्बरप्रदानकम् ॥८१॥
ग्रहोपकरणानां च शरगारदानकम् ।
थानवाहनदानं प्ाऽमयदानं विरोषतः ॥८२॥
विश्वासदानं द्रव्याणां दानं कुमारदानकम् |
छेषमाणां गजानां च वाजिनां दानञ्त्तमम् ॥८३॥
छत्रासनादिदानं च वेबदानं परं मतम् ।
सिहासनग्रदानं ष्व गजासनप्ररानकम् ॥[८५॥
जानदानं भक्तिदानं पुरुषार्थप्रदानकम् ।
कामदानानि चैतानि पवि्राण्युत्तमानि च॥८५॥
साधुभ्यो देवतवद्धयो दत्तान्येतानि पद्यजे।
नित्यदा खट दातारं पापात् प्रमोक्षयन्ति दि ।॥८६॥
पुण्यपुङ्ञैर्योजयन्ति नयन्ति दिवरत्तमम् ]
सत्यरोकं च वैराजान् स्योकान् नयन्ति तानि इ ॥८७॥
विष्णुलोकान् सदाशिवरोकान् नयन्ति तानि द।
मायालोकानीश्चलोकान् गोखोकान् प्रापयन्ति च ॥८८॥
रश्मीकान् सुक्तखोकान् श्रीटोकाम् प्रापयन्ति च|
दानं
दानं
सन्याङ्ृताऽमुतघामवरषान् प्रापयन्ति च ॥८९॥
पाषंदानां महारोकान्नारीलोकान्नयन्ति ग्व ।
साध्वीटोकान् सतीलोकान् दातारं प्रापयन्ति च||९०॥
वहिलोकान् पर्मलोकान् चन्द्रलोकान्नयन्ति च]
यद्यदिष्टतमं रोके यच्च स्थाद् दयितं प्रियम् ॥९२१॥
तत्तद् दें खुपात्राय फच्मक्षयद्ं हि तत्।
प्रियकृछमते निव्यं प्रियं प्रियप्रद भवेत् ॥९२॥
प्रियो भवति भूतानामिह चापि परख च।
समिघ्रमपि दीनं चेच्छरणैषिणमागतम् ॥९२॥
ैः द्वापरयुगसन्तानः
३२५
[~
व्यसने योऽनुगहाति स वै नारायणो मतः।
कृशायाऽघीतविध्राय वृत्तिक्षीणाय सीदते ॥ ९५]
द्द्रात् कष्टं नाश्येच स॒ वै नारायणो मतः।
सत्कर्मपरमान् साधून् पुत्रदारङुटुम्बिनः ॥९५॥
अयाचमानान् दन्ाचच सर्वोपायैः प्रवष्टये।
खाल्तां नैव भोगेषु स्वेष्वपि प्रकुव॑ते ॥९६॥
निस्यतश निराशाश्च कृताऽवसथवासिनः ।
अरह्मपसः प्रदातव्याः सर्वस्मृद्धिमिरादरात् ॥९७॥
यदि ते प्रतिश्रयः श्रद्धापूतं प्रदापित्म्
दत्तं तत् कोरिपुण्यानां प्रदं मोक्षपदं भवेत् ॥९८॥
धार्मिका भक्तिमन्तो वै विद्वांसो व्रतिनो जनाः।
तापसाः शीररोगाश्च दान्ताः पा्ागि साधवः ॥९९॥
तेषु दत्तं महायो नित्यं ब्रह्ममखो मवेत् ।
विशिष्टः सर्वयरेभ्यश्चादृण्यसम्परदः वद् 1१००॥
कुप्यन्ति नैव ग्वाऽखमे दभ्यन्ति न तरणेष्वपि।
ष्यन्ति खुखिनो दृष्टा मोदन्ते वद्धंयन्ति च्व ॥१०९॥
नारायणे च मां निष्यं स्मरन्ति कीर्तनः सदा।
साधवो ब्राह्मणा ब्रह्मधराश्च ऋलिनोऽमलाः ॥१०२॥
पुरोहितास्तथाऽऽवार्यास्ताहद्यः साभ्विकाः चिः ।
मातरः पुत्रकस्याणकरव्युः पूञ्यतमाश्च याः ॥१०३॥
वित्तादिना सदा पूज्या नमस्कार्यां यथायथम् |
दातव्याश्दधिमिर्नियं देवा देव्यो हि ता मताः ॥१०४॥
यथा स्वाम्याश्रयो ध्मः च्लीणां रोके सनातनः।
तथा साम्याश्रयो धमो दानास्ा देवताभ्यः ॥१०५॥
साधुभ्यः प्रथमं दयाद् बद्यविद्धयः शुभं मुद्भः।
अनाथेभ्यस्ततो दचाद् मिश्चुकेभ्यस्ततः प्रम् ॥१०६॥
विप्रेभ्यश्च ततो दय्यान्नारीम्यश्च ततः प्रम् |
ज्ाह्मणेभ्यस्ततो ददयादन्येभ्यश्च ततः परम् ॥१०७॥
दासादिभ्यस्ततो दयादेवं दाता प्रमोदते ।
दानफलं च लोकेषु युक्त्वा बह्म प्रयाध्यनु ॥१०८]
पुरुषोत्तमसामाख्यस्तोतरेगै्यक्चरं पदम् ।
सर्वदानफलं सौख्य मोदमानन्दमुरसवम् ॥१०९॥
खमते शाश्वतमूर्ित्रद्यसायुज्यमास्थितः |
पटनाच्छरवणादस्य ब्रह्मसाघुस्यमाग् मवेत् ॥११०॥
इतिश्रीरक्ष्मीनारायणीयसंहितायां वरतीये द्वापरखन्ताने
दानफरमोगोत्तरे पुरुषो्तमसामजपफलमक्षरधामस्थ-
शाश्च ताऽऽनन्दाप्मकं कते दातेत्यादिनिरूपणनामा
नवाधिकशततमोऽध्यायः || १०९ ॥
श्रीपुरुषोत्तम उवाच--
विद्या चाचरणे लक्षि अन्म दीक्षा द्यभाश्चयः)
प्सते यत्र॒ प्रविचन्ते दानपा्ं तदुत्तमम् ॥१॥
याचते यस्पदत्तं तच्छरेय एव निगते।
अयाचते प्रदत्तं व॒ दानं स्वस्वत्ववर्जितम् ॥२॥
व्र्ि्ठो दानपात्रे वै साधुः पातरप्रमूषणम् ।
ठन्ध्वा साः ख॒विद्ोन्. यत्. प्रीणाति देवता रुरून् ॥३॥
याचना स्वधा लक्ष्मि निङ््टोदरेगकारिणी |
प्रकाश्चदस्यर्याचमानो मवस्येवाऽ्धङृद्धि खः॥४॥
याचना ठु भवेन्गरयुमष्युरेव ठ याचना।
सा ठु दुःखप्रदा तस्माद् याचतो दानमेव न॥५॥
दातृत्वं जीवनं परोक्तं याचते दीयते यदि।
जीवनं श्रेय एवास्ति दाता श्रेयश्च विन्दति ॥६॥
म्रहीता श्रेयसा युक्तो मवत्येव तथाऽधर्मः।
उत्तमो वै प्रदाता स्या्तस्मादानं प्र्यस्यते ॥७॥
याचते दीयमानेनाऽग्रशं सत्वं विमाभ्बते |
अयाचते तु दानेन खगंफटं विमाव्यते॥८॥
पूञ्या दि श्ञानविक्ञानतपोसक्तियुता जनाः।
योगिनः साधवः पूरयास्तेभ्यो देयं समस्तकम् ॥ ९ ॥
दत्तमतिथये बिदाव्रते शीख्वतेऽ्थिने ।
अक्ष्यं॑वै फटे तस्य जायते श्याश्वतं दिवम् ॥१०॥
येषां शिष्याः सुता दाराः प्रतीकषन्तेऽज्नवारिणी |
तेभ्यो दत्तं अ्रथज्ञानस््ेतायि प्रीणयन्ति. ते॥११॥
साधुभ्यो ब्रह्मवारिभ्यो दतं प्रमज्ञते ठु ते।
ब्रह्मि ते प्रीणयन्ति सवनं परमं दहि तत् ॥१२॥
मध्यन्दिनं त॒ सवनं भिक्षुकेभ्योऽप॑णं सदा|
देवेभ्यश्चापि पिवम्योऽ्पणं तद्ैशवदैविकम् ॥१६॥
सवनं ठ व्रतीथं तद् यायो दिवं्रदाः।
नारायणाय मश्च ॑चदू दत्तं दिव्यमखो षि सः॥१५॥
आसार्पणासमको लक्षि कत॑व्योऽयं षिजानता।
अद्रोहः सव॑भूतानां संविभागोऽनुयायिनाम् ॥ १५॥
तेवा वुष्टिर्दमश्स्यागो यज्ञा भवन्ति साचिकाः]
त॒ एतेऽवश्यायन्ते श्रद्धापूताः सदक्षिणाः ॥१६॥
पापकृतां जनानां न प्रतिहन्ति साधवः।
तस्माद् द्रव्यमये यक्ते दातव्ये पापनाशनम् ।1९७॥
यदि ग्रन्ति सन्तोऽस्य पापिनः पावनं हि तत्।
पापप्रक्षालनशक्तं पात्रबलात् प्रजायते ॥१८॥
% श्रीखक्ष्मीनारायणसंहिता 8
न
(~
३२६
त्द्यणेस्तपंयेद् रयत्त्तदिधतमाऽ्पः ।
मैत्रा खाधून् वेदविदः शीलव्रततपोजुषः ॥९९॥
तर्पयेद् बहुधा दानैः स्वाद्रेदक्षिणादिमिः
प्रजावतो मक्तजनान् प्रजावान् जायते हि के ॥२०॥
यावतः साधुधर्मान् वै सन्तः संबधेयन्ति हि।
त भर्तव्या बहुदानिजीवकस्याथकारिणः ॥२१॥
वेन्वो इषमा भूषा अम्बराणि धनानि च|
आय्यान्यन्नानि यानानि छं वारछास्युपानहौ ॥२२॥
अश्ववन्ति च यानानि वेदमानि शयनानि ष्व
एते देयाः साुसदयः स्वदा मोक्षदा हि ते॥२३॥
दाता पपि्दिनिररैतः पूतः स्वर्ग प्रयाति हि
उपछन्ं प्रकादं वा॒इस्या ` साधून् प्रपाल्येत् ॥२४॥
राजसूयाऽशवमेषानां फल्माक् स॒ मवेद् भ्रुवः
योगं क्षेमं चिन्दतेऽपि शाश्वतं चाक्षरं पदम् ॥२५॥
सावो ये न॒ उखन्ति तन्न कुर्यात् कदाचन| `
दादे महतो भोगान् श्युद्धयं प्रणुदेत् सताम् ॥२६॥
यत्र॒ देर प्रपद्यन्ति स्वाहुभोष्यानि बर्काः।
अ्पस्यन्त्येव नाऽस्नन्ति स देयोऽघमलात्मकः |२७॥
यत्रे देर साधक्धाऽनाथाः चलियश्च बार्काः। `
्षुषा सीदन्ति देशः स नाशमायाति सर्वथा ॥२८॥
करो्न्सयो यत्र वै देरो भयन्ते तरा चछियः।
मवश्चापरि प्रजाश्चापि स ` देश्लो मरणोन्मुखः |[२९॥
तस्मादभवदानास्यं दानं - - परमकं : मतम् |
समयस्य प्रदात वै . याति वाऽभयमक्चरम् ॥२०॥
पुख्षोत्तमसाप्नश्योद्धाता यावभयाऽ्चरम् । .
श्ृथिवीदानक्ृष्छद्ि { ` याति क्षमामक्षराप्मिकाम् ॥३१॥
दत्ताऽच क्षमा दिव्वरूपं ृस्धोिष्ठति . चाक्षरे ।
सचल्म॒ षचाऽ्कवा दोग्ध्री _ दिन्यकामादिपूरणी ॥३२॥
स्कवाचांसि रम्याभि सुधात्रीहियवाऽृतान् |
सर्वबिषान्यम्तानि ,. भूमिदोऽक्षरे ॥३३॥
भूमिदः द्वछोकेषु शाश्वतीरेधते समाः|
यावद्धूमेरिहाऽध्युश्च तावद्भूमिद एधते ॥३४॥
भूमि ददुश्च ये दाने भूभि ते भञ्खते पराम्]
छ्भते
भूमिभूतिमहाल्श्मीदोतारं कुरुते . प्रियम् ॥३५॥
यथादानं तथा मोग दानं शीः परमा मता।
अपि पापलमाचारे ब्रह्मे भक्तिवर्जिते ॥३६॥
कवितिः किस पुनात्येव अ्रहीता साधुभिस्वु चेत् ।
खा मन्यते भन्यभाग्यं साुदस्तमता. सती ॥२५॥
दातारं : कुरे शधं ` स्वापव्यं जननी यथा ।
रथ्या नामाऽस्ति धर्माव्यं प्रियदत्तेति ` साथकम् ॥ २३८॥
भूमि त साधवे दत्वा. भूमि दिव्यां -प्रचिन्दते ।
यः साधोभूमिमादत्ते न भूमिं विन्दते हि. खः ॥२९॥
साघोर्मूमिः शस्यतेऽच. सात नारायणी मता)
पापौ गोचर्ममात्रेण भूमिदानेन पूयते ॥४०॥
यो यजेताऽश्वमेधेन दयाद्वा साधवे महीम् ।
महीदानं अशस्तं शाश्वतानन्दफट्परदम् || ४१॥
सुवर्णं रजतं वसं मणिरुक्तावसूनि च।
सर्वमेतद् दत्तवान् स्याद् यो ददाति वसुन्धराम् ॥४२॥
तपो यज्ञः श्रुतं शीलं रुरोः सेवा गवाचनम् ।
सांधुदैवतपूजा च एता भवन्ति भूमिदे ।४३॥
दातृनिःभरेयसे युक्ता भरेयः परं ददाति सा} `
यथा जननी पुत्रं स्वं क्षीरेण मरतेऽन्वहम् ॥४४॥
तथा पुष्णाति दातारं सर्वगन्धरसे्मही)
मृ्युः कारो यमदण्डो माया बहिर्ज्वरो हरिः ॥४५॥
पो वाधाश्च विघ्राश्च भयं दुरीर्तमित्यपि ¦
सकस्माता ईतयश्च नोपसर्पन्ति भूमिदम् ॥४६॥
पितन् देवाम् महर्षी सिद्धान् योगिजनान् सतीः ।
साध्वीयुक्तान् ब्रह्मकान्ताः. सन्तपेयति भूमिदः ॥४७॥
कृशाय वृत्तिहीनायाऽनायाय सीदते श्षितिम् ।
जीषिकाजननीं -` दत्वा सर्दस्री भवेजनः ॥४८॥
यथा धेनुः स्वषत्सं वै यच्छति" वत्सला पयः|
पोषयत्येव तद्त् शमा दातारं पोषयस्यति ॥४९॥
ससस्यां वा सबीजां ` वा॒सकणां यः प्रयच्छति ।
ष्ठं गृहे चार्पयति भवेद् ब्रह्मा स दानङ्ृत् ॥'\०]
यथा चद्धमसो ब्ृद्धिः शष्ट प्रव्यहमेव इ।
तथा भूद्ः परां ` ब्द्धि सस्ये सस्ये प्रविन्दति ॥५१॥
परथ्वी मूतिमती प्राह पृथ्वीस्वामिन एव सा।
मामादाय च मां दत्त दत्वा मां . मामवाप्स्यथ ॥५२॥
प्रायध्रित्तं मदीदानं पुनात्युभयतो दश,
स कुटीनः स पुरुषः स क्रुः स दि पुण्यकृत् ॥५३॥
ख. दाता सख मखी घाधुरयो ददाति वसुन्धराम् ।
यथा सस्यानि रोहन्ति तथा क्षषादस्य कामनाः ॥५४॥
भूमिर्माता पिता रक्षमीरन्नं जीवनमिस्यपि।
भूमौ मवन्ति पुष्टश्च निष्ठां व्रजन्ति वै भुवि ॥५५॥
आदित्या वर्णा सद्वा ब्रह्चाणो . विष्णवोऽनलाः।
वसवः शदिनो देव भूमिं . दत्वाऽभवन् सुराः ॥५६॥
" &‰ द्वापरयुगसन्तानः 8 ` ^:
३२९७
अ
खर्णदानं गोदानं भूमिदानं श्दार्पणम् | :
ददन्नेतान् साधवेऽ्न सेर्व॑पपिः प्रमुच्यते ॥५७॥
मवुंनिःप्रेयसे यत्ता परतिव्रताऽ्धदेदिमी ¦ .
भूदानमाग्वरेत् तेन भता याव्यश्चरं पदम्. ॥५८॥
रतोपकौर्णा , वसुधां सर्व॑कामरुणान्विताम् 1
दद्याद् राजाधिराजः स्यात् पुण्यः स्वरम मदीयते ॥५९]॥
सवेकामडुघां येनं ` मरही कामप्रवर्षिणीम् |
कन्यां वंशकरी- साध्वीं ददन् स्वर्गं महीयते ॥६०॥
मधुसर्पिःप्रवाहिण्यः पयोदधिवहास्तथा ¦
सरितस्तष॑यन्तीह परे च॒ वय॒धाप्रदम् ॥६९॥
मीं अखूनितां दत्वा युद्धपापं व्यपोहति \
न तस्य लोकाः क्षीयन्ते स्वभ. मोदन्त एव ते ॥६२॥
भूतिं चेच्छन् प्रदद्याद् क्षमां पुण्यामृद्धिरसान्विताम् |
सागरान् खरितः शैखान् काननानि च सर्वशः ॥६३।॥
तडागान्युदपानानि खोततांसि च ` सरांसि च।
स्नेदान् सवैस्सांशरैव ददाति वसुधां ददन् ॥६४॥
अओषघीर्वीय॑सप्पन्ना नगान् पुष्पफसन्विताम् ।
काननोपरूरौलश्च धातून् खनीश्च सर्वथा ॥६५॥
जीविकां सवजीवानां ददाति वसुधां ददन्।
इक्षुभिः सन्ततां भूमि यवगोधूमशालिनीम् ॥६६॥
गोऽशवाहनपूर्णी च निधिगर्भां ससाधनाम् ]
ददाति योऽक्षयलोकान् ल्मते सख मदासुखान् ॥६७।
भूमिस भवेत्तस्य सवकटषनाशषकम् |
सतां लोके परे दिव्ये शद्धि्दीता महीयते ।६८]
खतं दिव्या योषितोऽपि दिष्वमासविभूषिताः।
सम्पदश्रोपतिष्न्ति ब्रह्मलोके धराप्रदम् ॥६९॥
शंखमद्राखनं छं वराश्चावरबाहनम् ।
धर्म॑पुण्यानि पुष्पाणि दिरण्यनिष्वयो्तथा ॥७०॥
आक्ञं स्दाऽप्रतिहतां नयशन्दान् वसूनि च|
दिरण्यपुष्पाश्चोषधीन् ु्काञ्चनशाद्रखः ॥७२॥
अमृतप्रवां भूभि भूतिं क्माद्ः प्पयते।
नास्ति भूमिसमं दानं नाकि माचरसमो ` गुरः ॥७२॥
नास्ति सस्यसमो धर्मो नास्ति दानसमो निधिः। .
नास्ति साद्ुखमं वाध नात्ति मोश्वसमं सुखम् ॥७३।
नास्ति रृक्तिप्रदं स्तोत्रं पुरुषोत्तमसामवत् ¦
दानङ्कत् स्तोत्रवक्ता च याति धामाश्च मम ॥७५।
दानफरं परं भुक्वा स्वर्ग सव्ये. तशैश्वरे।
दिन्यखोके ततो याति स्तबाद्धामार्क्वरं ` मम ॥७५।
दास्यते दानरूपकम् ।
अन्ने प्रविष्ता ॥७६॥
जीवकं वरपिदं सदा|
धास्कमेव तत् ॥७५॥
यथा, : भूमिस्तथा चाननं
खोकयाचा भवव्यन्ने. प्राणा
अन्नं तत् ग्रथमं रा
सनमूजस्करं यक्तिथदं
तापसा भिक्षवः सन्तो गहिणोऽन्े प्रतिष्ठिताः|
्ुधितायाऽजदाता दं पसर निधिमान्ू भुवः ॥७८
अतिथि चागतं शीरं सछान्मैः पूजयेद् गदी ।
अन्नदो सुमते स्वर्ग. चेद वाऽमरतसुत्तमम् ॥७९]।
अन्नं श्वपाके छनि वा दत्तं न विप्रणश्यति ।
द्याददृ्पूर्वाय स महृद्धमंमाप्ठुयात् ॥८०॥
पितृच् देवारषीन् विप्रान् साध् नारीरनाथकान् ।
अतिथीन् ` ग्रीणयत्यनमैस्तस्य ` पुण्यमनन्तकम् ॥८ १)
अन्नदाने सर्यवणौ शस्यते पुण्यदं दहि तत्।
न प्च्छेद् गोवच्वरणं साध्यां देशामित्यपि ॥८२॥
मिक्षुकाय प्रदाः याचितोऽन्नं सत्तमम् ।
अन्रदस्याऽन्सस्यानि सर्वदा फल्दानि वै 1६३]
भवन्ति ` वचेष्टाऽरुत्रापिः सुधास्वाहुफश्छनि दि!
पितरोऽपि प्रतीक्षन्ते ऊुरेऽन्नदो भवेद्धि नः [८५
सन्तो विप्रा अनाथाश्च व्यंगा अशस्य - भिष्व्ः।
सक्छताश्च निवतंन्ते दत्वा पुष्वानि. दैवतम् ।॥८५॥
नित्यं मिष्टान्रदायी त॒ स्वगे बसति सत्तः
सन्नदः -प््यमाम् पत्री धनवान् भोगवानपि ॥८६॥
पाणवान् स्पर्गौश्चापि जायते पूज्यते सैः!
षेव शधायुतं प्रानं त्रोप्यते प्ररोहति ॥८७॥
प्रत्यक्षं प्रीतिजननं वाभृतं पुण्यसत्फरम् ।
भोक्तुर्दाठभौवत्येव जीवनांङुरमेव ह ॥८्८ा
धातुम काममूलं गर्भ॑मृं सदाऽ्नकम् ।
ग्रस्चश्चापि धर्मार्थौ रेगनादोऽन्नतो मताः ॥८६॥
अन्ने भूः स्वः सत्यलोकः सवै तिष्टन्ति पदरजे।
अन्नामवि प्रमिथन्ते शरीरे परञ्चधातवः ॥९०॥
बे रूपं प्रशक्त्याद्या नदयन्त्यसनिरोधनात् |
उत्सवाश्च विवाहाश्च यश्चश्चान्नैर्गवन्ति हि ॥९१॥
स्थावरं जंगमं यचच सर्वमन्ने मरतिष्ठितम् |
जटं प्व चेतनं प्वापि पुष्टितच्वमयेक्षते ॥९२॥
अपि यन्त्राणि तैलाऽऽपोष्पक्षन्ते को कथाऽऽतममः | `
भवनानि प्रकाशन्ते दिति व्वानप्रदासनाम् ॥९दौ
तारासंस्यानि. जायन्ते ` चन्द्षयभ्रणि तानि वा|
तरुणादिव्यवर्गानि किकिणीजाछवन्ति ष्व |
4 श्रीखश््मीनारायणसंहिता
र
३२८
अनेकशतभौमानि सान्तर्जरचराणिं ग्व ।
वदर्याऽकंपरकाानि रौप्यसूक्ममयानि च ॥९५॥
स्वैकामफल्दाश्च वह्धीदक्षाख तेष्वपि ।
वाप्यो वीध्यः समाः च्रूषा दीधिकाः सन्ति तेषु च ॥९६॥
घोषवन्ति विमानानि टभ्यन्ते भवनेष्वपि।
मक््यमोच्यमयाः शैख वासांस्याभरणानि च ॥९७॥
क्षीरनद्यो दधिनचो धतनदोऽ सन्ति च।
प्रासादा दिष्यकान्ताश्च सुशय्याः काश्चनोड्वस्मः ॥९८॥
देव्यो मनोहरा योगाः प्राप्यन्ते तव॒ मन्दिरे ¦
अन्नदानां सदा लकषमीव्ध॑तेऽगतवर्षिणी ॥९९॥
सुधानन्यः परकषवन्ति परीयूषवाधंयस्तथा |
एवे अक्त्वा श्चमाम् लोकान्. यथापुण्यमतः परम् ॥१००॥
गुरषोत्तमसाप्ना वै लष्िपि याति पदं मम।
अष्चरं धाम पप्मं सक्ते कामान् मया सह ॥१०१॥
साधून् विर्रस्तपयेदरे सपिंषा पायसेन च।
सरैः योखिकाचाभिः सूपोदनैश्च तर्पयेत् ॥१०२॥
तिरूपक्वाल्वैर्मश्येः फाणितः पायसैः शमः|
कैः पवैरमूलकेश्च कन्दैरदलेश्च सक्तः ॥१०३॥
राजमपैश्च मिष्टनेकंडडकैस्तपयेत् स्तः ।
दक्षिणायां स्वर्णदानं रूप्यकं चाऽपैयेत्तथा ॥१०४॥
स्वर्गा सुक्सवा सामपारादक्षरं सं्रजत्यपि ।
दाश्वतं , परमानन्दं सकते खकिमि मया सदह ॥१०५॥
इतिशरीरक्ष्मीनायायणीयसंहि तायां तृतीये द्ाप्रसन्ताने
दानपात्रे दानफलं मूदान फल्मन्नदानफारं पुरुषोत्तम-
सामफटं चेत्यादिनिरूपणनामा दयाधिक-
छततमोऽष्यायः ॥ ११० ॥
श्रीपुरुषोत्तम उवाच--
श्रु नारायणीभ्नि | त्वं जटं तु जीवने सदा|
ज्दानं जीवदानं कीर्तितं चामतामकम् ॥ १॥
शीतलं मधुरं वारिं मिष्टं कत्वा पुमन्धयुक्।
शाकैरं पाययेत् साधून् विभराननन्योसतरषान्विताम् ॥ २ ॥
प्रपाः कुर्यात् ` कारयेच पाययेत् युजखानि वै ।
कूपान् व्रापीतडागोश्च कारयेस्लोकवर्तिदान् ॥ ३ ॥
जख्दानं रसदानं प्रे रोके प्रपद्यते।
सर्धं पापस्य हरति जे दत्तं सुदृतिदम् ॥४॥
जं साक्षिस्वरूपं प्व वरुणास प्रदीव्यति।
चेतसं न्ह वार्यास्ते देयं पुण्यतमं बलम् ।॥५॥
गावो विप्राः साधवश्च साश्व्योऽग्ये देहिनोऽपि चे)
यस्य॒ खते पिनन्त्यंमस्तारयन्ति कुलानि ते॥&॥
यथा वारि तथा पुण्यं घृतं दात् प्रमक्षणे।
साधरद्धिजातिथिम्योऽपि रूपवान् रख्वान् मवेत् ॥ ७ ॥
फलं पुष्टिं वश्ः स्नेहं चामृतं कठमते दिवि।
बरं गाश्च मदिषौश्च रमते ृतदानङ्त् ॥ ८ ॥
दाद् दाने पायसं च सपिद्ाद् विरोषतः।
धृतदातुंदं रद्योयमादया घर्षवन्ति न॥९॥
पिपासया न प्रियते करकावारिदानछृत् ।
शक्रस्य प्रदा्च -भवन्ति वादनानि वै॥१०॥
स्वरगयानानि रम्याणि विमानानि श्चुभानि ष्व ।
उपानस्संप्रदावुश्च नद्रयन्ति कण्टकाः सदा ॥११॥
शकटं दम्यसंयुक्तं दत्तं मवति तस्य॒ वै।
तिख्दाने प्रकतंव्यं पितरभोञ्याः श्चभास्तिजः॥१२॥
सर्वसत्र्यजते स यस्तिान् सम्प्रयच्छति ।
पौषटिकान् रूपदशवापि तथा पापविनाशकान् | १३॥
यत्र॒ घतं ब्रीहिनास्ति नास्ति फलनि पायसम् ।
तत्र॒ ॒तिङैः प्रहोतस्ये वप्यन्ति पितरः सुराः ॥१४॥
तिख्दस्याऽमरतं स्वम चोपतिष्ठति स्वंदा |
तिख्दाताऽन्नदः प्रोक्तः पएख्टश्वापि कथ्यते | १५॥
एवं लक्षि! मूमिदाता यज्ञषष्ठांशमृच्छति |
न सीदति सर छृच्छषु न च दुर्णणि गच्छति ॥१६॥
सीतवातातपसदां ग्रहमूरमि खशोभिताम् |
यो दत्ते मोदते स्वगे पुण्यान्तेऽपि न चाव्यते ॥१७॥
ग्रतिश्रयप्रदाता वै खगे याति म्रमोदते।
धर्मशाखविधाता च स्र्गेरोके प्रमोदते ।॥१८॥
यस्य सौधे पाठशाला साधुशाखा गवां कुलम् ।
स दाता स्वश्च वैरालं प्राधानिकं गं लभेत् |१९॥
आद्तानि कुखन्येव तारयत्याश्चयप्रदः ।
्षत्रदः सततां लक्ष्मीं स्लदो वंशविस्तरम् ॥२०॥
उद्यानदः फठ्रवान् तीर्थदो मोक्षमुत्तमम् ।
गोदो याति ठ गोरखोकं विप्रदो ब्रह्म वाक्षरम् ॥२१॥
कुमारदो मूपम्रलोकं कन्याद्ः श्रीस्थर्टी शमाम् ।
दासीप्रदोऽप्परोखोकं दीषद्ः सूर्व॑सन्निषिम् ॥२२॥
ध्रतद्ः सोमलोकं च दुग्धदोऽमृतधाम् च।
सतदोऽव्याृतं धाम॒ खीदो निष्णुपदं परम् ॥२३॥
8 दवापरयुगसन्तानः
३९९
प
शृहदः सत्यलोकं ष्व ॒व्द्धिद्ः प्राकृतं स्थलम् ।
भूषादो वैष्णवं घाम प्रयाति शाश्वतीः समाः ॥२४॥
गोदः ग्राणप्रदः मरोक्तः शरण्यस्य प्रदस्तथा।
गोसहस्राणि दश्च यो ददातीन्द्रस्वस्च्छति ॥२५॥
स्वायंभुवं महृर्स्थानं कणद्ः समगच्छति ।
लोमदश्च गुरः ग्राह ग्रणदानं प्ररं मतम् ॥२६॥
येन प्राणाः प्ररश्यन्ते प्राणदानं हि तन्मतम्]
अनेनापि जलेनापि तथौषधादिमिः क्वचित् ॥२७॥
छरणेनाऽभयेनाऽप्याश्रयेण ्राणरष्तणम् 1
तानि दानानि कमले प्राणदानानि सव॑दा ॥२८॥
दातव्यानि चिरायुष्टुफलानि सखर्गदानि च।
जठं भुराणाममतं जायते दत्तम यत् ॥२९॥
नागानां तत् शधारूप पितृणां भ्व॒स्वघातमकम् |
वत्सानां चापि बालानां जलं दुग्धाप्मकं मवेत् ॥३०॥
जख्दानं सदा दयाद् यदीच्छेद् मूतिमात्मनः ।
दानान्येतानि धन्यानि चायुष्याणि सुखानि च ॥३९॥
सर्वकामप्रदान्येव प्रेरयानन्दग्रदानि चच]
छएतदानानि दस्वाऽत्र भोगान् युक्ष्वा चरिविष्टपे ॥२२॥
उषित्वा चिरकल्पोधारक्षरं स्तोत्रात् प्रयाति च।
पुरुषोत्तमसाम्नश्च फट ववक्षरधाम वै ॥३३॥
निजदानं प्रदातव्यं णृषिणा व्यागिने श्भम् ।
स्व॑ त्यक्त्वा साधवे स्वार्प॑णकर्ताऽक्षरे पदे ॥३५॥
मोदते ब्रहमविद्धक्तो सक्तो भूस्वा निरन्तकः।
पूरव द्पास्तथा त्रिप्राः स्वा्प्णे त्यागिने रमे ॥३५])
गस्वे वाप्णं च्छुरनैलं त्यागाश्रमाय इ।
भू्वा वनी ततो न्याती गच्छेद परमं पदम् ॥३६॥
पुरुषोच्तमसाप्ना वै क्मेताभ्क्षसघाम च
शृणु लक्षि कथां दीषेदीरस्य ब्राह्मणस्य वै ॥३७॥
शभ्ुजयायाः सरितस्तदे अमे विखमणे।
दीर्षंशीटोऽमवद्िश्रो वसन्त्येऽपि मूुरः ॥३८॥
अथ प्राह यमः कंचिद् दुतं भयंकरं निजम्
यादि विरामणं दीर्घ्ीकं समानय ॥३९॥
मारद्याजं गोत्रतश्च स्नानपूजाविवजितम् ।
नास्तिकं निन्दकौ शखा्मृषावादिनमेव तम् ॥४०॥
मा चाऽन्यमानयेथास्स्वं नाम्ना गोत्रेण सदृशम् ]
दानखीरं दीर्ष॑शीकं व्छन्तं वै विरामणे ॥४९]
स॒ गत्वा त्ानयद् दूतो निषिद्धं दानशौलिनम् ।
ग्रामे कोलाहले ज्ञातो मृतो वै दीर्ंसीट्वान् ॥४२॥
४२९
सम्बन्धिनः
प्रान्त न्वबरतर्वश्चापि
खुदटदश्ाययुस्तदुभयोर्यहम् ।
दृष्ट्रा जीवन्तमेककम् ॥४३॥
केचिदाहुर्मद् तोऽस्मामि््ो भयंकरः ।
दी्षंशीर सुनीप्वैव गच्छन् व्योमगतिस्वरम् ॥४५॥
शरुत्वा चासं जगामाबि नास्तिको मरणं निजम् ।
अन्तिके त्वागतं किन्तु दूतौ पिस्प्रत्य मां परम् ॥५९॥
सास्तिकं हतवनेव ततो दानं करोमि च।
दन्तवान् द्ुतमेवाऽयं गोतिखप्बरभूपषरणम् ॥८६॥
गृहं घृतं खमोज्यान्नं अजाप च पुनः पुनः)
पुखषोत्तमसामाऽपि भीथुक्तो मरणस्य सः ॥४७॥
तप्पुण्यं बहुधा जातं सवंपायविनाशकम् ।
ग्रतीक्षते यमदूतं घायास्यन्तं सहुर्दिशम् ॥४८॥
अथ संवपिनीपर्यौ गतश्चास्तिकभूषुरः ।
दृष्टो यमेन धर्मेण नतश्वोत्थाय पूजितः |॥४९॥
मधुपकादिभिः सम्यक् सक्छृतो बन्दितस्तथा |
भोजितश्चामृतन्नैश्च क्षमां प्रति ततोऽथितः ॥५०॥
अथ धरम॑नरपो दुतं प्राह नाभ्यं स॒ दण्डभाक् |
पूनितो नीयतामेषः सोऽन्य आनीयतामिति ॥५१॥
एवमुक्ते ठ॒ ववने स्वास्तिकः प्राह धर्मजम् |
निर्विण्णोऽहं दोषरका्ट वसेयमिति सर्वदा ॥५२॥
नाऽहपिच्छमि दुःखस्य देष निवसितं यम]
धर्मान् श्रावय मद्रं ते यान् प्रपास्याऽप्यते सुखम् ॥'२॥
धर्मराजस्ततः प्राह श्णु तं हि भूुर।
` भूमिदानं सवंदानसमं सर्वसुखप्रदम् ॥५४॥
गदान सर्वसाध्यसाधनैश्वोपवृहितम् 1
खखदं पुण्यदं स्वगंप्रदं विप्र प्रं मतम् ॥५५॥
उद्यानव्राटिकादानं रसदानं परं मतम्|
सर्व॑रसानवाप्नोत्िं फरपुष्पादनानि वे ॥५६॥
तर॒कससितां दानं शर्ट व्रपनिप्रद्ं मतम्।
गोदाने परमं विप्र स्वर्गमोक्षप्रदं मतम् ॥५७॥
वैतरणीतारकं ष्व मायाचन्धननाशकम् ।
भवान्धितारकं पापक्षाक्कं हि गवार्पणम् ॥५८॥
स्वर्गदानं मूषणादिसपणं परं मतम्)
श्रृगाराम्बरदानं षव स्पद्धिद्ं परमं मतम् ॥५९॥
कन्यादाने वच दाम्पत्यप्रदं श्रेष्ट दिवम्प्रदम् |
दाखदासीपदानं ष धनदानं तथा शमम् ॥६०॥
सर्व॑गारहस्थ्यमोगानां सम्पादकं तु नाणकम् |
तिच्दानं तदान दीपदानं परं तथा ॥६१॥
& श्रीटक्ष्मीनारायणसंहिता %
234
= 2. (-- -- - ष (~~
शकसमूडदाने प्व यवगोधूमदानकम् । युरुषोचमसामाख्यस्तोचपाठेन । सवथा ।
छोपानसदानं च स्वगैराण्यप्रदं मतम् ॥६२॥ दानानां परमं पुष्य चोदधूं तव॒ भूर ॥८१॥
ठानि सर्वणि देयानि देयं चामयदानकम् | सक्च पुण्यं क्षितौ दीषृषितवा स्वस्ततः परम् ।
मेकषदानं परतमं॑स्वभ्यो वै विदिष्यते।|६३॥ ततः स्त्वं च. वैराजं वैकुष्ठं च ततः परम् ॥८२॥
विप्र॒ त्वया प्रद्चानि बहूलीमानि सर्वथा । श्वतं च याहि. युक्षव 61
सुप्य स्वं श्रेयो युखषोत्तममक्तानामद्यम विद्ते
व व श ४. (न काटमायापापकर्मभया नद्यन्ति सर्वथा |
म्द साश्वदानन्दयदं मोक्षप्रमोददम् ॥६५॥ परषोत्तममक्तेषुनाऽचिकारोऽस्ति मेऽपि च ॥८४।
नित्यमुखग्रदं यापध्वंसकं ग्ाक्षरप्रदम् । ूर्वनास्तिकविपरोऽसौ प्रच्छ च ततो यमम्।
पुद्षो्मसाम्नस्छ पाटकं पूर्वपापिनम् ॥६६।॥ गत्वा तत्र मया यद्यत् कर्तन्यं तद् वदाऽत मे ॥८५॥
दण्डं नाऽहं ददाम्येत्र पावनः घ तु कीर्त्यते ।
सण्व्यो मे भवेद् विग्र महापाप्यपि पाठकः ॥६७]।
याहि विप्र सुखेनैव न्तव्यश्वापि ध्मराट्।
छयु्छो दीष॑शील्थ दूतेन सह सत्वरम् ॥६८॥
न्त्या धर्म चाययौ वै निजं देहं बिनेश इ।
ग्रस बान्धवा जाता विप्रो दानानि वै ददौ ॥६९॥
व्यौ धामाऽक्चरं चान्ते जप्ता स्तोत्रं मम प्रियम्
पुदोभसामास्यं स्दैवाधानिवतंकम् ॥७०॥
यमदूतो यास्ति तं नीववाऽऽययौ यमं प्रति।
दण्डायाऽभ्वेदयामास चि्रयु्ं ठु धर्मराट् ॥७१॥
दृटराऽऽ्ड चिचयुप्ोऽपि पुण्यं वषिवर्धतेऽस्य वै,
एपान्यच्रनि सर्वाणि इुरीतानि तानि ह ॥७२॥
विलीनानि समग्राणि पुरषोत्तमसामतः ।
पुण्पुञ्ाः परवर्न्ते स्ैदानादिमिस्विह ॥५२॥
ततो दण्ड्वोऽस्ति नाप्वं वै पूजनीयोऽस्ति सर्वथा ।
भत्वा श्रीधमसडोऽपि पुपरून दीर्घशीलिनम् ॥७४॥
भयेन पुष्यकर्तारं चप्तारं स्तवनस्य च।
अर्यं चाऽभ्चमनं पाद्रक्षालनजछं ददौ ॥७५॥
स्वागतं चाऽ्हणे भोज्यं मधुपर्कादिकं ददौ।
कृत्वा च संम्रिटं तेन विससनं॑तदा दि सः ॥७६॥
प्रमच्छ धर्मगजं तं कृतं नष्टं कथं - मम।
नास्तिकोऽदं निन्दकश्चाऽघ्मी पापौ भवामि च ॥७७॥
तयापि नैव दष्डो मे मदाशर्यमिदं मम।
वद॒ मे षर्मराज त्वं कथे दष्डो न वै मम॥७८॥
शन्वाऽऽह ष्म॑राजस्तं कृतं ठु युज्यते सदा।
निकमोऽस्ति सदा रोके प्रज्वक्तिं न भुज्यते ।|७९॥
सत्र वचं गृहं यानं शयनं पापकं वृषः ।
भज्वेल्तिः न सुष्यन्ते ते पापे अदितिं द्विज ॥८०॥
यथादाक्ति कर्ियामि कारयिष्यामि शोभनम् ।
श्रत्वाऽऽह यमराजोऽप्रि विप्रं धर्ममयं इषम् ॥८६॥
शणु विग्र प्रकर्तव्यं मन्दिरं परमात्मनः ।
स्थापनीयोऽनादिक्ष्णनारायणः . भिया सदह ॥८७॥
सेवाः. सवैविधाश्चास्य करणीया ययाक्षणम् ]
मोजनीयाः साधवश्च सेवनीया निरन्तरम् ॥८८॥
पादसंबाहनायैश्च दनिश्च सर्ववस्तुभिः ।
दोषणीयाः स्दा सन्तो मोक्षदा ` मवतारकाः |८९॥।
मन्दिरे दीपदानं च जलग्रलतवणा्पणम् |
नवेदनाप॑णं चापि पृजादरव्या्पणं तथा॥९ना
यानवाहनदानं ष्व वाटिकोद्यनकार्पणम् ।
ध्वजार्पणं कल्डानामप॑णं पा्रकार्पणम् ।1९१॥
शय्यार्पणं रसानाम्प॑मं गन्घार्पणं तथा|
स्वर्णमूषारपणं दिव्याम्बराच्यपंणमिस्यपि ।९२॥
शाक्पवरार्प॑णं . चापि ताम्बूलकादिकार्पणम् ।
व्यजनादष॑णे चापि ` कम्बले तथा ॥९३॥
पूजा्रवादवस्तूनां द्रव्याणामर्पंणं तथा|
वादि्राणां श्युमं दानं वेषाणामरपैणं तथा ॥९४५]
महास्थाव्यादिदानं नवे गर्गरीदानमित्यपि ।
पर्यकादि्रदानं न्व महाचनसम्पणम् ॥९५॥
गोवाजियजदानं ४ दृ पराप॑णमिध्यवि ।
मणिररनादिदानं च . कर्त्वं मन्दिरे सदा ॥९६॥
दातव्यं गुरवे स्वै चेष्टदेवार्दगाय यै।
दाखीदाचप्रदानं म्व सभद्याख्ग्रदानकम् ।९७॥
कूपवापीतडागादिदानं कार्थं तु मन्दिरे ।
छत्रचामरदानं त सिासनादिकार्पणम् ॥९८॥
पुस्तकोपणमेवापि पेटिकादयर्पणं तथा ।
कणानामप॑नं भ्वापि गोधूमतण्डूलरपणम् ॥९९॥
8 द्वापरयुगसन्तानः &
२३१
$ म च
प्वेविधानि दानानि जलान्नवदहितानि वै)
दातव्यानि विदोषेण यणा भूसुरेण ह॥१००॥
स्नानं सन्ध्याजपं मकि स्तो्रपाठे समाचरेत् ।
मोक्षदं चातमविज्ञानं ब्रह्मविद्यां पठेत्तथा ॥१०१॥
पित्रोः म्रतेषनं ङुर्यात् परोपकारमित्यपि।
ब्र्मरीखो भवेस्वापि मक्तिीखो भवेत्तथा ॥१०२॥
रागहीनौो मवेस्वापि दोषान् प्रधजयेत् सदा ।
विष्णुपूजां प्रङुर्याचच मोक्षशा्नरतो भवेत् ॥१०३॥
कीर्तयेत् सततं कृष्णनाययणं परेश्वरम् ।
ध्यायेत्तं श्रीपतिं रुक्ष्मीपति सृक्तपर्ति हरिम् ॥१०४॥
वन्देत शीपरमेरा पुरुषोत्तमसामगः ।
एवं कृत्वा युकर्माणि पुण्वानि मोक्षदानि च ॥१०५॥
जित्वा मायां तथा कारु मृत्युं जिस्वाऽक्षरं व्रजेत् ।
इयेवं विग्र गत्वा स्वं कुरु देवार्चनं सदा ॥६०६॥
पित्र्थनं सतां पूजां विवेहि स्वात्मवत् खदा ।
विजयस्ते खदा भावी स्वर्गे सत्ये तथाऽक्षरे ॥१०५॥
इष्युक्तः पदजे ! विप्रो ययौ गदं षकार तत् ।
अन्ते स्वर्गाण्यनेकानि सुक्त्वा धामाऽश्षरं ययौ ॥१०८॥
श्रत्वा स्पृत्वा पटित्वाऽपि कत्वा देवार्चनं तथा ।
भूत्वा ममाभितः प्राणी खभते मेऽश्चरं रमे ! ॥१०९॥
इतिश्रीटक्षीनारायणीयसंहितायां वरतीये दापरखन्ताने
जल्दानमूदानवितिषदान कठः पुरुषोत्तमसामजापकस्य
दीष॑सीरस्याऽऽस्तिकस्य दीर्घसीरस्य नास्तिकस्याऽपि
यमद्रारेपदेशो मोक्षणं चेव्यादिनिरूपण-
नामैकदथाधिकशततमोऽध्यायः ॥ ११६ ॥
श्रीपुरुषोत्तम उवाच--
श्यणु नासयणीभि | व्वं गौदेया
गोर्बोध्या भिधा श्रेष्ठा प्रथ्वी घेनुः सरस्वती ॥१॥
शिष्याय देया विद्यागौ््क्लीविदया सुसुष्टवे।
कल्यन्ञाने रदिष्पिने च भौतिकं रस्वेदिने॥२॥
खज्ञानं गणकायाऽपि नाये पाककल्मपि।
शाश्क्ञानं च विदुषे देयं गोभूसमं हि तत्॥३॥
धेनुदानं प्रदातव्यं मातयते येनवः सदा।
इृद्धिमार्काक्षता नित्यं गावः कार्याः प्रदक्षिणाः ॥ ४॥
सन्ताङ्या नहि पदेन देग्यः पूज्याः सुमङ्गलाः ।
गोवाहइका गवादाश्च. राक्षसा . निस्येगमाः॥५))
विधिना सदा|
वरृषिताः क्षुधिता गावो अनं हन्युः सबान्धवम् |
पितृसद्मानि सौधाश्च देवतायतनानि च|॥६॥
पूयन्ते शक्ता यासां. पूतं किमधिके ततः।
घासमुष्टिं चान्नमृष्टि वप्र दाद् गवे ठु यः॥७॥
अछरखा स्वयमाहारं व्रतं तत् साव॑कामिकम् |
फं पुत्रान् यश्चोऽर्थौश्च श्रियं चाप्यधिगच्छति ॥ ८ ॥
विनच्यप्यश्चमं तस्य॒ दुप्ने तैव जायते।
दुष्टाय भौन दातष्या छन्धाय नास्तिकाय न॥९॥
वत्से दयारहिताय क्रूराय घातिनेऽपि च।
घाससेषारहिताय न दातव्या कदाचन ॥१०॥
गृहस्थानरहिताय व्रणादिरिदिताय प्व |
भक्तिषर्मवरिदीनाय न दातव्या कदाचन ॥१९१॥
साधवे बहुपुत्राय भिक्चवे देवताथिने।
्षे्रवते प्रदातम्या वृणसेवाङते च गौः ॥६२॥
गोसेवा रुख्सेवा च पिद्रूसेवा चख्दा स्मे [1
ध्नन्ति पापग्रपुञ्ञानि तारयन्ति समर्पैकान् ॥६३॥
सतां स्मागमो लक्षि तया तारयति ध्ुवः।
खमे छ गवां दद्याद् तेनु छमाबहाम् ॥१५॥
तस्यैता धृतवाहिन्यः क्षरन्ति तस्सा इव ।
ष्रताल्भे क्षीरधेनु दद्ादुत्साहशभद्धया ॥(९५॥
स॒ कष्टात्तारितो धेन्वा क्षीरनद्यां प्रमोदते
क्षीरद्छभे तिच्येनुं दद्यातिटैः प्रमोदते ।१६॥
तिलखाकभे फल्येनुं दद्यात् फठैः प्रमोदते |
फरल कणधेनुं दयादन्नैः मोदते ।॥१७॥
अन्नालमे गुडधेनु दानः प्रमोदते ।
गूडाऽमावेऽम्बरधेनुं दाद् वचैः प्रमोदते ॥१८॥
सर्वाभावे जल्चेनु दव्मा्नदीषु मोदते ।
एकापि कपिला दत्चाऽमृताऽऽपगाऽस्य नायते (॥१९॥
सप्येका साधवे दत्ता देवतार्वनयोगिनी |
प्रापयत्येवास्क्षरं मे दातारं धाम शाश्वतम् ॥२०॥
गोप्रदाता यत्र॒ याति खोकास्ते भिव्यमोदिनः।
न॒ तने क्रमते कारो न जरा न च पावकः ॥२१॥
अ्चमं तत्र नाऽस्स्ते च न व्याधिर्नंच वै क्रमः|
यदिच्छन्त्युपतिष्ठन्ति गवां पुण्यव्छेन वै।)२२॥
कामगाः कामचारिण्यो गावस्तत्ोपयन्ति च]
वाप्यः सरांसि सरितो पृतदुग्धमयास्तया ॥२६३॥
गृहाणि पवैताश्चारण्यानि वनानि यन्ति च।
मनेल्ञमिष्ट ग्ष्ठं चच रखोपेतं ग्पद्यते।२४॥
दद्र
ॐ श्रीठक्ष्मीनारायणसंहिता %
य व्य पप
तत्र॒ सर्वसहाः शान्ता गोद्तारः प्रयान्ति हं)
गुख्डधुषका यान्ति दानिनोऽतिथिपूजकाः [[९५॥
न॒ पापा प्रहर्तारः पुण्यलोके प्रयन्ति वै।
दायदरन्येम गां क्रीत्वा प्रवन्छेच्छ्ेयखां ते ॥२६॥
भमाप्नाणकेैः क्रीप्वाऽ्पयेन्मोक्षाथंमेव व|
यते चत्वा धनं तेन करीत्वा दरात् स्वस्तये ॥२७॥
दावमागं च सां दाद् द्राद् दानाऽऽ्गतां चेवा।
सत्यन्तस्य गोदाः सदसगोखमं फलम् ॥२८॥
नित्यं॑प्रातर्ननेद् सां च वरग्रसौस्तथाऽप॑येत् |
जटं प्रप्राययेद् यश्च॒ राजसूयफलं लभेत् ॥२९॥
अनाहायेऽ्रमक्तं यो ग्वे दव्माद्धि गेत्रती।
वैण गोसतदलस्य फे खमते रेवया ॥३०॥
एकम्धो दहि गां करीत्वा दचाद्ै शुरे सद)
तस्या याबन्वि रोमाणि तावद्रोफल्माप्नुयात् ॥३१॥
यस्त्वात्मविक्रयं कृत्वा धेनुं करीत्वा प्रयच्छति ।
रोम्णि रोप्ि वधैनुदाचर्छका भवन्ति चाक्चयाः॥३२॥
अर्ये गां सूषुरं च साधुं यल्रावतीति खः।
यश्वमेधक्रतोच्टुव्यं फर कमते मोदते ॥३३॥
खयुकाले वथेच्छाऽस्य भधेद् दिम्यविभूतिगा।
तत्सवं समवाप्नोति परि्राणेन रक्षकः॥२३४॥
सवर्ण परमं दानं दक्षिण च गवा सह।
दात्या वै यथाशक्ति स््रद्धिदा पावनी सदा ॥३५॥
दर्द निधनश्चैवाऽपरि्रहस्त॒ यो भवेत्|
क्याद् व्रतं ॒त्रतान्येव स्त स॒ परंपदम् ॥३६॥
इन्द्रियाणां नियमो वै व्रतं शषएतमं से! ]
जितेन्द्रियो ब्रह्ममक्तो ग्रह्लेके प्रमोदते ॥३५८॥
द्मः सखखयदो दान्ता मिद॑ता विषयत्रजात् |
मर्याहत्य मनोवेगं ब्रह्मणि यान्ति पाविताः ॥३८॥
विक्रमेण पच तपा यक्ञेदनिः ग्रतसेवया |
भक्त्या खान्त्या धिया च सन्ति लोकाः सनातनाः ॥३९॥
ऋषिरोकान् देवरोकान् सिदधलोकान् गवां ग्रहान् 1
शलोकानीशचटोकान् शीख्रताः प्रयान्ति दहि ॥४०॥
अध्यापको होमकर्ता शुरसेवापरस्तथा |
स्तीसाष्वीपूयकश्च याति माश्कवरं मम ॥४९॥
मदय भे वते चरा दानेऽष्ययनकर्मणि।
बदन संगरे शभरषायां घोपार्जनेऽपि व ॥५२॥
दम शराः कते जानेऽरण्ये त्यागे ग्रहेऽपि च।
शमे व॒ नियमे शान्तावार्जवे शूरकमिथः ॥४२॥
गरोर्माठः पिः पद्युः इभरूषायां तथाऽपरे ।
मष्येऽतिथौ तपस्येव शूराः सन्ति च केष्वन ।|४४॥
सर्वे यन्तश्वरान् लोकान् यथाकर्मफरभतान् ।
सत्यवतिनो मक्ता यान्ति वैङुण्डमुत्तमम् ॥५५]
आजन्ममरणाद् यस्तु ब्रह्मचारी भवेदिह ।
न॒ तस्य किञ्चिदप्राप्यं नारावणस्य -वै .यथा ।॥५६॥
ददेद् दोषान् स्व॑पापान्युपासितम् ।
स्यद्वै ब्रह्मचारी ब्ठैधितः ॥४५७॥
वाऽपि गुखमाचार्थमच्युतम् \
सेवते यस्तस्य धामाऽलरं मे शाश्वतं पद्म् ।\४८॥
नाबीजं जायते किञ्चिन्न बीजेन विना फलम् ।
यादृ वपते बीजं लमते तादय फलम् ।।४९॥
बीजं पुरुषकयो वै सेवासको ब्रषात्मकः ।
कषेत्रं स्हूरवो माता पिता गोौदवदेशवरः ॥५०॥
भक्तश्च कको यादृग् वपते चैत्ति तादृशम् ।
छमेन कर्मणा सौख्यं दुःखं पापेन कर्मणा ॥५१॥
कृतं खमते सर्वत्र स्वर्गं स्वर्गसुखानि च।
रूपं भाग्यं प्रसौमाग्यं रत्नानि विविधानि च ॥५२॥
तारकाखिद्शाः सिद्धा यक्षाश्नन्द्राकंमार्ताः 1
स्वै इतेन धर्मेण ` मानुष्याद् देवतां गताः ।५३॥
नाड्दातारं भजन्यर्था निष्कियं म॒ मजन्त्यपि।
अपुण्यं न भडन्त्यथां भजन्ति ववर्थकारिणम् ॥*५४॥
सङ्ृतवा मनुप्रं यतमं दैवमा प्रतीक्षते ।
न तस्य सिद्धिः कमङे | क्छीवपल्या शइवोमये ॥५५॥
सेवायां दूरता यस्य॒ बरं शील्मयं तथा|
यत्नो दैवं यस्य चास्ते सिद्धिस्तस्याऽ्जरिस्थिता ॥५६॥
न केवरं रमे} दैवं पुष्णात्यवति रक्षति ।
निजयल्नसमायुक्तं दैवं साधु विवर्धते ॥५७॥
निःस्नेहः खड वै दीपः स्वयमेव प्र्चाम्यति।
विना पुण्यं विना यलं माम्य स्वयं प्र्चाम्यति ॥५८॥
तसाद्लष्षिपि ! सदा यतमः कर्तव्यस्तपसि व्रते ।
पुण्ये दानेऽजने म्तौ सेवायां भूतिमिच्छता ॥५९॥
घनं विपुर भोगश्च योषितो मोजनानि च।
एष्यहीनो न वै भोक्तु समर्थो जायते क्वचित् ॥६०॥
व्ययशीटं दानश्चीटं चोपैति विपुलं धनम् ।
दत्तेन चायाति विना यत्न क्वचित् प्रिये ॥६१॥
दातभ्यं सर्व॑या सर्वै थद् वदिष्टतमं भवेत् ।
दानस्यैव फठे शुक्ते छोकोऽयं कर्मबन्धनः ॥६२॥
द्रवं
बरह्मघामगतः
मातरं पितरं
#‰ द्वापरयुगसन्तनिः
३३३
प नप्प नल न 0 षय
नाऽदत्ता प्राप्यते प्रिया)
न्ाज्दन्ता
नाऽदत्ता
नाऽक्ृता
नाऽक्रतं
प्राप्यते ग््षमीनांऽदत्ता
प्राप्यते धेनुर्ना्दत्ता प्राप्यते मदी ॥६३॥
प्राप्यते बुद्धिर्मास्दत्ता स्मृद्धिरप्यते ]
प्राप्यते सेवा नादत्तं प्राप्यते सुखम् ।६४॥
प्राप्यते चाऽध्युनोऽदत्तं राञ्यमाप्यते |
नाऽदत्तं॑चाप्यते रूकषिमि सुखमैन्दियिकं बहु ॥६५॥
तस्माद् दानानि देयानि मूषाम्बरण्हाणि च।
भोच्यप्रेयप्रभोग्यानि यानि स्वेष्टतमानि वै ॥६६॥
मया सष्टीः खमुसपाद्याऽवतारेश्वरदेवताः
कन्यादनिस्तोषरिता वै तसफडं स्त्यबदाम्जकम् ॥६५॥
यद्यप्यहं समर्धाऽस्मि नित्यपुण्याश्रयो हरिः ।
मपांञगात् प्रम वामाजायन्तेऽदुदकोययः ॥६८॥
न॒ मे दानफलपिक्षा खमर्थस्य परात्मनः।
तथापि रोकरक्षा्थं निदर्शनं प्रद्ितम् ॥६९॥
स्व॑ जगच्छरीरे मे नसा नार्योऽर्षमूर्तवः।
नरा नारयायणाधां मे नार्यो मेऽर्घोगनास्तथा ॥५७०॥
एवं संसारनिर्वादो दानेनाडऽसाद्यते फम् ।
तपोनियमसंयुताः साधवः संशितव्रताः ॥७२॥
फटं प्राप्य भवन्स्येब नारायणसमेश्वराः |
येन छोक्ास्रयः सष्टा मया श्रीपत्तिना पुरा ॥५७२॥
सोऽहं तपाति क्षीरोदे बदर्या च चिरं से।
सोऽदं कृत्या दर्शयामि दुर्म तप उत्तमम् ॥७३॥
वामनोऽदं॑ क्षितिं प्राप्य पञ्च॑रामस्तथा प्रथुः|
दानं प्र्व्याश्चकरैव रामादित्योऽपि वै पुरा ॥७४॥
रिक्चयामा् मगवान् भूत्वाऽपि दानयत्तमम् ।
ग्रजाम्यो यल्लकार्यैश्च यज्गनारायणोऽप्यहम् ॥५५॥
मया राधा प्रदचचा वै शीङ्कष्णाय मदातमने।
नारययणी तथा दत्ता नारायणात्मने ठ मे ॥५७६॥
मू्द॑ता च वराहाय भीर्दत्ता विष्णवे पुरा।
लक्षमीर्महाविष्णवे च सानिनी ब्रह्मणेऽपिता ॥७७॥
प्रकृतिर्या मृटरूपा पुरुषाय पुरार्पिता |
एवं कृत्वा संकछ्नं दानरीतिः प्रवर्विता 1५८॥
तस्माह्टक्षिि दानफछं प्रमोदाः सवं एव इ]
येन॒ येन शरीरेण यद्यद् दानं करोति यः ॥७९॥
तेन तेन सशरीरेण तत्तत् ख्मपाश्नुते।
यस्यां यस्वामव्रस्थायां यत्करोति श्माञ्चमम् ॥८०॥
तस्यां तस्यामवस्थायां भक्ते कर्तां व॒तत्फट्म् ।
्व्ुरद्ान्मनोदद्याद् वाचे दाहतंभराम् ॥८९॥
आतमानं सम्प्रद्व सेवेत सततं गुरुम् ।
प्वं दानं परं प्रोक्तं देहं द॑याद् यथोचितम् ॥८२॥
एवमपि प्रदानेन तर्यन्धि दहि कर्मणाम्|
श््वत्न कथयामप्येव ज्ञानेन दानमुत्तमम् ॥८३॥
यत्फलं ब्रह्मखोकाख्ये प्रासा जद्यसती युरा।
योगिन्यासौद् ब्रह्यष्ती ब्राह्मणी सा कुमारिका ॥८५॥
सोमनये शमे तौ मजमाना व॒ शेकरम्।
युवती च सुस्पा च शीलयुक्ता तपोधना ॥८५॥
सरस्वत्यां करोत्येषा त्रिषवणं जपादिकम् ।
तैर्थिकाः सूर्थतुस्यां तां पश्यन्ति यन्ति सुग्धताम् ॥८६॥
खान दृष्टिं ददास्येव क्वापि कुत्रापि सर्केधा।
एकदा तां ठ संवीक्ष्य दैः स्थण्डिरघोषकः ॥८७॥
उजहार बलेनैव व्यो्नाऽन्धौ निजमन्दिरम् ।
तस्या मोग प्रसह्यापि च्रे वै ब्रह्मयोषितः ॥८८॥
साऽप्यनाथा च निर्विण्णा श्री देहविरागिणी |
रोकं तथाऽप्यद्योकं च मेने चातमप्रतिष्ठता ॥८९॥
सीटें बतं सदा रक्यं॑तद्धगः शोक पव सः|
आपत्काङे न चेद् र्चा देहोऽदं नेत्य्योचनम् ॥९०॥
विवेकेन शरीरादर भिन्नासानममन्यत ।
देहं भिन्नं तथा मत्वा शोकं जहौ पराश्रया ॥९१॥
एवं विधां ह तां वीक्ष दैत्यः परमच्छ तां शहुः।
कथं न कुरुषे ओकं प्रधर्षिताऽ्पि मापिनि ! ॥९२॥
साव प्राह मलिनोष्यं देहो वै धर्वितस्तवया।
नाऽ प्रधर्पिता देव्य} शदाऽहं चेतनासिका ॥९३॥
त्वयि नारायणश्वास्ते ब्रह्म यत्पसमः गरसुः।
तदधिष्टितदेष्ेन क्तो देद्यो न चेतनः ॥९४॥
त्वमज्ञो वर्त॑ते दैत्य! नाऽहमन्ञाऽऽपरदि स्थिता।
शोचनीयः सदा देस्तं शओचाम्यक्छा कथम् ॥९५॥
भस्मा न क्ली पुमान्नैव पथ्वीपाषराणरूपिणौ !
देष्टौ तथाऽमिधानो चै तत का परिदेवना ॥९६॥
शरुसवैवं स्यण्डिलघोषस्खाश्चयै परमं ययो |
शानमापाद् च ततो ययाचे कर्मणः क्षमाम् ॥९७॥
तां स्कन्धे स्वे निधयैव सोमनाथ समानयत्
ज्ञानयोगेन देष्योऽपि तपोभक्ति चकार ह ॥९८॥
तस्या योगेन तपसा शद्धो भूत्वा दर्यं सः।
कलेन गण्तां प्राप्तो ययौ कैरासटुत्म् ॥९९॥
बरह्मप्तती श्चुरोचापि यत्न मे परबश्यता|
तत्राऽधीनाऽमवं च्वाऽग्धौ देव्यहस्तगता तदा १००
२२९
% श्रीरक्ष्मीनारायणसंहितां ®
ज्ञानाय्नना मथा पपं उ्वालितं किन्त लौकिकम् ।
ग्रायधित्तं विधातव्यं न दप्येत बृषो यथा ॥१०६१॥
खा ययौ योगिनं शान्तं किरीटिनं हरितम् ।
पग्रच्छ शौवं खीरुस्य किरीरचुवाच तां तदा ॥१०२॥
सूपं ते विद्यते साध्वि! चसंकरस्यापि मोहकम् ।
तस्मात् एनः पुनर्विघे ते भविष्यति यौवने ॥१०३॥
तस्मादाश्रय कान्त स्वं स्वेष्टं ब्रह्मविदं. जनस् ।
येन ॒विं्नविरोपः स्यात् पापं शान्तं भवेत्ततः ॥१०४॥
देशचदफ तथा चैवोद्धादेन विधिनाऽपि च
प्रायश्चित्तं तवैव स्याद् राजखस्यं च ओोधकम् ॥१०५॥
इत्युक्ता सा शानकोशा भक्ता तमेव योगिनम् ।
किरीय्यः्यं पति वते गुर पतिं चकार सा ॥१०६॥
दीक्षं जग्राह गार्स्थ्व्ोभनां राकरान्तिके |
पार्वत्या कृततिर्का दत्तसौमाग्यचन्द्िका ॥१०७॥
समर्थां योगिनी जाता दिव्या शंमोः दमाशिषा।
एवं देदेनाऽर्धिता सा गणपती
दिव्या खामर््यसम्पन्ना व्यवर्तत हि शाश्वती,
एकदा शना साकं विष्णुलोकं गता सुती ॥१०९॥
तया दाखीस्वस्प सखा नीताः ब्रह्मप्तती सह।
नारायणं इमां ष्टा समोह स च भामिनी ॥१९१०॥
सत्या निवेदिता म्यं सा सक्ता संबभूव इ।
दिव्यरूपेण वै नित्या रमया सह राजते ॥१११॥
तद्लीखतीतिनाम्नेव पदी मे साऽभवेत्ततः।
अपरेणाश्पिं स्पेण किरीरस्वापिे भामिनी ॥११२॥
वतते नियकैखसे मोदते शंभुसेविका।
इत्येतत् कथितं क्षमि रहस्यं तेऽपमे विधौ ॥११३॥
देहदानं प्रकर्तव्यं लभ्यते चैन्नरायणः।
नारायणप्रदाता च छभ्यते मोक्षदः प्रभुः ॥११४॥
देहदानं विघातन्ये मोक्षाय सार्वकाटिकम् |
छन्यैयो सज्यते देहो युज्यतां परमासमना ॥११५॥
तदपणेन वै लक्ष्मि ल्क्नीतां ठमते सती |
पठनाच्टरृवणाच्राऽस्य थक्तिपुक्तिग॑तिभवेत् ॥११६॥
रह्यं॑परमं स्वेतत् कथितं. ते. पुराऽभवत् ।
ततश्चान्या स्पवव्यश्चापणं चक्ररासनाम् | ११७॥
नारायणेऽमवन् सायः कोट्दो वै शयुमागना; ।
मम॒ योशेन संखारं॑ तीता ब्रह्मपदं ययुः ॥११८॥
बह्पियाश्च ताः सर्वा ॒वर्तन्तेऽ्र तवाऽतः |
ब्रहमप्रियाु॒योगिन्धो भुक्तान्यो,. दित्यविग्रहः ॥११९॥
खयोगिनी ॥१०८॥
अपत्राभ्यो न दातन्यं ज्ञानमेतश्नरायणि।
धल्व च निन्दिकाम्यश्च न दातव्यं कदाचन ॥१२०॥
मोक्षार्थक्तसर्वस्वाम्यो दातव्यं दमं लिदम् ।
यस््राप्यं मघदं दिव्यं लभन्ते मामनुभिताः | ९२९॥
इतिश्रीरक्ष्मीनारायणीयसंहितायां व्रतीये द्वापरसन्ताने
गोदानमोकखदानविविधतताचाराप॑णफरनिरूपणे
ब्रह्मसस्या योगिन्या देहदाननिदरशानं मोक्षणं
चेत्यादिनिरूपगनामा दादश्चाषिक-
शततमोऽध्यायः ॥ ११२ ॥
श्रीपुरुषोत्तम उवाच--
श्ण नारायणीभरि । स्वं तपांसि विविधानि वै।
केवलानि तथा भक्तियुतानि प्रवदामि ते॥ १॥
यत्छृतेन मवेत् स्वगं पुण्यं च सप्पदोऽमल्मः ।
मक्तियुक्तेन तेनैव ठम्यते धम मेऽक्षरम् ॥ २।॥
ओदार्यं परमं परोक्तं तपो व्वयात्मके सदा |
धनं दद्ाद् वनं द्याद् ` णदं दयच्छुभाश्नयम् ॥ ३ ॥
कुरुं दयात् कणान् ददादौदायै दानमास्थितम् ।
उदारस्य भवेष्छोको. दानिनां घनदाधिकः॥ ४॥
भक्तियुक्तं महौदायै मम धामप्रदं भवेत् |
स्थण्डिले शयनं नित्यं तपः परमकं मतम् ॥ ५^॥
तस्य॒ फं महत् स्वगे प्रासादाः स्वर्ण्योभनाः |
शयनानि चः रम्याणि नायन्तेऽगरतदान्यपि | ६ ॥
प्वीरवर्कल्धारित्वं तपः परं प्रकथ्यते |
फं तस्य॒ भवेद् रम्यवासास्याभरणानि च ॥ ७ ॥
योगचित्तं तपे फलं विमानकानि वै।
यानानि तथा दिव्याः सिद्धयः स्वर्गवासिता ॥ ८ ॥
समितापस्तपः श्रेष्ठं फटं राव्यं दिवं भवेत्|
रसानां वजैनं श्रेष्ठं तपस्तस्य फलं शभम् ॥ ९ ॥
सौभाग्यं ह॒ भगेन्नायां चदं रसाऽभिपूरितम् ।
अनामिषं ततं श्रेष्ठ फलं वंशयुतादिकम् ॥१०॥
अवाक्दिरा वसेद् यश्च॒ तस्यन्द्रपदयुत्तम् ।
उदवासं ` वसेद् यश्च॒ चन्दरलोकोऽस्य॒सत्पखम् ॥१२१॥
वह्यचारी भवेद् यः स ब्रह्मलोकं प्रयाति वै।
प्यमासनमनं ष्व जल्माश्चयमित्यपि ॥१२॥
दचयादतिथये, यक्ञः पञ्चागोऽयं तपः परम् ।
एतानि भक्ति॒क्तानि ममाऽक्षररदानि बै ॥१३॥
ॐ द्वापरयुगसन्तानः % `
२६३५
च~
देवार्थे च गवे प॒ रुर्बथै वौरद्यायनम् ।
तपः प्राणप्रदानं तन्मोक्षदं स्वर्गदं परम् ॥श्५
मौनं बतं परं परोक्तं चाश््रोदः परमं तपः।
अनिन्दा चाऽतितण्डा चं तपः परमकं मतम् ॥१५॥
तेनाऽबिच्छिन्नगतिकश्चाशपको भवेद् दिवि।
उपवासस्तपः श्ेष्पमोगाः फर मतम्. ॥ १६॥
संयमेन त खीटेन दीरघायुत्रख्वान् मवेत् ।
सर्िसा च तपः ्रषटमेशव्याऽऽरोग्वूपदा ॥१७।
फठपूलाशनं चापि तपो राच्यप्रदं मतम्|
पर्णादस्य भवेत् स्वगं विधसाशी हरिं गजेत् ॥१८॥
प्रायोपवेधिनः स्याद्वै सर्वत्र सुखमुत्तमम् ।
शाकदः श्ाकवान् स्या मदोग्रानसमन्वितः | १९॥
गोप्रदो वेनुमान् स्याच्च त्रणादोऽसरतमाग् मवेत् ।
सानं त्रिषवणं शरष्ठतरं तपः फठं परम् ॥२०॥
दिव्याः च्ियो भवन्त्यस्य चरिकाटखायिनः किल ।
वाय्वाहारः तपः श्रेष्टे फं य्गफटं मवेत् ॥२९१॥
सत्यत्रतं तपः शरेष्ठे स्वगे रतान्वितं भवेत् ।
दीक्षा तपः शेष्ठतमं कुट ओष्ठतमं भवेत् ॥२२॥
जलाश्चनं तपः शष्ठ सदा खुधादनं फम् |
अचिदोधं तपः भरष्ट चाश्चिटोकं फटं मवेत् ॥२२॥
मन्धजापस्तपः श्रे राज्यं स्वर्गं चं मोक्षणम् ।
एकभुक्तं तं श्रेष्ठ स्वगोत्तमं एरु मतम् ॥२५॥
दीक्षोपवासः कमे तपः स्वर्मप्रदं मतम् |
समिषेकस्तपः श्रेष्ठं गुरुत्वापादकं दहि तत् ।॥२५॥
बाहस्पत्यं स विन्दति)
मानसं ठु चरन् धर्मं धर्म॑रोकं समच्ुते ।२६॥
तृष्णानाशस्तपः शष्ट सुखं वैकुण्टसरशम् ।
पूजनं च तपो नित्यं यायाद् गोलोकधाम सः |२७॥
पिता ऋ्ह्या प्रसूः प्रथ्वी गुर्॑द्य सनातनम्]
चयः सन्तोषिता येन स्वं तेन कृतं तपः ॥२८॥
स्वे धर्माः कृतास्तेन तान्यपि कृतानि च।
भक्तया युक्तानि चैतानि ममाऽऽ्चस्पदानि वै।॥२९
नार्या कृताः सर्वघर्माः पतियैया प्रसादितः)
पतिनाश्पे ता ध्मा येन पल्ली प्रतोषिता ॥३०॥
राक्ष स्वै कृता धर्मां येन अ्रजाः प्रतोषिताः।
प्रजाभिश्च छता धर्मां याभमिर्नगरयणोऽससितः।३१॥
हिंसकस्य वृथा मन्त्रो मखो व्रा दक्षिणः
विना मन्ध व्या द्रमः सप्यद्रीनं व्रतं रषा ॥६२॥
विद्याजैनं तपः शरेष्ठ
चथा
जथा
चथा
घुथा
मावं विना इथा सेवोपासितर्वर॑था हरिं बिना)
शीं विना च्रेथा धर्मौ ब्रथाऽस्तिस्वं सुखं विना ॥३३॥
साधुं विना बृथा दानं मकि विना ब्रधा जनिः
चथा हं विना लक्ष्मी विना मोक्षं चथा रतिः 1३५}
विना पत्रं बथा ज्ञानं जयं विना था रषः]
चथा सर्वं ॑विना सेदं कृष्णं चिना वरथाऽ्ज॑नम् ॥३५॥
सन्तं विना था वासः पृष्टिः प्रसू विना मृषा।
दृ्टिर्विना देवं चथा कर्णो विना कथाम् ॥३६॥
त्वक् श्रीदरेः स्पदौ त्रिना रूपवती ह्यपि ।
जिह्वा चिना द्रष्णप्रसादस्थरसादनम् ॥३७॥
वाक् कीत॑नं ष्णगुणानामन्तरा तथा |
वथा घाणें इरेर्गन्धं विना धीः स्मरणे विननो ॥३८॥
देदतखानि सर्वाणि निस्थ॑कानि मां बिना)
वटं व्यर्थं धृतिर्व्य॑र्थां यदो व्वर्थं च मां विना ॥३९॥
विद्या च वाग्मिता तक॑बुदधि्मतिश्च शेषी ।
व्यर्थं सवै विना चाराधनं श्रौपरमात्नः |॥४८०॥
षण्डे यद्वद् भवेन्नारी युवस्यपि त्च निष्फला ।
तथा स्वै निष्फलं वै षण्डे मया निराकृते ॥४१॥
मांषिनाच तथा ठ्श्ि | मम सन्तं विना चत्।
राच्यं स्पद्धं ङं मानं प्राणान्ते निष्फलयते ॥४२॥
श्रृणु रक्षि कथां पुरातनीं वैवतैभूभतः।
पूण ` तपसा राज्यमासशुद्रान्तमस्य यत् ॥४३॥
स्मृद्धमासीत् सममे वै सेकवक्रं हि शासनम् ।
ग्योमवार्ता्रहा दुताश्रासन् राज्येऽस्य चेतनाः ॥४४॥
शाकानि च . शास्त्राणि वैसर्गिकाणि चाऽभवन् |
तेजसां सुप्रवाहाश्च मास्कयथाऽमवन् सदा ॥४५॥
श्रावका व्योमदूताश्च र्स्य सव॑तोऽभवन् ।
ज्वुता जख्यनेष्वधोवादास्तयाऽभवन् ॥ ४६]
विमानान्यभर्वश्वाऽस्व खोकान्तर्मतान्यपि ।
सर्व॑ पुण्यप्रतापेन मानवे दैवमित्यपि ॥४७॥
तादात्म्यमिव वचापन्नं रस्ये तस्य तदाऽभवत् |
जडं वेतनरूपाव्यं कर्ण॑चारं सदाऽमक्त् ॥४८।
स्मृतिस्मराऽमवद्रष्टिस्पृतं च स्मृतिष्मरम् ।
स्परतिस्मराणि सध्यानि स्मृति्मराः . समृद्धयः ॥४९॥
स्मृतिरमरा योषरितश्च दाखा दास्यः स्म्रतिस्मरः।
उपतिष्ठन्ति भोग्यानि स्मृतिस्मणणि चास्य वै ॥५०॥
प्रतादशोऽभवत् सिद्धो वैवतो नाम भूपतिः।
राकी तस्यैकदा प्राह नाम्ना काङधयां उती ॥५१।
३३६
# श्रीरक्ष्मीनारायणसंहिता
प्य ष पप
राजन् यथेश्वस्ाऽऽस्ते भूतरेऽयास्मो मवान् |
तपसा चार्चितं सर्वे विष्णुनेव स्वया क्षितौ ॥५२॥
तथापि क्रैतदुगधाभं वतैते सारमन्तय।
उदधुतनवनीतं वै यथा इग्धे तथा लिदम् ॥५३॥
विना नारायणं कृष्णे किना सन्तं वृषं विना।
विना यत्त॑ विना दातं षिनाऽभ्यागतसकछृतिम् ॥५४॥
चिना भि दयेशापि निःसारं भासते मम)
तस्मान्नारायणं कृष्णं मन भक्तान् प्रसेवय ॥५५॥
आक्ममे्चडषे कृतवा यास्यस्येवं प्ररं पदम् ।
इत्युक्तः स तु भूनाथो मेने तैव प्रिथोदितम् ॥५६॥
स॒ सिषेधैव सर्वै तननास्तिक्येन पुनः युनः।
न देवो मानवः कृष्णः साधुर्वा कस्यचित् प्रदः ॥५७॥
तपसा दख्म्बते स्वं तदन्यत्त॒ मृषास्मकम् ।
तपतैव गमिष्वामि स्वगं स्वगोत्तमं पुनः॥५८॥
इदं स्वर्गं ॒क्षितावास्ते द्वितीयं तारकामयम् |
संरूप्स्यामि -तपरैव मा चिन्तां कुर् भामिनि ! ॥५९॥
इध्येवं मानभानेन भ्रान्तो नाऽगणयत् प्रियाम् ।
नास्तिक्येन चिरं कारं यापयामास राञ्यक्त् ॥६०॥
अथाऽश्युष्यस्य विगमे भुक्तपुण्ये द्यरोषिते।
नि्थैवौ निजदेदादे कार्पाशप्रणोदितः ॥६९॥
सहाया नाऽमवम्नस्य केचित् कालाद्धि रक्षणे ।
ग्रजा रायः पधानाश्च पुत्राः पुच्यः सहश ॥६२॥
तस्थुरेव विखोक्यैव शदन्तः यओोकसम्नुताः |
नास्तिकश्याऽस्य तत्के न देवा गुरवो न च ॥६३॥
नाऽञ्ययुः साधवश्ापि प्रेतं नेदं पखरह।
न र्पो नापि पुण्यं चन देव्यो नापि सद्रतिः ॥६४॥
मृतं नेतुं नाऽऽययुै भ्रष्टं राज्याच्च देहतः।
गतिरोधोऽमवत्तस्य किना पुण्यं प्रे स्ये ॥६५॥
नेन्दरियाऽधिष्ठितं सुक्ष्म शक्तं गन्द तदाऽमवत् ।
न॒ मनोऽर्हमतिप्राणा गन्तुं ष्व प्रभवोऽमवन् |॥६६॥
देानिरगत्य जडवत् सौधामरे स॒ स्थितोऽभवत् ।
प्रतौक्षते त्र पुण्यां पुण्ये धर्मं परेतकम् ॥६५॥
नास्तिकस्य न वै स्वर्गं नाऽयं छोकः कथं परः।
देवयानोऽस्य नैवाऽस्ति धू्रयानोऽपि नास्ति च ॥६८॥
अगरतिभ्ितो गला दुःखितं स्वममन्यत।
शशोच न॒ मया दत्तं जलाक्नं न मखः कृतः ॥६९॥
नोषकारः कतः क्वापि न सन्तशवाप्युपारिताः।
न॒ देवार्हणतनैवे्स्तवनादि कतं मया 1७०
अनाथा रक्षिता नैव तोषिता नापि भिष्लुकाः।
नाऽम्यागताः पूजिताश्च साष्व्यः सत्यो न सक्कृताः ॥७२॥
नं भमोदानं स्वर्णदानं मूदानं च इतं मथा।
सर्वद्धितंश्रवधाऽहं कृतवान्न कुत कितः ।७२॥
अद्य पुण्यविहीनस्य रतिर्मे नास्ति सर्वथा ।
नोपतिष्ठन्ति यानानि विमानानि ममापि वै॥७२॥
विद्यूतो नैव तिष्ठन्ति पूर्व॑या मम चामवन्।
शा्नाणि नोपविष्टन्वि चेतनानि यथाऽमवन् ॥७४॥
साम्राच्यददिः प्रा सत्ता उतेव तैव इष्यते।
गतं साकं स्थूलतचवेव्म॑णा सह॒ योगि तत् ॥७५॥
सृक्ष्मयोगि कतं नैव नायाति च सहायदम्।
छतं वै लम्यते सवं तपो मे ग्ययतां गतम् ॥७६॥
स्थूरं मतं नास्ति सूष्मं कारणं केवछं ठु यत् ।
निन्सामर्य वर्ततेऽ्य किं तेन मे गतिश्च का॥ज७्ा
ठ॒यौ नोपासितो देवः का गतिरमेऽय तिष्ठति।
न॒ चापि यमदूता मे दृष्टिपथं पतन्त्यपि ॥७८॥
येनाहं धर्मराजस्य पुरीं गच्छामि नोदितः।
नास्तिकस्य गतिर्नास्ति नास्त्वकतस्य सर्वथा ॥७९॥
सभगा वा विभिगा बा नैका नैवाऽपरा रतिः।
अद्यो प्रेतश्षसैरं मे माव्यं तदपि नास्ति वै ॥८०॥
वायुरूपं परिपूर्णं मूत्प्रेतात्मकं न च।
न॒चक्षुमं पूणैमत्र न कणौ न च जिष्िका ॥८१॥
न पादौ नापि हस्तौ च शक्तिहीनो भवामि ह।
मनोमाघ्र मवाम्यय सर्व॑सामर्ध्यवर्जितः ॥८२॥
यथा ` कलल्मावस्य गर्भस्थस्य तथा गतिः।
भानं मे निर्विंकल्पामं त्रापि मावनोज्ितम् ॥८२॥
स्वप्ने मे देनं दातुं वक्तु चापि न वा प्रमुः।
येन परस्यै कथयामि गत्यथ यु्यदानकम् ॥८५॥
अहो नास्ति गतिश्चाऽय सप्नाजो भूपतेमंम।
गतं स्वै छृतं नैव प्रतारणेन गृष्णता ॥८५॥
पल्या मे कथितं पूवं रमर नारायणे इस ।
ते स्मरामि प्रभं चाऽ्याऽधमोद्धारं सर तारयेत् ॥८६॥
इत्येवं मनसि त्वा निर्विक्स्पे दधार माम् ।
अनादिश्रीङ्ष्णनारायणं श्रीपुरुषोत्तमम् ॥८७॥
8 द्वापरयुगसन्तानः
२३३७
अ
यथा यया स दध्यौ मां तथां तथा तदान्तरः)
प्रकाशः समभूत्तस्य तत्र मयोदितं तदा ॥८८॥ .
अद्येन स्वरूपेण वथा व्योमभिरा तथा।
पुण्यं त्वया ङतं नैव कतं नैव तथाऽपरम् ॥८९॥
गतिस्तेन चर्द्धाते याप्या गतिश्च तेन वै।
तादक् पापं त्वया नैव कृतं याम्यगतिर्भ॑वेत् ॥९०॥
तस्माद् गर्म तव पल्याः पुनर्याया दहि देवरात् ।
तव॒ भ्राताऽनुजो राशी स्परत् युरो भविष्यसि ॥९१॥
करस्पशैन पत्रस्योत्पत्तियुंगानुसारिणी । .
भवत्येवेति ताहक् स्वं भव पुत्रोऽनुजस्य ह ॥९२॥
निजे ततः डृत्वा भजनं दानपूर्वकम् ।
मखान्. इता साधुपूजां परोपक्ृतिमुप्तमाम् ॥९३॥
गोदानं भूमिदानं च स्वर्णदानमनुत्तमम् ।
द्त्वा तवा व्रतान्येव जातिस्मरोऽथ वै चिरम् ॥९४॥
सुक्तवा भोगान् भजित्वा मां ततौ यास्यसि मोक्षणम् ।
याहि स्वप्ने तव पल्याष्तथा तवाऽनुजस्य च || ९५॥
कैवन्तेस्य ततः पत्रः कथयित्वा तथा भमव ।
प्टवमूक्त्वा विरराम गमवाणी
वैवक्तः शक्तियुग् भूत्वा रात्रौ स्वप्ने .जगाम हं |
अनुजाय तथा राशय तथ्यं न्यवेदयत् ततः ॥९७॥
कैवतेन करेणापि स्पृष्टा राज्ञी ऋतृत्तरा।
कारुधराऽमिधाना सा गर्भवती बभूव इह ॥९८॥
सुषुवे चापि कालेन सुतं जातिस्मर हि तम्
सोऽपि बाल्यादेव पञ्चे | भक्तिं चकार शाङ्कखिणः।९९॥
दानानि प्रददौ सर्वविधानि निजसुक्तये
मर्खौश्च कारयामाख तडागानि समन्ततः [१००॥
अनलसत्राणि रम्याणि प्रपास्थानानि सर्वशः
धर्मशाल वेदशाखाः कारयामास सर्वतः ॥१०१॥
गोभूहिरण्यदानानि ददौ कन्याप॑णानि च
ग्रहदानानि देवानामाख्यान् प्रचकार इ ॥१०२॥
मप रक्षि | मन्दिराणि स्वयामाख त्र च्च
सा्ुवासान् कारयित्वा सेवयामद्स चात्मना ॥१०३॥
एवं राघ्र समग्रं वै ततो भक्तियुतं श्चि,
संविधाय प्रभुक्तवा च भोगान्. बहुविधान् युखान् ॥१०४॥
संवर्त नाम राजर्षिभूता स्यक्त्वा वपुर्निजम् ।
यथौ चान्ते मम मत्तया धामाऽक्चरं परं पदम् ॥१०५॥
तस्माद् दानानि देयानि सेवनीयाश्च साधवः ।
पूजनीया देवताश्च मखाः कार्या यथाधनम् ।१०६॥
४३
तदाम्बरे ॥९६॥ "
पठटनाच्छरवणादस्य स्मरणात् करगात्तथा ।
युक्ति. सक्तिं दिव्यगति ठ्मते नाल सं्ययः ॥१०७॥
इतिश्रीरक्ष्मीनारायणीयसंदहिंतायां त्रतीये दवापरखन्ताने विविधः
तपसां फटानि, तान्येव भक्तियुक्तानि मोक्षदानि, वैवतं-
श्रृपस्य नास्तिक्येन गत्यभावे निजपल्थां देवरात् पुनर्जन्म;
तत आस्तिककर्मभिर्मत्तया च मोक्ष इत्यादिनिरूपण-
नामा जयोदशाधिकरततमोऽष्यायः ॥ १९३ ॥
श्रीपुरुषोत्तम उवाच--
श्रणु वत्वं शिवराीधि | साध्वाश्रयेण मोक्षणम् ।
साध्वाश्रचेण वै रक्षां जीवनं च तथा श्भम् ॥ १॥
आसीद् रोमपदो नाम प्शचपालो वनोत्तमे ।
अआओजस्वत्यास्तटे देशो सौराष्ट्र सिदसेषिते॥२॥
रोमपादः प्यवदवे वर्त॑ते धमंव्ितः।
न॒ स्नानं भजनं दानं करोति यहधम्य॑पि॥२॥
दुग्धदष्यन्नवन्यान्रैः प्राणयात्रां करोति च।
वन्यपद्यून् मारयित्वा मांसादनं करोत्यपि ॥ ४॥
अन्यसत्ताकमन्नादि दूरं गत्वा निशामुखे!
्े्ादिम्यश्वानयति चौर्य करोति वै स॒हुः॥५॥
एवमघमेमागंस्य पु्रोऽभमवद् दरपगमः।
ववृधे स युवा जातो महिषीपारकोऽभवत् | ६॥
पित्रा पाकं कदाचित् स ययौ घने पश्वतः।
पित्रा स्वासादितस्तत्र दरिणः सञ्चरन् वने ॥७॥
श्वभिः पित्रा कष्णमूणो निपातितो वनेऽन्तिके)
वृषगमोऽपि पित्रा युक् तुणै ययौ मृगं प्रति॥८॥
मृगस्य प्रियमाणस्य श्वमिर्विपाटितस्य इ।
क्रन्दमानस्य दुखं च पादानां मूमिषातनम्.॥ ९॥
वीक्ष्य दयापरो भूत्वा चासं परं जगाम सः।
कम्पं चाति. जगामापि तत्याज तं मृगं हि सः॥१०॥
जगहे न मृगं तच निसर्गदययाऽर्दितः।
नाडहं मांसं भक्षयिष्ये मारयिष्यामि न क्वचित् ॥१९॥
पापं चेहक् भरस्व प्राणानां व्याजनास्कम् ।
कः कुर्यादुदरस्याञ्यै मानवो निर्दयो यथा ॥१२॥
इत्येषे दयया युक्तस्तसयाज प्राणिर्हिसनम् ।
वृषेगमस्ततो यातः क्वचिद्र कार्तिके स्वयम् |१३॥
सोमनाथस्य तीर्थाय सस्नौ ददश रंकरम्।
यासकृतं च तत्पापे हराय सन्न्यवेदयत् ॥ १४
३३८
ॐ श्रीरक्ष्मीनारायणसं हिता ॐ
[णो ~ ॥ ररर ~ ~~)
पापे त्स्य विनष्टं च श॒द्धिरजता हृदोऽस्य च ।
साधवस्तच चायराता दृष्टस्तेन नतास्ततः ॥ १५॥
पूजिताः सेविताश्रैषां सत्संगश्च तस्तथा ।
ग्रासो मन्व मों श्रङ्कष्णनारायणो गति्म॑मः ॥१६॥
उर्स्वा मालका प्राप्ता मक्तिः माप्त दभाश्रया |
अनिवेद्य श्रीहस्ये मोक्तव्यं नं कदाचन ॥१७॥
साघठुसतीभ्यो दातव्यं दुग्धं द्धि श्रतं तथा|
सेवनीयाः साधक भजनीयो जनार्दनः ॥१८॥
एवे छ्ब्ध्वा स नियमान् निजण्रुपाययौ |
वतते सा तथरैवापि भजते श्रीनसयणम् ॥१९॥
उानवस्तन चायान्ति वषै स्ङरद् वचनान्तरे ।
सेवां छन्ष्वा प्रयान्त्येव भामान्तरं वनान्तरम् ॥२०॥
दृष्रंगमोऽपि चान्नस्य रोरकस्व ्रदानकम् |
पथसाश्चापि द्रश्च दानं करोति वै तदा ॥२१॥
एवं दानफलं पुर्वं बहवस्यातिव्यजायतः।
अथेवं प्रा्कालोऽस्य प्ता खद्युमुपागतः ॥२२॥
यमदूता; राख्रहस्ता आवयु्वै , सयंकराः । `
कोख वहुधा चरस्तो मारयन्तीति वै सहः ॥२२॥
मोचयन्छु च॒ मां केऽपि याम्येभयो बान्धवा मम । `
मम _ नादीखत्रव्यन्ति प्रहरन्ति च सुद ॥२४॥
स्वगन्दु जना मां वै मां गिषि। प्ररश्चय ।
पृ! मां रक्चय दीनं ` ताञ्यमानं यमानुगैः | २९५॥
इत्येवं कोशमानं तं पु उवाच रे पितः।
नारायणं प्रशं छृष्णे स्मर रश्वां करिष्यति ॥२६॥
जप मन्त्रं “ओं श्रीकृष्णनारायणो गति्म॑मः |
इत्येवं प्रददौ मन्नं पितरि लक्षि स पुत्रकः ॥२७॥
रेक्ण इरेकृषण कृष्णनारयायण .` ममो ।
इरे विष्णो दहरे स्वामिन् श्रीपते पुरुषोत्तमः ॥२८॥
एवं संकीर्तनं धके तावद् दूता मयं गताः ।
विखन्य _ पितरं तस्ुक्रैरे च जगदुर्मिथः ॥२९॥
अस्मद्धागो ह्ययं गोपः पुत्रेण ॒विप्रमोचितः।
मन्वे दत्वा दरेरस्मै भजनेन च पावितः ॥२३०॥
इव्येवं प्रवदन्त्येव यमदूता यदा तदा।
साधूनां मण्ड्टं तन यदच्छया समागतम् ॥२१॥
त्रः स्वागतसम्मानं प्रचकार च सत्वरम् ।
साधवो वौक्षय कालन्तं ददौ वारि ग्रसादजम् ॥३२॥
प्ति प्रपौ हरिस्तावत् समायातो गञस्थितः |
अनादिश्रीकृषणनारायणोऽहं स्वयमेव इ ॥२३॥
रोमपादं विनिष्कास्य देहाच्निन्ये प्ररं॑पदम्।
यतरोगेन साधूनां दर्शनं चान्तकाछिकम् ।२५॥
पिठजौतं मोक्षणं च दानफलं घुमक्तिदुक् ।
एवं॑लक्षिमि भक्तियोगाद् मक्तयोगात् क्षणान्तरे ॥३५॥
पापिनामपि मोक्षः स्वात् कार्थोऽतः सत्समागमः |
इषगमोऽपे देहान्ते मम॒ धामः गतौ ह्यनु ॥३६॥
श्य्णु त्वन्यां कथां लक्षि रक्षणं साघुसंगतः ।
आसीदेको महान् चौरो लप्रभंगोऽतिदारणः ॥२७॥
विंशतिचौरयुग् रात्रौ सदेरिदण्टति ग्रहान् ।
यषां श्रुतं महा्रव्यं तच्छद्रं चिन्तयत्यय ॥३८॥
मातऽ्नुकूकसमये चौय करोति दारुणम् ।
मारयित्वा ताडभित्वा मर्दयित्वा जनान् धनम् ॥३९॥
स्वणरूप्यमयं रनमयं हरति मोदते।
एवं वै वर्तमानस्यैकदा कायुवशाद् दिने ॥४०॥
राजसौधे स्वणैमूषानि्माता स्वणकारकः ।
चिरम दृष्टिपथे राजपथे तदा ॥४१॥
नम्रमगोऽपि तं दृष. सहर्षो सिख्तिः पथि।
ङशलं चापि पपरच्छो्ोगं पप्रच्छ वै ततः ॥४२॥
स्वर्णकारः समस्तं स्वं वृत्ान्तं प्राह तं निजम् ।
भ्य _ मासे द ` च्पतरभुषारचनकारयञ्त् ।॥४३॥
गच्छामि राजसौधं च यत्राऽऽते स्वर्णकोयिकम् ।
मौक्तिकानां सहश्चाभि रल्लानामयुतान्यपि ॥४५॥
यन कोरो भवन्त्येव तत्पाश्चै श्यममन्धिरे ।
सवर्णशिव्पाः स्वर्णकारः ङमंस्वाभरणानि वै ॥५५॥
नग्रभगस्ततः प्राह यदि ते सेचते वचः ।
कथयाऽन्तःप्रवेशस्य रात्िमा्गे व निजन् ॥४६॥
चोरयामि सुवर्णादि मागं दास्यामि तेऽपि च।
इध्युक्तः स्व्णकारो वै द्वामास तत्पथम् ॥४५७॥
स्थानं च निभखप्तिं चापि गु्षद्वाराणि यानि च।
उपयुक्तानि शस्ाणि द्टदेतीनदर्चयत् ॥४८।)
युक्तगुषहारिकरां वाऽदर्च॑यनिर्गमं तथा ।
ततो रान सखसा्थेन नग्रभंगो विवेश तम् ॥४९॥
सौधं धनं स्वणेरूप्यरदमोक्तिकरुतमम् ।
चोरयित्वा चाति रुसो इद्रावाऽखक्षितो अउकनैः ॥५०॥
दत्वा सर्य सदायेभ्योऽपेषयत्तान् बनान्तरे ।
भूगते तद् विनिक्षप्ठं समादिशद् दुतं निजान् ॥५१॥ -
स॒ त॒ धमापरनोदार्थं -गज्ञापानार्थ॑ुत्सुकः ।
शने््राहमे सूते बै यथौ श्ीनगराद् बदिः ॥५२॥
8 दापरर्युगसन्तानः
२३९
अ अ 1 ~ ~ (र
यत्राऽऽखम् साधवः दीवा गञ्ापानाऽग्रितापसाः ।
तत्न गत्वा ययाचे वै पाने तामाल्गाङ्जिकम् ॥५३।
नेमे भक्तया इतरिमया चकार दण्डवचथा |
निषसाद सखमीपे ख सुद्रामरुपायनं ददौ ॥प्न
साधवोऽपि यथा मक्त तथा मलाऽचुसेवकम् ।
ख्न्ध्वा सुद्र च पूजायां ददुस्तस्मै तमाल्कम् ॥५५॥
पपौ निद्रां छृतर्वोश्च प्रातः सूर्योदयं प्रति ।
जजागार ततस्तत्र तस्थौ माध्यन्दिनावधिः ॥५६॥
भोजनादि चकोरैव श्रमं चापनुदत्तथा।
साथचौराः समस्तास्ते गतै निक्षिप्य तद्धनम् ॥५७॥
ययुस्ते वनमार्गेण निज्मामं दि. योजनम् ।
ताबन्द्रपण्दे व्यक्तं जते चौर्य धनस्य॒तत्॥६८॥
पादचिकित्सकान् कत्वा चाग्रे रास्व॒ सैनिकाः
पौरान् मागयिुं प्रातर्तिर्गताः गसरघारिणः ।॥५९॥
श्रीनगराद्श्ववाराः सह पादचिकिच्छकैः |
वने गत्वा चणहुस्तान्. गच्छतः खेटकं निजम् ।†६०॥
ताडयामासुरत्यर्थं चानयामासुरेव तान् ।
छपे प्रति तथा कारागारे खरघुरुस्बणाय् ॥६१॥
अथ साधुप्रसगेन नम्रमंगस्वु रश्ितः।
रज्ेकगारिकश्चापि राजमेन ख्षितः ॥६२॥
सन्ये चौरा निगडेषु निष्िघा दण्डिता इताः।
श्रुल्वाभ्ये नप्रमगस्तु जीवनं साधुसंगतः ॥६३॥
निर्बाधे वै निजं मला साधूनप्राथवन्मुदा ।
साधुधमो मथा पाल्यो दीक्षा भ्रह्मा च साधवी ॥६५॥
साधुरेवा प्रकत्॑या साघुभैवामि वचाऽ्रतः।
वच्प्यहं निष्कपटं मे इत्यं साघुजनाप्रतः ॥६५॥
पवौ बहुविधं चाहं कृतवानस्मि वै सुहुः।
तदोषैश्च यथा मुक्तो भवामि ` ऊुरुतोऽनघाः ॥६६॥
शरणागतरक्ता्थ॑मुरताः साधवः सदा ।
तेषां प्रसंगत्याऽहै जीवाम्यन्ये पताः किर ॥६७॥
तस्माद्वेराग्यमासाव भजामि. , परमेश्वरम् ।
साधुसेवां करिष्येऽपि सखाधुभस्वा निरन्तस्म् ॥६८॥
इव्यर्थिताः साधवस्ते चिदभ्बशसयनादयः |
प्रायश्रित्तं कारयिता क्षा्यित्वाऽ्घसञ्यान् ॥६९॥
पवयित्वा नग्रभंगं- दीक्षं भागवतीं व्यधुः ।
सोऽपि पापविनिर्यु्तो नाम्ना सागवतायनः ॥७०।
भक्तोऽभपत् सदा साधुश्वाऽमजन्मां परेधरम् ]
साधसे परं कृता तीयं '्ाक्षरस्थीम् ॥७१॥
आकयौ कुंकुमवापीं मोक्षं य॒यौ सर्स्तटे।
इत्येवं कथितं रक्षि सा्ठुसंगेन रक्षणम् ७२
स्वा्मार्पणेन मोष्श्च मया तस्य तोऽ वै।
सथाऽन्यत्ते कथयामि कथानकं पुराभवम् ॥५७३॥
आसीत् पुरा महासाघुः श्कायनोऽतिधार्मिकः।
भजते मां सदा राचिदिमं शरीपससेश्वस्म् ॥७५॥
सपरिप्रहसरव॑स्वो दि्वासा मत्परायणः ।
आम्रबक्षवछे गसं . कुरूते भोजने फेः ॥७५॥
वन्यैः पतरर्दछैः कन्दैः कुसुभेर्वंहतेऽदनम् ।
कुकुमवापिकापूवै वने वरति सव॑दा ॥७६॥
यैत्यं तापं च सदते इष्टिं सहते शयुतृषाम् ।
नित्यं प्रदक्षिणं प्रातः स्नात्वा च कुरूते सरः ॥७७॥]
एवं मध्याहके मिक्चामेकमुक्तां करोति च।
साय मे कीर्तनं दिव्ये इता स्वापे करोति च ॥७८॥
मूर्तिं मेः त्वाश्नवृष्स्य स्तम्बे .चित्रमयीं सदा।
संरक्षति प्रपूज्यैनां ध्यायति हृदयेऽन्वहम् ॥७९॥
अआस्रवणं परं श्रेष्ठं॑ प्रियं चाऽस्य सदाऽमवत् ।
सोऽपि प्वाप्रफलन्येव निवेदयति मे ` हुः ॥८०॥
एवं वै. वक्तमानस्य चाग्नहक्षप्रपोषिणः।
एकदा दैवयोगेन . बने - बहिरव्यजायत ॥८२॥
वरणपुज्ञाः `‡ स्तम्बपुञ्ञाः प्न पुञ्ञास्तथौषधिः 1
उ्वदिता स्वाखया सर्वा वृक्षाश्च ञ्वल्ितास्तदा ॥८२॥
निजस्थानस्य नियतश्चाम्रोऽपि व्वलितस्तदा |
ततो वह्हिः समन्ताद्रै प्रजज्वाखाऽतिवेगतः ॥८३॥
वायुना प्रेसितस्तीक्छोः भयंकरोऽतिदारुणः |
साघुश्वात्यं स्थितो ध्यानेऽचिन्तयन्मां दरिं तदा }८५॥
मया स्वाकाशवाण्या वै बोधितः स॒ सुूमंहुः।
याहि दूरं विदयितान् चष्षान्. दग्धोऽत्र मा भव ॥८५॥
स प्वाह वाणीं तरैवाऽहं व्यक्तया यास्यामि चाश्नयान्]
थत्ाऽहं सर्वथा ` तेजं स्थानं च जीवनं -णहम् ॥८६॥
आश्रये च सुखं मक्ष प्राप्नोमि रतोह्त्जामि न।
इमे मे बन्धवाः स्वै पितरो वापि, बालख्काः।}८७)।
मतये वलिकाः सर्वसाः कथं चोत्छजामि वै।
नाऽहं कृतघ्नः स्वार्थश्च नाहं प्रापो ` भवामि च ॥८८॥
येषां ठैः घ॒ुज्ीवामि यच्छायायां वसामि च।
यद्रैः पोषणे वामि तौक्षयक्वा क्र. प्रयाम्यहम् ॥८९॥
नेमे बन्धनकर्तासे जडा विजातयस्त्विमे )
न: मे कुटम्िनः कि्वु कृततेवा दमे मम ॥९०॥
३४०
छ श्रीरक्ष्मीनारायणसंहिता
[र
ताहश्चान् सेवकान् नित्ये परोपकारशालिनः।
दिवानिशं सहार्योश्च मदाश्रयानिव स्थितान् ॥९१॥
सद्रणछालिनो वन्यान् कथं दग्ध्वा प्रयाम्यहम् |
दग्धो मवासि चाजेव नाहं यास्यामि चापरम् ॥९२॥
साधुश्वाऽ्ं तितिष्वश्च तितिक्ववो द्रुमा इमे।
साधवः सखाघुभूषाश्च तह्तयक्तवा न॒ त्रजाम्यतः ॥९२॥
यद्वा तद्रा मवत्वत्र भस्म वा जीवनं च वा|
सहयोगेन भाव्य वै शदपोष्येण साधुना |९४॥
इप्युक्त्वा नोचचाछापि मोष्तस्थौ वैर्यशेवधिः।
जह्यध्याता निषसाद यथा तथैव चास्थितः॥९५॥
दया स्नेदश्च साधूनां महानु धर्मो भवेत् सदा ।
समथमुपजीव्येमं स्यजेयं कक्षमद्य . वै ॥९६॥
नारायण हरे कृष्ण श्रीपते पुरषोत्तम ।
अनादिश्वी्ष्णनारायण रश्च दरुमानिमान्? ॥९७॥
इत्येवे श्रावयन् वाणीं साधुर्जनाप मानसे ।
मां ध्यात्वा च तदा प्रत्ययैकतानेन भावतः ॥९८]]
अथाऽमिरदहयामास पारश्वभागं दहि योगिनः।
पादौ रइस्ती जयां स्कन्धौ रोमाणि चम॑ सर्व॑तः ॥९९॥
तयापि मां मर्जस्तस्मात् स्थानाचनार नैव द!
अथाऽहं तं सत्यस्ाध्चुं सरणागतरशकम् ॥१००॥
देदायनादरधर्मं प्वात्मनिष्ठापरायणम् ।
भक्तं मे च विदं तं ज्ञात्वाऽबोचं षरं इणु ॥१०२१॥
प्रसन्नोऽस्मि विरागात्ते साधुर्मसमन्वितान् |
दयाधमंस्य॒बाहव्याद् भक्तेमे मानसे स्थितेः ॥१०२॥
वरं च्रणु समर्थोऽस्मि सोऽदं साक्चान्नरायणः।
यं स्वं विद्धम् ध्यायसि वै यदर्थं त्वं निवेदितः ॥१०२॥
अनादिभीक्कष्णनारायणः श्रीपुरुषोत्तमः |
सआन्रशेस्यं तव॒ दृत्तान्तके दष्टा प्रतोितः ॥१०४॥
वरं वृणीष्व साधो त्वं ददामि सर्व॑मिष्टकम् |
साधुश्च मनसा कतरे वृष्षस्य च वनस्य च ॥१०५॥
संभवं रससम्पन्नं ` यथद्धं॑ पराक् तथेव इ।
अहं चात्वा घटां मक्तिं तत्साघौ परसौख्यदाम् | १०६
श्रीतोऽदं वाऽमृतदएटया सिक्तवान् चाप्नमुत्तमम् ।
सर्वान् द्रुमान्. वद्िकाश्च कषेत्रं वनं समस्तकम् ॥१०७॥
सिक्तवाम् पीयूषटष्य्योऽजीवयं वनरुत्तमम् |
ततः फलानि पत्राणि शाखाः पुष्पाणि सर्वशः ॥१०८॥
वने पूर्वस्थतेश्वापि स्यृद्धानि वाऽमवन् पुनः ।
वहिः शान्ति गतः खवो भस्मापि तत्रे नास्ति च ॥१०९॥
स्वै -वहिङ्ृतं क्म लीनं मक्कृतिर्ट्रता ।
एवं दिव्यं वनं ष्वाग्नवणं जातं सरोऽन्तिके ।॥११०॥
भागवतायनं साधुं भक्तिमन्तं समाधितम्।
सर्वार्थसिद्धिमापत् तद्वनं तथा सतस्तव यः॥१११॥
सश्नितः स ख्मेत् चिद्धि साधुना कख्ितां श्चमाम् ।
साधुः सोऽयं भागवतायनो मे धाम्नि राजते ॥११२॥
सक्ति गतो दहि. कालेन कपया भजनेन मे।
पटना च्छरूवणादस्य य॒क्तिक्तिमवेत्तथा ॥११२॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने
साभ्वाश्रचेण रोमपादपश्चपालस्य मोक्षणं, नय्रमंमास्य-
चौरस्य साधुसमागमेन राज्मयाद् रक्षणम् , आम्रवण-
दृक्षादिनाम् बहिदग्धानां भागवतायनसाधुखद-
वासेन पुनसजीवनमित्यादिनिरूपणनामा
्वतर्दशाधिकद्यततमोऽध्यायः | ११४॥
श्रीनारायणीश्रीरुषाच--
अहं जाता बहुवारं दषटी वै भवता स ।
ख्षमीनारायणी भ्रीश्च भागेवी माधवी रमा॥१॥
छन्दा ष्व तख्खी दिवरा्तीध्ीः कमला प्रमा]
पद्या विद्यापरा पद्मावती शतसदखशः॥ २॥
मम॒ रूपाणि लोकेऽत्र विद्यन्ते श्रीहरे प्रभो)
जिकञासा मे समुखन्ना महारक्षमीः कदा कथम् ॥ ३॥
समुत्पन्ना च किनभ्नी प्रथ्व्यां कृष्णनरायण |
यद्यप्यहं विजानामि श्रं मे जननीं तव ॥५॥
महालक्ष्मीं चाऽथ गजाननं सुराष्केऽपराम् ।
प्वमत्कारपुरे जातां क्षीरोद्ागसेद्धवाम् ॥ ५॥
द्वितीयां तां विजानामि तथा महादिरष्मयीम् |
व्रतीवां तां विजानामि तदन्या यदि भूस्थिता ॥ ६॥
महाकायकरी चाऽस्स्ते चेत् तां म्यं प्रकीर्तय ।
यां श्रूत्वा सम्प्रदर्षामि यद्वलं च वचमक्कृतिभ् ॥ ७॥
श्रीपुरुषोत्तम उवाच--
शर्णु ल्ष्िमि कथयामि वर्तमानां ठु भूतठे।
प्मत्कारकरीं पूथ्यां महारुक्मीं ठ दक्षिणि॥८॥
काञ्चन्यां त॒ न्यां सा माता वै राजते सती।
पुरा शंभोमोहना्थं कामदेवः समाययौ | ९॥
कलसे दैवकार्याथं शंकरेण स भस्मितः।
चित्रकर्म गणो भस्म किञ्चिद् श्रत्वा त पुत्तर्म् ॥१०॥
8 द्वापरयुगसन्तानः
२४१
[~
रचयामास तत्रैवाऽष्वेशयामास जीवनम् ।
नाख्कश्चेतनः सोऽपि. ज्ञातो रोधरवानति ॥१९॥
: शतस्द्रीयपारी च पपाठ शेकरान्तिके।
शंुभूत्वा प्रसन्नस्तं वरार्थं प्राह वै तदा ॥१२॥
वरं व्त्रे स॒मे राज्यं त्रैलोक्ये स्याद्कण्टकम् ।
ग्रतियोद्धल्रशषखाणि ब्रथा भमबन्तु सर्वथा ॥१३॥
ममाऽखशख्मन्वाश्च मा भवन चथा कचित् ।
तथेवयाह तदा शंभुः राज्यमस्मै तथा ददौ ॥१४॥
घष्टिव॑सहसागि राज्यं भवत्वकण्टकम् ।
तशा वीक्ष स्वयं ब्रह्मा भण्डासुरेतिनामतः॥ १५॥
भण्डास्फोयो ह्यर्थं जात इति मघ्वा जगाद इ।
अथाञ्यं स्द्रभारस्य क्रोधानलात् प्रभर्वितः ॥१६॥
भरमोपन्नः पुनस्तस्माद् सद्रजो दानवोऽमवत् ।
ववृषे शीघ्रमेवाऽसौ शुक्रं समाष्वयत् गुरुम् ॥१७॥
मयं समाहयत् पूजां चक्रे तयोस्ततः पुनः ।
मयं तं हिसिनं प्राह पुरातनी पुरी ठ या॥१८॥
देव्यश्वराणां चास्ते तां मं पुनन॑वां कुर ।
तच्छ्रत्वा तु मयो गत्वा चक्रे नवे पुरं हि तत् ॥१९॥
यत्र॒ स्थित्वा छ दैत्येन तैखोक्यं शाघितं . पुरा ।
तत्राऽ्भिषिक्तः शुक्रेण दैतेयैः स मदाव्छेः ॥२०॥
श््ठमे परया स्मर्या तेजोमिश्च बअलादिभिः।
दिरण्यकश्चिपुर्यं॑वै किरीटं प्राक् दधार ह ॥२९१॥
किरीटं तं सजीवं ष्वाऽव्रिनाद्यं शुक्रधारितम् ।
दधौ भण्डश्ामरे द्रे सजीवे शक्तिशोभिते॥२२॥
न रोगोन च दुभ्लानि जायन्ते यन्निषेवणात् |
अातपत्ं दधौ यस्य छयास्थान् नाऽजकोटयः ॥२३॥
बाधन्ते न विनाशो न पराजयो न जायते।
विजयाख्यं धनुः शंखं रिपुप्धं भूषणानि च ॥२४॥
चिहाखनं तेजसं ष्वाऽक्षयशौयं ददौ कविः।
एवं राजा समाद्ृरतस्तस्याश्ौ व॒ महाबलाः ॥२५॥
ग्रघानाः ैन्यपूष्याश्चाऽमवन् बिरोकिगामिनः ।
इन्द्रशतुरमिनक्नो विदयुन्मारी विभीषणः ।२६॥
उग्रकर्मोग्रघन्दा च विजयः श्रतिपारगः ।
स्वं वै वेदशाखरजञाः कर्म॑काण्डपरायणाः | २७]
युद्धविशारदा मायाविशारदाः प्रतापिनः]
अथ दैत्ये वक्रि स॒ दश्चंसेन ससज ह ॥२८॥
वामसिन विषमं ख ससज दुषटशेखरम् ।
धूमिनी भगिनीं चापि कण्ठात् ससज भण्डकः ॥२९॥
सखुमोदिनी कुमृद्रती चिन्नांगी स॒न्दरी तथा।
ष्वतखो वनितास्तस्य दैस्यपुच्योऽर्पितास्तदा ॥३०॥
स्यन्दनस्तुरगा नागा विमानानि सदक्तशः।
सम्बभूवु्वितलोकाः दयक्राचार्यमतानुगाः ॥३१॥
मण्डो वभूव भक्तोऽसौ शंकरस्य सदैत्यकः।
गहे गे सद्रयज्ञास्तदा चाघन् समन्ततः ॥२२॥
ऋष्वो यर्जुषि सामानि तन्वाणि च प्रतिग्रहम् ।
प्रवत॑न्ते स्म॒ दैत्यानां समृदेऽपि तथाऽध्वरे ॥३३॥
तदा यज्ञेषु दैत्यानां बुयजुव्यमोजिनः।
प्रात्रम्याभुप्रवीर्याभ्यां प्रधानैश्च बकस्तथा ॥३४॥
दिशो जिगाय सर्वाश्च रेजे मदेन््रवत्तदा।
ब्रह्माण्डं खण्डयामास श्ौर्यवीरयससच्छितः ॥२५॥
बहुवारं देवताया मिर्थिता रणमूर्धनि ।
बरह्मविष्णुमदेयाद्ास्ते दष दीसतेजसम् ॥३६॥
पलायनपरा; स्वै स्वे स्वे धाम्नि सदाऽवसन् ।
केचित्पाताख्ग्भेषु केचिदम्बुधिवारिषु ॥३७॥
केचिद् दिगन्तकोणेषु केचित् कुज्ञेषु भूताम् ।
विरीना शशवित्रस्ता विचेरच्छन्नवेगप्रिणः ॥२८॥
पितृन् सिद्धान् साध्यदेवान् नागान् यज्ञान् दिगीश्वरान् ।
ब्रह्मणे पद्मनाभं च रुद्रं . वच्चिणमित्यपि ॥२९॥
मत्वा व्रेणयितान् सर्वाम् छोकान् भण्डः श्चास ह |
एवं राज्यं तवतो मण्डस्य जितकारिनः ॥४०॥
परटिवर्षसहस्लाणि व्यतीतानि ततः परम्|
दीयमाननखान् देवान् सम्प्रेक्ष्य कमखापतिः ॥४९॥
उग्रं भण्डार इन्दुं अेखोक्यं चापि रक्चितम् ।
ससजं सदसा मायां स्वात्मरूपं विमोदिनीम् ॥४२॥
निजसूप -ल्छ्िता सा भमूव परदेवता ।
महालक्ष्मीः स्वयं याऽस्ति कंभरा जननी मम ॥४३॥
पाशांङकुशधनबौगपरिष्तच॑जां 1
सा माता परमा शक्तिः परत्रह्मस्वरूपिणी ॥४५।]
या म्टावैष्णनी देस्यत्रातविख्यकारिणी ।
तामुवाच हरसमायां भण्डं दैत्यं निषूदय ॥५५॥
एवमाक्ञां समासाद्य सा ययाचेऽप्सरोगणम् |
हरिदंदावन्सरसः सापि विश्वाचिकादिमिः ॥५६॥
ययौ तूर्णं हिमगिरिं यत्रास्ते भण्डकासुरः।
त्न सा ठे मदाण्श्मीमूले च्तम्पकशाखिनः ।(५७॥
निवाखमकरोद् रम्यं गायन्तीं मधुरस्वरम् ।
श्रुता दैप्वश्चागतस्तां ययाचे मदनावुर ॥४८॥
३४२्
8 श्रीलक्ष्मीनारायणसंहिता
~ स~ 1 सर~~ ~ त्य पद
सापि हाबोस्तथा मावान् चेष्टा वार्वाशच म्लः |
कृत्वाऽहरद्धि दैत्यानां मनांसि मण्ठकस्य च ॥४९॥
विसरमरस्तदा मण्डो दैत्याः सायं श्रीरंकरम् ।
सन्ध्यां स्तोत्रं पूजनं च इद्धानां सेवनादिकम् ॥५०॥
विजहुस्ते यज्ञार्थं तथा शवे दयेमावहम् |
एवं शक्रं निजाचार्य विंसस्मद्थ पूजनम् ॥५१॥
इये देवी मोदित्वा सरोध दैत्यपुंगवान् ।
अमानत; शकः कोपितोऽभूत्तदा सुः ।५२॥
देत्यानाह न वै योग्या भवन्तो राज्यक्द्धये । `
पतन्द॒ परराज्यादै मदो बो या संक्षयम् ।॥५३॥
जडीभूतानखुश्च मायाङ्ृतान् विलोक्य चु।
इन्द्राद्याः. इतसन्नाहास्तपोऽथं यसनां ययुः ॥५४॥
मखमारंभयामासुरैष्णवं नलदं शमम् । .
नाराचण्या मदाल्कम्वाः पूजां चक्ूरहिं देवताः ॥५५॥
ग्रे तपि संस्थाना जपध्यानपरायणा |]
अनन्यमानसा स्क््मीः सावधाना बभूव सा ॥५६॥
बह्देषु व्यतीतेषु स्वयं शक्रः पुरोहितः!
दैत्यानाह मवतां वै विनाशाय सुरादयः ॥५७॥
यज्ञं ध्यानं. तपश्वापिं हुर्बन्तयमुनाते।
जातिमात्रं हि भवतां. हनिष्यति सुरादयः ॥५८॥
हरिः सर्वान्. भवद्क्षान् इनिष्यत्यचिरात् खल ।
तेनैव निमिता माया महारुध्मीखरूपिणी ॥५९॥
तस्यां मुग्धान् भवतश्च बीध्येन्द्राद्यास्तपन्ति वै।
गत्वा शीघं तत्र विध्नं समाचरत वै द्रुतम् ॥६०॥
श्रुता भण्डासुसयुक्ता दैत्या युद्धविशारदाः ।
यसुनातव्मासाद्य विच्नं ्क्रुमंहारणम् ॥६१॥
तपोविध्नकरान् दैत्यान् वीक्ष्य भमक्तार्थकारिणी |
महार्द्मीरकयदे महाप्राकारमुञज्वलम् ॥६२॥
अलध्यं दानवैदैेरिनद्रपस्थाभिधं दृट् ।
तं दृष्टा भण्डकश्चापि विषण्णः स्वपुरं यथौ ॥६२॥
श्रतवर्मां॒ सखा मण्डं प्राह राजन् वचः श्रणु ।
षष्टिवषंसदलाणां राव्यं तव॒ दिंवापितम् ॥६४॥
ततोऽन्तस्तवं राज्यस्य कालोऽयं शिवनोदितः ।
अशक्यप्रतिकार्योऽयं तस्मात् कालं प्रयाप्य ॥६५॥
काले ठु मोगः कत॑व्यः काले निद्तिर्तमा |
इत्युपदेलं संश्रूवा षिरेमे भण्डकामुरः ॥६६॥
देवता .इन्द्रमस्ये वै विशे वनविस्तरे।
कण्डं सखुयोग्यविस्तारं कृत्वा वहि निधाय च ॥६७॥
ला टटा प्रतिं वै महालक्ष्मीं प्रपूज्य च।
परितो हवनं चकरुः प्रीय व्व भिया इरेः ॥६८॥
ब्रह्मभूता भविष्यामो मोद्यामो वा त्रिविष्टपम् ।
इस्येव हवनं ‰ चनरस्तावत् प्रादुर्बभूव ह ॥६९॥
पवक्राकारं -महन्तेनस्तन्मष्ये पारयेश्वी |
जगन्माता जीवदात्री ` नारायणी परेशवरी ॥७०॥
व्यूहतेजोमयी बह्मानन्दिनी हरिसुन्दरी ।
पार्शकुरोश्ुकोदण्डपश्ममाला लसत्करा ॥७१॥
व्रा तां सुमुहुदेवः प्रणेस्विगतञ्वराः।
वष्टूदः श्रीमहाण्क्ष्मी ल्दितां वैष्णवीं प्रसूम् ॥७२॥
जय॒ लक्षि जगन्मातर्जय लक्षि पराखरे।
जय॒ कल्याणनिख्ये जय ` सर्वकलखलिके ॥७३।
जय ॒ब्राहि महालक्षमि बरह्यास्मिके प्रासिकते।
जय नारायणि शन्ते जयः श्रीरछिति रमे ॥७५॥
जय श्रीविज्ये ` देवीश्वरि श्रीदे जयर्दिदे।
नमः सहखशौषये सहखाननरोचने ॥७५॥
नमः सहख्स्तान्जपादपंकजशोमिते } `
अणोरणुतरे क्षमि महतोऽपि मदीयसि ।७६॥
अतलं ते स्प्रृतौ पादौ वितलं जानुनी तव।
स्ातरं ` करिति च कुस्ते एथिवौ मत। ॥७७॥
हदयं युवः खस्तेऽस्तु मुखं सत्यं दिगो मतम् ।
दशश््राकंदहना ददिः कर्णां यजाः सुराः ॥७८॥
मस्तस्छ _ तवेच्छवासा -वाचस्ते श्रुतयो मताः|
क्रीडा ते टोकस्वना सखा ते परमेश्वरः ॥५९॥
मआहारस्ते सदानन्दो वाचस्ते हृदथे दरः।
दृद्यादस्यस्वरूपाणि सूपराणि युबनानि ते॥८०॥
रियेरुहा षनास्ते वै तारकाः कुसुमानि ते।
धर्मा्ा ` बाहवस्ते. च कालय देतयस्तव ॥८१ ॥
यमाश्च नियमाश्चापि करपादनखास्तव ।
स्तनौ सखाहास्वधाकारौ सवंज्ीवनदुग्धदौ ॥८२॥
पणायामस्तव श्वासो _ रसना. ते सरखती |
मही्डास्तेऽङ्गखटाः प्रमातं वसनं तव ॥८३॥
आदौ द्या भम॑पली पउसर्जं॑निखिखाः प्रजाः]
हस्या त्वं व्यापिनी लक्षमी्मोहिनी लवं तथा परा ॥८४॥
इदानीं च्यसे ब्राह्मी नारायमी प्रि्रकरी |
नमस्तस्ये महालक्ष्यै ; गजयुख्यै नमो नमः ॥८५॥
स्वरत्तयै स्वंधान्ये ` महार्थे नमो नमः ॥
या ससजं॑विराजं च. ततोऽजजं विष्णुमीश्रम् ॥८६॥
४ द्वापरयुगसन्तानः % - ३४
[2
स्द्रत्था सुरा््योश्च तस्ये लक्ष्ये नमो नमः
्रिगुणयै निर्गुणरै इर्य ते नमो नमः ॥८७॥।
यन्वतन्बानिकयि ते जगन्मात्रे नमो नमः|
वागिभूत्यै रुरुतन्व्यै महारक्ष्यै नमो नमः ॥८८्।
कंमरोथै स््वविद्राभरयै ते नमो नमः।
जयारुङितापाश्चलयीसमाततन्वे नमो नमः ॥८९
पश्चावतीरमादंसीस॒ुणाऽऽश्िये नमः)
नमः स्वता प्रन्नैवं छन्दयामास सद्रैरः ॥९०॥
देवाः प्राहुश्च ष्टा चेद् भमण्डासुरं विनाश्य)
दुर्धरं जीवितं सौख्यं देहि ते शरणार्थिनः ॥९२॥
महालक्ष्मीः समुवाच मृदिताः सन्तु निर्मयाः।
भण्डासुरं नाश्यिष्ये छडिताऽ्हं मदाखती ॥९२॥
स्तावका मे भविष्यन्ति श्रीयद्ोधर्मसंमृताः।
विद्याविनयसम्मन्ना निरोग दीर्घजीविनः ॥९२॥
पुत्रमित्रकख्त्ाल्या भविष्यन्ति सुसम्पदः |
इतिलन्धवरा देवाः स्रं चकरुः ्पूर्णैकम् ॥९४॥
अथ सा रुषिता स्श्मीरवरमालं करौत्थिताम् |
अनादिश्चीमहाविष्णुष्वरूपाय प्रास्मने ॥९५॥
ततैव पश्यतां सक्छुराणी वचार्पयद् गके।
देवदुन्दुभयो नेदुजपशब्दास्तदाऽभवन् ॥९६॥
मीतयश्चाऽभर्वेस्तत्राऽन्सश्चां खुस्योषिताम् । `
नरतश्ाप्रसश्च जगुर्गान्धर्वसत्तमाः ॥९७॥
कषयः स्तवनं चक्रराद्ीर्वादपरायणाः
साधवो नमनं चक्रुः सेवां चक्रुश्च पादाः ॥९८]
कक्षम्याद्याः पूजनं ष्वकरदम्पत्योश्वेनद्रपस्थके 1
यौतकानि ददुश्चापि सूत्रणानि धनानि च ॥९९॥
रानि विविधान्येव दम्पती्यां सुरादयः ।
भोजनानि व्यधुस्तत्र विवाहान्ते सुरादयः ॥१००॥
अथ ब्रह्मा. प्रजगाद मण्डासुरक्षयाय व॒।
महार्षी ल्हिताख्यां परब्रह्महरिं तथा ॥१०२१॥
धर्मस्य: रक्षणार्थाय देवानां रक्षणाय च।
तदा तूर्णं महारक्मीनारायणाक्या तदा ॥१०२॥
सस्मार ॒दिव्यदेतीश्च वचक्रादीन् दिव्यविग्रहान्।
आययुमूर्विमन्तस्ते तस्थुश्च परतो हरेः ॥१०३॥
जग्राह तान् महालक्ष्मीः सव॑कामाक्षिणी सती]
सर्वकामपरदस्य श्रीनारायणस्य पवाज्ञया ॥१०४॥
सवेदेवान् सहा्योश्राऽश्यनारायभान्ितान् ।
नीत्वा दैत्या्ाशयितं ग्रतस्ये जयवर्धिता | १०५॥
सैन्यानि पाषदानां च॒ गणानां सदां त्ंथा
देवीनां चापि खिद्धानां नि्॑युः खजदेतयः ॥१०६॥
सहखशो गवाश्वाश्च विहः शादुंखकाः खाः
चृषमाः दारभाश्चापि हंसाश्च गरुडस्तथा ।१०७॥
विमानानि सहस्रणि यानानि च सथास्तथा
सायुधाः कल्पजाद्ेनद्रपस्थाद् विनिययुस्तदा ॥१०८॥
महालक्षमीमहाैन्यं श्रीलक्नीकमलान्वितम्
दुर्गसतीमहाष्वण्डीदेवीकोटिसमन्वितम् | १०९॥
दिव्य वचाऽव्याहतगति निर्थयौ खम्बरेण तत् ।
दिन्याऽखरस्मन्त्राचैरवर्धितं रक्षितं तथा ॥११०॥
गगन सव्यलोकान्तं शब्दितं सैन्यगजनैः।
स्वै नारोवणाश्वे्ाः श्रुता तूर्णं समाययुः ॥११६॥
इतिश्रील्कषमीनारायणीयसंदहितायां व्रतीये, द्वापर्सन्ताने
कामदेवमस्मत उयन्नस्य मण्डासुरस्य नाशार्थनिन््र- . `
प्रस्थाऽऽगतदेवानां मखे प्रादुर्मुतल्लितःमहा्श्पी-
सेन्यसन्नाहादिनिरूपणनामा पञ्चदश्ाधिक-
राततमोऽध्यावः | १९५ ॥
श्रीपुशूषोत्तम उबाच--
शरण त्वं शिवराक्चीधि ततः द्ैय्यानि योषिताम् ।
मातृणां दिष्देदानां रेजिरे ष विनिर्ययुः ॥१॥
महाल्क्ष्मीस्तथा लक्ष्मीः सरस्वती प्व दारदा।
दुर्गा रङ्गा यमीरेवा राधारमा च प््निनी॥२॥
कमला श्रीः पाद्व्रती रसमा माणिक्छी मञ्च ।
सुखदा कंमरसालक्ष्मीः सन्तुष्टा विजया जया ॥३॥
सुपर्णा माधवी दसौ भार्गवी सगुणा ` सती।
नासयणी वासुदेवी हरिणी च दिरप्मयी ॥४॥
ार्दूख्वाहना मत्ता गजानना च इंसिनी।
विशा मूतिः भिगदछक्षी कामाक्षी वमा दया ॥५॥
काष्णीं च्न्दा वैष्णवी च व्योष्री कामटुघाऽनघा |
भूर््ौधरिणी धात्री च मारी करिणी कतिः ॥ ६॥
ब्राह्मी सैन्री रेवती वच ` मादश्वरी कृमारिका।
श्यक्री सौरी नेक्रती च सौम्या रिखण्डिनी सिधा ।७॥
वाराद्धी' नारसिंही च वला रक्ता नन्दिनी ।
शकुनी रेवती काली जयन्ती चादितिंस्तथा ॥८॥
इ्यामा विनायकी. सिद्धिः छद्धिश्च विनता स्वधा ।
उषा स्वाहा वषट्कारा स्येष्ठाल्ष्मीश्च सक्तिका ॥ ९॥
२४४
र श्रीरक्ष्मीनारायणसंहिता
अ ~ ~ ~ -- -- |
माया रतिर्मगखा चाघ्मृता षष्टिश्च मानसा।
शान्तिरेकादशौ दैमी चो्जैत्का पुरुषोत्तम ॥१०
एताः खर्वा हि वेष्णव्यो मूर्धन्या योद्धनाशिकाः |
तथाऽपराश्च शक्यो कातरो निर्ययू रणे ॥११॥
शांकरी मालिनी चण्डी, वायन्या दूतिका खगा !
च्वाशरण्डा च दातानन्दा चल्च्छिखा सुपिच्छला ॥१२॥
बला म्वातिवखा मातृनन्दां नन्द्ाऽपराजिता।
महाकारी भेरवी च करारी च गणी तथा ॥१३॥
खर्युमरी महामारी दिति्धेयोदरी दनुः)
उदकी कर्णमोटी च वश्रहस्ता कपाछिका ॥१५॥
पिशाची राक्षसी खेटा भृष्यष्डी रंगदी तथा।
धूम्रा कराछिनी चैकवीरोदुम्बरी कुष्टी ॥१५॥
केकरी प्रेतयाना च क्रौची शैव्युखी सुखी)
कपर्दिनी कामरूष यरेचना केिनी तथा ॥१६॥]
दष्राोल्कामुखी धू्ररिखा श्षवेखा प्रकम्पिनी |
सर्पकरणीं विशोका च निकुमा बगलामुखी ॥१७।॥
माकरी कच्छपौ चित्रा कोणा च लंगलवती |
अयोमुली कऋोघना चाशनी हूंकारिणी तथा ॥१८॥
महादेवी प्द्रसटा कात्यायनी कराडिनी।
गौरी सकर्षिणी देवी प्रख्यौ भूतडामरी ॥१९॥
खष्टिगभां महामाया खरीयारी तच पाशिनी ।
एताश्चान्यास्तमोभूषा स्द्राण्यो मिय॑युमृे ॥२०॥
मथ स्वाः पारमेष्टयो ब्रह्माण्यश्चापि निर्ययुः ।
संकरान्तयः शुसिद्धान्यः सिद्धवः ब्रह्मसारसाः ॥२९१॥
दण्डनाथा सन्व्रनाथा धूमोर्णा मन्वनायिका।
द्यामखा यन्निणी घनश्यामा संगीतथोगिनी ॥२२॥
त्रिपुरा चक्रनाथा च साभ्राजी वच्क्रवर्तिनी।
महाविद्याऽऽप्नायनाथा वैदिकी सिपगास्तथा ॥२६॥
ब्राह्यी सादेश्वरी चैव कौमारी वैष्णदी तथा|
वाराद्ी चैव माहेन्द्री चण्डिका श्योणविग्रहा ॥२५॥
क्षोभिणी द्राविणी वचाकर्षिणी व्ंकरी तथा।
उन्मादिनी खेचरा च यष्टिमंहाङ््ला तथा ॥२५॥
सर्ववीजाधिवाखिन्यश्वान्यास्तच्वादिशक्तयः शि
कोटयंदाऽम्नसंख्याका निथ॑यु्यदटुरमदा; ॥२६॥
मा्ाकर्षणिका देव्यित्ताकर्षणिकास्तथा |
मत्माकर्षणिकाश्चापि शरीराकर्षिकास्तथा ॥२७॥
` अनंगखेखा स्व॑कंमणा शरत्युप्रदायिनी |
सर्वन्यापि्टरा रश्चानाम्नी रहस्ययोगिनी ॥२८॥
विनी जविनी वहिबाघिनी ुख्खन्दरी।
शोषिणी च रतिः प्रीतिः कान्तिः शान्तिश्च दुष्टिका ॥२९॥
पुष्टिः शरद्धा च भूः प्रमाथिनी च नागबीथिका।
मातंगी सिद्धलक्ष्मी दुर्गाऽम्बा पोत्रिणी तथा ॥२३०॥
यक्षिणी शंखिनी चापि लाकिनी हाकिनी तथां।
शाकिनी डाकिनी धाठुनाथा वार्तालिकाऽन्धिनी ॥३१॥
एता अन्या अबुदान्जाः शक्तयो निर्ययुपधे ।
अयेन्द्रोऽप्सरखश्वापि साध्याश्च विश्वदेवताः ॥३२॥
विश्वकमौ मयोऽग्निश्च र्द्रा पिदाचकास्वथा।
राक्षसाश्चापि गन्धर्वा मिश्च किन्नरास्तथा ॥३३॥
विद्याध्राश्चापि गोविन्दो
बरक्चाऽशचिपुत्रौ गणकां
नागाश्च भूषुराश्चापि
भगवान् कमखप्रतिः |
धन्वन्तरिश्च वासुकिः ॥२३४॥
पुरोदिताश्च नियैयुः ।
तदा मृदगमुरजाः पटहोऽतुङुटीगणा; ॥३५॥
सेका ` कष्ट रान्या इृइका दुड्ड्का षराः ।
आनकाः परणवाश्वापि गेुखाशार्धचन्दिकाः ॥२६॥
यवमध्या मर्द॑रुश्च डिषण्डिमा ्ल्॑रास्तथा |
वरीताश्चोद्धकाश्वापि वह्ृष्डा बर॑रस्तया ॥३७॥
हकास भेस्यक्रापि दध्वनुः समरोद्यम ।
सर्वाऽ्रोषांखशकनैश्च दहेतिभिर्मन्नरकोटिमिः ॥३८॥
सष्टिताः सर्व॑योद्ध्॑शध रथवाजिगजादिभिः।
महायानविमनिश्वाययुर्मण्डासुरस्यलीम् ॥२३९॥
अम्वरं सेन्यसम्ब्यापं युद्धघोषसमन्वितम् ।
वीक्ष्याऽघुरास्तदा मेयुरुडितागमसंभरमात् ॥४०॥
तदाऽ्सुराभोममवन्नरीष्टानि पदे पदे ]
अकाल इव निर्भिन्ना भित्तयो दैत्यपत्तने ॥४२१।
घूणैमानाः पतन्ति स्म महोर्का गगनस्यल्मत् ।
भूकम्पो ह्त्कम्पनानि तदाऽभवय् पुनः पुनः ॥४२॥
ष्वजञाभ्रवर्तिन; कंका गृध्रा बकाः खगास्तथा।
आदित्यमण्डले चक्रं नाखसुष्वकमास च ।४३॥
वामांगानि नराणां नारणां दक्चागभूमथः।
स्फुरितान्यमर्थ॑स्तच ददेयन्ते केतवोऽम्बरे [४४॥
दैत्यस्ीणां च विभ्रष्टा अकाठे मूषणखजः।
दूरप॑णानां वर्मणां च ध्वजानां खद्धसम्पदाम् ॥५५॥
मणीनामम्बराणां म्व मालिन्यमभवत्तदा ।
अपतन् वेदिमष्येषु चिन्दवः शोणिताम्भसाम् ॥(४६॥
उत्पातान् वीक्ष्य सन्त्रस्ता दैत्याः प्राहु भण्डकम् ।
मण्डोऽपि ` क्रोधमापन्नशाहूय मन्त्रिणौ तदा ॥४७॥
¢ द्वापरयुगसन्तानः
३४५
31
मन्वणां शीघं
विद्यश्च विषगश्च
सभायां वक्रे युद्धावलम्बिनीम् |
मन्धिणो इद्धिदायिनौ ॥५८॥
तथा सामन्तदेष्येन्द्रा आा्ञाथै समुपागताः ।
वोचत विश्ुक्रश्च सवषां श्रण्वतां तदा ॥४९॥
सुराया छन्धकालश्वाऽ्खाक्चुः ली वबलगर्विताम् |
सजीकृत्य च तां देवास्तथा साकं समागताः ॥५०॥
अस्मान् जेतुं समायाता इया कष्टं विधिनोदितम् ।
अचला जेष्तेऽस्मोशवेत् परिहासाय तद् मवेत् ॥॥५१॥
अस्माकं विजयायाञ्य | खीजातिरमिधावति।
यथपि खी मकेच्छतुरहन्तव्या विञिगौघुमिः |॥५२॥
सकन्वग्रहमाक्रष्य साऽऽनेत्यां सदासिका ।
तवैव चेयिकाभावं सा दुष्टा संश्रयिष्यति ॥५२॥
एवमुक्तवा स भण्डध्य क्रोधं तत्र व्यवीन्रधत् 1
विर्षगश्च ततः प्राह दुद्धियुक्तं सुखावहम् ॥५४॥
सवै व्िचाय॑कर्तव्यं विवेकः परमा गतिः|
अषिवेकेन यत्कार्यं विनाश्चायोपपदते ॥५५॥
ग्रैर्जा.ऽबरले कये जयसिद्धिममीप्ता ।
तिरय॑गित्यपि नारीति कुद्रा चे्यपि राजभिः ॥५६॥
नाऽवज्ञा वैरिणां कार्या शक्तिः सर्वत्र विद्यते|
शक्तिरेव दहि सर्वत्र कारणं विजयभियः ॥५७॥
केयं प्व कवलम किंसदहायिकेति विचार्यताम् ।
्रतवैवं ठु तिषंगस्य मण्डः प्राह रुषान्वितम् ॥५८॥
अरे विद्वन् मतिं स्यक्त्वा किमेवं शंकसे ल्ियम् ।
छलितेयं मथा चरला वल्विवर्चिता ॥५९॥
पायया लीकद्म्बं सा कृत्वोत्पाद्य समागता।
नास्ति भयंदहिमे तस्या धरृलाऽऽनयन्तु मां प्रति ॥६०॥
वेलोक्याऽऽल्विमदहिमा भण्डः कैन विजीयते ।
मथा प्रदण्डिता देवाः श्वसितं प्रभवोऽपि न ॥६१॥
पातारेऽन्धौ महरेषु प्रच्छन्नास्ते वसन्ति वै।
न॒ जानन्ति छखियो मूढा बृथा कद्पितखाहसा ॥६२॥
विनारामनुधाबन्ति ह्यकार्थक्रतदर्पिकाः ।
अथवा ताः पुरस्कृत्य यचागच्छम्ति नाकिनः ॥६३॥
स्वै संभूय रशेभ्वाच्यास्तान् सप्पेष्टुमहं क्षमः।
मङ्कश्च कुरण्ड्च करटको बखदहकः | ६४}
विकटः कक॑टकश्च हुम्बको इल्मद्डचः ।
ककः कुक्कछुर्ापि कमणो घोषकस्तथा 1६५
शिराख्कः कूपक्श ख्डुनो मारकस्तथा।
विचेणश्च परूषश्च द्रघणः को्छरस्तथा ।॥६६॥
४
` सुकरारोदिणो
दासेरो मूषको महाण्डश्च कुभाण्डकस्तथा |
एते दैत्या हिरण्याक्षषिरण्यकरिपुमभाः ॥६५७॥
तेषामग्रे सहखाक्षौदिष्यः स्यु्भ॑स्मशेषिताः |
मायाविलसा नार्यास्वि हास्याः समरसीमनि ॥६८॥
तस्मात्तां केशपारोन धृसवाऽऽनयन्ु मां प्रति।
अन्याः सर्वाश गहन यथाप्रास्तां निजां निजाम् ॥॥६९॥
कुटिल्मक्चो्तिष्ठ सैन्यं सन्नाह्य समन्ततः |
इप्याभाष्य ष्वमूनाथं सहसखत्रितयाधिपम् ।॥७०॥
कुरिखाक्षं महास्वं मण्डशवान्त्पुरं ययौ;
ततः सजाः किलाऽऽरयावाः समनह्यन्त दानवाः ॥७१॥
पद्िदरमु्रापि भिदैरेथिण्डिपाल्कैः ।
दुहणेश्च मृचचण्डीभिः कुर्सरेरपि ॥५७२॥
गदाभिश्च खत्नीमिखिशिसैविंरिखैरपि ।
अर्धक्रै्महाष्वकरैधनु्भिः शा्ङ्खघन्विमिः ॥७३॥
दण्डैः कषेपणिकाशसैरवज्रवाणिरहषदर; ।
कटाः फणिदन्धैश्च शेरे खण्डलेस्तथा ।७५
पाशाऽध्युवैगदामभिश्च बहिगोलेश्च खज्गकैः ।
एवंविधैरायुधेस्ते सजा दैत्या विनिर्ययुः ॥७५॥
सक्नद्धनिजहस्ताग्रा वर्मिता दैस्यकोटयः ।
अश्वारोहा गजारोह्य गर्द॑भारोदिणस्तथा ॥७६॥
उष्रारोदय ठकारोदाः श्चनकारोषिणस्तथा |
काकारोद्ास्तथा ग्रासा व्याघादिरोहिणः।॥७७॥
सिहारोहा शरभस्था गन्डकारोहिणस्तथा ।
व्यराखरोहिणः प्रेतवाहनाः ॥५७८॥
प्रचेरछितां ग्रति।
ऊुटिखं सेन्यम्तारं दुमद चापि दानवम् ॥७९॥
दश्ाऽश्लौहिणिकायुक्तं प्राहिणोह्छछ्तां प्रति।
ऊुष्खक्षस्ताखजंघस्तालघुजस्ताककटिः ॥८०॥
एते मण्डपुरस्यैव रर्र्गोपुराणि वै।
चत्वारिंशदश्चौहिणिकानिितास्तस्थुख्वणाः ॥८९१॥
एकोऽश्नौहिणिकां नेजमन्दिरस्याऽभितोऽकरोत् ।
विश्चकरः ब्रेषयामास दूतं ठ॒ कपिशीर्षकम् ॥८२॥
मण्डासुराज्ञया तूण सोऽपि गत्वा न्यवेदयत्
पलली मण्डमहाराज्स्यैव भव यरोभने ॥८३॥
अन्यथा ते वधो भादी यथेष्ठं कुर भामिति।
श्रत्वाऽऽह च महार्थाः सखी दुर्गां हरप्रिया ॥८४॥
मण्डतां जहि निष्ट पातारं यादि सत्वरम्
अन्यथा तव नादोऽत्र नारीकृतो भविष्यति ॥८५॥
यानविमानगाश्चापि
३४६
% श्रीखक्ष्मीनारायणसं हिता $
7 ल य~ ~ 1 ~ |
दूतश्नाऽञ्् यथाथै तद् मष्टाय सोऽपि सत्वरम्
वि्यक्रत्य श्रृण्वतो वै जगादाञ्थ च रोषवान् ॥८६॥
भण्डासुरस्तत अआक्ञां वकार योधनाय तान्|
सेनापतीन् समस्तौश्च दैत्यान् रणप्रहर्षितान् ॥८७॥
कृतवा किककिलारावं मरस्तच सदाः
रटितासेन्यमभितो निपेवुर्युददुम॑दाः ॥८८॥
मारयध्वं धातवध्वं दि चकर
दोधूवमनिरसिभिरनिपेवुः खीमहाऽ्गवे ॥८९॥
दव्यश्चापि तदोदण्डाः समयुध्वन्त दानवैः
अन्ग॑खायुधैेव्यो व्यदनवीं चमूम् ॥९०॥
शक्तिभिः पात्यमानानां दानवानां र्सैर्महयी)
रक्तारुणाऽमवत् पेवुदत्यानां सण्डराशयः |९२१॥
इतस्ततः शक्तिशचखभेदिता दानवा मृताः।
तदन्तरे द॒ बाणानां इष्टयश्चाऽमवन् रणे ॥९२॥
अम्बरं सर्वथा विव्यास जातं नीरन्धक्रम् ।
ङ्गां सुमोच वर प्वाऽज्वाल्यच्छरजाख्कम् ।।९३॥}
देत्यानज्वाल्यद्रहिर्वर्धितो हरिणीवरात् }
दुर्मदस्लव॒ मृतसतत्र विद्यक्रोऽपि विपाटितः ॥९४॥
प्राकाररक्षिणः स्वँ दिव्वश्चर्निपातिताः |
गोपुराणां रक्चिकाश्च चत्वारिंशत्तदा त॒ याः ॥९५॥]
सक्षोहिण्यः समग्रास्ता ल्क््मीसेन्यरविभेदिताः ।
भण्डासरस्य सोधस्य रक्षार्थ सेन्यमेव यत् ॥९६॥
दंशाक्षौहिणिकारूपं देवीभिस्तद्विनारितम् ।
नगरं च्ूल्यवजातं मण्डस्य प्रेतवासबत् ॥९७॥
सवै सेन्यप्रणेतायो नष्टा मण्डस्य कारणात् ।
स्वप्नेऽपि यन्न संभाव्यं यन्न श्र तमितः युरा ॥९८॥
भेदय
यचच _ नाऽऽशंकितं देत्यस्तत्कष्टं त्वागतं तदा ।
विचा्यत्थं शतं वाक्चौहिणीनां समप्रेषथत् ॥९९॥
दिवानिशं महायुद्धं शस््राखवलनोदितम् ।
व्यवत॑ताऽ्खरः साकं खष्षमीनां दिव्ययोषिताम् ॥१००॥
रतमक्षौहिणीनां च पपातैकदिनेन इ ।
शोर्गितं नगरं सर्वं भग्नं शोणितसम्प्डतम् ॥१०२१॥
मय मण्डच्चिशतारक्षौहिंणीसेना अजयत् ।
अप्रेषयत् स्वदेवीसैन्यं नाशवितरं ततः ॥ १०२]
वीक्ष्य तस्कछलितादेव्याः षष्टिकोय्यात्मकं तदा|
केन्यं कुदममूद् दृष्टा निरव कलमापतत् ॥१०३॥
पाशिन्यो ` मृशदिन्यश्च प्वक्रिण्यः शक्तिधारिकाः |
सुद्ररिण्यः पद्िरिन्ः कोद्ण्डिन्यन्निद्यूगाः ।॥९०४॥
पिबन्त्य इव दैत्यान्वि सनिपेदुदहिं कोटिशः,
अश्पष्टपररख्ास्ता दिव्या वियेहुराङ्यन् ॥१०५॥
अभ्यन्तरं द्वयोः सैन्ये विविशतुः परस्परम् |
संुखाकारतां प्राप्ठावास्तां वै सेन्यसागरौ ॥१०६॥
तरिशताऽक्षौदिणिकास्ता देवीभिवै निङ्कन्तिताः।
महाखक््याः प्रसादेन भिद्यन्ते नैव योषितः ॥१०७॥
प्रहारा नैव जायन्ते शखाणि न खृशन्स्यति |
जयोऽभवन्महालक्ष्या मण्डः श्ुसोच वै तदा ॥१०८॥
विजयो वा कथं स्यान्मे वेयं जीवितः कथम् |
एवे भूविवरे गत्वा व्यचिन्तयन्ुहुमुहुः ॥१०९॥
कैकसान् खलु ॒देतेयान् सस्मार मण्डकस्तदा ।
पूवे सूर्यादररं प्राप्तान् ज्ये योग्यान् मदाहवे ॥११०॥
इतिश्नीरक्ष्मीनारायणीयसंहितायां त्रृतीये द्वापरसन्ताने
महालक््याः सैन्यानि मण्डनासओार्थं नियः,
मण्डासुरस्ये मन्वणा, मण्ड्सेन्यानां विनाशो
मण्डस्य केकसादिसारणमित्यादिनिरूपणनामा
षोडश्चाधिकशततमोऽध्यायः ॥ ११६ |
श्रीनारायणीश्रीरुवाच--
कथं पूव बरं प्रातताः कैकषा नाम दैत्यकाः।
येषां जयो मवेर्छोके नारायणीग्रधेऽपि वै॥ १॥
श्रीपुरुषोत्तम उवाच--
णु ल्क्षिपि कथयामि नारायणीमूते क्वचित्|
विजयो इृणुते नान्यं चान्ते जयो हरिभिते ॥ २॥
किन्तु सन्तपा सम्बगेषितानां महाहवे ।
क्षणे विभाव्यते लक्षि जयवन्नाशङृजयः ॥ ३॥
कैकपेयाः सक्तसहोदराः पूरव द॒ मास्करम् ।
उदिश्य ठ तपश्चकरुः खतवर्षाणि निजम् ॥ ४॥
खष्कप्राया अमर्वेस्ते तदा सर्धं उपस्थितः |
केकसेयान् समुवाच भवतां तपचाऽघुना ॥ ५ ॥
परिवुशोऽसि भद्रं बो वरं ब्रणुत दानवः।
इष्यक्तास्ते वरं वत्रयोऽस्माकं संयुगे रिपुः ॥६॥
नारी नरो मनुष्यो वा देवोऽन्यो ब्रहमखष्टिजः ।
उपतिष्ठेत तिक् च तेषां नेत्राणि वै तदा॥७॥
अन्धीकलठं स्वया सूयं स्थातव्यं नोऽक्षिषु भ्रुवम् ।
मवता घोरतेजोमिर्दहता प्रतिरोषिनः ॥ ८ ॥
8 द्वापरयुगसन्तानः
३४७
[2
तथाऽक्षिविषयः सवौ निशेष्टो भवतात् तदा।
चक्षुस्तेजोविदीनास्ते रिपवश्वान्धतां गताः ॥ ९॥
स्वन्धघ्राश्च निश्ेष्टा हन्तव्याः स्युज॑यश्च नः।
इत्युक्तश्च रविरतथाऽस्त्विति प्राह दहि कैकसान् ॥१०॥
प्राह्टाऽ्धर्मं यदा द्रक्ये गमिष्यामि तदा ट्यम् ।
धर्मयुद्धे सदहायोऽहं सविष्यामि न संशयः ॥१९१॥
इत्युक्तास्ते कैकसाः धि | जयवत् जयमानिनः।
सूयबखाद्विनयार्थे भण्डोक्तास्ते समाययुः ॥१२॥
वरदानबरेनैव युद्धे चेम॑दोद्धताः |
तदा सूर्यमाविष्टनेवरैसतैस्तु निरीक्षिताः ॥१३॥
देवताः स्तन्धनेवाश्च विफलोस्खाइतां गताः |
अभिमूताश्चन्ध्वदोषैः शक्तयो जोषमासत ॥१४॥
दैत्या व्यमर्दयन् शक्तिसेन्यं षाऽधर्मयोधनैः।
लक्ष्म्यो विरमिताः स्तन्धा अन्धा व्यापारवर्बिताः ॥१५॥
अदृष्टयोऽमरवस्तासां युद्धं योग्यं न धर्मजम् ।
न॒ इन्तभ्यो र्पूरयुदे न्यस्तशस््ो निरगकः ॥१६॥
पिबन् द्रवन् पतितश्च बद्धः शरणमागतः।
एताद्दोषु युज्खाना अधर्मो वाधते हि तान् ॥१७॥
कैकसेया अनिवायं जन्नुः शरादिभिः सतीः।
देव्यस्ता दैत्यदस्त्ौवेः स्पष्टगा्ास्तदाऽमवन् ॥ १८॥
ा्ाकरं तदा इता सस्मर्कंटितेश्वरीम् ।
कलिताशरीस्तदा सुथमधमं प्राह सस्वरम् ॥५९॥
अयुध्यतां दहि योद्धुणं ताडनं दैव्यकारितम् ।
अधमं पद्य सूयं स्वं कथं तिष्ठसि शघुषु ॥२०॥
सैः श्ापम्येनैव निर्गतो दैत्यनेत्रतः।
शक्तयो विगतान्ध्याश्च युयुघुवैगतस्तदा ॥२१॥
सिंहनादैविनयैषून् मोचयामाुखट्बणान् ।
कृष्णरूपयुजगामान् बाणान् देव्या मन सेहिरे ॥२२॥
इतस्ततो मृद्यमानाः स्थितिं तत्र न ठेभिरे।
साविनच्या प्रहितं चाऽसं खाविध्रं दै्यकोषिषु ॥२३॥
काक्सेयाश्च ते सप्त तथा सैन्यस्य कोटयः ।
हतास्तदाऽस्ववेरोन र्तनयस्ततोऽभवन् ॥२४॥
इतरिष्टाः कतिपया मण्डं जग्मुरमुप्रिषाः।
शशः स्वविनाशं वै भण्डो निराश्चतां गतः ॥२५॥
सावि्ीं विजयं प्राप्तं शक्षसुदवतागणाः।
भण्डोऽपि रोषवर्गेण चकार मन्त्रणं तदा ॥२६॥
अदो दै्यक्ुढानां वै विनाशः समजायत ।
उपेक्तामधुना कठं प्रहृतो वख्वान् विधिः ॥२५॥
मद्धुप्यनाममात्रेण विद्रवन्ति दिवौकघः ।
तादशानापिह्ाऽस्माकमागतोऽथं विपर्ययः ([२८॥
करोति बलिनं क्टीवं धनिनं धनवर्जितम् |
दीर्घायुषमनायुष्कं राजानं रंकसेष्रिनम् ॥ २९॥
क्व॒ सत्वमस्मद्वाटूनां क्वेयं दुरदिता वधूः ।
यया चेव्या महागर्बाः सेनान्यो विनिपातिताः ॥३०॥
जीवग्रादो हि कर्तव्यो भोक्तव्या सा प्रसह्य वै।
तदा निर्वापण मे स्वाद् गन्तां जीविताम् ॥३१॥
सरीवेषै्वां मद्धि दैत्यानीभिश्च वा तथा
कापस्येन मििताभिगरतां जीवयोगिनी ॥२२॥
यद्वा युद्धं क्रियतां वै चाग्रे महोरस्बणं परम् ।
किक्प्यन्तां च सैन्यानि तासां सेनासखे हि नः॥३३॥
ष्ठे सा स्वस्पसाहाय्या सुहा मे भविष्यति ।
ततोऽहं स््रीवेषधर्तां यामि ततैव यत्र॒ सा॥३५॥
ग्रस्य धृत्वा युक्त्वा च मारयित्वा ततः परम्|
अन्याः सर्वां नाञ्यित्वाऽऽगमिष्यामि निजाल्यम् ॥२५॥
सेव॒निःरषश्क्तीनां मूलभूता महीयसी ।
तस्याः समूल्नारेन शक्तिब्न्दं विनश्यति ॥२३६॥
तामाङ्ृष्य॒विन्िव्यैव सुक्तवा नेष्यामि वा णम् |
इति मन्वितमन्त्रोऽयं दुरमन्तरी भण्डदानवः ॥३७॥
सेनापतीश्च सैन्थानि नीत्वा ययौ रणाजिरम् |
सायकारोऽमवच्ापिं प्रहृतं च तमः परम् ॥३८॥
असुराणां प्रदुष्टानां रात्िरेव बल्यदा
तस्यां वै व्याष्रतं सैन्यं देवीसेन्यामरतोऽमवत् ॥२९॥
युयुधे शच्घरातैश्च तिमिरे प्राणनाश्यकम्
देव्यस्तच प्रताञ्यन्ते म्रियन्ते दैत्यकोय्यः॥४०॥
जीवदा जीवनाशश्च प्रहाराः संमबन्ति हि
गुप्ताचारा दहि मण्डस्य ययुर॑व सुरेश्वरी ॥४१॥
तथच युद्धं भरचक्युश्च प्ष्टे चाग्रे महामृधम्
अथ याः दाक्तयः कालीप्रखतयो निसाघ्ुलाः ।॥४२॥
भेर्यो भैरवा दद्रगणा रस्द्राप्य ईदिकाः।
निजघ्नुदानवान् दैत्यान् भूयो जष्नुश्च दानवान् ॥४३॥
रात्रौ दानवसेन्यं तद् ददाऽश्ौहिणिकात्मकम् ।
विनष्टं स्वंमेवैतद् मण्डः पलाथितोऽभवत् ॥४४॥
विमता रजनी प्रातः प्रसन्नाश्वाऽमवन् दिरः।
विजित्रीणां च देवीनां छ्डिता तोषमासदत् ॥४५॥
अथ मण्डो मन््रवित्वा खमनमामसुतैः पुनः।
व्वठ्॒ाहुुखान् पुत्रान् प्रेषयामास संयुगे ॥४६॥
२३४८
युयु दिवानिशम् ।
दविशत्यक्षौदिणी सेना निर्ययौ वेगवता ॥४७॥
श्रीबाखा च महाष्क्षम्वाः पत्री सन्तोषिकाऽभिघा |
यासा कुमारिका योद्धुं तदा खजाऽमवद् रणे ॥४८॥
त्रिशत्संख्या दु्मदास्ते
शतकोटिसखीयुक्ता सर्वायुधधरा सती ।
अष्टाद्चमुजायुक्ता मण्ड्सेनां समद्रवत् ॥४९॥
ततः प्रवते युद्धम्युद्धतपराक्रमम् |
कोरिरूपधरा जाता शरीाखा युदधहु्मदा ॥५०॥
दर्च॑वामा् शर्य च छ्ठ्तादुदिता मधे ।
अचपरत्यललपोक्षेण तान् सर्बानमिनत् क्षणात् ॥५१॥
नारावगाछ्रमेक्षेण श्रीबाला सा कुमार्कि।
्विशवयक्षोहिणीेन्ये भस्मकताद्करोद् दिने ॥५२॥
युगपत् अिशतो बाजानवाचजत् खा कुमारिका |
ननान्दा तव सन्तोषा मभण्डुतान् यमग्रहम् ॥५३॥
प्रेषयामास सदसा विमि तच्छिरसि वै।
शक्तयश्च जगुस्तच साधुवादान् सहु ॥५४॥
ततोऽन्ये नीविताशाश्च स्वद्पा दैव्या प्रददुः ।
स्वगं ठु समाशा शोकं भण्डाय सञ्जगुः ॥५५॥
भथ श्रत्वा सुतान्रष्टान् शोकानट्परिष्डुतः।
विल्छाप सु भष्टो वै म्वा जातं कुलक्षयम् ॥५६॥
हा हतोऽस्मि विपन्नोऽस्मि मन्दभाग्योऽस्मि चाथ्यवै।
नारी उलक्षयकवीं विद्यतेऽ ममापि त ॥१५५॥
इतिमूछाढस्तमानो निष्पपात सुवरतलम् |
अथोत्थितः खङ्गमुग्रसुदुत्य व्याजहार घः ॥५८॥
इदानीमेव तां लक्ष्मीं खेद्धेनाऽनेन खण्डः
शकरीक्त्य समरे ओछान्ति प्राप्स्यामि शाश्वतीम् ॥५९॥
इति चखद्धं॒विघुन्वन् स प्रलपन् संगरे ययौ |
चूषथामि समस्तास्ताः करवाणि निजाः म्रियाः ॥६०॥
छिनदानि सुरान् सर्वान् भिनदानि छराक्यान् ।
पिनिषाणि च रैन्यानीप्येवं ह्रदा रणे ययौ ॥६६॥
भ्रातरो विहिताः खव सेनान्यश्च इतास्ततः।
युद्धं चनिदिवसं घव मज्नाशा्थं व्यजायत |६२॥
नाशो वा विज्ञो वा स्वान्न वदं. स्वं विना।
पती प्राप्स्ये ल्डितां तां यद्वा नेष्यामि तर्शषयम् ॥६६॥
वदन् शृदुुहुः कृत्वा धुन्वानः करवाटिकाम् ।
कालाग्निरिव संकुदधः स्ी्िन्याप्रे स्थितोऽमवत् ॥६५॥
वीक्ष्य ते रलितारक्षमीस्तेन योद्धुं प्रचक्रमे ।
चकररानरथस्तत्वाः दञ्चमे प्रचचाल तमू ॥६५॥
% श्रीखक्ष्मीनारायणसं हिता
[--- (~ ~ ~ रः
$ स ~ 0 ~ ~
चतुवेंदमहाचक्रपुरषार्थमहाभयः ।
अनन्दध्वजरंशोभी नवभूमिसमन्वितः ॥६६॥
सवमूमिस्यदेवीभिराङ्ृषटुरधन्विभिः |
पराधोऽधिकसंख्यातदिव्यादिव्यसद्ायिभिः ॥६७
दशयोजनमुननद्धशववु्योजन विस्तरतः ॥
अन्यासामपि देवीनां वाहनानि परादशः॥६८॥
यसिहोष्टनरव्यालमृगपक्षिहयास्तथा ।
गजमेरण्डशरभव्याघवातसुगादयः ॥६९॥
जगर्रमण्डनादार्थ दिव्यरूपधराः ख्दा।
देवदुन्दुभयो नेदुः पतिताः पुष्पञ्चष्टयः ॥|७०॥
निमित्तानि प्रदस्तानि रक्ष्मीसेन्ये तदाऽमवन् |
तदा अ्वद्रते युद्ध सेनयोरुभयोरपि ॥७६॥
हन्यन्ते दानवेन्यान्यजस्तं योषितां गैः।
मूता ठु तदा उत्वदैर्थकवन्पपूरिता ।७२॥
दैत्वके्यसदलाव्यदिरोमिनारिकेखिता ।
वजक्ृत्तकसिपरामा दाक्तिध्वस्ताऽमुराशया ॥७३॥
दैस्यवीशननव्यापता रक्तबाहातिकर्दमा |
यां परपश्यामि मृर्योश्च वासोऽपि समजायत ॥७४॥
चतुथ दिवसे दैतयसेन्यनाशोऽमवत्ततः]
छरतिश्रीसमं युद्धं भण्डासुरस्य प्ाऽभवत् ॥७५॥
सअन्नप्रस्यलसंक्ोभेरविश्चिसैः प्राणह्यरिमिः।
महाख्कमीप्रसुत्तो वै बाणश्ैको दशाऽभवन् ॥७६॥
दशधा शतधा व्योम्नि दैत्यसेन्ये सहस्धा।
दैत्यागगे सम्प्राप्ता लक्षसंस्याः रारास्तदा |॥७७॥]
मण्डमर्मप्रमेदान् सा बाणैः सम्यक् प्वकार ह।
भष्डो मुमोचाऽन्धतामिखाख्यमन्नं भयंकरम् ॥७८॥
महामास्करवाणेन मदाल्कमीर्तुनोद् तत्|
पाखण्डा भण्डदेत्यो रणे प्रमुमुचे ततः ॥७९॥
ग्य छमोचेयं र्क्ष्मीर्तुनोद तत्ततः।
अन्वाच्लमचजद् भण्डः सर्वषटिव्िघातकम् ॥८०॥
महा्क्षमी्ुमोचाऽथ ्वा्षुष्मतमहास्रकम् ।
सदक्तवशं ततो भण्डो सुमोच योषितां गणे ८१ ॥
महाराक्तयसम्रं च सकषमव तत्प्रति ।
अन्तकाञ्छं भण्ड्दैत्यो सुमोच स्न॑नारकम् |८२॥
महामृल्युज्ञयाञछ्नं त॒ लक्षमीरुमोच तस्ति ।
सर्वाधीतिविनासाच्र मण्डो य॒मोच वै तदा ॥८२॥
षारणाछं अमोचेये ल्ष्मीमेापरदं निजाः |
मण्डस्ततो भयास च कमला पामयाल्रकम् ॥८४॥
छ द्वापरयुगसन्तानः
२४९
[22
मण्डो महाऽप्मयाख्लं च
मण्डय्ायु्नादानालरं
आरात मण्डकश्च
रक्ष्मीर्निरामयास्नकम् 1
रष्िपर्योगाल्मित्यथ ॥८५॥
लक्षमीदुर्गाखलकं तदा
असुराणां द॒ खक्षाणं दुर्गानां खश्चयोगिनाम् ॥८६॥
चन्यानि चाभवन् व्योम्नि युयुधुहुवेगतः
द्यं चक्रं गदां शक्तिं चापं खज्धं शरान् पविम् ॥८७॥
दण्डं पाशं गोरकोंश्च धृत्वा धृत्वा परस्परम्
मारयामर्य्थं देवीघ्ु न स्ए्शन्ति वै॥८८॥
सासुरस्तत्र हन्यन्ते देवीगणैः समन्ततः ।
चिहवाहनमास्ह्य दुगा युद्धं तथाऽकरोत् ॥८९॥
नारायणी महाख्क्पीर्वि्यं संस्मेत वे ।
अणवाल्लं ततो मण्डो सुमोच योषितां गणे ॥९०॥
महारक्ष्मीः शओोषणाखर॑ मुमोच त्वम्बरे ततः
अथ रुद्धो मण्डदैत्यो हंकारमातनोक्ततः |॥९१॥
जाताः सदो दैत्या दुर्गास्ताननयद् यमम् ।
अथ भण्डो हरिष्ये रक्मीः सिंहास्रमातनोत् ॥९२॥
बल्यं चाखजद् मण्डो रषमीर्वोमनमस्रकम् ।
हैहया भण्डकश्च पश्च॑रामाख्मीश्वरी ॥९३॥
रावणारे ततो भण्डो लक्ष्मीः रामास््रमासख्जत् |
राजाच व्यतनोद् भण्डो लक्ष्मी; कृष्णास्रमातनोत् ॥९४॥
ब्रह्माण्डं भण्डदैत्यो व्यूहाघ्रं कमलाऽखृजत् ।
कस्पच्नं भण्डदैत्यश्च सकमीः कस्क्यल्मातनोत् ॥९५॥
दशावतारः स्वै ते छता चायुरनाशनम् ।
्ल्तिां श्रीं नमस्छृस्य ॒बद्धाजल्षुयाः स्थिताः ॥९६॥
महाख्ष््या निदेरेन वेक्ुष्णथय व्व ते यः|
मोदाल्ंशाऽखज्द् मण्डो लक्ष्मीर्ञाना्मातनोत् ॥९७॥
लक्षमी्नासाथणाखेण दैस्यान् मस्मीचकार ह ।
चमूनाथानच् समस्तौश्च मस्मीचकार वहिना ॥९८॥
मण्डं भस्मीचकारापि परब्रद्यास्रतेजसा 1
नगरं भस्मसाच्च तव्मानमरिष्यत ॥९९॥
मण्डो मृतोऽथ वैलोक्यं जातं सुदर्षनादितम् ]
पठनाच्छरूवगादस्य दत्यभीतिर्विनश्यति ॥१००॥
दातरुभीतिः कदनानि विनयन्ति न॒ संशयः,
भक्ति सक्ति भाग्यमृद्धिसुत्तमां च मजन्स्यपि ॥९०१॥
इतिशीश्मीनारायणीयसंहितायां वतीये द्वापरसन्ताने
महाक्ष्याः सेन्येर्मण्डासरतैन्यानां नारे छते
भण्डासुरनाश्योऽपीविनिरूपणनामा ससदशा-
धिकश्चततमोऽध्यायः ॥ ६१७ ॥
श्रीनारायणीधीरुवाच--
भगवन् देवदेवेशश्वरश्वरेश्वरेधर ।
भण्डनाशेोत्तरं वुरयप्रातः ततोऽभवच्च किम् ॥ १॥
श्रीपुरुषोत्तम उवाच--
युद्धोत्तरं श्रम सर्वदेवीनां छर्छ्ितारमा।
अपान॒दन्महालक्ष्मीः सुधामृतविखोक्नैः | २॥
मानदानैः पारितोषिकादिदनिर्महाहणैः ।
भोजनानि ख॒दिव्यानि महाल्क्षमीरदंदौ तदा ॥३॥
श्ुगाराणि समस्तानि दिव्यानि प्रददौ तदा।
क्त्वा स्वाः स्वहृदये कोस्यवुंदान्जमूर्तिका ॥ ४॥
समके स्नैहभरा समाश्िक्षत् महारमा।
मम पुन्य इतिप्राह युक्तान्यो ब्रह्मयय ईैशिकाः॥५॥
सर्वाभ्यः ग्रददाम्येवाऽक्षरं धाम दहि शाश्वतम् ।
अनादिश्नीङष्णनारायणस्य शाश्वत्तीप्रियाः ॥ ६ ॥
सन्व॒ स्दानन्दवेव्यो मदिष्यश्रेति ओार्जिणः।
जगाद ताभ्यः सर्वाम्यश्न्द्र्कोश्च ठ्लखारॐे ॥७॥
व्यघान्माल ददौ ताभ्यो मम कण्ठेऽप॑गाय सा|
सर्वाभिस्तत्र कण्ठे मे मालऽर्पितास्तदा प्रियाः! ॥८॥
कोय्यदान्जकन्यास्ता ब्राह्मो देव्यो मदंशिकाः।
जाता मम प्रियाः सर्वा वा इदानीं मवन्ति मे॥९॥
सा्निष्ये तव वै र्क्षिमि विवाहिता मवा तदा।
कुंकुमवापिकाक्षे्रे वर्तन्ते यास्तव प्रियाः ॥१०॥
सपल्यस्ते स्वसारो वै मदर्थं भिन्ञमूमबाः।
ममाऽऽकघा हि मानुष्यो दैत्यः पैच्यस्तथाऽपराः ॥११॥
अनेकदेहसम्पन्ना मयल्यः सन्ति ता इमाः
श्णु लक्षि चवु्थे वै मध्याह्ने देवतागणाः ॥१२॥
तरा विष्णुश्च स्द्रश्च मेन्द्र ब्रहस्पतिः।
आदित्या च्सवो स्द्रा मरतः साध्यदेवताः॥१३॥
सिद्धाः किंपुरुषा यक्षा दिक्पाल लोकपालकाः ।
मक्ता दैत्या दानवा ये नागाश्च वैष्णवास्तु ये ॥श्ा
देवपक्चा अआघुरा ये तापसा राजसाश्च ये।
सवै श्रीविचयं श्रुत्वा वीक्ष देवशुखं तथा । १५]
सभायां संहृतास्तश्च सर्वस्लीनातिसोमिताः 1
वष्टः सद् गन्ध्वांऽप्सरसश्च महारमाम् 1 १६॥
नमो नमस्ते परमेश्वरनीमूद्धन्यमूते ऽह रिस्वरूपे ।
महाश्चरे चाश्चरधामवासे त्रिदष्टिमातः खनमो नमस्ते ॥१७॥
३५० श्रीटक्ष्मीनारायणसंहिता क
प्प = न 6 म (2
नमोऽवतारादिखमग्रवासे नमः समस्तेश्वरकोध्वापे ।
नमः समप्रश्वरिकानिवासे मुक्तानिकासुक्तगणाधिवासे ॥१८॥
दभ्यं नमः कृष्णनरायगाङ्घे सिद्धधिसपित्रघुदे नमस्ते ।
खरेश्वरीब्न्दसु्चेवते ते श्रीमानयीरूपिणि ते नमोऽस्ठ॒ ॥१९॥
श्रीकम्भरे श्रीकक्िते सनाथे सन्तोषिकामातर्थो नमस्ते ¦
गजाननेऽनन्तरमानरूपे मातन॑मस्ते हरिणीस्वरूपे ॥२०॥
स्वश्चरि सर्वरमाधिनाये श्रीमागिकीपाशवतीप्रमोदे ।
लक्ष्मीमहासागरभाविके ते ग्रहप्रियास्ये सतत नमस्ते ॥२१॥
कामाधिनायेऽर्धितदानदक्षे चिन्तामणे विन्रजगखसूतें ।
मोक्षप्रदे मास्करन्द्रनेते मन्दर्मिते योगिनि ते नमोऽस्तु॥२२॥)
नमो नमो भण्डमदासुरम्े समस्तदैस्यान्तककर्चिं मातः ।
सुदराधिनायथे च सुयन्वरूपे सर्व॑शरतिप्रो्धविके नमस्ते ॥२३॥
कष्णे परे चक्रसुषटकस्थे षद्धमिंहरं श्रमनारिक ते 1
षडमावसूल्येऽष्टगुणाश्रये ते मातनमो सुख्यसमस्तराज्ञि ॥२४॥
कान्ताधिनाये कमे स॒निर्म॑रे
कृलाधिनायथे युबनेश्वरि पिये ।
रसायने सर्वरसाधिवासिनि
दिन्यक्ष्वरूपे च नमोऽस्वभीक्ष्णशः ॥२५॥
सदाणिमाद्यष्टकसेवनीये गोपाल्क्रष्णासममकमञ्चवासे ।
देवाधिदेव प्रमदे सवितरि छोकस्य मातः प्रणमो ममते ॥२६॥
ब्रह्यप्रिये ्रद्यरमे हरिभि ब्रह्यासिके श्रीरिति नमस्ते |
ब्रह्मामूतसखोतसि जन्महन्नि व्रहयश्वरि शभ्रीखडिते नमस्ते ॥२७॥
श्चभाश्रये श्चुभपदेऽक्षरास्ये इतारभ रकिते नमस्ते ।
सर्वाधिके सर्वगते समप्तसि द्विरदे श्रीङिते नमस्ते ॥२८॥
सर्वाऽपरराऽऽकाक्षितपूरयिन्रि
वरप्रदे श्रीरिति नमस्ते ।
चिन्दुरिथते विन्दुयुरूपिणि श्री-
वृस्छुवाऽग्मोजविरेखदारे ॥२९॥
फटगप्रदे . कम्पलतेऽकंशोमे सरो वव्रे छटिति नमस्ते ।
सदिकभूमे पुरुषोत्तमि शरीभूपञ्चिकाऽजाकमलस्मिे ते ॥३०॥
कृपानिधाने सुरकार्य॑लालिनि
श्रीवैष्णविं श्रीसकटवतारिणि |
खारंग्ावाक्षि मनोहरे प्रु
मातनमस्ते खठितेऽतिखुन्दरि ॥३२१॥
श्रीमन्मदालक्षि समृद्धिदायिनि
विपन्निवारेऽतिसनातनि भ्रमे ।
स्वया समस्तं सुवनं सुरक्षितं
मण्डासुरादीन. विनिहत्य संगरे ॥२३२॥
श्रीश्ेुना मस्मित पव मन्मथो
मस्मोस्थमण्डोऽपि हतः पुनस्त्वया ।
कामस्य मस्माऽपि अभक्ता यतो
निष्कामता मीरतिता प्रदर्दिता ॥२३३॥
स्थूल शरीरं मदनस्य रोभुना
दग्धं च सूष्ष्मं ठु ततः पुनस्त्वया ।
एर्व शरीरोभयवर्जितं पतिं
विलोक्य तजीवनमार्थवद् रतिः ॥३४॥
तदा पुनः कारणवष्मं कस्पना-
स्मकं यदुलौद् वहुवाखनास्मकम् 1
तस्मादद्श्यं स्मणस्य॒- वष्मै वै
व्याप्तं बृहच्त्य ददौ रतिख्ियै ।२३५॥
रतिर्निजं कान्तमनुत्तमं पुनः
समस्तरोकस्थितिकं ददि स्थितम् ।
अहर्यरूपं प्रसमीक्ष्य रञ्जिता
प्रसन्नतपू्ैकमाश्िषत् पतिम् ।॥३६॥
अवरष्म॑रूपो ह्यपि वष्म॑कार्थ्घत्
कामो भवत्या विदितस्ततो ह्यसौ ।
तवाया व्या्तिमगाच्छिवापतौ
स्कन्दोऽमवच्छैलसुतासुयोगतः ॥२७॥
स्थूलस्य कामस्य जयस्य कर्त
संभुस्वरूपो भवतीति बोध्यः |
सृक्ष्मस्य कामस्य जयस्य कर्त
छकषमीस्वरूपो मवतीति बोध्यः ॥२८॥
कुवासनाऽनंगजयस्थ कर्तां नारायणश्चो्ध्वंगतिर्दि बोध्यः |
एवं त्वया बोधितमेद स्वेभ्यो नः परेशश्चरि सक्ते नः ॥२९॥
इतिस्तुत्वा भूनयित्वा निषेदुएमानसाः ।
उत्सवं तनिमित्तं॑ष् चक्रुः सवै रणाजिरे ॥४०॥
तद्राज्यं ल्टितालक्षमीदंदौ रतीश्वराय च।
कामरूपः खयं कामो भूत्वा राच्यं चकार इ ॥४६॥
नवलक्षाधिपो जातः कामो रतिपतिः प्रञुः।
प्रीतिमान् श्रीमहाणक्ष्मीमक्तो नारायणानुगः ॥५२॥
स॒ मयाञ्य घृतो ल्ध्षि मवतीनां प्रव॒ष्टये।
दिभ्यो मे भक्त एवाऽसौ युक्तो वै वर्त॑ते गुणः ॥४६३॥
सत्यकामस्वरूपोऽसौ ्रह्रियाखपरदः ।
अनन्तरूपमापन्नः सगुणोऽपि विलोकिषु ॥५४॥)
व्यापको वतैते ल्ष्ि कृपया ते रतीश्वरः।
देवाश्च पितरे महात्मानो महर्षयः ॥४६॥
४ द्ापरयुगसन्तानः $
२५१
प्या
ययुः स्वै निजान् लोकान् महारक्ष्मीः सदासिका |
महवैङ्ष्टरूपायां काञ्चीपुरया सदाऽवसत् ॥४६॥
द्वितीयेन स्वरूपेण महाविष्णोर्यहं ययौ ।
तृतीयेन सखस्पेण कंमराश्रीिं वर्तते ४७]
चतुर्थेन स्वरूपेण गजानना प्रवतैते |
श्रीलछ्ताऽ्मिधा चेषा सौराष्ेऽनुभविष्यति ॥४८॥
अनन्ता द्यवतारश्च मविष्यन्ति ततः परम्|
अगम्याश्चाप्यवर्ण्याश्च दिष्या मोक्षप्रदा सदा ॥५९॥
अनादिनी मद्याशक्तिर्ाही श्ीपुरषोत्तमी |
शेयं माता कम्भरा मे महाल्क््मीः प्रियते ॥५०॥
शशु तां सेवय लक्षिमि मोक्चदां ुक्तिदां सदा|
परसेवेष्टं सदा तां च नमामि मातरं सुदुः ॥५१॥
मातृसेवापराणां न॒ गतिषु भवेत् क्वचित् ।
मात्रसेवा महाविष्नदैत्यनांशनकारिणी ॥५२॥
श्रुणु चदि तथान्यत्र मन्दिराणि ज्भानि वै।
महालक्ष्म्या मम॒ मादुखुलिताया वदामि ते ॥५३॥
यत्रे षोडशधा भिन्ना निवासं प्रकरोति सा)
रचितानि समस्तानि मयेन विश्वकर्मणा ॥५४॥
मेरौ तथा च निषे देमक्रूटे दिमाचे।
गन्धमादे च नीलाद्रौ मेषादौ शरेगपर्वते ॥५५॥
मदेनद्रे चेति भौमानि मन्दिराणि श्चमानि वै।
नवैतानि ठ तीर्थानि मोक्षदानि दहि सन्ति त॒ ॥५६॥
अओौदकानि ठ॒ चान्यानि ससचिन्धुगतानि वै।
ख्वणे चैक्षवे सौरे घरति दाण्ने च पायसे ॥५७]
मिष्टे चेति समुद्रे वै मन्दिराणि भषन्ति हि)
रस्नहीरकमणिभिः सन्नद्धानि मवन्ति दहि ॥५८॥
निशाखनि व्वोच्छितानि मदहोदयानयुतानि वै।.
परेषहसाश्तः सदापुष्पाः सदाफलः ॥५९॥
सदापल्खक्योमाव्याः ` खदा सौरमसंङुखः।
नानाक््वुसमाविशटा चक्श्स्याः श्ुंगारहेतवः ॥६०॥
अगतं स्यान्मधुरसः पुष्पाणि च विमूषणम्।
पीताम्बराणि दिव्यानि प्रवाखन्येव तानि च॥६६॥
एताद्छाः करपच्क्षा मन्दिरे भवन्ति च।
कर्पवाप्यः कस्पशालां हरिचन्दन वाटिकाः ॥६२॥
मन्दारदुमवाय्यश्च पारिजातादिवारिकाः।
कदम्नतसुवाट्श्च मवन्ति दिव्यश्यकैराः ॥६३॥
चिन्तामणिश्हयप्येव्र॒ महाल्क्ष्या भवन्ति तु)
मातंगो वै पुरा ल्दिमि | मदर्धर्भक्तिसेवकः ॥६४॥
उपासनां मदालक्षप्याशचक्रे
महाण्क्षमीः ग्रसन्नाऽसमै ददौ संकस्पषिद्धिकाः ॥६५॥
वष्टव गोचरं लक्ष्मी हष्ितो यक्तिसम्ष्डतः |
मातस्वस्स्पतिमात्रेण सर्वाश्च मम सिद्धयः ॥६६
जाता शएवाऽणिमायास्ताः सरवा्ान्था विभूतयः ।
प्रापणीयं न मे किञ्चिदस्ति वै भुवनघ्नथे ॥६७॥
किन्तु नित्यं दैनं मे यथा स्यात् तत्तथा ऊुरु।
इव्युक्ता च महालक्ष्मीः सखप्े मातेगयोषिते ॥६८॥
तापिच्छमञ्जरीमेकां ददौ कर्णाऽवतंसतः |
सिद्धिमती च सा परली गर्म॑वती ततोऽमवत् | ६९॥
विष्णुख्वामेति सा पत्री द्यामा सा नामधारिणी ।
अभवत् रसिद्विमस्यास्ट मरमज्जन्मवत्ती हि सा।॥७०॥
तापसघर्मवान् ।
ततः श्यामा महालक्ष्मीं सथुपास्य विराजते ।
महाल्््वाः सन्निधौ वै सेवायां सर्वदा सखी ॥७१॥
तथा ग्रस्यमाना सा सद्यामा वैष्णवी मता|
घनदयामा द्वित्तीयाऽ्पि सेविका वतते तथा ॥७२॥
मेघपुत्नी वाम्बराद् वै महाण््षमी प्रसेवते।
ता कुटिताऽरदणष्यानजपस्तोलपरायणाः ॥७३॥
मधुश्रर्माघवश्चोपासेते पारयेश्वरीम् ।
सकरी श्यचिश्चीश्चोपातेते पारेश्वरीम् ॥७५)
नभःशरीश्च नमस्यश्रीरुपाेते परेश्वरम् ।
इषश्रीथ तथोज॑श्रीरपासेते परेश्वरम् ॥७५॥
सहःश्रीश्च सदस्यश्रीरपासेते परेश्वरीम् )
तपःथीश्च तपस्यश्रीर पासते परेशरीम् ॥७६॥
वासन्त्चक्तयो ख्श््यः सेवन्ते पारमेश्वरीम् ।
छितापू्नध्यानजपस्तोत्रपरायणाः ॥७५७॥
छ्डितायां भक्तियुक्ता वर्तन्ते दिव्वयोषितः]
युदिग्याः पक्षिणस्तत्र पार्षदाः सिद्धिसेविताः !\७८॥
कटितामन््रजसराये कखिताऽऽन्ञापराः सद्ा |
व्ारण्यश्चारणाश्वापि घर्तस्ते देयकोरयः ।}७९॥
गायन्ति कुछितादेव्या गीतिनन्धान् म॒दुर्ुहुः ॥
गन्धर्वाऽम्सरसां बन्दा गायम्ति वहछछकीखवमैः ॥८०॥
सुकुमारस्वशूपाश्च श्रीटक्षमीमक्तिशालिनिः ।
योगिनश्वापि योगिन्यो वैष्णव्यो भमक्तिसं्ताः ॥८१॥
सेवन्ते कख्ितारुक््मीं ध्यायन्त्यपि यथायथम् ।
स्वसौभाग्यविद्द्वय्थं प्रलपन्ति च तन्मतम् ॥८२॥
किन्नराः क्रिम्पुरुषाश्च किन्न्यादियुताः खदा)
नृ्यन्तश्वापि गायन्तः सेवन्ते पुरुषोत्तमम् ॥८३॥
२५२
र श्रीरृह्मीनारायणसंहिता
# च~
ल्टितापरमेश्वयां मक्ता ये मानवोत्तमाः |
दिव्यदेहाः ग्रसेवन्ते श्रीर्षमीं मातरं सदा ॥८५॥
पाताच्वासिनो ये ये श्रीट्पयव्व॑नसाधकाः)
ते सिद्धमूतंयस्ततर वसन्ति सुखमोगिनः |॥८५॥
ठलितामन््रजप्तासे लल्ितिाशाख्दीक्षिताः ।
खितापूजकास्तेषु श्रीनगरेषु सन्ति हि ॥८६॥
तत्र॒ ये क्लनिनो मक्ता महालक्षमीपरयणाः।
मक्ताय्या ब्रह्मरूपाश्च ते विखन्त्याश्चरं पदम् ॥८७॥
जयाऽऽख्या छउटिताव्येष्ठा नयव्येवाऽश्चरं॑ पदम् ।
अनादिशरीक्ृष्णनारायणाम संबसन्ति ते ॥८८॥
देवखोकनिवासाश्च सस्ीकाः श्रीपुेत्तमे ।
वसन्ति भक्तिसम्पन्नाः भरीख्क्षमीनामजापकाः ॥८९॥
सिद्धा दिव्यषयश्चापि पवनाम्यासिनोऽपरे ।
मारुताश्च दिव्यसुक्ताः सेबन्ते पारमेश्वरम् ॥९०॥
नियः ऋद्रवशापििं भूतयश्च विभूतयः
दिव्या वसन्ति तत्रैव सेवन्ते पुरुषोत्तमीम् ॥९१॥
कामदुघाश्च वै बहो दुग्धप्रणिधिगर्विताः।
छलिताप्रीतिनिरताः सेबन्ते ठङितेश्वरीम् ॥९२॥
दद्राण्यश्च तथा स्द्राः सर्वाभरणमूषिताः।
परिवाराश्च स्द्रस्य सेवन्ते छछितेश्वरीम् ॥९३॥
ते, स्वै सख॒महात्मानो वैष्णवोत्तमविग्रहयः।
श्रीदेव्या `. ध्याननिष्णाताः श्रीरक्ष्मीमन्त्रजापिनः ॥९४॥
भीर्दप्याश्च मंहामक्ताः सेवन्ते युरुषोत्तमीम् ।
श्तस्द्रा भक्तियुक्ताः सेवन्ते दिव्यवैष्णवाः ॥९५॥
अर्यमा विश्वखुट् सरवसुनियुक्तश्च सेवते ।
मरीव्याद्याः प्रसेवन्ते कलिताश्चीं परेश्वसीम् ॥९६॥
विन्या; सखर्वाश्चोपविन्याः. सेषन्ते तां शखहस्तशचः।
कलाः सर्वाः कुमार्यश्च सेवन्ते मां परेश्वरीम् ॥९७॥
श्रीपतिः तथा विष्णुः सेवते तां सनातनः]
ष्वतुधौ दशा चैव तथा द्वादशा प्रञुः॥९८॥
विमिननमूर्तिः सततं सेवते माधवः सदा ।
दशावतारदेवाश्च तां वत मागिक्यमण्डपे ॥९९॥
शोखम्वक्रगद्ापद्यध्राः सेवन्ते परेरीम् ।
नारायणः केरवश्च गोचिन्दो माधवस्तथा ॥१००॥
सेवन्वे ` श्रीमहालक्ष्मी ल्टितां मातरं सतीम् ।
आरमा मूर्तिमन्तश्च सेवन्ते श्रीपरेश्वरीम् ।॥१०२१॥
सर्वश्च ` महादेवः सत्था समं प्रसेवते।
अहराशिगणाः सवे नक्षत्राण्यपि तारकाः ॥१०२॥
तैजस्यः राक्तयशवाप्युपासते परमेश्वरीम् ।
चन्द्रो नक्षत्रसहितश्चोपास्ते परमेश्वरीम् ॥१०३॥
्छिताया जप््यानिः स्तोत्रैः पूजाशतैरपि )
सधिन्यादियुतश्वन्द्रः सेवते परमेश्वरीम् 1 १०४॥
श्गारकमल्मश्चान्या नानाभूषणभूषिताः ।
उपासते मदालक्ष्मी ललिताश्नीं वंवदाः ॥१०५॥
वहिर्निजांगनायुक्तः सेवते परेश्वरम् ।
धूम्राचिरुष्णा स्वलिनी ज्वालिनी विस्फुष्टिङ्धिनी ॥१०६॥
युश्ीः सरूपा कपिला इव्यकव्यवहाः सिः!
सेवन्ते बह्ियुक्तास्ता महाशमी परेश्वरम् ॥१०७॥
सूरयश्च तपिनी तापी धूम्रा ज्वाला रुचिः क्षमा |
स॒ुप्णा बोधिनी भोगा मरीचिर्धसिी तथा ॥१०८]॥
विश्वेतिद्रादशयशक्तिसहितः सेवते क॒ ताम्।
चन्द्रकला अमृता मानदा पूष्णा रतिग्रतिः ॥१०९॥
वष्टिः पुष्टिश्वन्धिका भीः कान्तिरव्योरिस्नाऽगद्ा शशा ।
प्रीतिः पूणीऽमता पणां सेवन्ते परमेश्वरीम् ॥११०॥।
पष्टिः ऋद्धिः स्थितिमेधा कान्तिश्मीचृतिरधतिः ।
जरा सिद्धिरिति ब्रह्मकखः सेवन्त ईश्वरीम् ॥१११।
स्थितिश्च पालिनी शान्तिश्वेश्वरी कामिका ततिः।
वरदा हृदिनी प्रीतिर्दीर्षा चेति दरः कलः ॥११२॥
विष्णुना सह॒ सेवन्ते श्रीलक्छीं ठ्डितां सदा |
तीशा रौद्री भवा-निद्धा तन्द्रा क्त् क्रोधिनी चपा ॥१९३२॥
उत्कारी मृ्युरित्यिता सैग्रः कला हरान्विवाः।
सेवन्ते श्रीमहालक्ष्मीटटितां कम्मशस्तीम् ॥११५॥
निद्त्तिश्च प्रतिष्ठावष्व विद्या यान्तिश्च दीपिका ।
इन्दिरा रोचिका सुत्त पया सृक्षमाऽग्रता कखा ॥९१५॥
ज्लाना व्याप्ता ग्योमिक्ाः व्याधिनी षोड चारिकाः |
सेवन्ते तां महालक्ष्मी मातरं पुरुषोत्तमीम् ॥११६॥
इध्येवं श्रीपुरे माघः सेविकाः कथितास्तव |
नामश्रुतेः पापदानिर्मक्चो भक्तिमतो मवेत् ॥११७॥
इतिश्रीरक्ष्मीनारायणीयसंहितायां वृतीये द्वापरसन्ताने
श्रीटितामहालक्षम्या विजयनिमित्तपूजनं मदारक्षमीस्तोत्र
विजेच्रीणां पारसितोषिकादि, कामरूपाणि, महारक्षप्याः
षोडद्रामन्दिराणि, तत्रव्यओोभा, शक्तिसेवेत्यादि-
निरूपणनामा यष्टाद्दाधिकशत-
तमोऽध्यायः ॥ ११८ ॥
ॐ द्वापरयुगसन्तानः
२५३
श्रीपुरुषोत्तम उवाच-
तथा श्रीटलितालक्ष्मीः पूज्यते शक्तिमिः सदा)
सेव्यते शक्तिशक्तयैर्मित्यं रमे समन्ततः | १ ॥
पूजां कुरबन्ति सततं दासिकाः दिष्यिकाश्च ताः}
पुत्रिकाः स्वास्मिकाः सर्वां मिक्नरूपल्यवस्थिताः ॥ २ ॥
गायत्री च गणेशो च महागणपतिस्तथा।
सम्पदे्ी तथा कालंकर्षिणी महारमाम् ॥ ३ ॥
श्रीमहाशंञुनाथा चोपासते च पराम्बिका
अन्नपूर्णा पादुकाशीर्महापद्चा वराद्िणी ॥ ४॥
तिरस्करणी श्रीपूर्तिः श्रीपादा समुपासते ।
रद्मिमालय मच्विनाथा दृण्डनाथा ह्मपासते ॥ ५ ॥
चिन्तामणि सर्वा लखिताशीसुपास्ते |
अणिमा मदिमा चापि ल्विमा गस्माऽपि च ॥ ६ ॥
ईरिता च वशिता च शुद्धिः प्राकामिता तथा|
इच्छा प्रातिः स्वैकामा उपासते महारमाम् ॥७॥]
रससिद्धिमक्षसिद्धि्वख्सिद्धिस्तयथा श्यभाः।
खङ्गसिद्धिः पादसिद्धिरञ्नासिद्धिसियपि ॥ ८ ॥
वाक्सिदधिर्घकसिद्धिश्च देहसिद्धिरुपासते
कोटिदस्तास्तथा चान्या तिकटस्याश्च सिद्धयः ॥ ९॥
न्ाद्ी माहेश्वरी चापि कौमारी वैष्णवी तथा ।
वाराही चापि मिन्द्र चाण्डा शरीरुपासते | १०॥
क्षोभिणी द्राविणी चाक्षिणी संवदिनी तयथा।
उन्मादिनी महांकुशा खेचरी वीजिका तथा ॥१२॥
जिखण्डा च महालक्षमीरपासते सुम॒द्रिताः।
चरिपुरा . नाधिका चापि पानी क्षोमणा तथा |॥१२॥
कामाकपंणिका बुद्धयाकर्षणिका तथाऽपरा ।
रसाकर्षणिका तद्वद् गन्धाकषंणिक्ाऽपरा ॥१३॥
चित्ताकरषणिका तद्वद् वैर्याकर्पैगिका तथा।
स्पत्याकर्षणिका चापि नामाकर्षणिका करा ॥९४॥
नीजाकषंणिका तद्वचार्थाकर्पणिक्छा ह्यपिं।
अष्टतावर्षिणी. चापि शरीयकर्षिणी तथा ॥२५॥
एतास दिभ्ययोगिन्यः स्वारिपूरिका श्माः।
पाकि द्वाविका शुद्रा नवतारण्यगर्दिताः ॥१६॥
अत्यन्तश॒न्दराकाय दिग्यसम्पत्तिदेवताः |
उपासते महालक्ष्मीं छलितापरमेश्वरीम् | १७॥
कुमा मेखल चापि मदना मदनाुश ।
रेखा वेगिन्यकु्ा च मालिनी अन्दर तथा ॥१८॥
४५
ह्ादिनी ङंभिणी वंक रञ्जनकारिणी |
उन्मादिनी चार्थकरी स्म्पसपूरा व मन्तिणी ।॥१९॥
सम्प्रदायां रक्षिका पत सेवन्ते परमेश्वरीम्]
सिद्धिद सम्प्स्पदा च भ्िर्यकसै च मंगला ॥२०॥
कामदा दुःखहा मघ्युदरा विश्चहय तथा|
सौभाग्यदा च सर्वज्ञा राक्तिनी ज्ञानरूपिणी ॥२९१॥
एे्वंदा व्याधिहा च महाघारा च पापदा ।
आनन्दिनी रक्षिणी चेष्ठितदा गर्वा तया |॥२२॥
माच्नी चेतति सर्वास्ताः सेवन्ते ठरितेश्वरीम् |
वशिनी कामिनीद्ा च मोदिनी विमला तथा ॥२३॥
जयिनी चापि कौलिनि च तथैश्वरी।
वाग्धारा
एताः सर्वाः सरस्वत्य उपासते परेश्वरीम् | २४॥
सिद्धा च खेचरी काेश्वरी वाणेश्वरी तथा|
वच्चिका च दतष्नी च भृष्चण्डी शली तथा ॥२५॥
कृप्राणिका पा ष्व समद्ररी भिस्दिपाछिका।
एता अआययुधिका देव्य उपासते परेशवरीम् ॥२६॥
कामेशी चापि वन्रेशी भगमा च मितिका।
षोडशिका श्च गोचर्यां सेवन्ते परमेश्वरीम् ॥२७॥
भेरुण्डा वहिवाखा च वज्ीशा कुटुन्दरी।
विजया नीच्पताका . स्वाखमालछा सुमंगला ॥२८॥
सेवते जगतामृद्धयै छ्छितां चितस्वरूपिणीम् ।
हदेवी च रिरेदेवी शिखादेवी तथेव च॥२९॥
वम॑देवी इष्टिदेवी शच्देवी समूतंयः |
रुखिताजञाप्रवर्तिन्यः सेबन्ते बिन्दुनादजाः ॥३०॥
अथ. श्रीर्ल्तिादेव्याः पच्ब्रह्ममये शखये। ,
मञ्चे पादास्तु व्वत्वारो व्यूहरूपा मबन्ति हि॥२९॥
महालक्ष्म्याः कृपया ते दैवताव्ष्ुपागताः।
ब्रह्मविष्णुमहेशानेश्वररूपत्वयोगिनः ॥२२॥
एते परादा मूतैरूषः परुषा देतिधारिणः |.
श्रीभ्यानमिलिता्चाश्च श्रीध्याननिश्वखं गिनः ॥३३॥
तत्रै रेते महारक्समीर्बहेरी ठलितेश्वरी | .
सोपानानि भवन्त्यस्य मञ्चस्य मूर्तिमन्ति वै॥३५॥
भूमिरापोऽनलो वबायुराका्ो गन्ध इत्यपि।
रसो सूपं स्पदंशब्दोपस्थापायुपदानि च ॥२५॥
पाणिवागघ्राणजिह(श्च त्वक् चक्षुः शओघमित्यपि।
अहंकारश्च बुद्धिश्च मनः प्रङृतिपूरुषौ ॥२६॥
नियतिः काल्रगौ च कला विद्या च मायिनी ।
पूषा चेति प्रतेवन्ते र्लितां परमेश्वरीम् ॥३७॥
8 श्रीखक््मीनारयायणसंहिता
[2
३५४
अथ मञ्चे वर्त॑ते वै हंसतुलिकतस्पिका]
परमहंसमूद्धापघानयुक्ता छ्ुमाश्रया ॥३८॥
सेवापादोपधानाब्या ग्रमोत्तरच्छदान्विता ।
सववेदांगरज्ब्वान्या शान्तिपाश्वौपामिका ॥२९॥
एतस्यां श्रीमहालक्ष्मीर्महाविष्णुसपन्विता ।
विराजते परति मेजं सेवते छ्छितेश्वरी ॥४०॥
दयां षोडशव्ष श्ृगारवेषशोमितम् ।
उदयद्वास्करवुल्याभं गस्धसारातिगन्धितम् ॥४१॥
हारकेयूरकुटकटकाचरैरट्ङृतम् ।
कमनीयस्मितं स्योत्सलापूर्णानने सुशोभनम् ॥४६२॥
सेवमाना महाल्श्मीस्तरण्यादिव्यमासुरा ।
सदा चदुर्दशाब्दा च नवयौवनदर्पिता ॥४३॥
यमृष्टपद्यरागामा ष्वन्दनान्जनखच्छरा ।
यावकशरीनिव्य॑पेक्षा पादछौहित्यवाहिनी ॥४८४॥
कलनिःस्वानमञ्चीरपतत्कंकणमोहिनी ॥
अनंगवरतूणीरदपोन्मथनजंघिका ॥४५॥
करिथण्टदोःकदखीकान्तितुस्योडशोभना ।
रशनाकचिश्चोभाव्या जघनाभोगभासुरा ॥४६॥
रल्काश्चीयुत) निभ्ननाभििवलिद्योभिता |
स्तनङकुडमलमौक्तिकपीवरोरःस्थलान्विता ॥४७॥
सरुक्तकामचवुरदोःशोभमानाऽतिभाद्ुरा |
केयूरककर्णाऽगुटीयकोर्मिकादिश्योभिता ॥४८॥
सुखदरपणदृत्ताभचिबुका छाटपाधरा ।
कुन्दज्ुडमल्लक्षमीकैदैन्तेदंदितवियिका ॥४९॥
पद्यायतग्रान्तभागरक्तपद्माभने चिका । ॥
तन्तिकार्ल्ति माछ सम्यक साऽल्कच्छया ॥५०॥
$च्छाऽवतंसमाणिक्यङण्डलाऽऽमण्डितश्चतिः ।
नवकपरकस्तूरीसदामोदितवीष्का ` ॥५१॥
शरचश्चन्निश्चानाथमण्डलीमधुरानना ।
चिन्तामणीनां सपिश्च छत्तचारकिरीटिका ॥५२॥
सफुरत्तिककमभ्यस्थमाटचन्द्रविराजितां |
वक्रव्ल्ुनिनिरक्षामकुन्तल्संहतिः ॥५२॥
सीमन्तरेलाविन्यस्तसिन्दरमरेणिश्चोभिता |
सर्वरगारवेषाव्या सर्वाभरणभूषिता ॥५४॥
दिभ्यातिदिव्याबयवा दर्यानन्द्विवर्धिनी ।
समस्तरोकमाता सा महालक्ष्मीः परेशवरी ॥५५॥
सेवते स्वपर्ति मञ्चे सेव्यते सर्व॑शक्तिभिः।
यस्याः सेवनमात्रेण सर्वदेवार्हणं भवेत् ॥५६॥
तस्या वै छषितदेभ्या राणायुवणैनं रमे! ।
कस्पकरोरिसदसैश्च क्त नैव दहि शक्यते ॥५७॥
एताघ्दं छ्छितायाः श्रीपुर वतैते समे) ।
शृण्वन्ति तत् कथयन्ति तेऽपि यान्ति प्रां गतिम् ॥५८॥
क्रत्वा रदिदिपनैर्दिव्यं महारष्षप्याः सुमन्दिरम् ।
सव॑दाक्तियुर्तं भक्तो याति तयर्मं पदम् ॥५९॥
एषमन्यनगराणि यत्न देव्यश्च देवताः।
वसन्ति वापि सचन्ते छलितं परमेश्वरीम् ॥६०॥
अनादिभीमशरक्षमी कम्भरशीपरेश्वरीम् ।
श्रीमद्धोपार्ङ्ृष्णस्य महाविष्णोः प्रियां सतीम् ॥६९॥
मातरं मे तव श्रू परमर्षैः श्चमपुच्निकाम् ।
स्ैकल्याणकनीं भीकुकुमवापिकेश्वरीम् ॥६२॥
मज त्वं शिवराक्ञीभि | नारायणि! प्रसू मम।
पारमे ` दिव्यवाश्च्छां पर्रह्मगतां शमाम् ॥६३॥
अमूर्त तं समूर्वा वै जप तन्मन्सुत्तमम् ।
यन्त्रं पूजय दृष्णेशि सक्तिसम्पसमोश्चदम् ॥६५॥
श्रीनारायणीश्रीरुवाच -
कस्य॒ मन्त्रस्य तस्यास्छ जपो विधिश्च कीदशः
वद् मे भगवन्नेतत् सर्व॑खोकाभिकाक्षितम् ॥६५॥
श्रीपुरुषोत्तम इवाच--
श्रुणु नासयगीभि ! स्वं पदार्थाः शन्दबोधिताः।
नित्यशन्दास्मको वेदो मन्व्रास्तत्रोत्तमा मताः ॥६६॥]
रष्ठास्तत्र दरे्मन्वा = लक्षमीमन्ना सदोत्तमाः
दुगोयाश्च गणेशस्य रवेः द्ंभोर्विभावसोः ॥६७॥
मन्वाणां वचोत्तमा मन्वा महाक्सया मवन्ति हि ।
श्यामायाः कम्मराया वै वदामि ते निबोध माम् ॥६८॥
श्रातर्स्थाय मां नत्वा स्नात्ना श्वभा्नस्थिता।
स्मर॒स्वमरतके लक्ष्मि दिव्यं कमलगुञ्ऽबलम् ।६९॥
सदहस्पवश्चोभाव्यं सकेशरस कर्णिकम् ।
तन्न॒ भ्रीसहुरं ध्यात्वा प्रसन्नं कस्णामयम् |॥७०।।
श्रीमद्रोपर्करृष्णाख्यं पितरं सद्वुरं परम्|
आचम्य ॒वचे्वपष्डुं सचन्द्रं ङ्त्व ` ततः परम् ॥७६।
स्कन्धे कत्वा पकं च हदि धृत्वा परेश्वरीम् ।
अन्तःश्युद्धिमती शरुत्वा सन्ध्यावन्दनमाचर् ॥७२१।
अश्वस्थप्ाकारेण पा्नेण सकुदयाक्षतम् ।
सपुष्पचन्द्नं वार्यं महाख्ष्स्यै प्रदेहि तत् ॥७३॥
र द्वापरयुगसन्तानः 8
२५९५
म्म
तरिरष्यं सम्प्दायाऽथ तपैयित्वा चज्छेन च।
दोमभूमि प्रगत्वैव सवैःशङ्गाररोभिता ॥७४॥
सर्व॑पूनादिसामप्रीसदिता वचासनरिथता ।
अंगन्वासान् कुर लक्षि तान्निबोध मयोदितान् ॥७५॥
भ्अओमनादिपरग्रेश्थै शिरसि मे नमः|
अओमनादिङ्ृष्णनारायष्यै माले च मे नमः ॥७६॥
आमनादिवासुदेवीर्कष्थै मे नेत्रयोर्नमः ।
सोमनादित्रयल्क्ष्यै मुखे मे ते नमो नमः ॥७७॥
अआमनादिकेमराल््म्ये च कण्टेऽसु मे नमः।
अओमनादिमहाल््यै हृदये मे च ते नमः॥७८
आओमनादिथीनरायष्यै नमस्ते ममोदरे |
अओमनादिवैष्ण्यै ते नामौ मम नमो नमः ॥७९॥
अमनादिख्ल्तिये जघने ते च मे नमः।
अमनादिभ्ि चाऽस्तु ममः सक््नोश्च मे सदा ॥८०॥
अमनादिकमलयि नमो जान्वोश्च मेऽ्स्ठ ते।
समनादिरमायै ते नमोऽस्तु पादयोर्मम ॥८२॥
आओमनादिहप्ण्ि ते करयोर्मे नमोन्सठ ते)
अमनादिमदहामा्े सर्वतस्ते नमो नमः ॥८२॥
ओमनादिपद्यायै दिद्स्ततच्योस्ते नमः|
आओमनादिरक्षित्थे ते पृष्ठदेरो नमो नमः॥८२॥
अओमनादिदिरण्ययि रम्यागेषु ष्व ते नमः
अमनादिसुवर्णाये भाग्यरेखा ते नमः ५८४॥
आमनाद्कुम्यि ते शीख्धमें नमो नमः।
अमनादिजनन्यै ते सर्वागेषु नमो नमः ॥८५॥
एव॑ म्यासान् बिनिर्धत्वं॑ ध्यायस्व श्रीपुराधिपाम् ।
ध्यायस्व श्रीपुरं चापि श्रीपुरेशीश्वरं च माम् ॥८६॥
खवणेनिरमितां मूरतिमाबाहय ततः परम् ।
सनं स्म्प्रदेि स्वं पाथ्मध्यं ततः परम् ॥८७॥
आचमनं जटं प्चामतस्नानं प्रकारय।
सुगन्धितैख्घारायैः प्रमदं परेश्वरीम् ॥८८॥
अआमिषेकं कारयित्वा वस्नभूषार्पणं ऊुर।
सवं श्ंगारं सौभाग्योत्तमं धूपं प्रदीपकम् ॥८९॥
नमस्कारं दण्डवच्चाऽरा्तरिकं च प्रदक्षिणम् 1
नैवेद्यं विविधं भोग्यं भक्ष्यं चोष्यं च रद्यकम् ॥९०॥
जरं शाकादि वै पेयं इम्धसारं च पायसम् |
जंल्पानं नागवद्धीदरूताम्बूखक फोलम् ।॥९१॥
प्रदेहि श्रीमहा्क्प्ये क्चमापराघनं वब्रणु।
पुष्पाद्धरिं परिहारं त्वा स्लीद्तमाचर ॥९२॥
ततश्च वुखुसीमाखं धृता मन्ते जप प्रिये।
महयटक्ष्या मदयामन्त्रं जप लक्षि मम भवम् ॥९३॥
सर्वार्थसावकं सर्वानर्थानां नाशकं प्रभुम् |
उदङगला प्राड्यला वा जपश्रौसन्निधो सदा ॥९४॥
“अं महारम्ये विद्महै महाविष्णुपल्यै धीमहि ।
तन्नो मदारक्षमीः प्रचोदयात्
ओं श्रीं महालक्ष्यै नमः ओं हीं ङी शी फट् स्वाहाः, ॥९५॥
षट्िशषछछक्षसंख्यास्ठु जपन् = सिद्धिमेविष्वति ।
तदशांशस्त॒दोमः स्यात् तदर्शांसं ठ तर्पणम् ॥९६॥
तदशांशं ठ भक्तानां भोजनं समरुपाचर।
धवं मन्त्रो मवेत् बिद्धः काम्यजरप्ततः कुर ॥९७॥
छक्षमाच्ं जपित्वा ठ मनुष्यान् वश्चमानयेत् |
नारीरदिकक्षजाप्येन बिल्श्षैसवु खछपोस्तिथा ॥९८॥
न्ुरक्ैर्नागकन्याः पाताल्ल्लीष्ठव पञचमिः।
षड्ल्शेभूखन्दरीश्च सराणीः स्तलक्षकैः ॥९९॥
अष्टल्कषद बताश्च गीर्बाणान्नवलक्षकैः ।
दशल्कैश्च वै पितृजेकाद्ौः सुरे श्वरान् ॥ १००॥
द्ादशलश्चजपिश्च सिद्धीवशा नयेन्तथा ।
टश्षपीवा् घनवान् स्या स्मृद्धिमान् स भवेत्तथा ॥\१०१॥
यथेष्ठं ल्मते स्वमेश्वर्य दैवतं तथा|
प्यायन्त॑स्तां जपन्तश्तां स्मन्ते महतीं धियम् ॥१०२॥
सम्प्राप्यते सिद्धिरेषा -नाऽसद्धिस्छ कदाचन ।
चेस्तु तप्तं तपस्तीव्रं तैरियं भराप्यते जनैः ॥१०३॥
वंशोऽपि यस्य कश्य स्यान्मनुक्ञो जापको अनः]
तद्रष्याः सवं एव स्युरुक्तास्तृाश्च योगिनः ॥१०४॥
पर्मास्मेयमेवाऽस्ति समन्त्रा ख्डिता रमे।
हेयमेव महत्तीर्थं॒सन्तो ध्यायन्ति तां सदा ॥१०५॥
कुचाखिरनिन्दकैश्च भावदहीनेनं कम्यते ।
कामाक्षी वैष्णवीं महारक्ष्मीः ओरलितेश्वरी ॥१०६॥
परत्रह्मरालन्े छ्लिता ुषित्मधिनी |
महाविष्णेोर्छलिनी सा जयत्येव परसूर्मम ॥१०७॥
इतिश्रीखक्ष्मीनारायणीयसंदहितायां व्रतीये द।परसन्ताने
चिन्तामणिगहस्थितदिव्यग्राह्मीसेविकादिक्रतसेवनं;
महारक्ष्मीमन्वस्तजपादिफलं चेत्यादि
निरूपणनामा नवदशाऽधिक-
शततमोऽध्यायः ॥ ११९ ॥
३५६
% श्रीटक््मीनारायणसंहिता
[2
श्रीपुरुषोत्तम उवाच--
शृणु रुषि ! महारक्षा मन्त्रान्तरं वदामि ते।
यदाराघनतो भूयात् साधको सयुक्तिक्तिमान् !॥ १॥
८ महारक्षमीमहानायामहानारचण्ये कमल्वासिन्धे
महोविष्णुप्रिययि नमः, ओं श्रीदह्ीं क्छ णीँम्डीं
ष्णी महामात्रे पुष्षार्थवर्षिण्ये स्वाहाः ॥२॥
पश्चाशदश्वरं दिव्यं महामन्त्रं जपेत् स्दा।
कऋषिनारायणश्चाऽहं महालक्ष्मीर्हि देवता ॥ ३॥
स्व्णचम्पकसरूपामां सर्व॑भूषणभूषिताम् ।
करपादास्यप्रसन्नास्यां भक्तानुग्रहतत्पराम् ॥ ४॥
सर्वैर्यादिसम्पूर्णी सर्वाम्बरविराजिताम् ।
कोपिसूर्यन्डुकान्तां च रक्हारादि बिभ्रतीम् ॥५॥
कम्मराश्रीमहालपीं श्रीमद्धोपालरूपिणीम् }
मदाविष्णुमदाशक्ति ध्यायच्छरीमातरं रमाम् ॥६॥
जपेन्मन्वा्ुतं मन्बलक्षं वाऽथ देशंखतः।
पायसेन हवनं च कुरयाच्छरीचन्द्नाचंनम् ॥ ७॥
स्थापनं पूजनं कुर्यादारार्चिकं निवेदनम् ।
जलं ताम्बृरुकं दात् क्षमापनं विसज॑नम् ॥ ८ ॥
नवद्क्तीः पूजयेच महाल्क्ष्याः स्वरूपिणीः }
विभूतिखनतिं कान्ति खष्टि कीर्तिं च सन्नतिम् ॥९॥
ग्यष्टिमुक्कृषिमृद्धि च दक्षिणे त॒ गजाननम् ।
वामे कुषुमघन्यानं पूजयेचचचन्दनादिमिः ॥१०॥
उमां भ्रीं भारती इग श्रर्णिं वेदमातरम् ।
देवीसषां . वाष्टदिष्च गंगां यमीं च पूजयेत् ।१९॥
पादपन्मक्षाख्नायाऽऽनीता अपः प्रपूजयेत् ।
दंखपद्मनिषी चाञ्चैत् पाश्व॑यो्ृतचामरौ ॥१२॥
धृतातपतवं वरुणं पूजयेत् प्रशमे तथा।
राखीन्वमद्यंश्चापि दिग्गजानर्वयेत्तथा ॥१३॥
रोकपार्छोस्तदख्राणि पूजयेत्वनठे तथा |
दूवाभिरान्यसिक्तामिहुयादाद्ुष नरः ॥१४॥
गुद्धष्वीमास्यसंसिक्तं जुष्यात् स््तवासरान् ।
यष्टोत्तरस्लं यः प जीवेत् पूर्णमेव इ ॥१५॥
त्वा तिल्मन् श्ताभ्यक्तान् दीर्षमादुष्यमाप्चुयात् ।
आटिभिजंहतो निस्यमष्टो्तरखहखकम् ॥१६॥
अचिरादेव महतौ स्क्ष्मीः सज्ञायते भ्रुवा)
नारीकेख्ष्ताचैज॑हुयात् ऊुबेरवद् , भवेत् ॥१७॥
गुड्धृताम्यां इवनादन्नवान् सम्प्रजायते ।
एवं यो भजते छक््मी कंमरां छल्ितां भियम् ॥ १८॥
सम्पद्स्तस्य जानन्ते महालक्मीः प्रसीदति ।
देहान्ते वैष्णवं धाम कमते पारमेश्वरम् ॥२९॥
श्रीपुरे दिव्यकेके सा माता स्क््मीः परेशवरी।
विविधान् स्वावतारान् हि चेटोक्यां रुते सद्ा ॥२०॥
मदहाच्क्मीर्महयानाया भूरप्रतिरीश्वरी 1
पाह्मी वचाश््री च परेशी पुरषोत्तमी ॥२९॥।
राधाक्ष्पीश्च गंगा च बिरना च सरस्वती ।
साकिती चाथ मायन्नी कमला पद्धिनी रमा ॥२२॥)
ठल्सी माधवी पद्मा चेवयेवं ख्यायते हिसा
विष्णुकाञ्च्यां महालक्मीरटटिता वतंते सती ॥ ररा
शिवकाञ्च्यां सेव देवी कामेश्वरी शिषप्रिया।
वर्तते परमा पूष्या नैकरूपा दहि कंभा ॥२४॥
श्रीनासायणीश्रीरुबाच--
कञ्चीपुर्याः सुकठ्याणी देषा या वतते स्वयम् |
महाल्क्मीः परा रत्तिस्तां दवें दिश मे प्रमो ॥२५॥
श्रीपुरषोन्तम उबाच--
काशचकषे्े पुय ब्रह्य माल्क्मीद्नाय इ।
सात्मेकष्यानयुक्तश्च तपस्तेपेऽतिदुःसदहम् ॥२६॥
पुरस्तस्य प्रादुरासीन्मदयल्श्मीः कशन्जिफा |
पद्मासने रजमाना विष्णुना महता सह ॥२७॥
सर्वश्ुगासेषाव्यां सर्वाभरणभूषिताम् ।
अआदिर्क्मीं प्रषीक्षयैव बरह्मविष्ण्वीशमातसम् ॥ २८]
कामाक्षीं तां दिन्यदेवीमस्तौषीद् विश्वट् स्वयम् ।
अनादिश्रीङष्णनारायणस्य जननीं भुवि ॥२९॥
जह्योवाच--
जय बल्कि महाक्ष जगन्मातः परेश्वरि।
जय भरीनाथसष्जे जय श्रीसवमंगङे ॥२०॥
जयश्रीकर्णारादे जय वैष्णववम्पिते ।
जय छोकपरपून्ये स्वं छोककव्यै च ते नमः॥३१॥
अनन्यमावनाभक्तैवै्यायैे ते नमो नमः|
वम्नायसुनिसंघातैर्लातोक्ता या परेश्वरी ॥३२॥
& द्वापरयुगखन्तानः
२५७
[2
परब्रह्मस्वकूपयैे मात्रे ते वै नमो नमः
ह्दयस्थे नमस्तुभ्यं साम्रा्यसप्पदीश्वरि ।
वेदा निश्चितं ते वै तस्थै मात्रे नमो नमः॥३३॥
सहखशी्पां देवोऽपि धत्ते यदाज्ञया क्षितिम् ।
सू्॑चन्द्रा्नयो मान्ति यदंशतेजला सदा ॥२५॥
पञ्च्विातिरूपायै मत्रे लक्ष्यैः नमो नमः।
ईरा अपि यस्यास्ते प्रप्यैशर्याणि चेश्वरः ॥३५॥
सर्वाप्मनामन्तरस्थां परमानन्दरूपिणीम् ।
श्रीवियां- भ्रीमहाखक्षमीं त्वां नमामि पुनः पुनः ॥३६॥
सर्व्ञानात्मिका यूपासमिका स्वणासिकाऽसि च।
तचोपदेशरूपा च स्मृद्धयासमा शान्तिवर्षिणी ।॥३७॥
देशकाल्पदार्थात्मा मणिमन्बौषरधातिका ।
धाठुतैजञसरूपा च तस्मै माश्रै नमो नमः॥३८॥
कल्याणगुणसम्पन्ना कम्मराभूतिशालिनी ।
कुंककुमवापिकामाता वाल्करृष्णग्रसूः र्मा ॥३९॥
खनादिथीकुष्णनारायणांकशोमिताऽव्यया ।
वारंवारं सुरष्टे ध्वं समायासि नमोऽस्तु ॒ते।॥५०॥
इतिष्ठता च सा माता सन्वुष्टा वीक्ष्य वेधसम् ।
इणीष्वेति तदा प्राह॒ ब्रह्माऽपि चार्थ॑यद् वरम् ॥४१॥
मातस्ते द्य॑नाद्य कृतकृत्योऽस्मि सर्वथा)
तथापि छोकरक्षाथं कामये तत् प्रदेहि मे॥४२॥
कर्मभूमौ जना मूढाः संसारवासनादृताः ।
तेषां मोक्षा्थमेवात्र भूमौ निवा्माचर ।॥५२॥
श्रस्वाऽऽ्ह वेधसं माता तथाऽस्वितविं तदा रमे,
्रद्याऽपि मन्दिरं शधं कारयामास सौमगम् ।५४॥
महाल्क्ष्या समं स्थाठुं सस्मार परमेश्वरम् ।
पुण्टरीकाक्षमीरोशेश्वरेवरेशवरश्वरम् ॥४५॥
सोऽपि साक्षात् समायातः प्राथितो ब्रह्मणा तथा|
निवासार्थं सह लक्ष्या तथास्त्विति जगाद सः ॥४६॥
एवं काञ्चनतुस्यायां स्थव्यां श्चमे हि मन्दिरे ।
महाविष्णुयुता माता मदहाश्षमीः स्थिताऽमवत् ।|४७॥
अथ ब्रह्मा पुनः प्राह मातः पितः सदाऽ वै।
वेष्णवाग्यो भवद्धक्तः शंकरोऽपि वसखिह ॥५८॥
वेष्णम्या निजसक्तयाऽडव्यश्वेति पूर्य कामनम् |
तथाऽस्विति हरिः प्राह शिवरूपोऽभवद्धसिः ॥५९॥
महालक्मीश्वाऽमव्च . महागोरी महोऽ्ज्वल्म |
सर्वश्ेगस्थोमाल्या महालावण्यरोवभिः ॥५०॥
शिवं गौय तदा ब्रह्मा नारायणश्च देवताः)
युपूज॒ः प्या मक्ता स्थापयामाघुरीश्वरी ॥५१॥
मनसा निर्मितं धात्रा मध्ये नगरमुत्तमम् ।
मन्दिरं च तयोर्थ शिवकांचीतिखुन्दरम् ।॥५२॥
महाख्क्प्या बाशरुमागे स्थितवान् स्ंकरस्तदा )
अधिभागे विष्णुरेव ब्रह्याऽव्यक्तो व्यराजत ॥५६॥
आदिरकक्मीरमहालक्षमीर्माता सा श्रीपरेश्चरी
कानाम वाणी मा नाम कमला ते द्युमे ततः ॥५४॥
कामा साञ्क्णा त वासेन प्दयत्येव हरि म्रसुम् } ,
शंकरं दक्षिणेनाऽशषणा पदयत्येव च वेधसम् ॥५५॥
कामाश्चीति ततः साऽभूत् कथिता देवपुंगवैः।
तदा ` गंगायमरुनायाः सर्वतीर्थाधिदेवताः ॥५६॥
तिखः कोय्योऽर्पैकोटी च सेवार्थं समुपाययुः।
तदाऽऽ्दाय करयोस्तु चामरे श्रीः सरस्वती ॥५७॥
महाखक््मीं विजयन्त्यौ स्थिते वै पार्वयोः सुखे।
आदिभ्रीनयनो्पन्ने स्वैगारोमिते ॥५८॥
एवं स्वमातरं प्रष्ठे स्थिता सन्तोषिणी खुता।
छं स्वर्णमयं धृत्या राजते दिव्यरूपिणी |॥५९॥
महालक्षम्याश्चाज्ञ याऽथ सरस्वती स्वयंप्रभा ।
पश्यतां स्वेदेवानं विधा माविशत् ॥६०॥
इन्दिाश्रीराविरा्च विष्णुदेदे तदाह्या ।
एवं गौरी शंकरस्य तदा वर्म॑ खमाविशत् ॥६१॥
सन्व॒ष्टा चाबिशन्मात्ृदेहं गद्यत सदा|
एवं ता देवतास्तत्र काञ्च्यां वसन्ति पद्मजे॥६२॥
वह्या ततः सुरानाह प्रतिवर्षमिदाल्ये।
विवाहः सम्परकर्तव्यो महागौरीमहेशयोः ॥६२३॥
त्था कायो विवाहो वै महयण्क््यामहाध्रमोः।
महोत्सवः प्रकर्तन्यो राजोपचारकेरिह ॥६४॥
विवाहोस्खवकवृणां सौभाग्ये शाश्वतं भवेत् ।
काञ्च्यां क्रुकुमवाप्यां वा महोतसवफरं समम् ॥६५॥
मया कुंकमवाप्याख्ये कषेत्रे सौवर्णमन्दिरे।
स्थापिता मे प्रसूर्माता महालक्ष्मीः परेश्वसी ॥६६॥
सहगोपाल्कृष्णेन महानारायणेन वै।
तस्पूजां ये करिष्यन्ति ते यास्यन्ति महत्फखम् ॥६७॥
नैवेयं ये धरिष्यन्ति ते याश्यन्ति दिवं सुखम् ।
, भक्ति तयोः करिष्यन्ति ते यास्थन्त्यग्तं पदम् ॥६८॥
श्रीपुर
दयमेव
महाविष्णोर्महार्मनः 1
श्रीमती परमेश्वरी ।॥६९॥
चैश्वरं धाम
महारक्ष्मीः
३५८
8 श्रीटद््मीनारायणसंहिता 8
च
बियुगलं ससजोऽपि र्क्षमीविष्णुमयं तथा|
सावित्रीविश्वसडरूपं शिवाशिवस्वरूपकम् ॥७०॥
जया भ्व विजया विद्या सेवन्ते परमेश्वरीम् ।
सम्पत्करी महादेवी सेवते श्रीमतीं सदा ॥७१॥
मन्तं जपेदयूजयेच्च श्रीचक्र सर्ववस्तुभिः।
धारितं मनसा सिद्धधेत् श्रीचक्रस्य प्रपूजनात् ॥७२॥
श्रीचक्रं वे महा्क्मीमूतिं्ुा नं संशयः।
भक्तो भूर्वाऽखिलं भासमैदिकामुष्मिकात्मकम् ॥७३॥
श्रीदेवतायां निक्षिप्य भवेच्छरणव्तनः ।
अनुकूरो महारश्षन्याः प्रातिकूव्यविवर्जितः ॥७४॥
रक्ष॒ मामिति विश्वस्तः सेवां ठु इृणुयात् सदा 1
दीनाघीनो भवेच्वापि शुक्ति मुक्तिं ख विन्दति ।॥७५॥
अमानिस्वमदंभिसवमर्हिसा श्वान्तिरार्जवम् ।
सदुरूपासनं शौचं स्थैयैमातसमविनिम्रदः ।।७६॥
इन्द्रियार्थेषु वैराग्यमहंकारविवर्जितः ।
जन्ममृ्युजरान्याधिद्भुःखदोषानुचिन्तनम् 1 ७७॥
असक्तिरनमिष्वंगो मायिकेषु व॒ व्छ्वुषु।
समता त॒ सुखे दुःखे मक्तिः श्रीरलितेश्वरे ।॥७८॥
एकान्तश्षीर्ता चान्यसंसद्रागविदीनता ।
आध्यासमिकपरःवं च्च परक्ानाभिमग्नता ।७९॥
एवं च व्तयस् मत्तया महालक्छ्याः प्रपत्तिमान् ।
चिन्द्ते परमं मोक्षं सक्ति स्वगंमनुचमम् ॥८०॥
शरीलक्षमीदशंने दीक्षं वदामि श्रणु पदमते।
हस्ते श्रीनगरं ध्यात्वा धाम यत्परमं परस्म् ॥८१॥
मदाख्श्स्या महाविष्णोर्दिरप्मयं सुद्योभनम् ।
महाख्श्स्या जपन्मन्ं गुरुः श्िष्यतनुं श्रेत् ॥८२॥
स्पददीक्चं सर्वपापनारिनीं पुण्यदायिनीम् ।
दत्वा निमीस्य नयने ध्याल्ला श्रीपरमेश्वरीम् ॥८३२॥
गुडः शिष्यं प्रपश्येत् सा द्दीक्षा पावनी श्चमा।
गुरोर्यः स्प्चनेन भाषणेन च सेवया ॥८४॥
पापनाक्षो भवेच्चानं दिव्यदेहो भवेदपि ।
गुरोः ग्सादमासा् शिष्यस्तद्रूपवान् भवेत् ॥८५॥
चिरं श्घ्रषता त॒ष्टो द्रादाश्चीगुंखहि सा।
दीश्चा ठ “मानसी प्रोक्ता सर्वापणा तदुत्तमा ॥८६॥
दयक्छ्पक्षे शमे के स्नाखा सखन्ध्यासुपास्य च।
शुखं नत्वा पविधं च मन्दिरं प्रति संतरजेत् |८७॥
यआच्मनं ततः कृता महालश्मीं प्रपूजयेत् ।
आवाहनासने पाचमघ्यंमाचमनं क्रियात् ॥८८॥
स्नानं पञ्चामतमवं श्ुद्धाऽद्धिरमिषेचनम् ।
वं विभूषणं गन्धं पुष्पे धूपं च दीपकम् ।
नैवेचं सल्ल ताम्बूख्कं प्रदक्षिणं स्तुतिम् ॥८९।
भ्म हीं शीं रे क्टींसौः ओं नमो महाल्श्स्ये
कम्भराये कामाश्च ट्त श्रीचक्राये महानारायण्यै
महापरमेश्वयै पूर्णवरहममहाविष्णुपल्यै श्रीगोपाल
छृष्णांगनाये स्व॑सम्पद्मपूरिण्ये चा्टोत्तरद्धिशतमहा-
सामर्थ्यमय्यैते नमः क एं ई हीं इस ककरी
सकल ही छ्णीरौः सौः ङ्की रे शीं स्वाहा ॥९५।
इतिपुष्पांजछि दद्यात्ततो गोमयटेपिते ।
भूतले तण्ड्ल्पीटे वारिकुंमे शरलकम् ॥९१।
पञ्चपह्टवसंयुक्तं नास्किख्फलन्वितम् ।
सम्धच्यं गन्धपुष्पायैस्ततो मन्ध जपेन्मूहुः ॥९२।
अष्टोत्तरशतं जप्तवा दीपे प्रद्श्य॑॑वै गुरुः।
रिष्यं च कारयित्वैव साष्टं कुखमाज्ञलिम् ॥९३।
प्रार्थनां कारयेत् तत्र॒ सुहुः सवे्टङन्धये ।
परंधाम परब्रह्म मम लवं स्वेष्टदेवता ॥९४।
रक्ष मां सङ्ृढम्बं त्वं रश्च मोक्षार्थमेव माम् ।
गुरोश्वरणयोन्यंस्य मस्तकं भक्तिसंयुतः ॥९५९।
दस्तौ प्रक्षास्य च ततो भवेयं मिष्टसुत्तमम् |
विविधान्नं फठं दुग्धसारं लक्ष्ये समादिशेत् ॥९६।
शिष्यक्णे मनुं दत्वाऽभिषिद्धेत् कुमारिणा ।
ततः श्चद्धो महारक्षम्याः सपय स्व॑दाऽऽचरेत् ।॥९७।
लक्ष्मीरोषं म्रभुञ्ज्याच्च दक्षिणां गुरेऽपंयेत् ।
भोजयेद् वैष्णवान् साधून् साध्वीनाखोश्च कन्यकाः ॥९८।
शरीरमथं प्राणं च तस्मै श्रीगुरवे दिशेत् ।
तदधीनश्वरेननिस्यं तद्वाक्यं नैव रंषयेत् ॥९९।
प्रसादभोजीं शिष्यः स्थात् पक्तिपावनपावनः।
यः प्रसन्नः श्चणार्धेन मोक्षलक्ष्मीं प्रयच्छति ॥१००।
दु्खभं तं विजानीयाद् शुखं संसारतारकम् ।
आददीत ततो ज्ञानं सेवेत सततं च तम् ॥१०६।
गुरुमक्तिर्भवेच्छिष्यस्तदूदरोहः पातकं परम् ।
तत्पादसेवनं मृक्तिविस्यं युक्तिश्रदं मतम् ॥१०२
गुरशासनवर्तिताच्छिष्यसंरा प्रतन्यते ।
जपं ॒ध्यामं जपं ध्यानं कुर्याच्छरान्तत्वहानये ॥६०३।
ध्यानात् कीटो भ्रमरः स्याच्तथा दिष्यो इरिर्मवेत् ।
आसमेक्यभाबिनो ब्रहमीमूतता दलनं फलम् ।१०४।
88 द्वापरयुगसन्तानः
२५९
पप्य प दद द पद ज्य यप ० (थद न द प रथ पद्य
अहंभावे गते ज्ञाते ष्ातमनि परमात्मनि ।
य्न यत्र मनो याति स्वै ते हि समाधयः ॥२०५॥
सरवबरह्मासठन्धेस्तु ब्रह्मरूपस्य योगिनः ।
न॒ तस्य किञ्चिदासम्यं जातव्यं चाऽवदिष्यते | १०६॥
पूजाकोटिलिमं स्तोत्रं स्तो्नकोटिसमो जपः।
जपकोरिस्मं ध्यानं ध्यानकोरिसमो ख्यः |॥१०७॥
देहो देवाख्यः प्रोक्तो जीवोऽयं सेवकः स्मृतः |
सेवयाऽन्तर्भेतं छृष्णं तोषयेत् सर्वदानकैः ॥१०८॥
कोिदानतरतयज्ेभ्यो वरं गुरुसेवनम् ।
निगेतं यद्ुरोरवक्वात् तस्छवं॑आख्चमस्य वै ॥१०९॥
निषिद्धमपि तप्छुर्याद् गुर्वाज्ञां नैव क्षयेत् ।
जातिविद्याघनाव्योऽपि गुरं द्ण्डवदान्वरेत् ॥११०॥
रिक्तपाणिस्व॒ नोपेयाद् राजानं देवतां रुम् ।
फट्पुष्पाम्बरादीनि यथाशक्ति समप॑येत् ॥ ११२॥
सम्दप्तरक्षणायेव दिव्यदेवोऽपि माघवः |
छृपानिधिरख्भूत्वा संसारीव स चेष्टते ॥११२॥
नास्ति गुवैधिकं तत्वं नासि जानाधिकं सुखम् ।
नास्ति भक्तयधिका पूजा नास्ति मोक्षाधिकं फलम् ॥ ११३॥
स्मरणाप्पूजनाचापि श्नवणास्पठनादपि ।
मुक्तिमक्तिप्रदं दिव्यं फं चाऽध्य प्रजायते ॥११४॥
इतिश्रीटश्षीनारायणीयसंहितायां तृतीये दापरसन्ताने
मदारक्ष्या मन््ान्तरं काञ्चीपुर्यो्महाटक्षम्या दवेधा-
रूपता ब्रहमविष्णुमदेश्चानां तत्र निवासो दीश्चा-
विघानं चेस्यादिनिरूपणनामा विंशाऽधिक-
शततमोऽध्यायः ॥ १२० ॥
श्रौनारायणीश्रीरुवाच--
ठचल्िताख्यमहारक्षम्या = नामान्यसंख्यकानि तरै ।
तथाप्यष्टोत्तरल्चतं सपादं श्रावय प्रमो॥१॥
श्रीपुरंषोत्तम उवाच--
सुख्यनाम्नां प्रपाठेन फट स्वांमिधानजम् |
मवेदेवेति मस्थानि तत्र वक्ष्यामि संश्णु॥२॥
“कचिता श्रीम॑हाण्क्षमीरक्मीः समा च पद्निनी।
कमल सम्पदीश्ा च
परमेश सती ब्राह्मी
परेश्वरी मद्वेशामी
पद्माख्येन्दिरेश्वय ॥ ३ ॥
नारायणी. च वैष्णवी |
रक्तीशा . पुरुषोत्तमी ॥ ४॥
विभ्वी
वासुदेवी
कार्ष्णी
माया महामाया मूच्प्रकरृतिरच्युती।
हिरण्या च हरिणी च दिरष्मयी ॥५॥
कामेश्वरी कामाक्षी चापि मगमालिनी।
वह्निवासा सुन्दरी च संवि विजया जया॥६।
मेगख मोहिनी तापी वाराही सिद्धिरीरिता।
युक्तिः कोमारिकी इुद्धिश्वायता दुःखहा प्रसूः ॥ ७॥
सुभाग्याऽऽनन्दिनी सम्पद् विमला वबिद्दिकाऽमिघा।
माता मूर्वर्योगिनी च चक्रिकाऽ्वां रतिृंत्तिः॥८॥
ख्यामा मनोरमा प्रीतिः ऋद्धिः छाया च पूर्णिमा)
वष्टिः प्रज्ञा पद्मावती दुर्गां खीढा च माणिकी॥९॥
उद्यमा मारती विश्वा बिमूतिर्विनता श्चभा।
कीर्तिः क्रिया च कल्याणी विद्या कला म्व छऊुकुमा ॥१०॥
पुण्या पुराणा गगीशी वरदा विभवाऽऽप्िनी ।
सरस्वती दिवा नादा प्रतिष्ठा संस्छृता चयी |१२१॥
आयुर्जीवा स्वर्णरेखा दक्षा वीरा व रागिणी ।
प्पला पण्डिता काटी मद्राऽम्निका च मानिनी ॥१२॥
विशाङाक्षी व्हमा च गोपी नारी नरायणी ।
सन्दष्ट च यषुम्णा च क्षमा धानी च वारुणी |१३॥
गुवीं साध्वी च गायत्री दक्षिणा चान्नपूरणिका।
राजलक्ष्मीः सिद्धमाता माधवी मार्यवी परी ॥१४॥
हारिती राधियानी च प्रा्चीनी गौरिका श्रुतिः ।
इत्यषटोत्तस्यतक सप्त्विंद्यतिरित्यपि ॥१५॥
छषितिासुख्यनामानि कथितानि तव प्रिये! |
नित्यं यः पठते तस्य शक्तिर्मुक्तिः करस्थिता ॥१६॥
सद्िर्व॑शस्य विस्तारः सर्वानन्दा भवन्ति वै।
“ओंभ्रीरडितामहाटक्ष्ये नमः श्रीहीं्कीं स्वाहा? ॥१७॥
इति मन्व जपेछक्षवारं सा ददयते श्रवम् |
अथ लक्षि महामन्वं गुखमन्तरे बदामि ` ते ॥१८॥
“म् अन्त्िगाय गुरते ठलाटस्थाय
सर्वस्मिन नमः स्वाहा
इतिखक्षं जपेत् सिद्धिर्जायते ब्रह्मसह्ी ॥१९॥
गुरं ध्यायेत् स्नाप्येश्च पूजयेद् बहुवस्भिः ।
मोजयेत् संप्रसेवेत तोषयेत् सर्वंदानकैः ॥२०॥
गुस्र॑ह्ा गरुषिष्णुरः शरीरं करः स्वयम् ।
गुख्नारायणः छष्णो गुस्रह्परं ग्रथुः॥२१॥
गुरः पिता पतिः पुत्रो चन्धुर्माता च रक्षकः।
मोक्षदस्तारकश्चापि महानन्दप्रदो गुरः ॥२२॥
% श्रीखक््मीनारायणसं हिता श
(2
३६०
अनादिश्रक्कष्णनारायणः साक्षादुर॑रिः ।
इत्युक्तवा प्रणमेतापि नीराज्येद्ररं ततः ॥२३॥
पुष्पाज्ञछि दिरोचापि दण्डवद्वै ˆ समाष्वरत् ।
दानं दद्याच रुरवे स्वेष्टतमध्य वस्तुनः ॥२४॥
चेतनो वै भगवान् स॒ रुररेव परेश्वरः।
त्रायते चापदं व्राताश्नयस्येवाऽक्षरं पदम् | २५॥
नित्ये वै प्रथमं प्रातुरो्दर्लनमृत्तमम् |
गुरोः पादांगुष्ठजकं पिबेत् पावनमुत्तमम् ।२६॥
अपि इत्यादिपापानां नाश्चकं चरणारृतम् |
अपि मायादिजन्धानां कर्तनं चरणो गुरोः ॥२७॥
यामपाशविमोक्षाय रक्तं वै स्मरणं रुरोः ।
अनाथानां सदा मायो नारायणो गुरुः परः ।॥२८॥
गं गाटं च तमो गुस्ं रुणद्धीतिशुर्म॑तः।
गुरोस्त शमां स्वा गृहे कण्ठे प्ररकषयेत् ॥२९॥
रुर्वदैतमुपासीताऽश्लुतेऽपृतमन॒चमम् ।
इस्येतत् कथितं कुषम सारात् सारतरं परम् ॥२०॥
माव्रतीर्थात् पित्रिती्थाद् गुखतीर्थं महत्तमम् ।
श्भ्रतीर्थाद् पतितीर्योद् रुरुतीथै महत्तमम् ॥३१॥
खतीतीर्यात् प्रियातीर्थाद् गुरुतीर्थे महत्तमम् ।
देवतीर्थाजडतीर्थाद् रुखुतीरथं महत्तमम् ॥३२॥
अर्चातीर्यान्मखतीयोहुरुतीर्थ मद्तमम् ।
ज्रततीथात्तपस्तीर्थाद् गुख्तीर्थ महत्तमम् ।॥३२॥
ज्ञानतीर्थायोगतीथीत् गुरतीर्थ महत्तमम् |
परोपकारदितीर्थभ्यो रुरतीर्थं मह्तमम् ॥३५॥
अनादिशरीदष्णनारायणेन परमात्मना 1
मथा सन्िशयते त्वेतदुरुतीथं भ्रमागवत् ॥३५॥
सत्वतीर्भ सघुतीर्थ तीरथश्राहं परेश्वरः।
त्रीणि तीर्थानि चैतानि गुरौ तीथ विशन्ति हि ॥३६]॥
इत्येतच्छिवराजीधि हदयं कथितं तव ।
पटनाच्छवणादस्य चवःपुमर्थमाग् भवेत् ॥३७॥
इतिश्रीलक्ष्मीनारायणीयसेहिता्यां वतीये दापरसन्ताने
खलितामहालक्षन्याः पञ्चर्चिदुत्तस्यतनामानि
गुरुतीथेमाहापम्यं वचेव्यादिनिरूपणनमैक-
विशत्यधिकडततमोऽध्यायः ।| १२१ ॥
श्रीनारायणीश्रीरवाच--
परमेश्च ` पासिन्धो महारुक्षमीजनिं दमाम् ।
अराक्स्ये श्व निमित्तं ष्व वैमवे मण्डलानि च॥१॥
श्रुखा श्रुत्वा प्हष्यामि पुष्यां स्ृहयते मनः ।
धन्या सां जननी यस्याः सुता स्वेताद्शी सवि॥ २॥
यदु परमेश्चानी महालक्ष्मीविंजते ।
महालक्षमीसमा पुत्री केन पुण्येन लम्यते॥३॥
वरतेनाऽऽ्राघनेनापि सेवया वा जपेन वा।
दानेन तपसा यक्ञेः कवा मक्ता हिमे बद् ॥४॥
श्रीपुरुषोत्तम उवाच--
श्णु लक्षि वहून्य्न कारणानि भवन्ति वे।
प्रागद्स्वेह केनापि दम्यते नहि किञ्चन ॥५॥
कर्मबन्वाुयोयेन लभ्यन्ते युतपुत्रिकाः।
कर्म॑तन्तुप्रवादोऽयं रोको वंशानुवंशवान् (1 ६ ॥
पिता पुत्रष्ठरूपो वै जायतेऽणोर्विजासक्तात् |
माता पु्रीस्वरूपा च जायतेऽणोर्मिजात्मकात् ॥ ७ ॥
पूर्वै येन प्रदत्तं वै कन्यादानं ठु तस्य वै।
स्प्पुण्यपेरिता यत्र कापि प्रजायत्तेऽपरा ॥८॥
बालिका स्वं भवत्येव बाखकोऽन्यत्र प्राक् तथा |
तयोर्विवादो ठोकेऽच मार्थं सखा विधिना मवेत् ९॥
एवं कन्योद्धवो रुध्मि पतिपुण्येन जायते ।
द्युः कणं श्वशुरस्य श्श्जाश्च प्राग्मवं मवेत् | १०॥
तेनर्भेन मवेत् कन्या वर्धिता दीयते तवः ।
एवं पारक्यमेवापि धनं कन्यां निगदते ॥१९॥
ऋणानुजन्धा पुत्रीयं कथिता ते रमे! खिद् ।
प्रायश्चः संभवन्त्येव पल्युः ऋणे हि कन्थकाः ॥२२॥
दातुर्दानफल स्यष्ै पलयुः प्रागर्पितस्व तत्|
दातैव फल्मोकतैति भोक्ता दाता पुरा मतः॥१३॥
येन॒ रान्ञ॒ हि दीयन्ते कन्यादानानि शद्धः
येषां केषामपि ल्क्षिमि ! कन्यानां रुनकानि वै ॥१५॥
धनव्ययः कारयन्ति दापयन्ति दि कन्यकाः
राजानस्ते लिह लोके बहुल्लीका मवन्ति हि ॥१५॥
यद्रा स्वगे बहूस्रीको मवत्येव सुरो महान्
बहीमिरप्सरोभिश्च सेव्यमानः ग्रमोदते ॥१६॥
कन्यादो विन्दते प्न नान्यथा ठ कदाचन
यावन्त्यस्ताः प्रदीयन्ते विना मूट्यं दहि कन्यकाः (१५७॥
ताबन्त्यस्ता॒ हि छम्यन्ते प्यस्तावद्भुणान्विता; ।
पत्नीदो खमते पल्लीं पलनीदाने कते युगे ॥१८॥
त्रेतायां द्वापरे धर्मो नातिश्रेयान् क्वचिद् वरः ।
पातित्रत्यं परो धर्मश्चैकपतित्वरुत्तमम् ॥१९॥
8 द्वापरुगसन्तानः
३६१
[22
्रह्मचयैतरतं गरोक्तमे कपतिस्वरुत्तमम् ।
तद्धानिः स्वांगनादाने तस्माद् दानं लिया न वै॥२०॥
बहुसामर््यसंयुक्ते तैजसे पुरुषे कचित् ।
पत्नीदानं निराबाधं दितकृद् देयमिस्यपि ॥२९॥
यत्र॒ धर्मो न॒ दप्येत कम्थामावोऽपिं यस्य व॒।
यस्य बह्व्यः ख्यः सन्ति पत्नी देया हि दतेन त॒ ॥२९२)
तत्र॒ परनीप्रदानस्य फर पतनी भवान्तरे ।
पुत्रहीनस्य धर्मोऽयं मतः पुत्रफलाशया ॥२३॥
भेष्ठस्त॒ परकन्याया दानं द्रव्यसहायता ।
कतैव्या पितरव्तेन फटं पत्नीं ल्मेत् स ठ ।२४॥
एष एव विधिः श्रेष्ठः पतनीदानं न चोत्तमम् |
कन्यादानफठं पर्यश्चेति स्वैः प्रवर्तितम् ॥२५॥
पित्रसेवा आद्धदाने फटे पु्ासकं स्प्रतम् |
पुतरेष्िः पुच्रपफल्दा पुष्टिः पुत्रिकाप्रदा ॥२६॥
पुत्रदानं छभं देयं नाञ्छयमं द॒ कदीष्वन।
द्रव्याऽऽदानेन दानं वै द्ष्टुमं फलदं न तत् ॥२७॥
छमं विभूषिता देवा द्रष्वाऽऽदानविवभिता।
अन्यकन्यां सुयोग्यां च सर्वदोषविवर्बिताम् ॥२८॥
मातापितरो संवादं कृत्वा दत्वा धनं महत्]
आत्मीञ्रथाऽथ संस्नाप्य दत्वा
५ ~ 2 €.
शृमारयित्या श्ंगरेगन्धमास्यैः
निमित्तानि समीक्ष्याथ
अन्विष्य सद्र कन्यायोग्यं
उभयोधित्तमाटोक्य प्रेमाल्यं
उभौ सम्पूज्य विधिना
दातष्या सद्राथेव
विदुरे सदुणाल्याय
दासदासीधनभूषाम्बरवाहनमप॑येत्
क्ेचमुद्ानमर्थौश्च घान्यानि वार्किं दिशेत् ।
गृहं चोपकरणानि दरो दापयेत्तथा ॥२५॥
कामपेनुं च महिषीं गजाश्वदरृषभान् दिरोत् ।
जीविकां म्रदिदोत् सर्वं योग्यां युगरूपोषिणीम् ॥ २५!
एवं दावुर्दिं कन्याया दानस्य धनिनस्विह।
पुण्यजाः स्युरसंख्या वै मोगाः स्वर्गेऽपि वै तथा ॥३६॥
भूषाम्बराणि च ॥२९॥
समर््बयेत् ।
गोजनक्ष्रकादिकान् ॥२०॥
योग्यगुणादिकम् ।
चेत्परस्परम् ।॥३१॥
विवादत्छवमण्डपे ।
व्रहचिष्ठाय तपस्विने ।[२२॥
कन्यापाखनसक्तये !
॥३२॥
देे यावन्ति रोमाणि कन्थायाः सन्ततौ पुनः|
तावद्र्ष॑सदसखराणि स्वर्गलोके महीयते ॥२७॥
तवैव मण्डपे कार्य लक्षमीदानमनुत्तमम् ।
सर्वसम्पत्करं सौख्यमददैश्वयेवर्धनम् ॥३८॥
४६
, दत्तमेव भवेत् आप्यं
कृत्वा दहिरष्येन यथाविधि)
तदरघा्धैन गा पुनः ॥३९॥
सर्वलक्षणसंयुताम् ।
सर्वश्रगारिवां लक्ष्मी सर्वालंकारशोभिताम् ॥४०॥
तुर्यां शमां खष्मी महारक्षमीं कराऽषटकाम् ।
विन्यस्य मण्डके तस्या दक्षे विष्णुं हरिं तथा ॥५६॥
अ्च॑यित्वोप्ारायैः रान्नमोगैः शिवं हरिम् ।
होमोत्तरं प्ूनयित्वा भोजयित्वा च पाययेत् ॥४२॥
ताम्बूख्कं ततो दत्वा नीराजयेन्नमस्छरियात् ।
दण्डवक्छुखमानां रचांऽनछि दत्वा ततः परम् ॥४३॥
ददाम सुपा्ाय साधवे गह्चारििे।
जल्साक्षये वह्धिसाश्ये विप्रसाक्ये प्रकाशने ॥४४॥
गुरोः साकषये सूर्थसाश्षये देवस्षये हरेः पुरः।
एवं खश्षन्या दानकर्ुः सम्पत् सर्वां प्रजायते ॥४५॥
स्वर्णचप्पकवर्णामाः पल्यो भवन्ति तत्फलम् ।
कन्यकाः म्ेष्पु्ाश्च स्वसारश्च भवन्त्यपि ।४६॥
दासा दास्यस्तथा अव्या भवन्ति परिवारिकाः।
स्वगैऽप्सरखां स्वामी स्यान्मोक्षे शक्तिपतिः प्रभुः ॥४५७॥
महाटक्ष्मीप्रदातेन सम्राट् स्या्छक्नापतिः ।
कम्भराश्रीप्रदानेन सर्वसोखूयान्वितः स्वराट् ।॥४८॥
युगरप्य प्रदानेन युगसत्मा प्रजायते ।
पुरा युग्जन्मानोऽमवन् महष॑योऽखिलः ॥४९॥
ततो मिथुनमाबाढ्या सृष्टव्व॑स्ताऽभवत्' खड ।
पुराऽमवद्धि दाम्पत्यमाैयोः सदहजन्मनोः ॥५६०॥
काखन्तरे भिन्नक्कुखजातयो्ैँ विवाहनम् ।
सवंखष््युपकारा् स्ने दसंकख्नार्थकम् ॥५१॥
ओतप्रोतादिखाभार्थं व्यधुः स्वै महषंयः।
धर्मा एव द्यघर्माः स्युरधर्मास्ठि बष्ठाः पुनः ॥५२॥
कालान्तरे ग्रजायन्ते देवमानवसस्स्वपि ।
पञ्चुधमीः परिघर्मः कालान्तरे त॒ मानवाः (॥५६॥
कऋषिधर्मां देवधर्माः काङान्तरे ठ मानवाः।
देत्यदानवधर्माश्च काल्यन्ते त॒ मानवाः ।॥५५॥
मधन््येव पुनस्तेऽपि विपरीताः पुनः युनः।
अतो दानफटं तत्र तव्राऽऽप्यते यथावरृषम् ।\५५]]
द् नद्तं न कदाचन ।
पतिप्राधिः फं दछ्यमम् ॥५६॥
श्रीटष्ष्मीमवुखं
सह्खेण तदर्धेन
उष्टोत्तरस्शतेनापि
एवं कुमारदानस्य
केतुमके कुमाराणां दानं कुवन्ति मातरः।
भोर्थस्तेनाऽऽप्नुबन्त्येव स्वामिनः सुस्वरूपिणः ॥५७॥
३६२
% श्रीक्ष्मीनारायणसं हिता श
स्वसदानेन चाप्यन्ते स्वसारः शओमिताः शमाः ।
मावरसेवाफलं शष्ट सन्मा्ङ्के अनुभवेत् ॥५८॥
प्व धर्मां भवन्त्येव निगूढा कमे! युवि।
उअतच्वज्ञा न जानन्ति रृह्यन्ति तव॒ तन च ॥५९॥
आप्नुवन्ति प्रं कष्टं क्रें कुर्वन्ति वै तथा।
धममधमं मतैव दानं कुर्वन्ति नैव इ ॥६०॥
भवस्यो मम॒ पल्योऽपि पूब॑दत्तफटं हि तत् ।
श््णु छदि तथाऽन्यच पुच्रीप्रास्तौ ठु कारणम् |६१॥
ब्रते युत्रीवतं नाम कम्मयाश्रीवरतं दहि तत्।
यदा रोके समानो वै मागेोऽधिकार इःयपि ||६२॥
दायभागः समानश्च यु्रपुष्योः पुराऽमवत् |
तदा पुत्रीं मावा पत्रेष्टि वाऽकरोत् पिता ॥६२॥
सवंोकेषु सर्व॑ धर्मश्चाऽयं परोऽमवत्।
मम॒ माता कम्भराश्रीः पुव्य॒थं पुव्रिका्रतम् ।६४॥
अकरोत्तेन सन्तोप्रानाम्नी पुश्री ततोऽभवत् |
वासुदेवी स्वये लक्ष्मीः पुत्रीरूपा व्यजायत ।
या प्रोक्ता श्रीकष्णनारायणस्वसा सुशीखिनी ॥६५॥
श्रीनारायणीश्नीरुमाच--
कीटशे तद्रे ततं प्रोक्तं पीततं मखात्मकम् |
आयन्तं सफटं स्थाद् यत् तत्तथा मे विर्धि वद ॥६६॥
श्रीपुरुषोत्तम उवाच--
श्ण पुत्रीं मात्ता कम्मरा यच्चकार इई।
महार्क्ष्मीकडिताशभीः सपुत्र सा ततोऽमवत् ॥६७॥
फास्गुनस्याऽसिते षवाऽ्ष्ये पक्षे वै प्ञ्चमीतिभथौ।
पुश्ी्रतं प्रकर्तव्यं मारा सौमाग्यसम्पद्ा |६८॥
प्वुरथ्वास्तु निजायां वै दुग्धपानपरा भवेत् |
बरह्यचय॑परा स्याच्च मवेद् भूतल्शायिनी ॥६९॥
दुष्टस्वप्नं यथा न स्यात्तथा निद्रां विधाय वै,
ललिताभीमहार्क्मीं स्मूत्वोत्थाय क्षणं च ताम् ।७०॥
ध्याखा चदुर्थुनां लक्ष्मी स्वर्णचम्पकरोचनाम् ।
युवतीं च इ्टिर्णाम्बरां स्वर्णविभूषिताम् ॥७१॥
आलिपां चन्दनैश्च गन्धरखारसुगन्धिताम् ।
ग्रसन्नवदनां पञ्चगमांमकरपत्तलाम् ॥७२॥
रूपानुरूपावयवां ्न्द्रामगरुखश्ोमिताम् ।
ताम्बूल्वर्वणरक्ताधरशौमाविरानिताम् ॥७३॥
यौवनपूर्सं्ोमद्विरहां पुष्टरूपिणीम् ।
ध्यात्वा स्नात्वा ततः स्व्णमू्तौ तां पूजयेत् सती ॥७४॥
संकस्पयेन्महाखक्षिमि ! पुच्र्थं पञ्चमीव्रतम् |
करोम्यद्य निराहारं निर्विष्नं पूर्णमस्त॒ मे ॥७५।॥
तन्निमित्तं पूजनं ते मातः करोमि शोभनम् ।
आगच्छाऽ््ाऽऽखने तिष्ठ यह पायं छमा्व्यंकम् ॥७६॥
आचमने ततः. पञ्चामृतस्नानं विधेहि ष।
समिषेकं गन्धिजकैर्मन्धिसाययुतैः कुर ॥७७॥
वख्रामरणमूषालंकास्श्गासक वृह |
सौमाग्यद्रव्यलिन्दूरान् पुष्पहारान् प्रयुंश्व॒ च ॥७८॥
धूपे दीपं च नैवेदं इुग्धखारं च पायसम् ।
मिष्टान्नानि विचित्राणि शल्य स्ाकफटानि च ॥७९॥
जल्पानं ततस्ताम्बख्कं स्वीकुरु चोत्तमम् ।
आारा््रिकं पुष्पमालां प्रायनं स्वीकुरु भुवाम् ॥८०॥
प्रदक्षिणां नपस्कायान् दण्डवत् स्वीकुरु स्वथ ।
देहि पुत्रीं . त्वत्सरूपां सव॑सौमाग्यस्ालिनीम् ।\८१॥
सर्वागदोभनां रम्यां पद्चिनीं मन्थरागतिम् |
सेविकां तोषदं च दिव्यद्धि शान्तिचन्द्रिकाम् ॥८२॥
दीर्घजीवां च ` नीरोगं सम्पदामीश्वरीं सतीम् ।
वंशशोभां पतिपुत्रमाम्यवतीं ष्व सदुणाम् ॥८३॥
परमेश्वरमक्तं ते मक्त देहि स॒पुत्िकाम्।
इत्यम्यथ्यं ततो भक्ति कुर्यात् कीतंनरूपिणीम् ॥८४॥
जपमालां यथाश्क्तयावतयेद् भक्तिमानसा ।
मध्यह्वंऽपि सुनैवेदं ` जटं ताम्बूलं दिशेत् ॥८५॥
प्रस्वापयेन्ततश्चोत्थापयेत् फं उमप॑येत् ।
जटं सम्पैयेद् रात्रावारार्धिकं सुपूजनम् ॥८६॥
कुंकुमाऽबीरकस्तूरीकपूरकुखमादिभिः ।
पायसचरमोजनं च कारयित्वाऽथ नर्तनम् ॥८५७॥
कीर्तने मायनं चापि चरेजागरणं निदि।
व्रतकर्थीं . ततः प्रावः स्नात्वा संज्ञाप्य मातरम् ॥८८॥
महा््ष्मी पूजयित्वा संमोज्याऽऽरा््िकोत्तरम् ।
देदि पुत्री वतं पूरणं छृतं क्षणं छु तते ॥८९॥
अपूर्णं पूर्णां यादु त्वद््रतापात् परेश्वरि।
इत्यभ्यर्थ्यं नमश्छृतला विसज॑ये्ततः परम् ॥९०॥
पति . स्व॑ भोजयित्वा तपपादागुष्ठनखामतम् ।
कष्मीग्रसादसदितं पीत्वा भोजनमाचरेत् ॥९१॥
दद्याद् दानानि विधिना यथाशक्ति यथाघनम् ।
कन्यायोग्याम्बरभूषाश्रेगारादि समस्तकम् ॥९२॥
कन्यकां मोनयेदष्टाऽवरं दद्यात् सखदक्चिणाम् |
प्रवं कुर्यद्रतं लक्षि पूद्रप्राप्निमदायकम् ॥९३॥
8 द्वापरयुगसन्तानः
२8
भ च
कृष्णे यथा तथा द्यक्ले चवुर्विदशतिपद्यमीः।
कुर्यान्निस्कतरूपेण व्रतिनी पुत्रीदायिनीः ॥९४॥
स्वप्ने त्वागत्य सा ब्रयान्महार्षमीः सुकन्यका
पुत्री ते भाविनी साध्वि वर्ष्॑रतोत्तरं ततः ॥९५॥
उद्यापनं परकुर्याच शय्यादानसमन्वितम् ।
महाल्क््मीप्रधूजां च काय्येत् सवेमद्रके ॥९६॥
महोत्छवं कारयेच धेनुं दयात् सवस्सिकाम् ।
कन्यादानं दापयेच्च यथाशक्ति यथाधनम् ॥९७॥
नमो ल्क्य नमो पिष्ण्ये नमः पुन्यै नमः धिय।
रमायै ख्ख्तियि च महाटक्प्ये नमोऽसते ॥९८॥
यथवुंपुष्पमालचैर्यधरुफल्सद्रसैः ।
प्रीयतां मे महालक्षिमि पुत्रीदात्री च मे भव ॥९९॥
एवमाराधयेद् दैर्वीं कम्भरार्भीं खदा त्रते।
वि्तशाय्यं न वै कुर्यात् कन्या शठा न जायते ॥१००॥
गर्भिणी सूतिका, वापि रोगिणी श्द्धिवजिता।
अआपद्रता स्ियाऽन्यया कारयेत् प्रयता स्वयम् ॥१०१॥
अतिदुर्माग्ययुक्ताथा वरषे्यवतैरभरुवम् ।
पुतरीप्रासिभवेदेव खटिताश्रीक्कमाकणात् ॥१०२॥
सुधीप्रसवमारोक्य व्रतं देव्यै समपयेत्।
वरतं पु्ीफशन्तं वै कतव्य चिरमेव हि ॥१०३॥
आरम्भः फ़व्युने ङ्ृष्णे समातिः पुत्रिकाऽ्जने ।
कम्भराश्रीमहारक्म्या कृतमासीत् लिदं त्तम् | १०४॥
सन्तोषाख्या वासुदेवी खषमीस्तेन सखताऽमवत् ।
इत्येतत् कथितं रुिम व्रतं परमपावनम् ॥१०५॥
पुतरीत्रतं नरो नारी कृखा पुत्रीमवाप्नुयात् |
समुद्रः तवानेतव्लक्ष्मीं पुत्रीमवाप सः ॥ १०६
सदाशिवः कृतर्वौश्च जयां , पुत्रीमवाप सः।
अर्या वतं कृतेर्वा ख्छितां प्राप वै खुताम् ॥१०७॥
दिशो व्रतं कृतवव्यश्वापुः पद्मावतीं सुताम् ।
स्यो वते इतवँश्च प्रभां पुन्नीमवाप द ॥१०८)
करपद्रुमा त्तं कृता शीं पु्रीभापुरेव ते।
दिव्या विभूतिरेवेतत्. कृखाऽऽ्प माणिकीं सुताम् ॥१०९॥
वैराजी पच त्तं कृत्वा . कमटामाप पुविकाम् |
रव्यातिशचैतद् व्रतं त्वा प्राप श्रीमार्गवीं सुताम् ॥११०॥
धरणिस्तद्भतं कृत्वा प्राप पद्मावतीं सुताम् ।
पवमेतन्नाम्यथाऽस्ति सफलं तद्रतं ध्रुवम् ।|१९९॥
कन्याथीं निन्पती संगच्छेदरै पञ्चमेऽथवा।
खसमे नवमे चैकाद्ो अयोददे च॒ वा॥११२॥
यञ्चददो द्युमे के दिनसंख्यागते निनि)
गीजदाने कन्यका सा जायते रर्भ॑स्ंमवा ॥११३॥
बौजदाने वायुदेवो बामपश्वै गतिप्रदः]
तदा कन्था भवेदेव दक्षपाश्चै कुमारदः ॥११४॥
एवमेतन्न सखन्देहस्ततो ज्ञत्वा त्रजेदतुम् |
पठनाच्छवणादस्य वंशाद् सत्फ्ट मवेत् ॥११५॥
इतिश्चीटक्ष्मीनारयणीयसंदहितायां वतीये दापर्षन्ताने
पुन्नीप्राप्त्य्थं कन्यादानं ख्मीदानं प्रीतं
चेत्यादिनिरूपणनामा दार्विंशव्यधिक-
राततमोऽध्यायः ॥ १२२॥
श्रीनारायणीध्ीरुवाच--
अनादिशभरीकरष्णनारायण कान्त जगहभरो ।
सर्व्॑रतानां मू्धै्यं सर्वनिःश्रेयसं प्रदम् । १॥
सर्वाऽप्पद्धारकं सव॑विभ्रानां च निवारकम् ।
सर्वस कष्टहरणं सर्व्याधिविनाशनम् । २ ॥
सर्वभाग्योर््वपद्कं सर्वस्मृद्धिकरं व्रतम् |
येनैकेन त॒ चौणैन स्वव्तानि सर्वया॥२३॥
न्रीर्णान्येव भवन्त्येव वद तद्रतमुत्तमम् ।
येन॒ पापानि सर्वाणि नच्यन्त्येव कृतेन वै॥४॥
प्रायश्चित्तानि सर्वाणि भवन्ति यत्कृतेन च्।
सर्वार्थदायकं सर्वधर्मोत्तमं परारपरम् ॥ ५ ॥
यदयेऽम्यन्रततातास्तृषायन्ते दि तद्वद ।
सर्व॑सत्कार्ययज्ञाद्या यन्न विशन्त्यनु्टिते ॥ ६॥
श्रीपुरुषोत्तम उवाच--
श्रणु रक्षि सर्ववर्मदानतीर्थविधिनतैः |
कृतैरपि न॒ यत् सिद्धयेत् तस्छिद्धयथै परात्परम् | ७ ॥
कृतं व्रतं सिद्धिदं स्याद् भ्रुवं तादग् वदामि ते।
मया ठ॒ बहधा प्रोक्तं स्पष्टं युनव॑दामि तत्॥८॥
साधुत्रतं दास्यसेवात्मकं सर्वार्थसाधकम् ।
सर्व्रतानां मूर्धन्यं सर्वकंल्याणकारकम् | ९ ॥
सर्वदुःखहरं सर्वेविश्रदरं खुलास्पदम् ।
आध्युपाधिन्याधिहरं सर्व॑माग्योद्थग्दम् ॥१०॥
सर्वदकत् सर्वपापहरं कद्मषनारशकम् ।
सर्वधर्माकं पुण्यं सर्व॑यज्ञातमकं हि तत्॥११॥
नित्यं सम्पूजयेत् साधून् साधुपूजाव्रतं हि तत्
यथालन्धोपवरि्हि सन्तोषयेन्मुनीश्चरान् | १२॥
३९४
म्स पद््ः
प्रातस्तेषां दर्शनं वै कत॑व्यं वंदा छभम्।
मंगलानां मंगलं तत् साघुसन्दुर्च॑नत्रतम् ॥१३॥
पादसंवाहनं कायं नित्यं साये सतां द्मम्)
पादसंबाहनत्रतम् ॥१४॥
पुण्यदं सम्पद दाच
प्रातटुग्बादि येये वै दातभ्यं साघवेऽन्वहम्।
यथाशक्ति सुधास्वादु साधुपेयाऽपंणत्रतम् ॥१५॥
प्रातः फलादिकं देयं साधुभ्यः श्रेय इच्छता ।
पक्मि्रसा देयाः साघुफार्पणत्रतम् ॥१६॥
सूप दह्धिपकाः छऋदुपक्ताः कणद्यः ¦
सद्धभो नित्ये प्देवास्तत् साषुकणाऽरपणत्रतम् ॥१४॥
छाकपवाणि देयानि भक्ष्याणि विविधान्यपि।
इषु कन्दाऽकुरादीनि . साधुाकाऽ्प॑ण्रतम् ॥१८॥
आमवस्तूनि देयानि धृतपिष्टपयांसि च|
मिषटक्चाराऽऽरनाखानि साध्वप्क्वार्पणत्रतम् ॥१९॥
पक्वभोच्यानि मिश्वानि रम्याणि विविधानि च।
नित्यं देवानि भावेन साघुभोग्वाऽपंणत्रतम् ॥२०॥
श्ीतवारि प्रदेयं च स्नानपानक्रियाथम् |
मिष्टं यग्न्ध पाना सधुजलर्यणव्रतम् ॥२१॥
सषवासत्य योग्यानि पूगीफल्दलानि च।
जीजादीनि प्रदेयानि साधुवासद्रतम् ॥२९॥
सायं कं भोज्यवस्तूनि पेयवस्तूनि यानि च।
प्रदेयानि यथाशक्ति साुसायंचतं हि तत् ॥२२॥
देहतबाहनं कार्यं श्रममर्दैनमिस्यपि ।
तैत्मदिमर्दनं कार्य साघुश्रमक्षयप्रदम् ॥२४॥
वल्रदानं ग्रदातन्यं कम्मखादिमदानकम् |
शय्यासनग्रदानादि साश्ुबल्ाप॑णव्रतम् ॥२५॥
स्यारीतुम्बीप्रदानं च पात्रपत्रावदीपुयः |
ग्रस्यं सम्रदेयास्तत् सा्ुपात्रार्पणत्रतम् ॥२६॥
पुष्पाणि पुष्पहायश्च मन्धसारसुगन्धिनः ।
चन्दनादि देयं च साधुगन्धार्पणत्रतम् ॥२७॥
काष्टे समित् प्रदेयं च कटयपद्सुपद्धिकाः।
वरृसीवदष्कीमञ्चादि साधुसमिष्तं दहि तत् ॥२८॥
विव्रापुस्तकदानं वच चओासदानं गहाप॑णम् |
व्रह्मतिया्रहदानं साघुविद्याप॑णत्रतम् ॥२९॥
दश्रियन्त्रधरीयन्ाऽक्रटेखिनिकाऽपणम्
मघीप्ायर्पणं ष्व सादुयन्त्ापंणनतम् ॥३०॥
तन्तसुवीप्दानं च पादनाणप्रदनकम् ।
कञ्चुकादिपरदानं प साधुत्राण्नतं विदम् ॥२१॥
% श्रीरु््मीनारायणसंहिता
पल्ला
आश्रमं बन्धयित्वाऽस्याऽपणे इ्षादिशोमिनः1
साप्वाश्रमव्रतं प्वेतत् स्वर्गमोश्चप्रदायकम् ।२२॥
कूपः साध्वाश्रमे वापी सरो वा दधिका नरी)
कुण्डी कार्यां धनैशवेदं साधुवाखितं शमम् ॥२२॥
प्रती धर्मात्मा च चन्द्रशाला वितर्दिका)
स्थण्डिलं कारणीयं ष्व धूनी कार्याऽऽतपप्रदा ॥३५॥
असिशाख कारणीया पाकशाला सतं कते)
स्नानभ्यानजपद्याला साधुल्ाखवतं सदम् ॥३५॥
साधुभ्यो षेनबो देया दोश्यो वत्छीसमन्विताः।
वृषभा वाहना च साधुधेनुत्रतं चखिदम् ।॥२६॥
गजेष्रूठरगा देयाः सिहन्याघ्नसगादयः 1
साघवे द॒ समर्थाय साघुवाहनसद्रतम् ॥२७॥
वातगा च विमानं च हंख्वानं कते तरीः]
शकटी नर्वाह म्व शिविका रक्षिका वशा ॥॥३८॥
गन्थी च पादुका रिंहासनं देयं गजासनम् ।
फठकासनमेवापि साधुयानत्रतं विदम् ॥॥२९॥
उद्यानो वाटिका कषेत्रं जीविका वषंडत्तिका)
आयमागः - प्रदेयश्च साधुचत्तिते चदम् |} ४०]
वाद्यं कांस्यं - इष्री च परहस्तन्निका सुभा
वंशी वीणा मूद॑गादि भूर तारतुम्िका ॥४६॥
जलवा स्वरवाचे करां च दुन्दुभिः!
विचुदरायं प्रदेयं च साधुवाच्रतं खदम् |४२॥
सिहचमं गजचमं व्याघवर्मं मृगस्य च]
अजीनं पावने देवं सा्ुचर्मतं दिवम् ।॥५४३॥
मौक्तिकं दीरको रत्नं ` मणिः काचः लिखोत्तमा ।
मर्द॑ली शशं देयं साधुस्ाधथन सद्रतम् ॥४४॥
पेटिका केोष्ठली जोटी ठतम्निका कर्णी तथा ।
रजश्च बन्धनी देवा खाक्वुजोखीव्रतं चलिदम् ॥४५॥
भिक्षा माकरी देया कण्टी माल च तौर्सी।
पूजासामप्रिका देया - साधुपूजात्रतं लिदम् ।५६॥
व्यजनश्चामरं देयं तरमाणं शच्वोत्तयपयम् |
पष्ठ गटन्तिका देया साधुखन्ध्यानतं लिदम् [४७]
ओषधं चापि. चूर्णं च विका गोका तथा|
क्वाथा रेद्यानि देयानि साधुसवास्थ्यवतं लिदम् ।४८॥
छत्र दात्रे दिरस््राणं प्राणे धोचमम्बरमर् |
कौपीनं पट्को देयः साधु्राणवतं च्वदम् ॥५९॥
भस्म॒ पुण्यं दन्तघावं यज्ञेपवीतमित्यपि ।
कचिबन्धं गात्रिकं च देयं साशचु्षत्रतम् ॥५०॥
४ द्वापरयुगसन्तानः
२६५
$ च
तस्साध्वपेक्षितत्रतम् ।
साध्वा्ञापाख्नं वत्तम् ।५१॥
साधुपुण्याऽ्यृतं त्तम् ।
साघुपादजटं पेयं साधुवार्यागरतं वतम् ॥५२॥
साधोः प्रसन्नता ठभ्या साध्वनुग्रहसद्रतम् |
साधोः प्रासादिकं वस्त॒ गराह्यं साध्वाश्नयत्रतम् ।॥५३॥
लष्प्येवं ते कथितानि साधुत्रतानि वस्तुतः
स्मथान्यानि कथयामि सेवात्मकवतान्यपि ॥५४॥
येषां ठ करणे सम्यक् सिद्धिम॑वति देहिनाम् ।
प्रे दुभ्खे ठ॒ साधूनां सेवायै मानता ठु या ॥५५॥
कर्तव्या सत्यता रूपा दासतारूपिणी च वा]
सर्वापिणासिक्ा या चु दरव्यार्पणासिका च वा ॥५६॥
दीपार्पणास्मिका या च नैवेद्याषैणकूपिणी ।
ते्ापणाप्मिका यद्वा भूषाप॑गास्मिका च या ॥५७॥
वस्वार्पगासिका या च पुत्रीपुत्रार्पणाल्मिका।
साष्व्यै च साधवे योग्या मानता सेवनामिका ॥५८॥
साध्वपेक्षितदानं यत्
साधूनां कव्वनं ग्राह्य
खायुप्रसादो भोक्तव्यः
सा सग दु्खदाखियिनादिक्रा साध्वपणवतम् |
नार्या कार्यां मानता सा घाध्वीपेवासििका शुभा ॥५९॥
नरेण सा द कर्तव्या साघुसेवास्मिका श्ुभा।
यथा धर्मस्य रक्षा स्यात् पुण्यं वर्धत सौख्यदम् ॥६०॥
यथा नारी नरो वापिं पुण्यं सम्प्राप्नुयात् परम्|
रुरोर्वापि च गार््याश्च साधोः साष्व्याश्च वै तथा ॥६१॥
सेवां कुर्याच्छद्धया वै निम्संश्चयेन वत्मना ।
मानता या कृता पूवं तया सेवेत सदुरम् ॥६२॥
साधुरेवा हि सा रोक्ता साघुवरतं श्युमं परम् ।
दुष्टस्वप्ने त॒ सञ्ञाते कर्तव्या मानता श्चमा ॥६३॥
साधूनां दर्शनं वादं करिष्ये सेवनं क्षणम् ।
फर दुष्टस्वापजन्यं मा मवेन्मे कदाचन ॥६४॥
जाते स्वपषङ्कनेऽपि कर्तव्या मानता छ्मा।
साधूनां दश्चनं छपा व्वाशीर्वादव्वः श्भम् ॥६५॥
प्राप्स्याम्यपच्यज्कनस्य फक मे मा मवेदिति।
खछचोमेये सयत्र कर्तव्या मानता श्भा \६६॥
साधूनां दर्शने पूजां परिचर्यो दवहं श्चभाम् ।
करिष्याम्याश्रमे स्थिता खत्रर्मयं न मे भवेत् ।[६५७॥
राजभये ठु सम्प्रा कर्तव्या मानता शमा]
साधूनां दर्शनं सेवां करिष्ये पञ्चवासरान् ॥६८॥
मोजयिष्ये सतो द्रव्यं दास्यामि विपुर सते।
देवसेवां धम॑दानं करिष्ये मा ॒दपाद् भयम् ॥६९॥
ग्रजाभये समुत्पन्ने कर्तव्या मानता श्भा ।
साध्व इत्तिकां दास्ये कषेवाय्यादि शोभनम् ॥७०॥
मासमात्रे सेवयिष्ये साधून् प्रजाभये न मे।
साभिचारभये जाते कर्तव्या मानता श्युभा॥७१॥
मूतावेशायमिचारो विन्येन्मे यदा तद्
साधुसेवां पञ्चदिनं करिष्ये मजने तथा ॥७२॥
मरिनोपद्रवे जाते प्राणघातसमे तदा ]
कर्तव्या मानता वचाऽदर्निरं साध्वाश्रमे मड ॥७३॥
उषित्वा मासपर्यन्तं सेवयिष्ये सतो जनान्।
करिष्ये मजनं भविष्यामि वै निरुपद्रवः ॥७४॥
ग्रकृतिषिङ्तौ जायमानायां मानता छभा।
करत॑म्या साघ्ुसत्संगं करिष्ये पक्चसेषनम् ॥७५॥
मरकत भवेत् स्वस्था भोनविष्ये स्तो जनान् ।
वायुरोगे प्रकतंग्या मानता साधुसंगतिम् ॥५७६॥
करिष्ये दशदिवसान् नच्येदुन्मत्तता मम।
विषिप्राण्छ्िते दंदो कर्तव्या मानतोन्तमा ॥७७॥
विषे नद्येजीवनं मे स्थिरं मवेत्तदर्थकम् |
साधूनां सेवनं मासं करिष्येऽहं सदा ॥७८॥
अस्रघातादिजातायां पीडायां मानता श्भा ।
कर्तव्या दुःखनाश्चा्थं करिष्ये पूजनं सताम् ॥७९॥
द्रग्यदानादिकं चापि मोव्यदानादिकं तथा|
मासमात्रं साष्धुवासे वह्स्यामि सेबनोत्सुकः ॥८०॥
द्पीडाथां च मूखीयां बिदोषे इृत्तिसंहतौ |
कर्तव्या मानता शरेष्ठा जीवामि यदि घाततः॥८९१॥
साधुरभूलवा साधघुमठे वरस्यामि भक्तिरन्धये।
यद्वा सेषं सतां सम्त्सरं दिवानिशं श्चमाम् ॥८२॥
करिष्ये मनसा द्रभ्दैदेन तन्मयात्मना।
उ्वरादिरोगनासा्थं कर्तव्या मानता शमा ॥८३॥
दहं सेवां सतां वासे करिष्ये रोगजुत्तये |
महापूजां कारयिष्ये सर्व॑तोभद्रकं तथा ॥८४॥
मण्डले कारयिष्येऽपि क्रस्येगापलुत्तये ।
भोजनं विविधं सुद्धघो दास्ये पीडाऽपनुत्तये ॥८५॥
अंगमभ्नादिपीडायां कर्तव्या मानता श्चुमा।
अंगस्वास्थ्यं मवेन्मे चेत् करिष्ये रुप्यकापणम् ॥८६॥
गृहार्पणं जीविकाया अपणं साधुसेबनम्
देदे रशख्रचिकित्सायां कृतायां भिषजां वरैः ॥८७॥
करव्या मानता स्यां चेत् सजीवनो निरामयः।
षरण्माखान् साठुसेवायां स्थाप्येऽन्नधनदो भवन् ॥८८॥
३६६
8 श्रीटक्ष्मीनारायणसंहिता
मच
पूरवादहेऽभिमष्ये वा विवरे कर्द॑मेऽपि वा।
एवमादिस्थले मग्ने कर्तव्या मानता श्युमा ॥८९॥
यदहं जीवनाव्यः स्यां दुर्िवार्यापदस्तदा।
स्वंस्वं मे च वाऽर्धं वाऽपैयिष्ये देवमन्दिरे ॥९०॥
साधूनां सेवनं मासषय्कं दिवानिशं मठे।
करिष्येऽन्नवनवख्देहमानसशक्तिभिः ॥ ९२१॥
युद्धे विज्यखमाथ कर्तव्या मानता द्भा।
ग्रामान् . देशान् सम्पदश्च स्वर्णरूप्यादिद्धीरकान् ॥९२॥
यानवाहनभूषाश्च छन्रचामरपद्िकाः ।
अपैयिष्ये श्रीहरये सद्धथश्चापि यथायथम् ॥९२॥
दाखक्च्व सतां सेवां करिष्ये मास्पञ्चकम् ।
यज्ञे साधून् भोजयिष्ये कारविष्ये च मन्दिरम् ॥९४॥
पाशबद्धेन कतंष्या निगदस्येन मानता ।
एतस्माच्चेद् विखच्येयं करिष्ये साघुसेवनम् ॥९५॥
द्विमासं वतु मे स्थित्वा द्त्वा मोग्ये यथाबलम् |
वैर्यादतः प्रकु्याद्रे मानतां जओीवनाथिनीम् ।॥९६॥
यद्यहं जीबवान् स्यां चेद् दास्ये खणंभरां तनूम्
सूप्यभारं शरीरं स्वं शव॑रामारकं त्र वा ॥९५॥
चौर्यदतधनादेस्व॒ प्राप्त्यर्थं पुनरेव इ।
कर्तव्या मानता श्रेष्ठा यदि प्राप्येत तद्धनम् ॥९८॥
दास्येष्य पस्मेशाय साधवे धर्मकर्भिगे।
यक्दानादिकं वापि करिष्ये तद्धनात्तदा ।(९९॥
पतीख॒तापुधपिव्रमातरस्वसकुटम्बिनाम् ।
छृतेऽपहरणे दिष्टैः कर्तभ्या - मानतोत्तमां ॥१००॥
जीविताः पुनरेवाचाऽऽगच्छेयुश्वाक्षता यदि ।
तदा वत्छरपर्थन्तं कस्ष्यि साघ्ुसेवनम् ॥ १०१॥
दास्ये द्रव्यं मोजनादि करिष्ये यजनं श्युभम् |
अरिषटशान्ति परमां करिष्ये रक्चणा्मिकाम् ॥१०२॥
लक्समीत्येवं साघुसेवात्रतानि कथितानि ते।
कत॑व्यानि नैरनरिमिश्च पीडाहराणि वै ॥१०३॥
सअथाऽप्यन्यानि सर्वाणि कथयिष्ये समासतः।
येषां करणे विन्नाश्च पीडा यान्ति विदुरतः ॥१०४॥
साधुसेवासमं श्रेष्ठे व्रतं सष्टौ न विद्यते।
आद्यीवदिन तण वै पीडा नश्ष्यव्यनारिनी ॥१०५॥
इतिभीखश्मीनारायणीयसंहितायां वतीये दयपस्सन्ताने
सर्व्॑रतोत्तमबते खा्ठुसेवामानतास्मकमितिनिरूपणनाम
नयोविंरास्यधिकशततमोऽभ्यायः॥ १२३ ॥
श्रीपुरुषोत्तम उवाच--
भयतां दिवराक्ञीभि | नारायणीरमे शणु।
साधुसेवाश्रतवातान् कथयाम्यथिकान् दिवाम् ॥ १॥
गोमहिष्यव्यजेष्रीणां दोग्रीणां दोहरोधने ।
अभिचारे ` कृतेऽन्येन साधुत्रतं समाश्रयेत् ॥ २॥
साध्ुपाद्रजो रभ्वा प्रसवेस्यभिधाय च।
पयोः प्रष्ठ न्यसेततेनाऽभिचारो नद्यति भवेम् ॥२३॥
दोग ददाति सहसा दोग्रीं नारी वु पवौ ।
यद्वा चैकदिने साध्वाभ्रमे दुग्धं समस्तकम्. ॥४॥
दद्यात् सेवां प्रकर्या सतां दोग्धंतदाऽपंयत् ।
पञ्यूनां रोगपीडायां कर्तव्या मानता तदा ॥५॥
पदवरपणं करिष्येऽहं यदि रोगो विनस्यति।
यद्वा साधून् सेवयिष्येऽदर्निं भऋयवन्मटे ॥ ६ ॥
गजवाजिगरूडानां हंसूषमपशक्चिणाम् ।
वाहनानां द॒ पीडायां कतैभ्या मानता छमा ॥७॥
पीडानारो वाहनं वै कारयित्वा सतां तदा।
अपयिष्ये वाहनं तद् यद्वाऽदर्निशयादरात् ॥ ८ ॥
सतां मदे प्रसेविभ्ये सतो जनान् यथासुखम् ।
निषाद्च वाहने साधून् नेष्यामि वाटिकां प्रति॥९॥
स्वण्हं वापि चानाय्य पूजयिष्येऽपम्बरा्णेः |
अपेगिष्ये धनं धान्यं प्रश्ना भवेद् ` यदि ॥१०॥
णृहकोणे चत्वरे मे रथ्यायां मूतसख्रः।
योऽस्ति तस्य विनाशार्थं कर्तव्या मानता श्युमा ॥११॥
सधूनां भोजनं चात्र प्रजनं हरिकीर्तनम् ।
कारयिष्ये जलसेकं प्रसादामरुतवष॑णम् ॥१२॥
मूषेन्दियादिस्तमे व॒ कव्या मानता द्चमा।
मासं मठे स्थितिं कृत्वा सेविष्ये साधुसत्तमान् ॥ १३।॥
भोजयिष्ये पूजयिष्ये वर्तिष्ये तद्ववस्यम् ।
सस्वकणिद्योये चेजन्तुरोगः ग्रजायते ॥ १४॥
कर्तव्या मानता वन्न अन्तुसेगापनुत्तये।
धान्यानां दद्मो भागो दातव्यो देवमन्दिरे ॥ १५॥
साधूनां भोजनं चाप्यतिथिदीनाऽन्रदानकम् ।
मया कार्य तथा अष्ठश्वान्नकूटसमुस्सवः ॥१६॥
मया कार्यः खपाकंमे क्षें भवतु ऋद्धिमत् |
उययानेषु फलिृक्षादिषु रोगापनुत्तये ॥१७॥
कर्तव्या मानता शष्ठ यदि रोगो विनदयति।
साधुभ्यः सत्फङाम्येवाऽ्पयिष्ये वै दशांशतः ॥१८॥
8 द्वापरयुगसन्तानः
३६७
[द पि ष्दा्नयययय द 22
कन्दमूखादिसस्पाके यदि हानिः प्रहद्यते।
पत्नपुष्पादिपाके च शाकपाके तदा दुभा ॥१९॥
कर्तव्या मानता पराकः समृद्धो मे भवेद्यदि ।
सभ्यः प्रथमं मित्य दास्ये कन्द्दछादिकम् ॥|९०॥
साघुरासं कारयिष्ये क्षेत्रमध्ये धमाश्रये।
इष्चुपाके श्गाखेोन्दु्वादिङ्ृते ह्यपश्चये. ॥२१॥
मानवा तत्र कर्तव्या तदुपद्रवदान्तये ।
इष्ठुखण्डान् प्रत्यहं वै दास्ये साम्य उत्तमान् ॥२२॥
पञ्चवा दश वा त्वेकादश्यां वा प्रव्यहं तथा|
मूढं चोन्नफल्तो दशांशं साधवे शमम् ॥२३॥
अर्प॑यिष्ये शर्करादि कारयिष्ये महोत्सवम् ।
व्यापारे लखमभागः स्थादुकृष्टो विपुलो यदि ॥२४५॥
तदा दर्शं साधुभ्यो दास्ये देवाय वा भ्रुवम् |
अधिक्श्रेद् धारणातो कमो मे वै मविष्ति ॥२५॥
तदा दास्येऽधमेवापि भागं श्रीहस्ये सते।
४. ©
सवनाश्चक्षणे कार्यां मानता सर्वदानिका ॥२६॥
€.
मूस्यो्मये सम्रुखन्ने कर्तव्या मानता श्चमा।
समर्पितो भविष्यामि साधवे हरये च वा ॥२७॥
यदि जीवन् रक्षितोऽ्जन भवेयं कालवेगतः ।
कृषे शष्के जडीमावे रक्तसलावे विमेदने ॥२८॥
धारो ष्छरोगे पाक्ररोगे जलोदरे |
भगन्द्रेऽक्ञं रक्तोष्णव्कितौ प्रदरे दृणे ॥२९॥
प्रमेहे क्षीणमावे वा कत॑व्या मानत्तोत्तमा ¦
एभ्यो रोगेभ्य एवाऽदहं यदि मुक्तो भवामि च ॥३०॥
तदा साधून् सेवयिष्ये चातुर्मास्ये मठे स्थितः।
देहसेगं प्वानुडत्तिरूपां परसन्नताग्रदाम् ॥३१॥
करिष्ये स्व॑यामावैर्दास्यभावसुपाभितः |
करणी ऊुयान्मानतां वै ऋणमुक्तो मवामि चेत् ॥२२॥
दशांशं वा विशांशं वा प्ञ्च्मांद्यं धनस्य मे।
धान्यादेर्बा सम्प्रदास्ये साधुभ्यः सुनवार्जनात् ॥३३॥
द्घहं मसे खतां सेवं रुरिष्ये दास्यतां तथा |
छशरुषणं मठे स्थित्वा करिष्ये दिनपञ्चकम् ॥३५॥
निरव॑शस्याऽनपद्यस्य पुच्याद््थं ल॒ मानता।
कर्तव्या गर्मलभा्थं गोदानं साधुत्ेवनम् ॥२३५॥
मठ्सम्मार्जनं चापि देवाख्यस्य मार्जनम् ।
ङेपनं साधरुवसे च जलाहरणमिव्यपि ॥३६॥
आमान्नाप॑णमेवाऽपि निव्यं सतां च दशनम् |
पादसंवाहनं चाप्याद्चीर्वादरहणं सदा ॥२७॥
एवं छते भवत्येव गर्भाधानं ततः परम् ।
मानता तच . कर्तव्या गर्भ॑रक्षणदेतवे ॥३८॥
सम्बस्छरं नित्यमेव दीपदानं षता्पणम्। `
सआमान्नस्म्प्रदानं वच करिष्ये हस्ये सते ॥३९॥
प्रसवोपद्रवे कार्या मानता सुखजन्मने |
पुतच्रमारेण सौवर्णे रजतं सकरा च वा॥४०॥
वितरिष्यामि बाटेभ्यः सद्धयः सद्धोजनं तथा|
दरव्यदानं च हरये बाहिकाभ्यो घनार्षणम् ॥४१॥
सतां गमागमं देवद्॑नं कण्ठिका्जनम् ।
बाखकस्य कारयिष्ये मनुमरहणमित्यपि ॥४२॥
साधूनां सेवनं दिनपञ्चकं तन्मे वन् ।
करिष्ये सेबनं छ्धरषणं पुत्रविवृद्धये ॥५३॥
गर्मल्ावो न मे भूयात् पुत्रमृस्युनं मे भवेत् ।
कर्तव्या तु तदर्थ वै मानता देषतार्हभा ॥४५]।
मद्यपूनां कारयिष्ये सतां पूजं च मोजनम्।
तीर्थवा्ां करिण्येऽ्द् सतां दास्यं दशाहकम् ॥४५।
मन्दिरे श्रव्यतां चापि कंर्ष्यि महिषीगवाम् ।
भक्तानां सेवनं चापि. करिष्ये जपकीतंनम् ॥४६॥
धान्यसोवर्णदानं ख करिष्ये वै सतां मरे।
बहुष्वपि च पुत्रेषु करिष्ये पु्रकापणम् ॥५४५७॥
यदि रोगो भवेन्नैव प्राणनाश्चो मवेन्न च।
विध्नं चापि मवेन्नैव करिष्ये पुचरकापणम् ॥४८॥
साघ्ठुवसे सुङ्रपादिं कारयिष्ये प्रपास्यलीमू ।
छयावासं कारविष्ये शाम्तिशाखो तथोत्तमाम् ॥४९॥
साध्ुवासं पर्णकुटीं कारयिष्ये सदाभयम् ।
सभास्थाने कारयिष्ये व्याख्यानपीटमुत्तमम् ॥५०॥
अर्पैविष्ये स्वयुरवे साधये त॒ तदिष्टकम् |
चिरं जीवेव्यारिषश्च दापयिष्ये सुतस्य मे ॥५१॥
यक्ञोपवीतगिध्यर्थे यदि विध्नो विखोक्यते।
कर्तव्या मानता तत्र॒ करिष्ये मखमृत्तमम् ॥५२॥
साधूनां भोजनं स्वेषटदेव्स्य त॒ निवेदनम् |
वेद्यं विविधे चापि जं फं दल्यदिकम् ॥५३॥
दानं वचाऽम्बरभूषाणां रशरंगायणं द॒ योषिते।
साष्व्यै तवं देवभक्ता सुखपिष्ये धनार्पणात् ॥५४॥
वाग्दाने ल्के वषिवाहोत्सवे पुनरातौ।
विभ्नो विलोक्यते चेद्ध कर्तव्या मानता शमा ॥५५॥
वाग्दानं लनकं व्वापि विवाहने पुनर्यहम्।
निर्विध्नं चेद् भवेन्मेऽ्र करिष्ये मन्दिरेऽपेणम् ॥५६॥
छ श्रीखसष्मीनारायणसंहिता
3६.
7 वानि भ
सहः रिमुखनः स्प्यकाणां तथाऽपणम् । साधोः सेवां द्व नि्मोनधिथ ५ ३६
पद्ध षण्पसपर्यन्तं सतां दछ्रूषणं र्दा ॥५अा कन्याया अपदरणे मनुष्वहरण विनी
मन्थरस्य तथा सेवां करिष्ये देहसंमवाम् । कर्तव्या लीरणेऽपि मानता = व्ागमाि न ।
ददतश देवाय चोत्तमोत्तमाम् ॥५८॥ शाऽऽगते करिष्यामि महापूजां सर्ता ॒ता +
परथमो मम पूरो क देवार्षितो भक्ि्यति। भोजं पञ्चदिबखान् सेवां मठे च मन्दर
कन्या वा साध्विकादेव्यपिता मया भविष्यति ॥५९॥ द्र्वार्प॑णं स्ेगायरण क
सद दानानि श्टूनि करिष्ये वा खखाधवे। जीनिकाकार्थरोवे ठ क्त्या मानता _ छना ।
सत्रपः गचनः करिष्ये वा समर्पणम् 1६०।॥ जीविकायाः प्रवाहो भे यचरुद्धो मविष्यति ५५५
दासदास्वर्पगं वापि अमा्णं परात्मने । यदवाऽन्यजीविकाच्मो भविष्यति तदा ख्धम् ।
मन्दिसिय चते चादि द्रवे च द्विजातये ॥६६।॥ परां साषटसेवां च प्रथमाऽऽयवनापरणम् ॥८०))
अनाय्यश्च तनिम्यो दास्ये ऋ्चर्पये तथा । महाप्रूलां करिष्वामि साधूनां भोजनादिकम् ।
नरीन्यथच = कुमान्दो दास्येऽधनमूषणम् ॥६२॥ व्वापारारम्मणे कार्वा मानता लभदायिनी ॥८९॥
अपःवानमदिकारसमच कुटशिके । यावान् लाभस्तदशांदो दास्ये नारायणाय वै।
उ्रेऽपरे जाते कतेव्या मानता द्मा ॥९२॥ धमो च व्यये सम्यक् करिष्ये साघुसेवनम् ॥८२।
(त
श्रयं मे मचेततु स्वस्थे दास्ये तन्दार्करम् ।
गृद्ापूजः कारविष्ये चता च भोजनं तया ॥६४॥
गृष्टा दिनद्रयं रवः करिष्ये साधुमन्धिरे।
यहा गोधूप्रतण्डुख्यवान् दास्ये ठ साधवे ॥६५॥
पितषुषरवैमनस्ये कुद्म्दक्लेखरे च वा|
भनन्धवानामसम्मेके कतव्य मानता तया ॥६६॥
दि चैषां सौमनध्यं सौदादं च परस्परम् ।
भेन करिष्येऽ्डं खाधवे द्रयेऽथवा ॥६५॥
षनमव्या्वणादं च तिसम्मेखनं द्मम् |
देषसेबःदिरं चाधि करिष्ये च यथायथम् ॥६८॥
दस्ययोस्त दददे ग॒ वैमनध्ये वियोजने
मनवः तक्र ऋतव्या सौमनत्याशमुत्तमा | ६९
महुना कऋारयिष्ये साधूनां वहरेवनम्
मौनं माकिर्न च सेवां च मन्दिरे ॥७०॥
निष्डसितः स्वपतिना विरस्छृताऽ्वमानिता ।
ङ्प ग्यनतं तत्र स्तेहोद्धावनकारिणीम् ॥७६॥
कोरविष्व करिष्ये खुसेवनम् ।
धनातरैष् करिष्येऽन्नादिदानकैः ॥५२॥
माल्कष्वतनं पुष्पदच्यर्पणम् ।
४ करिष्य मां प्रतिर्तिमाल्यिष्यति |७३॥
शडन्य म्यानपः कश्चिद् दिग्भ्रमेण दिगन्तरम् ।
दमाययः . मन् शर्ट गतोऽनायमनाय चेत् |७४॥
नता तेत्र कव्या तदागमनकारिणी |
स्धाञपात करिष्यामि गोदानं देवमन्दिरे ॥७५॥
साभ्याल्ये न्यायथवदे विवादे पञ्चसक्षिणि।
स्ल्ामाशै दढ कत॑व्या मानता साश्ुसेवनम् ॥८३॥
छाभार्थं हरये दास्ये साधुभ्यो भोजनादिकम् ।
विज्ये ठु श्युभं द्रभ्यं॑दत्वा नवं सुमन्दिरम् ॥८४॥
साघ्वाभरमं कारयिष्ये तथाऽन्नखचदुत्तमम् |
देवोद्यानं कारयिष्ये महोत्सवे धनाप॑णम् ॥८५॥
रथार्फणं गोप्रदानं ण्हदानं स्थसपैणम् |
अकस्मादिष्टकामे तु कर्तव्यः सुमहोस्सवः ॥८६॥
नामकीतनवायायैः शओोितो भोजनातसकः |
पूजोव्सवाः कारणीया व्वजदानापेणं तथा ॥८७॥
नारिकेखाचर्षणं च तैलम्पणं घ्तपंणम् |
ठड्डुकानामर्पणे प्व संयावादर्पणे तथा ॥८८|
करनक्तकरुच्छानां पुष्पाणामर्पणं तथा।
आकस्िके भये प्रप्ते मयनाशार्थमेव ह ॥८९॥
कर्तव्या मानता श्रष्ठ गुरोः सेवामिक्ा ` तथा
हरेः सेवा साधुतेवा धनधान्याप॑णसिका ।९०॥
उपाधौ जायमाने ठु कानां भजनादिषु |
त्नाशा्थं प्रकर्तव्या माखाञऽकर्तनमानता ॥२१॥
दुर्भिक्षे कृष्णनामकीत॑नमानता ।
यजञका्स्य विप्राणां भोच्यदानस्य मानता ॥९२॥
ाधूनां स्वागता च मरसन्नतासमर्जनम् |
पतिव्रतायाः सत्कारो गवां अरसाऽ्पणादिकम् |॥९३॥
महामारयादयपप्ठवे देश्षोप्ठवने तथा|
सवाथ सर्वदेवानां अ्रहाणां भीदरेस्तथा ॥९४॥
8 द्ापरयुगसन्तानः
३६९
[2
देवीनां च. सुतां सेवापूजामक्तयाच्ममानता 1
कतव्याऽहनिंशं नारौनरचैः प्राणदेतवे ॥९५॥
सामुद्रे यान्म॑गे वा रक्षार्थं मानता श्चा
आकारो यान्मंगे वा भजनं सततं हरेः ॥९६॥
शरं साधं सेषयिष्ये षप्मासान् मन्द्रे स्थितः।
केतव्या मानता चापि हयसपातेष्वनिषर्विष ॥९७॥
उत्पातानां विनक्ेऽ्दं करिष्ये मखभुत्तमम् ]
साधूनां भोजनं चापि देवानां ठ प्रपूजनम् ॥९८॥
देवतानां तव॒ नैवेदं यथोचितं यथाधनम्)
काराग्रहादिदुःखानां नित्ये दहि मानता ॥९९॥
कत॑व्या स्त्रां श्रीमक्कष्णनारायणेऽखिलम् ।
साधूनां भोजनं श्रीमद्राल्कष्णस्य पूजनम् ॥१००॥
अनादिभरीङृष्णनारायणस्य मम सेवनम् ।
राज्यम वत तयोग्या महती मानता मता ।|१०१॥
प्राणलमे. व॒ तचोग्या मता स्वर्पिणात्मिका |
सम्पर्छामे वंराखभे यथायेग्या हि सा मता ॥१०२॥
स्न साधुसाध्वीनां सेवाद्यभ्रुषणात्मिका }
मानता वोत्तपा सीधसिद्धिदाऽनुग्रहास्मिका ॥१०३॥
“काट्मायापापकमशन्रुयाम्य्कुहृद्धयात् ।
शलमीनध्वजधनुःक्रस्वस्तिकवानवः ॥ १०४॥
भाच्छरृष्णः परब्रह्म मम॒ वै शाश्वतः परतिः।
पिता बन्धुः खुद्टन्मि्रं रक्षकः प्राख्कोऽस्व॒ सः ॥१०५॥
श्शरणं श्रीकृष्णनाराथणोऽस मम सव॑दा?
साधवो मे रश्चकाशथच सन्तु दुःखापहारकाःः ॥१०६॥
एवं मै शरणं गत्वा य॒त्र क्वापि स्थले जले)
गगने गतके बहौ वायौ रक्चणमर्थयेत् ।१०७॥
ध्यात्वा कृष्णे गुरं साधुं देवं धर्म सनातनम् ।
ध्वात्वाऽन्तयामिणं चापरे कुर्याद् रक्चा्थ॑मानता ॥१०८॥
हानौ खमि घुखे इःवे कर्तव्या मानता रमे! |
साशुदेवादिपूजादि रक्षत्येव खुकर्पिता | १०९॥
अन्तर्यामी विराजेऽहं श्रणोमि इदयंगतम् ।
दीनभक्तादिरक्षं वै द्राक् करोमि समर्पणात् || २१०॥
इतिश्रीटक्मीनारायणौयसं हि तायां चतीये द्वापरसन्ताने
खखदुःखादौ साधुदेवादिसेवात्रतमानतादिनिरूपणनामा
चदुर्दिशव्ययिकदाततमोऽध्यायः ॥ ९२४ ॥
श्र
श्रीनारायणीश्चीरुवाच--
खाघुत्रतं चमं श्रेष्ठं घर्माथैकाममेोश्चदम् ।
रुतं ते कृपया इष्ण श्रोतव्यं नावशिष्यते ॥ १॥
तथापि ल॒ यदस्यानां धर्म॑वरसमानुवर्तिनाम् ।
ोकैषणादिसिद्धर्भं जिज्ञासा दानधर्मिणी ॥ २॥
जायतेऽतो खस्थानां दिता्थै परमेश्वर ।
महादानं भवेद् यस्च सवैदानोत्तमोत्तमम् ॥ ३॥
तादशं विद्ते यद्वा ताद्यानि भवन्ति चेत्।
मह्य निवेद्य कृष्णकान्त छोकहिताय वै॥४॥
श्रीपुरुषोन्तम उवाच--
श्रुणु स्वं क्िवराक्ीभि कथयामि तथाविधम् ।
वहुषा विद्ते तच्च मद्टादानमवुत्तमम्॥५॥
सवपा पक्षयकरं सर्व॑दुःसवप्ननाशनम् ।
पुण्यं पवित्रमायुष्यं सर्वपापहरं ञ्यमम् ॥ ६ ॥
यत्तत् षोडशधा परोक्तं सखपपान्ने प्रतिपादनम् ।
म्यायोपार्जितसम्पत्े्दानं दानं तहुत्तमम् ॥ ७ ॥
आं तत्सवंदानानां वल्य पुरुषंजञकम् ।
हिरण्यगम॑दानं च॒ दितीयं परिकीर्तितम् ॥ ८॥
ब्रह्माण्डदानं वतीं महादानमनत्तमम् ।
कस्यपाद्पदानं च चवुर्थं परमं स्मृतम् ॥९॥
पञ्चमं गोसदस्तायर्पणं दानमनुत्तमम् |
दिरण्यकामधेनूनामर्प॑णं षष्ठमुत्तमम् ॥१०॥
दिरण्याश्शवप्रदानं च दानं श्रेष्ठतमं मतम् ।
दिरण्याश्वस्थदानं भ्ठ तदष्टमं तथा ॥११॥
देमहस्तिरथदानं नवमं ्रेष्ठरुच्यते ।
पञ्चल्मङ्खल्कं दानं दामं परमं सतम् ॥२१२॥
धरादानं श्रष्मेकादस्षं महत्तमं मतम् ।
विश्वचचक्रप्रदानं त॒ महदहानमनुत्तमम् ॥१३॥
कस्पल्ताप्रदानं च च्योदशमनुचमम् ।
सससाणरदानं श्व वतुरद॑सयदाहृतम् ॥ १४॥
रलधेनुष्रदानं ग्व पञ्चददं ह्यनुत्तमम् ¦
षोडशं ठ महाभूतधटदानं परं श्भम् ॥१५॥
सर्वाण्येतानि दानानि रक्चाकराणि स्वंधा।
स्वरगदानि मोक्वदानि भवन्तीष््रदानि वै॥१६॥
तानि विष्नसदखेम्यो मह्यदानानि सर्व॑या |
रक्षन्ति देवरूपाणि दकैकमपि भूते ।॥१७॥
३७०
8 श्रीखक्ष्मीनारायणसंहिता
य
परसेक्षपसादतः ।
साधुषिप्रादिपूजितः ॥९८॥
तानि ते पुनः।
देयानि तानि वै ॥१९॥
दातव्यं विषुवेऽयने ।
पुण्ये त्रतदिने शमे ५२०]
राहुग्रहे मन्वादयदेषु . च
संक्रान्तौ वैधृतौ पञ्चदश्यां वच्ठुर्दशीदिने ॥२१॥
उष्टम्यां द्वादशिक्रायामेकादश्यां च पर्व॑नि।
यज्ञोत्सवविवादेषु दुः स्वप्नाऽद्धतदर्थने ॥२२॥
द्व्यत्राह्मणदेवानां खमे सतां समागमे।
तीथं च मन्दिरे गोष्ठे वूपाऽऽरामसस्त्छि च ॥२३॥
गृहे नये तडागे च श्द्धापत्रे च पावने।
साधौ दीनेऽनाथवाले बालायां विधवाजने ॥२४॥
निराश्रये महाभक्ते तापसे चाऽपरिग्रहे।
देवे सम्थपुरुषे रजसे च नरायणे ॥२५॥
नारायणांशे विमके योगिनि पेदे इरेः
साध्व्यां सत्यां च योगिन्यां देव्यां योषिति दुर्व॑रे ॥२६॥
पएवमाचेषु देयानि महादामानि तानि च।
स्नात्वा श्युमे क्षणे कृष्वा पुण्यं ब्राह्मणवाचनम् ॥२७॥
एषामन्यतमं कुर्यात्
महादानमखं कुर्यात्
अथ लक्ष्मि समासेन विधिना
कथयामि यथा यच्र॒ यदा
उलागुरुषदानं त
दिनक्षये व्यतीपाते
युगायदियसे
पोडशाऽरकिमाघ्रं वा दशया द्वादश्या वा करान्।
मण्डपं कारयेत्तत्र वचतुर्भद्रासनं ` श्चमम् ॥२८॥
त्वा वेदीं सपदस्तं मध्ये पञ्चकरां तथा
क्रस्वा मध्ये तोरणं च सारदारमयं शमम् ॥२९॥
कुर्यात् दुण्डानि चत्वारि व्वतुरदिक्ु शचमानि वै।
मेखखयोनिषुक्तानि पृणकुंभान् निधापयेत् ॥३०॥
आसनानि पवित्राणि विष्टराणि दमानि च
यज्ञपात्राणि सर्वाणि ताप्रपव्रद्ये तथा ॥३१॥
तिलाऽञज्यधूपपुष्पोपहाराणि शोभनानि च
निधापयेत् सन्निषौ वै ततः पूर्वोत्तरे स्थे ॥३२॥
रहादिदेवपूजा्थं वेदीं हस्तमितं चरेत् ।
तताऽ्ैणं मम॒ कार्य पुरुषस्य परात्मनः ॥३३॥
वासुदेवादिरूपाणां करष्णाद्रानां समर्दंणम् ।
बरह्मविष्णुमदेशानां फरमाद्याम्बरादिभिः ॥२३४॥
पताकाः सध्वजा देया मण्डपे किंकिणीस्वने।
तोरणानि परकार्याणि द्वारेषु शोभनानि वै ॥३५॥
न्वत्वारि श्षीरवृक्षाणां प्रतिद्दारं धटद्रयम् |
सगान्धाऽक्षतधूपार्षाऽम्बररलफलान्वितम् ॥२३६॥
शाेङ्दीदे बदारुश्रीपणिषरिस्वचनन्दने ॥
प्रियकाञ्चनकैश्वापि कृतं स्तम्मद्धयं तथा ॥३५॥
हस्तयुगाऽवणाते तत् क्षिप्त्वा कृत्वा इटं च तत् ।
पञ्चहर्तोच्छ्रते मध्यमूमिद॑स्तचतुष्टयम् ॥३८॥
श्तम्भोपरिं ददं व॒ल्मञवरम्बनं सुमारण्क् ।
मध्यमाएसख्यकाष् च न्यस्य कृर्वा स्थिरं च तत् ॥३९॥
तन्मध्ये च तुला धार्या दीर्घा हस्तचतुष्टयम् ।
दशांगुखायते -.स्थादयौ स्वर्णपद्रघुशेलञे ॥४०॥
खोहपाशयुते प्चापि रल्माखाचिभूषिते ।
मास्यकेपनयुक्ते न्व चन्दनादिग्रपूजिते ।॥४१॥
द्वयोः स्थाव्योमध्यमाये ट्वित् ङुंकुमपश्रके |
वल्मपाविकयोस्तघ्च विकीरेत् पुष्पकाणि च ॥४२॥
वलादण्डिकिमध्ये च फरमालम्वयेच्छुभम् ।
सथर्यिजो वेदविदः साधवः साधुभूषणाः ।॥४२॥
द्विजेन्द्रा गुरवः सन्त श्वावचार्योमन्तसपम्थ्रदः ।
सिताप्बरो मम मक्तस्तिशतुलन्तिदे स्थके ॥५४॥
पूवं क्वा विदावास्तां दक्षे यबुर्विदौ तथा।
पश्वे सामविदाघु्तरे ` स्वथवंविदौ तदा ॥४५॥
ततः सूक्तनपः कार्यो दोमश्वार्चौ बतादिमिः।
गणेशग्रहटरोकेशा वस्वादित्यमर्रभाः ॥४६॥
ब्रहमविष्णुमदेशाश्च इवादिभिः।
परमेशस्तथा ष्णो नारायणो नरायणः ॥४७॥
वासुदेवोऽवताराश्च महाविष्णर्विराड् दरिः ।
तर्प॑णीया हवनैश्च देव्यो लक्ष्यः समम्तिकाः ॥४८॥
होमोत्तरं गुरुस्तूयनादेराबाहयेत् सुरान् ।
वटि पुष्पं च धूपं च छरत्वा मनून् वदेत्तथा ॥४९॥
एलोहीन्द्रोवच्नधरो रक्षाऽ्ध्वरं नमोऽस्तु ते।
एद्ये्यग्ने हव्यवाह तिष्ठाऽध्वरे नमोऽ्स्ठु ते ॥५०॥
एषयेहि धमराज त्वे पादि मखं नमोभ्छठु ते।
एष्येहि निच्छतदेव पाहि मखं नमोऽ. ते ॥५१॥
एद्येद्ि ` वासरुणदेव पाहि व्वास्मा्मोऽ्स्ठ ते)
पले प्राणनाथ त्वं वायो मवे नमोऽस्ु ते ॥५२॥
एद्येहि स्व॑ कुवेगञ्ज नमोऽस्तु धनधारिणे।
एदयेहि स्वं महेशान णहाणाहां नमोऽस्तु ते ॥५३॥
एह्येहि नागरा सं मनाऽष्वरं प्रपाल्य |
द्येहि धातर्विश्वासन्नन्न मखे नमोऽस्वु ते ॥५४॥
व्ेरोक्ये. यानि भूतानि स्थावराणि चराणि च।
ब्रह्मविष्णुश्िवैः सार्घं॑र्ां कुर्वन्ु॒ तानि मे ॥५५॥
तर्पणीया
ॐ द्वापरयुगसन्तानः %
२७१
। च
देवदानवगन्धर्वा यक्षराक्षसपन्नगाः 1
ऋषयो मनवो यावो देवमातर इत्यपि ॥५६॥
सर्वा देव्यो रमा लक्ष्यो. व्रहयप्रिया हरिप्रियः
सक्तान्यश्ेशवरेयाश्च रक्षं कुर्वन्तु मेऽष्वरे ॥५७॥
बङि मिष्टं सनैवेद्यं शन्ठ॒ हि मयाऽ्पितम् ।
पूजामासर्विकं चापि यहन्तपि च दद्चिणाः |५८॥
इत्यावाह्य सुरान् पूजयित्वा नीराजनोत्तरम् |
ऋत्विग्भ्यो होममूषादि दयादन्वानि चापि वै ॥५९॥
ङुण्डलानि च हैमानि सूत्राणि कटकानि च।
अङ्लीयपवित्ाणि वासंसि शयनानि च ॥६०॥
द्विगुण गुसखे ददाद् भूषगाच्छादनानि च।
अपेयुः चान्तिपार्टोश्च ` जापकाः सर॑तोदिशम् ॥६१॥
कृत्वाऽधिवासनं सतै कु्वाद् ` ग्राह्मणवाचनम् ।
सनाखा मंगल्खष्ठिः कुर्याच चरिःपरदक्षिणम् ॥६२॥
धृत्वा पुष्पाजलिं दां प्रारथयेच्छवेतवस्रकः |
नमस्ते भर्म॑शक्ते च सस्यरूपे तपोधने ॥६३॥
सा्लिमूते अगन्मातस्ते नमोऽस्छ॒ रमासमे ।
धमाधमपरीक्षा्थे ृताऽसि ब्रह्मणा पुरा ॥६४॥
प्रमाणं सवभूतानां दानेऽखि पारमार्थिके ।
मां तोख्यन्ती संसाराहुद्धरस्व नमोऽस्त ते ॥६५॥
योऽन्तर्यामी परेऽस्ति जीवात्मा यश्च. तत्तनुः।
ताभ्यामधिष्ठिता चवं वै तस्थे देव्ये नमो नमः ॥६६॥
दता माया प्रङृतिर्यातस्या जारं प्रपञ्चकम् ।
तद् विनाद्य परे लोके प्रहिणोति यतस्तु ॥६७]
अनादिशीकृष्णनारायण तौखय.ः ते नमः
वल्य पुरुषरूपस्त्वे संसारात् तास्यस्व नः ॥६८॥
एवं ठलं नमछ्ृत्य. पूजयित्वा प्रदक्षिणम् 1
कृखाऽऽरुद्यात् स्वथं स्थास्यां ठलयां दानज्जनः ॥६९॥
निजवेषयुतः सम्यक् सर्वाभरणदेतियुक् ।
धर्म॑देवं तथा सूर्य॑ श्रीदरिं चावरोकयेत् ॥७०॥
साघु षती देवमूतिं प्पद्येचावदेव सः||
कराभ्यां बद्धष्टिम्यां नमेत् ङष्णनरायणम् ॥७६१॥
कुटुम्बिनः स्वणैमये सूप्वमये च वेतरत् ।
निजमारं द्रव्यमेव न्यसेयुः शक॑रादिकम् ॥७२॥
वस्थादभ्यधिकं यावत् कांचनं रजतं धनम्)
शर्करां वा म्यसेयुश्च सर्व॑पापापनुत्तये ॥७३।
पुष्टिकामः प्रकुर्वीत मूमिसंस्थां ध्तेस्त॒लम् |
तोलयित्वा श्वेणं तच वन्देत परमेश्वरीम् ॥७४॥
नमस्ते ते महारक्षि धार्मिकि षर्मसाक्षिणि।
सनातनि सवपापनाधिनी पुण्यदाथिनी ॥७५॥
स्व्णमरे कस्मरे त्वं रूप्यमरे प्रमुकतिदे ।
रसाव्ये रदे देवि मातलि ठे नमः ॥७६॥
स्वया धृतं जगत् सव॑ सवदानफलभ्रदे |
हरेः प्रिये मम श्चद्धि प्रकास्य समपिंता ॥७७॥
इत्युक्तवा प्वाऽवती्ोऽथ गुरवेऽ निवेदयेत् ।
ऋत्वियो वै परमर्ध॑ दव्रादुदकपूर्वकम् ।७८॥
गुरवे ग्रामरत्नामि क्रतिग्म्यश्चार्पयेत्तथा ।
तेषां तदाज्ञया स्वर्णायन्येभ्योऽपि परं दिरोत् ।॥७९॥
दीनाञ्नाथनिराधाराच् सतीसाध्वीथयोषितः ¦
वाछौश्च वालिकाश्चापि समर्च्य उाघ्ुखू्जनान् ।॥८०॥
बर्यणान् भिष्ुकान् विप्रान् ब्रह्िष्ठान् पाषंदान् प्रभून् ।
दानपानाणि तत्र स्युय॑ ये तोस्तान् ततोऽपरम् ॥८१॥
स्व्णं॑ सूप्यं शक्रादि भक्तया सम्पूज्य चारयेत् ।
न॒ चिरं घारयेद् गे घनं दानार्थतोल्तिम् ॥८२॥
शरोक्षितं कल्पितं वापि स्वर्ण शूप्यं धन च वा।
तिष्ठेद् भयावहं यस्माच्छोकव्याधिकरं मवेत् ॥८३॥
शीरं परस्वीकरणन्छरेयः पराप्नोति दानवान् ।
स्वश्े दानपूतं यद् देवस्वं विप्रनाणकम् ॥८४॥
साघुस्वं च सतीस्वं च विधवास्वं ्रचोरितम् ।
धनं यत्तन्निजीयं स्वं ना्शायद्वैव गच्छति ॥८५॥
उपुक्तं न सौख्याय रोगाय रञ्जते हि तत् ।
ङुखहानिफकं तस्य॒ निवश्यस्वकरं दहि तत् ॥८६॥
तस्माद् देवधनं साघुधनं विप्रधनं तथा।
धर्मधनं न वै भक्ष्यं दीननारीषनं च बा ॥८७॥
न॒ वा स्थाप्यं धने जैने सर्वनाशफलं यत्तः।
ञुक्तकोऽभूत् पुरा विप्रो देवसाधरु्रपूनकः ॥८८॥
साधुभिः सह देवश्य म्रतिमादिग्रपूजने
मत्तार्पितं धनं युते दण्बुकं खकरादिकम् ॥८९॥
पक्षपातेन निव्यें स युंक्तेऽद्स्वोदरंभरः |
तेन पापेन तस्याऽभूत् पुण्यक्चयः समन्ततः |॥९०॥
प्रत्युत पापवान् जातो दारिद्यदुःखदुःखितः
ग्रहव्क्षमीर्विनष्टा च पत्नी नष्टा सुतादयः ॥९१॥
कषेत्रे ष्व वाटिका नष्टा ऋणवाच् समजायत
क्षुधाऽऽव्रतोऽतिदीनश्च भिष्ुकः समजायत ॥९२॥
नेत्रहीनो धर्महीनो चुदुक्षितः प्रदे पदे।
पापद्रत्तिश्वाऽभव्च मृ्खुसुखं गतोऽभवत् ।९३॥
२३७य्
8 श्रीट्ष्मीनायायणसंहिता 4
र
याम्यडुःखान्यनुभूय श्वपच्चत्वं ततो गतः)
कालान्तरे पुनस्तिर्थग्योन्यादौ खमज्ञायत ॥९४॥
एवं लक्षि धनं साध्या देव्या देवस्य योगिनः
हानिदं न गहे रक्यं समृखाऽपहति्रदम् ॥९५॥
वखदानं हि विधिना निजभारं धनादिकम् |
एवं दद्याद् यो मनुजो मदेनद्रादिपदं स्मत् ।।९६॥
लोकपाराधिनाथः स्यात् ओाश्वतं स्वरगमृच्छति ।
षिमानेनाऽकैबर्णैन किङ्किणीजाख्माठिना ॥९७॥
पूज्यमानो देवताभिर्यत्वा स्वर्गे महाचिरम्]
सत्यलोकं महाल्क्ष्मीखोकं श्रीनगरं ` व्रजेत् ॥९८॥
विष्णुपुरं हरेखौकं गोलोकं स व्रजेत्तथा।
भक्तिमान्. याति वेङ्कुण्टं षाऽक्षरं सत्पदं लभेत् ॥९९॥
दीयमानं महादानं प्रपद्यति ग्रक्त॑सति।
निवेदयति लोकेभ्यः काडान्तरे स्मरस्यपि ॥१००॥
श्षोति वा प्रपठति भक्तिमावधुतो नंनः।
नारी वा भक्तियुक्ता राजा राज्ञी सखा सखी ॥१०२१॥
विपो विप्राणिका चान्या दासी दासोऽपरोऽपि वा।
तदास फे तत्र कमते दानशंसकः ॥१०२॥
स्वगं दानफलं युक्त्वा भक्त्या यास्यति मत्पदम् ।
व॒लादानफलं चैवं वििष्यते समस्ततः ॥१०३॥
श्तिभीरूक््मीनारायणीयसंहितायां वृतीये द्वापरसन्ताने
महादानषोडशकेषु दखापुरुषदानविधिनिरूपणनामा
पञ्चविंशत्यधिकरततमोऽध्यायः ॥ १२५ ॥
श्रीपुरुषोत्तम उवाच--
महादानं दिरण्यगर्भसंश्चकम् ।
सव॑पापहरं पुण्यप्रदं देयं श्चभास्ये | १॥
पविच्रं दिवसं ट्ष ठखापुखुषदानवत् ।
कऋतिविङ्मण्डपसंमारभूषापाचाम्ब्रराणि च.॥२॥
संग्रहमोपोषितः प्रातदैवावाइनमाचरेत्
पुण्याहं वाव्येद् विप्रैः कारयित्वाऽधिवासनम् ॥ ३ ॥
प्रतिमां ` कानकीं घमैदेवस्य परमेष्ठिनः)
ङ्म ठ कानकं तद्वद् राजतं मण्डपे न्यसेत् ॥४॥
द्विसषव्यंशुरोच्छययं देमपंकजगर्मकम् ।
विभागदयीनविस्तारं ध्रतक्षीरादिपूरितिम् ॥ ५॥
रपछ्छवतण्डुलवसख्रफलमिशोभितम् ॥
तत्पाश्च स्याप्येद् दीं सूष्व च देमनाल्कम् ॥ ६ ॥
श्रुणु रक्षि
पीठ्कं बहिरादि्यं वशं तथोपवीतकम् |
हैमं दण्डं पिधानं प्व कमण्डटं श्चमं नवम् ॥७॥
उक्तावटीं पद्चरागान् स्थापयेद् वटखन्निधौ ।
तिल््रोणान्ितस्याीं स्थापयेच्च घटोपरि ॥ ८ ॥
घटं तु मण्डपे वेदीमध्ये संस्थाप्य पूजयेत् |
मंगकेर्वेदमन्चैश् ब्रह्मघोषः स्तवैः खमेः॥९॥
ग्रक्षितः स्नापितः सर्वौषधिवारिमियदरात् 1
यजमानः शद्कमास्याम्बरधृग् भूष्णान्वितः ॥१०॥
ऊुख॒माञ्ञदल्मिागद्धयोचारयेत् स्तवनं नमः|
नमोऽक्चसभिनाथाय छृष्णनारायणाय ते ।॥१९॥
नमो नित्यहिरप्याय दिरण्यवर्णिने नमः|
नमो हिरण्यकेशाय दिरप्याऽऽप्रणवात्मने 11 १२॥
नमो दिरण्यानाथायं हरिण्याः पतथै नमः)
नमो दिरण्यगर्माय हिरण्यकवचाय च ॥१३॥
नमः सुवर्णवर्णाय स्वणंदमश्परशोमिने 1
नमो महामहानारायणीनाथाय ते नमः ॥६४]॥
अनादिश्चीङृष्णनारायणाच परमासने ।
ध्मदेवाय वे चापि वेधसेऽ्पि च ते नमः॥१५॥
सष्टिजियाधिनायाय जगद्धात्रे च ते नमः।
सवै लोकास्तव गमं व्यापकस्य व्यवस्थिताः ॥१६॥
सवै देवास्तव देदे माधवस्य व्यवस्थिताः।
सर्वां देव्यस्तव ददे रकैम्यास्मकस्य संस्थिताः ॥१७॥
नमस्ते विश्वरूपाय परेद्तनवे नमः 1
नमस्ते युवनाकार् युवमाधार ते नमः ॥२८॥
सुबनाश्चय सर्वात्मन् नमस्ते गर्भुरुपिणे ।
नमो हिरण्यगर्भाय ब्रह्मगर्भाय ते नमः ॥१९॥
सप्पदर्मस्वर्पाय पएष्वग्मौय ते नमः।
मुक्तिगपांय कृष्णाय स्वर्गगर्भाय ते नमः| २०॥
न्रिदेवा यस्य गर्भं स्युस्तस्मे देवाय॒ते नमः)
सर्वात्मा श्रीहरिस्तवं वै भूते भूते स्यवस्थितः ॥२१॥
सर्वभूतास्मभूतात्मन् माुद्धर भवार्णवात् ।
एवं कतमा नमस्कारं स्तवनं कानकं ततः ॥२२॥
मुष्टिभ्यां परिसंग्रहय धर्मराजवतु्ुखो ।
जानुमध्ये शिरः स्त्वा तिषदु्टरासपष्वकम् ॥२३॥
तदा छरर्याद् दिजस्तत्र संस्कारान् वैदिकान् छ्मान् ।
गर्भाधान पुंसवनं सीमन्तोन्नयनं तथा ॥ २४
दिरण्यगर्भदेवस्य ब्रह्णः परमेष्ठिनः !
धर्मदेवस्य च तत्र घट्पात्ने स्थितस्य च॥२५॥
8 द्वापरयुगसन्वानः #
२३५७
~ 1 1
गीतमंगलमन्त्ायैस्तत उत्थापयेद् गुरः ।
जातकमीदिसंस्काराः कर्तव्याः षोडयोऽपि च ॥२६॥
ततः श्चद्धं पूरणमर्तिं वेधसं च बधं नमेत् ।
सूच्यादिकं त॒ गुरवे दयाद् वै साघवेऽपि वा ॥२७॥
नमस्कारं प्रकुर्वन् वै स्वति उुर्वादिमां दमाम् ।
नमो हिरण्यगर्भाय सावि्रीपतथे नमः॥२८॥
महाख्क्स्यधिनाथाथ हरिणीपतये नमः|
नमस्ते विश्वग्मांय स्वणगर्माय ते नमः॥२९॥
चराचरस्य जगतो गृहमूताय ते नमः।
साक्षिरूपाय देवाय ब्रह्महूपाय ते नमः ॥२३०॥
यथाऽहं जनितः पूरवं॑मर्ववर्मां तथा पुनः।
त्द्गभ॑जननाच्चाहं दिव्यदेहो भवामि च॥३१॥
द्यभ्यथैयमानस्वु चतुर्भिः कल्रैर्दिजाः ।
स्नापयेयुर्थजमानं मन्नाशीर्बादतसराः ॥३२॥
अद्जातस्व तेऽङ्गानि चाभिपरक्ष्यामहे वयम् ।
दिष्येनाऽनेन वपुषा चिरंजीव सुखी भव ॥३३॥
पापहीनः पुण्यनिधिः . सखर्गाधिकारवान् मव ।
भक्तिमान् यक्तिमान् चान्ते याश्वतानन्दभाय भव ॥३४॥
आद्यणभ्यः प्रदद्याच्च दक्षिणाः स्वर्णराजतीः।
रतमयीधंनमयीवंल्रा्पानरूपिणीः ॥२५॥
अथ श्रीयुरवे दयाद्धिरण्यगभंुत्तमम् ।
धम दद्यात् साधवे च घयन् दद्यात्त भिक्षवे ॥३६॥
विप्रेभ्यः स्व्णद्राश्च कलशान् रूप्यकोस्तया ।
पात्राम्बराणि दद्याच्च भोजनान्युत्तमान्यपि ॥ ३७॥
विप्राश्च साधवः पथ्या बहुदानपरायणैः।
तत्रोपकरणं सव गुरवे वबा निवेदयेत् ॥३८॥
उपानत्पादुकाछचामरासनमाजनम् |
भामं वा विषयं शालं रषं बा मन्दिरं चम् ॥३९॥
एवं हिरण्यगर्मस्य दाता ब्रहमाण्डदानतः।
बिरोषद्ः सदा भूत्वा ब्रह्मलोके मीयते ॥४०॥
कटपकोण्खितं यावद् ब्रह्मलोके महीयते ।
पुरेषु लोकपालानां प्रतिमन्वन्तरं वसेत् ॥४९१॥
इन्द्रराज्यं परं क्त्वा सूयंराव्यं तथाऽपरम् ।
चन््रराज्यं ततः कत्वा भ्रवराज्यं ततः परम् ॥४२॥
परमेष्ठिपदं सुक्तवा भवेद् वैराज्यराञ्यवान्।
शरीपुराख्यं महारक्ष्या राज्यं प्राप्य सनातनम् ॥४६॥
भूमराज्यं बाखदेवराच्यं भुक्तवा ततः परम् |
याति वै चाऽक्षरं धामाऽनादिनः परमात्मनः ॥४४॥
कखिताश्रीमहाल्कम्या नारायण्याः पदाम्बुजे ।
भक्तो भूत्वा च मां श्रीशं कृष्णनारायणें प्रम् ॥४५॥
प्राप्याऽद्नुते सर्वकामान् सह॒ नारायणेन सः।
हिरण्यगर्मदाने तद् सक्तिरक्तिपरदं रमे ॥४६॥
पितणां तारकं वंशाभ्रदं पुत्रसुताप्रदम् ।
नारकाणां तारकं च सर्वविध्नविनाञ्चकम् ॥४७॥
अरिष्टानां नाशकं च तथा दुर्माग्बनाद्कम् ।
क्टेशानां नाशकं चापि सिद्धिषवद्धिख॒खप्रदम् ॥५८॥
पाठकस्य तथा श्रोतुः पटमानस्य वै तथा।
मधुठस्यं सषाव॒स्यं फष्दं सिद्धमानदम् ॥४९॥
दिरण्यगर्भ॑दानाये मति दद्माद्धि देदिने।
सोऽपि देवाऽप्सरोभिश्च पूज्यते नायको भवन् ॥५०॥
श्यणु खुष्िि तथा चान्यन्मद्यदानमनत्तमम् |
ब्ह्माण्डदानमिव्येतत् सर्व॑पातकनाश्यकम् ॥५९॥
सर्वस्मरद्धिपरदं स्व॑साब्रान्यश्रपरद्ं तथा ।
बह्मपदप्रदं चापि स्वग्रदं सुखप्रदम् ॥५२॥
पुण्यं दिनं समासाद्य मण्डपं कारथेत्ततः।
आकारयेद् ऋलिजश्च संभारान् क्प्तयेत्ततः ॥५३॥
भूषाम्बरघनरःनस्वर्णरजतदहीरकान् ।
दानां स्थापयेत्तत्र स्वणांदिकयप्तथा ॥५४॥
फं जलं स्वण॑माद्यं दानद्रव्यागि यानि च।
सर्वाणि स्थापयेत्तन मण्डपे इव्यकानि च ॥५५॥
अन्नानि विविघान्येव रर्खौश्च विविधोक्तिथा।
भरीदरेः श्रीमहाटक््या आवाहनं प्रकारयेत् ।५६॥
लोकपाखान् देवगणानवतारान् समाह्येत् ।
गन्वाऽरतजल्पुष्पाऽक्चतचन्दनङकमैः 1५७॥
पूजयेद् विधिना सर्वान् स्वर्भमूर्तिम्थोसतथा |
अधिवासनकं दुर्याद् देवानां श्रीजषां तदा ॥५८॥
सुव णस्याञथवा रूप्यकस्य विंसपलाधिकम् ।
ब्रह्माण्ड कारिते तत्र॒ मण्डपे स्थापयेच्छुमम् ॥५९॥
करशद्वयसंयुक्तं रोषकच्छपशोभितम् 1
दिग्गजाऽषटकशयुक्तं षडवेदागखमन्वितम् ॥६०॥
टोकपाव्यष्टकोपेतं मभ्यस्थितचतुंखम् ।
रिवाऽस्युत्ताऽकंचन्द्रादिदेवाल्यविराजितम् ॥६२॥
उमारुक्षमीसतीग्रह्मीसावित्रीमाणिकीयुतम् 1
प्रज्ञापद्मावतीङ्ष्णाराधाशीभूसमन्वितम् ॥६२॥
वस्वाऽऽदित्यमस्ुद्रनिधिसिद्धिसमाभितम् ।
चददंास्तस्गर्म मेसुदण्डनिरानितम् ॥६३॥
३७५४
प्य र~
रत्नखनिग्रराज महाधादुस्षमन्वितम् ।
वितस्तेरङ्ञल्शतं याबदायामविस्तरम् ॥६५॥
कौरोयवसखरसंबीतं विव्द्रोणोपसिम्वसेत् ।
तथाऽषादशधान्यानि समन्तात् परिसन्न्यसेत् ॥६५॥
पूर्वेणाऽनन्तदायनं खक्ष्मीनारायणं न्यसेत् ।
अग्नौ न्यस्येद् देवदेवं प्रदुम्नं परमेश्वरम् ॥६६॥
दक्षिणे गकि मायां महालक्ष्मी ठ कम्भराम् |
निक्रते श्रीमहाराजं संकर्षणं ग्रं न्यसेत् ॥६७॥
पश्चिमे चतुरो वेदान् वेदाङ्खनान्वितान् न्यसेत् |
वाक्ये श्रीपति चानिरुदधं दें समन्यसेव् ॥६८॥
सौव वबहदेवं तूत्तरे शीसेवितं न्यसेत् ।
अग्नौ भ्रीमद्वासुदेवं वासुदेवीयुतं न्यसेत् ॥६९॥
अनादिभीङ्रष्णनारायणं मध्ये रमापतिम् |
समन्ताच्छरीराधिकाकान्तं श्रीकान्तं नरान्वितम् ॥७०॥
वाञुदेवत्रयनं च स्थापयेत् स्वर्णनिर्मितान् ।
समन्ताद् गुडपीटेषठ॒स्थाप्येत् कल्यान दद्य ॥७१॥
पञ्चपद्क्वरलनाव्यान् फलाक्षतसमन्वितात् |
नारिकेख्युतान् व्नसंवीतान् जलपूरितान् ॥७२॥
दशषेनूः स्थापयेच्च स्वर्णराजतदा्क॑राः ।
यथाशक्ति समूर्ता वा सवत्सा , दुग्धदोत्तमाः ॥७३॥
स्वर्णश्गयुता रुप्यशफपत्यम्बराम्विताः ।
ताम्रषष्टयुताशापिं कांस्यदोहसमन्विताः ॥७४॥
घासम्रासादिसंयुक्ताः श्गारिताः प्रपूजिताः ।
उपानत्पाडुकाछत्रवामरासनदर्पमैः ॥७५॥
मक्षयमोञ्यान्नदीपेक्चुफच्माव्यानुकेपनैः ।
पूजयेत् सवदेर्षोश्च वेनश्च ब्राह्मणानपि ॥५७६॥
साधून् साध्वी; पूजयेच्च सव॑पूजनवस्ुभिः |
राजयेग्येग॑न्धसि्माखाहाराम्बरादिभिः ॥५७॥
सारार्धिकं प्रकर्या ब्रह्माण्डस्य प्रदक्षिणम् |
नमस्कारं प्रकुर्याद् गा देवान् साधून् सती्दिजान् ॥७८॥
षताक्ततिष्पुष्पाव्यतरीहिदोमाम् रातोप्तरान् ।
कारयित्वा . ततश्चा्िवासनान्ते समन्धकम् ॥७९॥ .
स्नानं ती्थजर्विप्रा यजमानस्य पापहम् ।
कल्यानं जकः सम्यक् कारयेयुः सुपुण्यदम् ॥८०॥
म्रदक्षिणं प्रयाचे यजमानच्चिवारकम् ।
ततः सम्प्ार्थयेद् देवं ब्रह्माण्डाख्यं नरावणम् ॥८१॥
नमोऽनन्तमहासखषिगमं विश्वात्मवासद् ।
विश्वधाम जगरकषत्र गह्याण्ड ते नमो नमः॥८२॥
% श्रीख्मीनारायणसंहिता
9
परां ते पखह्माऽपोऽ्धै ते श्रीनराथणी |
दयोम॑न्येऽश्चरधाम सर्व॑सृष्टिसमन्वितम् ॥८३॥
सर्वावतारधामानि सवेंशवरविभूतयः ।
स्वदेववि्ाराश्च सर्व॑मानवमूतंयः ॥८४॥
स्वै मध्ये निवसन्ति ब्रह्ा्डोद्रवासिनः।
स्व॑खष्टिमयी ूर्तिर्नासथणी परेश्वरी ॥८५॥
जह्लाण्ड चवं राज्सेऽचन दानं ते वितराम्यहम् ।
सवैपापानि नद्यन्व॒ भवन्तु पुण्यकानि मे॥८६॥
पितरो मे भवन्तरेव पक्तासे दानतो ध्रवम् ।
दुःखिताः सुखिनः सन्तु दारिदं नाशमेव॒ च ८७॥
रोगाः स्वै विनश्यन्तु भवन्तु सम्पदो च्हे।
च्यः सर्वदा सन्तु भूतयो मे र्दे सदा ॥८८॥
स्वणेरोप्यमहारलनहीरकाः सन्तु मे य्दे।
वेश्विस्तारवौँशरापि भवामि तव॒ दानतः॥८९॥
पापदोषा ख्यं यान्तु कुटुम्बिनां ममापि च।
सौभाग्ये सर्वदा चास्तु नारीणां मक्ुडम्बके ॥९०॥
नमोऽस्तु ब्रह्मरूपाय स्वाहा नारायणाय ते।
इत्युक्तवा प्रणमेदण्डं सौवर्णं राजतं च वा॥९२९॥
गुरवे , साधवे दद्यात् सत्पात्राय द्विजाय वा|
अन्योपकरणान्येव ददयाच्छरी ुरवे तथा ॥९२॥
अन्यरःनानि सौव्णसुद्रा दाद् द्विजातये ।
मिष्चुकेभ्यश्चापि दद्याद् सूप्यमुद्रा यथाधनम् ॥९३॥
यद्वा विभज्य द्धा त्ऋ्माण्डं च ततः परम्|
भागद्वये श्रीरुरवे दषभागान् द्विजातये ॥९४॥
ब्राह्मणेभ्यः प्रद््याचच भिक्षुकेभ्योऽपरं धनम्
एवं ब्रह्माण्डदानं वै -ङत्वा संमोजयेत् सत; ॥९५॥
साधून् सा्वीमोजयेच बा्ोश्च बाछ्िकोस्तथा |
दीनोऽनायान् भोज्ये विधवा भिक्चुकीस्तथा ॥९६॥
वि्ार्थिनीमोजयेच विच्या्थिनोऽपि मोजयेत् |
ब्रहिष्ान् मोजयेच्चापि भक्तान् संमोज्येत्तथा ॥९७॥
एवं ब्रहमाण्डदानेन पुण्यं त्रह्माण्डदानजम् ।
स्वग॑राज्यं म्ाराच्यं पारमेष्यपदं परम् ॥९८॥
नैकविमानसाम्राव्यं ' दिव्यसिद्धिसुखान्वितम् ।
वैराजं वा पदं छन्धवा गोलोकं पराप्य शाश्वतम् ॥९९॥
वैकुण्ठं वा प्ररं लोकं युक्तसुक्ानिकायुतम् ।
नित्यकैटासलोकं वा गोरोकं प्राप्य साश्चतम् ॥१००॥
तत्राऽनन्तसमयं सः प्रापयिता पितामहान् ।
जननीडखवंश्च सदच्लाणि = कुडम्बिनः ॥१०१॥
क द्वापरयुगसन्तानः &
३७५
द
तारयि्वाऽक्षरघाम प्रयाति दानकजनः ]
यः श्रृणोति प्रपठति स्मरप्येव विधि लिमम् ॥१०२्॥
तस्य प्यं हि दानस्य जायते स्वभमुत्तमम् |
अन्यस्मै दानका्यैस्व मतिं ददाति योऽपि च ॥१०३॥
तस्य स्वगे भवेदन्ते पुष्यभागेन राज्यभाग्।
पुनर्दानं परं दस्रा याति वै परमं पदम् |१०४॥
इत्येवं शिवराक्ीधि ! ब्रहमाण्डदानकं परम् }
कथितं ते थुत्तिमुक्तिप्रदं ` परपदग्रदम् | १०९॥
इतिश्रीक्मीनारायणीयसंदहितायां ठतीये द्वापरखन्ताने
महादानेषु दिरण्यगर्भ॑दानस्य ब्रह्माण्डदानस्य
च विधर्निरूपणनामा षटविंडव्यधिक-
शततमोऽध्यायः ॥ १२६ ॥
श्रीपुरुषोत्तम उवाच--
श्रणु नारायणी स्वं महादानमथाऽपरम् |
कस्पपादपदूनास्यं सर्वपातकनाशनम् ॥ १ ॥
पविचदिवसं ग्राप्य यला पुरुषदानवत् ।
कारयेन्मण्डपं रम्यं धयद्िभिः सुसोभितम्॥२॥
श्गारितं पुष्पव; कदरीस्तम्भतोरणैः ।
कुण्डवेदीयुतं रम्यं विप्राखनविराजित्तम् ॥.३॥
सर्वोपकरणायेश्च ती्थजलषयेयुतम् ।
पूजाविधानसामः्यादिमिः पूण च सध्वनम् ॥५॥
द्वारदेश्ान् तोरणस्थान् देवान् दविक्णख्देवताः ।
शाखस्यान् देबदेवोश्चाऽऽवतारान् परमेश्वपम् ॥ ५॥
मदालक्षमीप्रभृतिभीदेवीश्च यावतीस्तथा } `
जावाहयेद् यथास्थानं पुण्वाहधोष्पूवंकम् ॥ ६ ॥
करंँचनस्य शमं ब््षौ प॒त्रपुष्पफलन्वितम् ।
पक्षित्रातकृतश्चोभम् मज्खरय॑रुरराजितम् ॥ ७ ॥
वस््नभूषाखछादनादितन्तुवद्छीसमन्नितम् 1
शक्तित्िपलादुष्वंमासहलपलातमकम् ॥ ८॥
वं . तप्कद्यच्रक्षस्य रुडप्रस्थे सुरोपणम् |
क्रत्वा सित्ताम्बरयुग्मं दद्याच्छखासु चोत्तमम् | ९॥
व्रहमविष्णुमदे्याचिदैवैः युखोमिते द्रुमम् ।
पश्चश्ाखं चोपशाखं माभुरं . धेतस्तकम् ॥१०॥
हरिद्र्णदल्ल्यं च, रक्तांकुरसमन्वितम् ।
श्वेतमूढं पिक्ेगादिस्तम्बमागसमन्वितम् ॥९१॥
श्रेगारित्वाऽधस्ताच महास्वणांसने शमे)
अनादिश्रीङृष्णनारायणं . संकस्पपूरकम् ॥ १२]
स्थापयेन्मां कमले सकलं घुवर्णजम् |
ममाऽवताराच् सर्वाश्च पिक्तरं मातरं मम ॥१३॥
सर्वां ल्मी स्थापयेच्च कामदेवं समार्यकम् ।
अष्टसिद्धौः स्थापये कस्पव्छीः -. प्रकट्पयेत् ॥ १४
कस्पस्तवकान् परितः करपयेत्त॒नवांङ़रान् ।
श्रंगारयेत् समरस्तोस्तान् कुंकुमानीरबन्दनैः ॥ १५॥
मदादृश्षस्य पुवाख्यान् वृषान् स्वत्पान् शुशोभितान् 1
सन्तानरूपान् परितस्तुरीयांरोन कर्पयेत् ॥१६॥
घृतपिष्डयपन्यस्य प्रतपं च वा दधु ।
पूवंभागे ह्यपन्यस्व स्वत्पकस्पदुमं छमम् ॥१७।।
न्यस्येद् . धरतोपरिष्ठद्वै कस्पवस्छीषु शोभितम् ।
मन्दारं दक्षिणे पर्वं धरिया साधं न्यसेदपि ॥१८॥
गोधूमानां सुदाय कच्पस्तम्नादिशोभिते ।
अथ पश्िममनेऽपि पारिजातद्रुमं शछ्यभम् ॥१९॥
सौवण कस्पपुष्पाव्यवस्छीयुक्तं न्यतेच्छुमे ।
तण्डुलानां समुदाये वरेणांुरादिशोमिते ॥२०॥
साविन्या जीरकपुज्ञस्थितया सह॒ सन्न्यसेत् |
अथोचरे सुगन्धाय तिच्पुञ्जे सुशोभितम् ॥२१॥
कुन्दस्तमकयुक्ते न्च हरिचन्दनसुत्तमम् ]
नीहिपुज्ञोप्योमं . च पूजासामप्िकान्वितम् ।॥२२॥
स्थापयेत् कोणमागेु बुं वैश्चदिग्मवम् ।
अग्नौ तु चम्पकं रम्यं नैक्र॑ते नारिकेख्जम् ।॥२६॥
वायव्ये पूमिकावृ्ष नागवस्छीसमन्वितम् ।
एलदिस्तम्बयक्तं च छत्वोद्यानं सुधोभनम् ।२४॥
इष्युदण्डान् रोप्ये्च फलटमाल्वाम्जरान्वितान् ।
कौशेयवल्नमूखौश्च व्वैवं वारिकां ` समाम् ॥२५॥
साग्रद्रुपान्तमागां वै मयूरकोकिलाधिताम् )
गोगोपब्रषुक्तां ष्व जल्वापीसमन्विताम् ॥ २६]
संश्ोभयिला तव्राऽषटौ न्यस्येत् पूण॑षयन् श्टमान् |
रत्नपर्ख्ववस्राव्याम् फडवारिसमन्वितान् ॥ २७॥
पराहुके चामरे छं वेधे वितानकं स्थम् ।
विमानं वाहनं. चापि स्थापयेत् ततर सन्निधो ॥२८॥
पां नैवेचदानार्थं स्यादौ चाद्यनमाजनम् }
जल्पानार्थकर्शं स्थापयेत् पादपान्तिके ॥२९॥
दीपे धूपे प्रकुर्याच्च फं मिष्टं रसान्न्यपेत् 1
तथा समस्तधान्यामि . व्ष्टादशबिधानि वै ॥३०॥
यथाक्चक्ति न्यसेत्तत्र मण्डवे पादपार्तिके।
गोधूमान् तण्डुलान् कङ्कः ज्वार्का बजैरोस्तथा ॥२१॥
२७६
‰ श्रीखक््मीनारायणसंहिता
मण्टिका सीणिका सुद्वान् चणकान् रानमाषकान् ।
कुखत्थिका वयर्णण॑श्च `मार्षौश्च कोदर्वोस्तिथा ॥२३२॥
यवान् तुवरीर्घान्यानि बषोडशोपन्यसेत् पुरः ।
निवारान् राजगुरकाय् श्रेगाटकांश चिर्मयान् ॥३६॥
भाग्रानिक्षून् नारिकेकनमृतान् विदवकोश्तिया ।
पनसान् जाम्बुकश्वापि दविक कर्टिगराच् ॥२४॥
शर्कराः सर्बंचर्कोश्च कक॑टीः षोडश न्यसेत् ।
अथ होमौ कुण्डाग्नावष्टोत्तरशतं श्वरेत् ॥३५॥
पायसन्मैः फलैश्चापि विविधः रससंभृततैः।
सुवणस्य गणेशं च सपत्नीकं प्रपूजयेत् ॥३६॥
ङरयानमूतंहैरेमेऽधिवासनं सदरुमसव च।
हश्च संरनापयेन्म्ं च कुर्यात् ` बिःसम्प्रदक्षिणम् ॥२७॥
नमस्छुर्यात् स्तवनं चाचरेत् सम्परार्थयेत्ततः |
नमस्ते परमेशाय कस्पद्रुमादमकाय च ॥३८॥
कल्पवस्स्यधिनाथाय चिन्तितार्थग्रदायिने ।
सर्वैरसगन्धरूपविभूतिमूतये नमः ॥३९॥
विश्वम्भराय देवाय नमस्ते पूर्तिमूरतये।
सर्वा्नपूेदेवाय सर्वागृताय ते नमः ॥४०॥
सवसुधानिवासाय पीयूषरूपिणे नमः।
स्वमेव परमेशोऽसि नारायणौऽसि माघवः ॥४१॥
संकरषैणोऽनिषद्धस््वं मचुम्नस्त्वं विभाति च।
सूर्यश्वनद्रोऽग्निरिन्द्रस्त्वं जाठरस्त्वं सनातनः ॥५२॥
ब्रह्मणो मानसोद्यनिश्वरस्त्वे च वनस्पतिः।
मूतरूपोऽप्यपूतौऽसि बीजदरक्षात्मकोऽषि च ॥४२॥
नरनारीसखरूपोऽसि महालक्ष्मी युतोऽसि च।
सनातनस्वरूपोऽसि खष्िरक्षणनाश्चकरत् ॥४४॥)
सन्तानवर्सिकावृकष्युतोऽस्मान् पहि सर्वतः|
स्वगे देहि विभूतीश्च प्रदेहि सम्पदः छ्चमाः ॥४५॥
सिद्धीदषहि विमानानि रवंशोद्धारं तथा कुस ।
पितृणां मोक्षदस्त्वं वै तेषां विं विघेषि च ॥५६॥
अन्ते शीङ्ृष्णङ्ष्णस्य पद् देहि महासुखम् ।
एवमम्यथ्यं तं दुचाद् गुरवे कल्पपादपम् ॥४७॥
चतुम्धशवाथ ऋसिविग्भ्यः सन्तानादीन् समर्पयेत् |
अन्यदानानि सर्वाणि साधुम्यश्च द्विजातये ॥४८॥
दात् प्रभोजनं रम्यं कारयेद् मिष्चयोगिनाम् ।
न॒वित्तशाण्यं कुर्वीति द््याद्धनं यथोचितम् ॥४९॥
फलमूलानि धान्यानि दाद् योग्येभ्य एव तु| -
नमस्छुर्यात् प्रसाद्यैव विसर्जयेत्ततः स्वयम् ॥५०॥
ग्रसादभोजनं कुयदिवं दानप्रदः पुमान्।
सर्वपापविनिरयक्तश्चाश्वमेधाऽयुतोद्धवम् ॥५९॥
पुण्यं लठ्मते धर्माप्मा सपल्लीकः सत्रान्धवेः |
सङरटम्बो महाराज्यं सुक्तवाऽत्राऽ्थ दिवं तजत् ॥५२॥
महस्स्व्णं च वै सक्तवा सत्थटोकं व्रजेत ।
वैरालं च पदं क्त्वा यायाद् वैङुण्ठमेव च ॥५३॥
मूतान् माव्यान् शतगोत्रान् तास्येन्मानवान् स दिं ।
स्तूयमानान् दिवः प्रष्ठ पितापु्प्रपो्कान् ॥\५४}।
विमानैस्क॑तस्येश्च विष्णुलोकं परात्परम् ।
प्रेषयत्येव तप्पुण्येधोमाऽक्षरं ततः परम् ॥५५॥
नारायणबरोपेतो नारायणपरायणः ।
नाराथभकथासक्तो नारायणप्रसेवकः ॥५६॥
यजमानोऽनादिङ्रष्णनारायणपदं व्रजेत् ।
शरोता वक्ताऽस्य च स्मतां महेन्द्रो जायते ध्रुवम् ॥५७॥
श्रणु स्वं रिषरा्ीि महादानं तथाऽपसर ।
गोसदखमष्टादानं स्॑पुण्यप्रदायकम् ॥५८॥
पुण्यां तिथि समासा दयुगमन्वन्तरादिकीम् ।
जयन्ती देबदेवीनां नारायणस्य मे तथा ॥५९॥
मण्डपं रमणीयं वै कृत्वा रण्डे श्युमं ततः।
दहोमवस्तूनि संग्रह देवानावादयेचतः ॥६०॥
सम्ययेद्धरि मां चावतासनीश्वरीस्तथा ।
सर्वा ॒लष्पमीः पूजयेच्च गोपूर्विं स्वणंकारिताम् ॥६१॥
पूजयेद् यजमानस्तां पयोव्रती व्यहं च वा।
एकाहं वा ततो वरैः पुण्यादः वाचयेदथ ॥६२॥
अग्नौ च इवनं कुर्याद् च्रतव्रीहिफलदिभिः।
सहखवारं हवनं इत्वा गवां सदखकम् ।६३।)
बदिःस्थितं पूजयेच्च प्रणमे प्रदक्षिणम् |
वस््मास्याम्बरभूषाश्रगुरसुदोहमैः ॥६४॥
श्ृललाकुकुमप्रष्ठच्छादनैः पूजयेत्ततः ।
सुव्णश्गामरणा रौप्युपादसमन्विता ॥६५॥
सुवर्णषण्टिकायुक्ताः कास्यदोहनकान्विताः ।
सुव्तिखकोपेता देभपद्य्यल्करृताः ॥६६॥
कौरोयवस्रसंवीता मास्यगन्धादिकार्विताः |
घासम्रासयुता दण्डैश्वामैरुप्योभिवाः ॥६७॥
उपानत्पादुकाखछ्चमाजनासनसंयुताः ।
मन्दिकेश्वरयुक्ताश्च वत्सवत्सतरीयुताः ॥६८॥
यद्रा सौवर्णगोमध्ये नन्दिकोऽपि सुवर्णः ।
दशगोमध्यगो वस््राभरणादि विभूषितः ॥६९॥
द्वापरयुगसन्तानः 8
२७७
22 ~ ~ ~ ~ # अ ~ ~~ |
ख्वृणद्रोणश्चिखरे मा््येश्लुफलसंयुतः ।
पठ्शतोष्व॑सौवणैः शतत्रवमितोऽथवा ॥७०॥
शक्तितः पल्साहस्चितयोद्धावितोऽथवा ।
स्थापनीयः पूननीयस्तथा गोदश्चकं शभम् ॥७१॥
सौवर्णं पूजनीये वै दशां पूजयेच्च वा।
गीतमंगलनदिथ स्नापयिच्वाऽमृतोदकैः ॥७२॥
प्रदक्चिणं च व्रि्त्वा गहीतकुखमाज्ञलिः
पूजयित्वा गवां इन्दं नमस्कृत्याऽर्थयेत्ततः ॥५७३॥
नमोऽ ब्हमूर्तिभ्यो विशवमावरम्य अनमः
लोकाधिवासिनीम्यश्च
गवामगेषु तिष्ठन्ति
रोदिणीभ्यो नमो नमः ॥७५॥
सष्टयस्तिल्ल एव॒ च|
चतुर्दशमवनानि वेषसः सषटिरिस्यपिं ॥७५॥
विष्णोः सदाशिवस्वाऽपि चाऽषटर्िंशतिभूस्तराः
भटपञ्चासच मायाया छोकास्तिषठन्ति गोषु तु ॥७६॥
रोहिण्यो द्रो्य ईशर्यो मातरः यान्तु मां सदा।
गावो ममाञ्यतः सन्तु गावः सन्तु च पृष्ठतः ॥७७॥
गावः शिरसि मे निध्यं गवां मध्ये वसाम्यहम् |
वृषोऽयं
धर्मरूपश्च भवत्यपि सनातनः ॥७८॥
दरेमूौ वसन्पा॒ मां सदा सङुडम्नकम् ।
स्वगं॑सत्यं च वैराजं भौमं वैङुष्टसुत्तमम् ।॥७९॥
श्रीपुर चा्तं चाग्याङ्तं गोखोकमक्षपम् ।
रह्धाम दषो गावो दद्स्वेव च मे श्भम् ॥८०॥
इति स्म्प्राथ्य सौवर्णी चनं शीगुरवेऽपयेत् ।
नन्दीश्वरं प्रदयाच्च धर्ममूर्ति सते तथा ॥८१॥
ऋत्विग्भ्यो षेनुमेकैकां ददात् शंगासिं माम् ।
अन्यमावः प्रदद्याच्च मित्रेभ्योऽपि यथोचितम् ॥८२॥
नैका बहुभ्यो दातव्या क्लेशदा स्यात्ततः खल ।
बहधस्त्वेकस्य दातव्या धीमताऽऽरोग्यदद्धये ॥८३॥
सर्वाभूषण्युक्ताश्च दातव्या रुरवे श्यभाः।
हयः श्रीगुरवे देया यदि बाधो न वर्तते ॥८४॥
विविधानि धनान्येव धान्थाम्बराणि यानि च।
स्वणैरजतरूप्याणि देयानि भिक्षुकादिषु ॥८५॥
पयोव्रती बरह्म्वारी इरिमक्तिपरायणः |
भावयेच्छणुयाद्धेनुकथां ऊ्याजपं इरेः ॥८६॥
विपां भ्रियमाप्नोतिः पापद्ीनो मदेचथा |
बअहुपुण्यो विमानेन सू्॑सहस्शोभिना ॥८७॥
देान्ते नाकृ च गत्वा सत्यं ततः परम् ।
लोकपः ` पूजितश्च ंशविध्तारशोभितः ॥८८॥
४८
क्तवा भोगान् दिव्यसंजञान् वैराजलोकसंस्थितान् ।
वैष्णवं योगमास्थाय ततो यात्यक्षरं पदम् ॥८९॥
शतमेकोत्तरं सोऽयं पितृणां तारयेद् दुधः
मातामहानां तद्वच तारयेच्छतवंदाजान् ॥९०॥
पितरश्याभिनस्दन्ति गोचहखप्रदं सुतम् ।
अपि स्यात् स कुकेऽस्माकं पुत्रो दहि एव वा ॥९१॥
गोसहखप्रदो मूत्वा नरकाकुदरिप्यति ।
तस्य॒ कर्मकरो वा स्यादपि द्रष्टाऽनुमोदकः ॥९२॥
संसारसषागरादस्मात् सोऽपि नस्तारयिष्यति ।
मूतस्याऽ्े वान्ति गावो याम्यखोक्रसृतावपि ॥९३॥
वैतरण्यां तारथन्ति धर्मराज्णेऽपि च।
स्वगे वा स॒घ्यल्येके बा मेश्रनिवासने ॥९४॥
विष्णोवसि तथेशानीवासे श्रीपुरकेष्पि च।
महालक्ष्या निवासे वावताराणां निवसने ॥ ९५॥
सर्व॑ यान्ति गावश्च तारिकाः पोषिकाः ्चमाः।
यत्र॒ गौस्तत्र वै देवा ईश्वराः पार्षदा मम ॥९६॥
सर्वां लक्ष्यो ब्रह्मपल्न्यो यत्र गावो वसन्ति वै।
ये ब्रह्माक्षरं चापि गेोटोको यत्र॒ वर्तते ॥९७॥
गवां योगेन गोलोकः मे कृष्णस्य व्यजायत |
यन्न गावस्तत चाहं लक्ष्मीः राधा च मागिकी॥९८॥
प्रलला प्रद्मावती श्रीश्च महालक्ष्मीः परेश्वरी।
त्राऽ्मृता पुरी दिव्या श्रीपुरी धामिनी श्युभा ॥९९॥
निष्या सर्वप्रमोगाव्या दिन्योपकरणान्विता ।
दिव्थराक्तिगणाकी्णां दिन्यवैमवश्लोभना ॥१००॥
शाश्वतानन्दसन्दोदा दिव्यभोच्यसुपानिका ।
दिव्यवासोद्ानवादीशय्याविदहारसंभरता ॥१०१॥
प्वंविघां श्रीपुरीं वै ल्मते गोसहच्चदः।
गोलोकं ल्मते चापि ठ्मते चाऽक्षरं पदम् ॥१०२॥
कमते स ममैश्वय शिषाराकि ! ` समस्तकम् ।
खमते स रसान् सर्वान् नारायणि ! न संक्षयः ॥१०३॥
खमते विविधाः शचिरटुःखदे ! सुखसंखरताः ।
अद्नुते सव॑कार्मोश्च ब्रह्मणा सदह धामनि ॥१०४॥
पठनाच्छरूबणाद्स्य स्मरणादुपदेशनात् ।
म्ररणाद् सभक्तिसुक्ती स सख्मते यजमानकः ॥१०५॥
नरो नारी सती साष्वी सुदेवो रुरः प्रभुः।
गोदानस्य गदो याति शाश्वतं ब्रह्म मत्पदम् ॥१०६॥
इतिभीलक्ष्मौनारायणीयसंहितायां व्रतीये द्वापरसन्ताने
कस्प्क्षमहादानगोखहसख्मह्ादानविदिनिरूपणनामा
सूप्तविंशव्यक्निकद्यत्ततमोऽध्यायः ॥ १२७ ॥
३५८
%‰ श्रीकदमीनारायणसंहिता
7४
श्रीपुरुषोत्तम उवाच--
श्रणु तं रिवरा्चीधि ! महादानं तथाविधम् |
दिरण्यकामघेनोस्तत् सर्वंसंकरपसाधकम् ॥ १॥
मण्डपं कारयेद् रम्यं कुण्डतोरणद्योमनम् ।
आसनश्ोपकरणहन्यर्वहयादिभिर्बुतम् ॥ २॥
लोकपान् देवताश्च पररमेदौ रमापतिम् ।
लक्ष्मीः सर्वास्तथाऽऽ्वाह् पूजां होमं च कारयेत् ॥ ३॥
यजमानस्ततस्तघ्ाऽचिवासनं समाचरेत् ।
पष्ववेदस्तवधोषान् विग्राः दुर्य्च साधवः ॥ ४॥
कचनस्याऽति्दधस्य वेलं वत्सां च कारयेत् |
उत्तमां पर्खाहलीं तदेन. वु मध्यमाम् ॥५॥
कनीयसीं तदर्धेन रिपलदुर्वमित्यपि |
कारवित्वा मण्डपे तामानाय्य मुगच्मणि ॥ ६॥
वेयं गुढोपरि स्थाप्य महारतनादिभिः युः |
शरंगसखुरृषठवंशे स्वमूषादिमिस्तथा ॥ ७ ॥
खजर | कुंडुमाचश्च पूजयेत्तं सवस्विकाम् ।
कुमाष्टके रसन प्रजख्तण्डुल्शोमितम् ॥ ८ ॥
स्थापयन्मण्डपे तत्र॒ घान्यान्यष्टदशाऽपि च|
इकषदण्डाष्टकं तद्वत् फलानि विविधानि च॥९॥
पत्राणि दौदपा्ं च खं च श्र॑खलां श्यमाम् ।
खानपाध्रे रस्यघासं स्थाप्येन्मण्डपे तथा |१०॥
कौदोयाऽम्बप्युगछं भूषाछ््प्रदीपकान् |
ङुण्डल्वामरवण्यास्वर्णश्ंगादिकास्तथा ॥११॥
विभूषा रुप्वखुरिकाः स्दैरसान् न्यसेच्छुभान् 1
हृदरं फष्पुष्पाणि कस्तूरी चन्दनं तथा ॥१२॥
कपूर चरकाः सौम्यं वितानकं तथाऽम्बरम् !
एवं सर्गाः श्चमा दिव्याः सामग्रीरतीर्थवारि च ॥१३॥
दभं वचक्षतर्छशापि वुख्छीपचकाणि च ॥
संस्थाप्य मण्डपे त यजमानः चिः स्वयम् ॥ १४॥
पुष्बहस्तः पूजयेद् गां विप्रो वेदान् समरेत् ।
मगः स्तवनेरय्तः तरिःप्रदक्षिणमाचरेत् ॥२५॥
स्तवनं च प्कुयद्रि तिष्ठन् गोसन्निौ तदा ।
मातस्त्वं स्वेदेवानां मन्दिरं सर्वयोगिनाम् ॥१६॥
देष्ठिनां तारिणी लं वै शक्तीनामाश्रयाश्चुमा |
स्वगेमारगपदा मोक्षप्रदा सम्पत्द्ाऽसि च ॥१७॥
पापनाशकरी चास्ते शुखदे लां नमाम्यहम् ।
ययेषटफल्दे मातदुःखसन्तापनारिनी ॥१८॥
कामधेनो महानन्द्प्रदाचि परमेश्वरि ।
मोक्षदा हरेर्नित्यं प्रीतिकरि नमोऽसते ॥१९॥
कानकी स्वं हरिणी व्वं हिरण्या स्वं च चन्द्रिका ।
भरीर्त्वं ख्क्षमीर्महालक्ष्पीः कमला स्वे हरिपिया ॥२०॥
नारायणी स्वं रसदा संकस्पपूरिका रमा ।
पद्मा त्वं धाम्चक्तिस्वं जथा स्वं रङतेश्वरी ॥२९१॥
शारदा स्वं माणिकी लं प्रमा त्वं परमेश्वरी)
इुःखहा स्वं पादावती पद्मजा त्वं च तूख्सी ॥२२॥]
माधवी स्वं च गायत्री काष्णीं त्वं शंकरी सती!
वैकुण्ठा त्वं व्वाक्षरी स्वं ्राह्ची त्वं कनकेश्वरी ॥२३॥
स्वर्गिणी त्वं तापसी लं सत्यास्वं वैष्णवी प्रिया |
मेदिनी त्वं प्रसूस्त्वं च वाशिका त्वं हि शाश्दी ॥ २४
रक्षयित्री भ्रापयिन्नी पुण्यस्य शाश्वतस्य वै।
मोचयित्री हि पापानां °दात्री मोक्षस्य पावनी ॥२५॥
त्व घेनो मां विनिष्पापं छृप्वा जुटुम्बसंयुतम् ।
सद्धं स्वरणं खदा दत्वा ततो मोक्षं॑ प्रदास्यसि ॥२६।
कृपया ते गताः स्वम पितरो मे पुरातनाः
गमिष्यन्त्यपरे ब्रेताः स्वर्ग मोक्षं प्रदानतः ॥२७॥
एषा भवती दत्ताऽसि रुरवे व्राह्यणाय च
सत्पुरुषाय दिव्याय साधवे हरयेऽपि प ॥२८])
इत्युक्तवा शव जरं क्षिप्त्वा द्द् गां गुरवे तदा |
मणिरत्नानि सुद्राश्च रूप्यकाणि घानानि वच ।|२९]
धान्यानि वचख्ज्ञातानि दघ्रादन्येभ्य आदरात् ।
भोजनानि विचित्राणि. मिष्टान्नान्युत्तमानि च ॥३०॥
पायसानि सखगन्धानिः मोजयेद् विप्रयोगिनः ।
दीनाऽनाथसवीसाष्वीसाघुनाखान् . प्रभोजयेत् ॥३२॥
दयाद् दानानि बहूनि चान्यान्यपि यथाधनम् |
एवं स्वर्णेनुदाता याति व्रह्म सनातनम् ॥३२॥
स्व्णधेनुप्रदाने यः शक्तो नास्ति स राजतीम्
सबत्छां गां प्रदय्ाच तघ्ाऽशक्तस्तु वत्सिकाम् ॥३३॥
वत्सिकादानकरणेऽप्यश्चक्तो मानवेस्त यः।
दानप्ररंसां कुर्याच वोधयेध्परेरयेप्परान् ॥३४॥
श्रृणुयाच्छावयेचापि कीतंयेत् तत्फरुं त्जेत् ]
अथाऽन्यत्ते प्रवक्ष्यामि ख्क्िमि दानमनुचमम् ॥३५॥
महादानं हिरण्याऽशवप्रदानं स्वगंराज्यदम् ।
मोक्षदं श्वेतबाहानां वैद्ायसविमानदभ् ।२६॥
पुण्यदिनं समासाय मण्डपं कारयेच्छुमम् ।
वेदिकां वा श्चमं कुष्ठं होमार्थे तत्र कारयेत् ॥२३७॥
8 द्वापरयुगसन्तानः क
२७९
प्ल ल चम भ थ द्द दलम
सर्वोपकरण्यान्येव स्थापयेत् सन्निधौ तथा|
दानसामग्निकाः सर्बाः स्वर्णरूम्यकद्ीरकान् ।३८॥
अन्नवल्लमाजनानि . स्थापयेत् पूजनार्थिकाः 1
सामपरीश्चापि सर्वाश्च पवन्दनाक्षतमालिकाः ॥२९॥
नैवेश्याऽ्ऽरातरिंकवस्तून्यपि पाश्च न्यसेत्ततः
ती्ैजलेन पूरण वै कुंभं न्यसेच्च मण्डपे ।४०॥
युण्याहवाष्चनं तथ कारयेदिप्रसन्तमैः ।
छोकपाखादिदेवानामावाहनं प्रकारयेत् ॥४१॥
अनादिश्रीक्ृष्णनारायणस्य श्रीपतेस्तथा ।
अवतारपरगक्तानां चाक्तीनां सर्वयोषिताम् ॥४२॥
आवाहनं . कारयेच पूजयेच्च विधानतः।
स्थापयेद् वेदिकामभ्ये कष्णाऽजिनतिरोपरि ॥४३॥
कोरोयवसखर्ंवीतं सौवर्भं भेष्ठवाजिनम् ।
चिपल्न्त समारम्याऽऽसदहस्चपलसुद्धवम् ॥४४॥
स्वर्णपस्याणध्ष् व स्वर्णहारसुकल्गिकम् ।
स॒वर्णर्नायुक्तं सुवर्णपर्ोभितम् ॥४५॥
सुवणैनेधपरकं हीरकखाविराजितम् ।
सच्छवं सत्पाद्बन्धं सच्छफं सुमनोदरम् ॥४६॥
यद्वाऽशरिनीं सुवर्णस्य सवस्सरी विभूषिताम् ।
स्थापयेत् . सौम्यवर्णो वा दानार्थं मण्डपे तिके ॥४५७॥
उपानत्पादुकाछत्रचामयसनभाजनम् ।
स्थापयेन्मण्डपे तेत्रेषुदण्डान् = -कल्शाऽष्टकम् ॥४८॥
मास्थतण्डुरपवादिरत्नश्रीफशछ्संयुतम् ॥
जलपूर्णं हि सौवर्णं राजतं ताभ्रजं च बा ॥४९॥
अन्यानि दानयोम्यानि वस्तूनि सभगान्वपि।
हीरकमाथिक्यरलान्यनेकषान्यकानि ख ॥५०॥
वश्नारंकारपात्राणि दानाथै तश्र विन्यसेत् ।
शय्यां पर्यकसदहितां शिरोधानादिखयुताम् ॥५९॥
पाश्च॑षानोपधानोपस्करादिसोभितां न्यसेत् ।
स्थाखीं च कर्शं रम्यां वायिकीं च न्यसेदपि ॥५२॥
पिष्टा्ानि च पेयानि दुग्धादीनि
फलान्यनेकमिष्टानि सुपकानि न्यसेदपि ॥५३॥
कन्दानि मूल्कन्दानि दल्शाकानि सखन्त्यसेत् |
प्वेविवे मण्डपे वै यजमानः शविः श्मः ॥५४॥
विचः सवौषधिस्नानस्नापितः ऊुघमा्ञिः ]
जिः प्रद्चिणम्रूत्य वहिमश्वं गुरं ततः ॥५५)
प्रार्थयेत् परमात्मानं सर्व॑वाज्िविराडितम् ।
नमस्ते सर्ववाजाव्य सर्वासमन् वाजिहद्रत ॥५६॥
न्यसेदपि ।
{
, अनाथबाङ्बाखाम्बो
वेदाऽऽहरणकर्तसत्वं चाऽध्िनीपु्र ते नमः।
स्व्णाश्वरूपमूतै ते दिव्यमूर्ते च ते नमः ॥५७॥
सूर्याश्वमूतं कस्क्यश्ूतै दुम्ये नमो नमः।
उच्यैःश्रवसे देवाश्वरूपिणे ते नमो नमः ॥५८॥
इन्द्रियाश्वस्वरूपाय मानसाश्वाय ते नमः।
अश्वस्थसाम्यरूपाय महाश्चाय च ते नमः॥५९॥
शेताश्वरूपधर्च ते पाप्ध्नाय च ते नमः।
वाजिरूपो दरिस्छं मां पाहि संसारसागरात् ॥६०॥
स्वगं॑मोक्चं महाराव्यं ददि ऋद्धिं सनातनीम् ।
देहि मे सम्पदः सर्वां मोक्षं देहि ततः परम् ॥६९१॥
तव॒ दानेन विश्वासा त्रपो मवद माधवः।
एवयुच्चायं परितशरेकं ग्रदक्षिणं श्वरेत् ॥६२॥
अष्टोत्तरं शतं हूत्वा ततो दानेऽपैयेद्धयम् |
नमस्छृत्य हि गुरवे तमश्वं विनिवेदयेत् ॥६३॥
अन्यान्यपि च. वस्तूनि दद्याद् दाने यथोचितम् ।
कऋखिग्भ्यश्वा्पयेद् द्रभ्य भिक्षवेऽननं धनादिकम् ॥६४॥
दत्वा पापक्षयाद् दिव्यो जायते यजमानकः।
सूर्यलोकं सत्यलोकं वैकुण्ठं च प्रयाति सः ॥६५॥
संदिताश्चवणं कुर्याद् मोननादि प्रकारयेत् |
वि्रभ्यश्चापि साधुभ्यः साध्वीम्योऽन्नानि चापयेत् ॥६६॥
गोम्योऽश्भ्यो तृणानि च)
दाद् भावभरो भूत्वा मोजयेदुन्नकाक्षिणः |॥६७॥
छि स्वर्णाश्वदानं यो ददास्थेवं वथाघनम्।
सम्पूज्यमानो देवेदर्मु्तो याति पदं हरेः ॥६८॥
स्वणैविभानमारूदो यात्यकंखोकञुतचमम् ।
बुद्धा कथां चेमां सोऽपि यात्यकंसद्वहम् ॥६९॥
वाप्वयेच्छावयेचापि सोऽपि या्यक॑सन्निधिम् |
अभमिनन्द्नदश्चापि याति . स्वर्गे इुखाश्रयम् ॥७०॥
श्णु कक्ष मदादानं पुण्यमश्वरथाःमकम् |
पुण्यं दिनं खमासा्य मण्डपं कारयेच्छुमम् ॥७१॥
वेदीं कुण्डं कारयेच पृजावस्तूनि चाहरेत् ।
लोकपालान् देवताश्च परत्रह्याऽवतारकान् ॥७२॥
दैश्वरानीश्वरिणीश्वाऽऽवाहयेन्मण्डपे मे ।
अष्टादश च धान्यानि पात्राणि च धनानि च ॥७३॥
वस्रमूषणरूप्याणि स्थापयेन्मण्डपेऽभितः ।
गणेदयार्योस्तथा देवान् श्रीपतिं मां जनार्दनम् ॥७४॥
बल्ङ्कष्णं तथा कृष्णां बह्यप्रिया दरिप्रियाः।
आबाहयेसूजयेच सुव्णैरथमादरेत् ॥७५॥
श्रीरक्ष्मीनारायणसंहिता ॐ
प्ल प्प टा प प (~ ~-
३८०
अश्वसप्तक्युक्तं च चतुश्चक्रं ततोऽधिकम् |
दिदरनीलेन कुंभेन वस्येन ध्वजेन च ॥५७६॥
कूवरेण सूर्च्॑रख्या सूतेन च विराजितम् ।
सनादिभ्रीकृष्णनारायणं मां कममखयुतम् ॥७७॥
स्थापयेन्तद्रथमध्ये पट्टाशीसमन्वितम् ।
पार्षदान्मे स्थापये छत्रचामर्शोभितान् ॥५८॥
वेन्नघरान् हेतिधरान् पूजसेषनतत्परान् ।
साधून् खाघ्वीः स्थापयेच्च स्थे मत्पाश्वतस्तथा ॥७९॥
देवषिपिवरसंघातान् स्यापयेद् रथसत्तमे ।
महावशी कंमरां च श्रीमदोपाख्ङ्ष्णकमस् ॥८०॥
सन्वुष्टां॒स्थापयेच्चापि सर्वा देवीः दछमाश्रवाः।
टछ्तां स्थापयेत्तत्न स्व॑शक्तिसमन्विताम् ॥८१॥
र्रानि दीरकान् हारान् स्वणैभूषा रथे न्यसेत् |
िद्वमोपरि द्रेणतिलन् ततोऽधिकोश्च वा ॥८२॥
अाधारपटकान् इत्वा तेषु संस्थापयेद् रथम् ।
घोड्श वा चतुरो बा सरलपष्छवा्चतान् ॥८२॥
वस्रजल्फल्मूर्णान् = कठशांस्तच् विन्थततेत् ।
कोरोयवन्नसंयुक्तान् पूजयेद्धावतः खरान् ॥८४॥
स्थे मां पूजयेद्छक्ष्मि मन्नाम्ना चाधिवासनाम् ।
रयाद् यथान्यवस्तून्याहरेद् दानार्थमेव च ॥८५॥
छे च चामरे चापि कौोयाम्बरमित्यपि।
उपानद्ौ पादुके च माः शय्या पा्रमित्यपि ॥८६॥
मञ्छकश्वापराण्येव वस्तूनि शोमनानिं च।
मिदं कारयेच्च रथेन सष शमनम् ॥८७॥
द्वाभ्यां वाच चठुर्भरवा वाजिभिः सहितं स्थम् |
चक्तरष्ाकरौ साशौ स्हेती पाश्वगौ तथा॥८८॥
रथं सह्सौवर्णं तदन्यत्त॒ यथाधनम् ।
यद्रा रथं नरिपलोष्वं पूजयेत् त्रिःदश्िणम् ॥८९॥
श्चिः स्वयं यजमानो गहीतकुसुमाञ्जलिः ।
शङ्कमाल्वाम्बरधरः कृत्वा मे हवनं पष्तैः ॥९०॥
अथान्यफलयुम्पाचैसततो रथं प्रदक्षिणम् ।
कृत्वाऽ्थयेद् रथं॑मां चाऽमेदेन श्रीपदं ्रसुम् ॥९१॥
नमो धामामिगतये नमो नारायणा ते।
नमोऽनादिङृष्णनारायगरूपाय योगिने ॥९२॥
ब्रहमाण्डपारयायाऽ्पि सर्वखोकात्मकाय ते।
नमो धाम्नामधीश्चाय स्वेश्ररथाय ते ॥९३॥
महाकाटो महामरदयुश्वायने ऋतवो ह्यराः |
स्वं ते गतिचक्राख्यास्तेम्यो मां चादुमहसि ॥९५॥
देहि स्वर्गे शाश्वतं मे देहि च धार्मिकी गतिम्)
देहि मे परमं धाम काल्मायाविवर्जितम् ॥९५॥
पितृणां मे डम्नानां मोक्षं कुरु रथोत्तम ।
दिष्यो विमानरूपरवं भूस्वा नयाक्षरं पदम् ॥९६॥
सुक्तास्तव ष्वजे सन्ति धामाऽ्षरं छ पञ्क।
श्वर दण्डदेष्टे ष्व वरूथे शयक्तयोऽखिखाः ॥९७॥
अन्तमशि स्वर्गछोका मध्ये नारायणो हरिः।
परितो देवताः सर्वा सवै देवा बहिरस्थिताः ॥९८॥
अंधः ससतट्वासाश्चक्रयोश्च यमो व्षः।
ञ्मे पुण्ये तथा भक्तिरुंखस्ते वसन्ति च ॥९९॥
तेषां साक्ष्ये ददाम्येव रक्ष मां भवखागरात् ।
इ्युक्तवा गुरवे देयो रथश्चान्यधनान्यपि ॥१००॥
अन्यत् स्व॑मनायेभ्यो देयं दानं वथायथम् ।
भोज्येस्सवंसार्धू्च विश्च वाख्वाडिकाः॥१०१॥
विस्जयेत्ततः सर्वान् परिहारं विधापयेत् ।
भावयेत् संहितां दानकथां चान्यान् दिषशोत्तथा ॥१०२]॥
उपदेष्टाऽनुमन्ता च फटं वस्य हि चिन्दति।
दिव्यस्येऽधिरहयेव याति धामाऽक्षरं मम ।॥१०३॥
सरवस्वगंविदोरषौश्च सुत्तवा॒कुडम्बयुक् चिरम् ।
ईश्वरोऽपि महान् भूत्वा याति धाम स्यापंकः ॥१०४॥
इतिश्रीलक्ष्मीनारायणीयसंदहितायां तृतीये द्वापरसन्ताने
महादानेषु. स्वणकामयेनुदानहिरण्याश्वदानहिरण्य-
रथदानविधिनिरूपणनामा अष्टा्धिंश्चस्यधिक-
शततमोऽध्यायः ॥ १२८ ॥
श्रीपुरुषोत्तम उवाच--
देमदस्तिरथार्पणम् ।
ल्मते जनः॥ १॥
कारयेच्छुमम् ।
श्रृणु ल्द्षि वदाम्यत्र
यसपरदानाद् दिभ्यपदं वैष्णवं
पुण्यदिनं समासाद्य मण्डपं
वेदीं ण्डं इव्यवस्तून्युपन्यसेच मण्डपे ॥ २।
सनानि जल्वटान् विप्रानाहूय तन्न॒ च।
ती्थान्यावाहयेचापि तथा पुण्याह वाष्चनम् ॥ ३॥
मंगलानि समस्तानि गाप्येदू यजमानकः ।
देवताबाहनं दुर्या पूजयेच्च यथाविधि ॥४॥
देमहस्तिरथं पुष्पाकारं मण्यादिमण्डितम् |
वलमीिविचित्रामिः कारयेद् द्ष्चक्रकम् | ५ ॥]
स्वजं सवरूथं च सोपस्करं सुच्योभनम् ।
छतरचांमररताव्यं वेत्रधरादिशलोभितम् ॥ ६॥
8 द्वापरयुगसन्तानः
३८१
[~
च्न्द्रदपैणपूर्वस्थप्रमाशोमाविराजितम् ।
व्याघ्रचर्मणि शार्खन्व्मणि स्थापयेत्तिखान् ॥ ७ ॥
तत्र॒ रथे स्थापयेच्च देयवस्तूनि चापि वै।
र्ये नारायणं कृष्णं स्थापयेन्मां रमापतिम् ॥ ८ ॥
अवतारानीरानीश्च माणिक्यं दुःखदहाधियम् ।
राधिकां च प्रमां पारवती ख्कष्मीं जयां रमाम् ॥ ९॥
ख्टितां कमलां पद्मां पद्मिनीं उरसं सतीम् ।
साविन्नीं कृभरां डीखां गायत्री मञ्ञखां सवम् ॥१०॥
मदा लष्मीं मदाविष्णु सरस्वतीं ष्व माधव्रीम् |
मा्गवीं सुरणं खीं ब्रह्मविष्णुिबो्तथा ॥११॥
अनादिशीङ्ष्णनारायणश्रीङष्णमाधवम् ।
ब्मपरियादहरिप्रियान्वितं मां सेवितं न्यसेत् ॥१२॥
स॒क्तान्मे पा्षदोश्वापि स्थापयेत्तन वै स्थे।
सर्वायुधानि दिव्यानि दिव्यघान्यानि यानि च॥१३॥
भाजनानि विविचाणि षचन्दनाऽक्षतदर्भकान् |
जल्कुभान् रलयुक्तान् पञ्चपह्टवराजिताम् ॥ २४॥
दीपं चोपानदौ छं दपणे पाडुके तथा।
शय्यां मञ्चे केख्यं च वस्राणि विविधानि च ॥\१५॥
पफरन्यपि विचित्राणि भोज्ययोग्यान्नकानि च)
धनानि स्वर्णरूप्याणि दानार्थं तत्र॒ विन्यसेत् ॥ १६॥
ध्वजं सगदडं कुर्यात् कूबरं सविनायकम् ]
सवितानं खहाराटीसंशोमिताऽमिगमकम् | १७॥
घोडरघरसंयुक्ते घोडशगोभिरन्वितम् ।
घोडखदेममातमेख्तादामविभूषितैः ॥१८॥
स्व्णवूयक्तणृः स्वर्णदन्तसुषवक्रकैः |
स्वणाऽम्बाखिकष्ेशच पादमूषादिशजितैः ॥१९॥
चणद्धंयस्वस्थेभेर्यक्तं कत्वा रथे श्भम् ।
पूयेच्छीदरिं तत्रस्थितं मां देवतादिक्रान् ॥२०॥
प्रदक्षिणं चत्र चिःद्त्वा नमस्कारादि वै वरेत् |
स्तुतिं कुर्यात् कुसुमानामञ्ञकि विदधन् पुरः ॥२१॥
नमस्ते बह्यरूपायं नारायणाभ्चिताय च)
सर्श्वरनिवासाय सुक्तकोटिमयाय प्व ॥२२]
अक्चरत्रह्यरूपाय कोटिसक्तिभिताय ते]
नमो ब्रह्मनिवास्राय स्व्गमोक्षातकाय त्तं ॥२३॥
तव॒ दानेन यृल्ञानां तीर्थानां जतरूपिणाम् ।
शीलानां सर्वदानानां पुण्यं मे जायतामिह ॥२४॥
सर्वदेवमयस्स्वं चै सर्व॑य्मयोऽप्यसि ¦
सर्व॑टक्मीजुष्टदेवनिवाखोऽसि प्रपाहि माम् ॥२५
पुनीहि पपत्रातेभ्यो रक्ष संसारसागरात्)
गतिं दानेन मे देहि स्वर्गीयां चाऽऽश्चरीं ततः ॥२६॥
यस्य॒ पादौ प्रणमन्ति सुरेश्वरेशवरेश्वराः 1
अवतारास्तथा मुक्तास्तेन जुष्टोऽत्ति वै जय ॥२७॥
अष्वपारप्रापकस्सवं भवान्या द्रिशितः।
सम्पत्प्रदो भवानेव वर्तते भवयोगिनाम् ॥२८॥
पितृणां तारकसत्वं च वंशानां व्धंको क्यसि ।
शखानां योजकस््वं च ङष्णरथ | नमोस्तु ते ॥२९॥
इत्यम्यथ्यं चठु्थं च कृत्वा प्रदक्षिणं नमेत्।
हवनं चानले कुरयादषटोत्तरशतं दरो ॥३०॥
ततो दानं चरेच्छरीमहुरवैे साधवे ततः।
न्थदानानि दाच ह्युचितानि सते तदा ॥३१॥
विप्रेभ्यो भिक्षुकेम्यश्च बिभ्यः सद्धधथय इत्यपि)
दयाद् दानान्यनेकानि बालिकाभ्योऽम्बराणि च ॥३२॥
मिष्टान्नानि विचित्राणि दुग्धसाराणि यान्यपि ।
पाजाणि भोजनान्येव धान्यानि रूप्यकाणि च॥३३॥
दद्याद् यथाधनं सर्वं यहं शारं च वाटिकाम्।
सहसपलमिर्माणो रथः साग्राच्यदो मतः ॥२४॥
टक्षसवर्णज्ृतश्चनदरपदप्रदोऽजमभूप्रदः ।
दशपल्दुष्वैमेव दन्तो ददाति सम्पदः ॥३५॥
नारायणे मयि न्यस्तो धाम ददाति वचाक्षरम् ।
महासाध्ुजने न्यस्तो ददाति पदमेश्वरम् ॥३६॥
निर्थुणे मम भक्तै तु न्यस्तो ददाति मस्पदम् |
एवं दत्वा दिवं भुक्तवा दाताऽन्ते याति मस्पदम् ॥२३७॥
श्रवणास्कीतैनाचस्य स्मरणाच्छरावणात्तथा ।
अदुमोदकरणाच रथदानफरं लभेत् ॥३८॥
श्णु , रक्षि ग्वान्यन्मदहादानमनुत्तमम् ।
पञ्चलंगलकदानं पापं सवेपुण्यदम् ॥३९॥
पुण्यदिने यजमानो मण्डपे कारयेत्ततः ।
कण्डं वेदीं चासनानि दोमदानार्थकानि च ॥४०॥
वस्तूनि दीरकरलादीनि पृजार्थकानि च
न्दनाक्षतयुष्पाणि सर्वोपकरणानि च ॥४१॥
मण्डपे स्थापयेत्तत्र जलकरुमान् सर्लकान् ।
सदखान् स्फ्छौश्वापि पञ्च सौव्णघाठजान् ॥४२॥
स्थापयेन्मण्डपे तत्र॒ धान्यानि विविधानि च।
यथाकति च भोज्यान्नमिष्टान्नानि च सन्न्यसेत् ॥४३॥
वल्लाऽऽभूषणद्रव्याणि दानार्थानि च सम्न्यसेत् |
सारदाखुमयान् पञ्च॒ कारयित्वा दरान् शछभान् ॥४५॥
तथा
& श्रीरक््मीनारायणसंहिता
[2 [~
३८
धुग्ुक्ताच् स्लुनद्धान् सिदासिता्रयोमितान् ।
सृथकदुतान् रम्यान् वृषैः पुसपैर्युतान् ४५
उण्टरदम्यादियु्तौ काञ्चनान् राजर्तोश्च वा।
पञ्चपसत् समारम्पाऽऽसहसरादिपलावधि ॥४६।)
कारवित्वः इल्देवं वृषभान् द तचुलः।
धरुगन्धयन् कारविखा सर्वश्रेगारशोभितान् ॥४७॥
सूप्यपादाग्रतिलकान् रक्तकौरोयह्िकान् ।
मुकाहाराव्यखत्कण्टान् घुषँरादिविशूषणान् ॥*८॥
स्वर्णश्रेगान् सखोमान्यान् मण्डपे चाधिवासयेत् |
शक्यानि इयोन्यानि यथाद्यक्ति प्रकारयेत् ॥४९॥
सवदे श्ेटकें शाम क्षेत्रे प्व सस्यराङिनम् |
ण्ह रम्यं च वा वार्य स्र्णपात्रे प्रकारयेत् ।५०॥
र्षयेच् सा्चिष्य मण्डपे च ततः परम्|
स्वस्तिपुष्याह्वाच्शच वाचयेद् विप्रकोविदैः ॥५१॥
आवाद्येद्धरिं मां च कृष्णं ङृषिकरं तथा।
कष्ण राधां महारक्पीमावाहयेच कर्षिणीम् ॥५२॥
अवतारौस्तथा मक्तानीश्वरीदैवताः सुरान् ।
धरण्यादित्यस्द्रादीन् टखोकपाखन् समाहयेत् ॥५३॥
मनिद्धिस्िल्मिश् फलैश्च पायसैः 1
षहलौ शोमोश्वरेदषटोत्तरतं स्मरथ माम् ॥५४॥
छरण्यादित्यच्दरेभ्यः पावसं निर्षपेचस्म् ।
गुर्व्या तेभ्यः पलाशसमिधो धतम् ॥५५॥
दप्मतिलः अङंयश्च व्ीर्दीध्रापि फखनि च,
परथ्वी साश्चन्महाल्क्षमीः शिता रक्षमीः दुष्यति ॥५६॥
धरण्या; पुत्रिका देवी शिता प्रथ्वीविदारििी ।
दारिका पुत्रिका चापि गर्म भिच्ोप्थिता हि सा ॥५७॥
तस्यै देयं पायसं बै वध्ये हवने तदा|
हेमोत्तरं विपरदाम्पत्यं समाहूय पूजयेत् ॥५८॥
दिम्वाम्बरविमूषायैहैमसुत्राऽइलीयकेः ];
सधु सार्व पूज्ये यथोचितप्रदानकैः ॥५९॥
मष्डपेऽष्ाद्शधान्यान्यपि चेतुं पयस्विनीम् |
ख्यां सोपस्करं वेश्रुदण्डादिशोमितां न्यसेत् ॥६०॥
हल्मन् प्रदक्षिणीकृत्य गरहीतङ्कसुमाञ्जदिः ।
पा्थयेत् परमा्मानं . दर्स्य॑मां विदारणम् ॥६९॥
चिताषितरायां सितारे शिवशेषास्थितो खी ]
घरे घर्मते विष्णू रज्ज्वां नारायणी प्रिया ॥६२॥
इषभेषु धर्मदेवो मक्तिर्य्टयां स्थिताऽस्ति च।
सर्वव श्रीहरिशवास्ते नमस्ते परमेश्वर ॥६२॥
सर्ददेवा धुराव्ये च त्वय्यासते च ते नमः।
मूवनस्पतिमूल्यनां रसक्ञं चिन्तये सिताम् ॥६४॥
करष्णाय छषिकाराय नमः शरीडहर्धारिणे।
इखासने बहणे ते व्यापकाय नमो नमः ॥६५॥
दानेऽ्पितो मवानत पश्चलाङ्गलरूयध्रकः ।
स्वर्ग सत्यं महाराज्यं वैराज्यं मौममित्यपि ॥६६॥
ददि मे तत्फलाप्माऽपि तथाञन्ते मोक्षणं ` परम् ।
इव्येवुक्त्वा नत्वा च सुखे पञ्चलांगलान् ॥६७॥
अरपयेद् इषमाद्युत्तानुपस्करणदसोमितान्
अन्यान्यपि च दानानि दब्याद् भिश्चजनेषु वै ॥६८॥
विपरेभ्यश्च यथायोग्यमृखिर्भ्यश्चार्पयेत्तथा ।
प्चलाङ्ल्छरष्वर्ह पश्चशतविघारिकाम् ॥६९॥
भूमि यद्वा न्यूनभागां सद्व ददात् साटिकाम् ।
स्वणभू्मि च बा दाद् दं दद्धि शान्तये ।७०॥
अन्नजलादिके दचयाद् दाने यथाघन तदा|
भोजनानि ततस्त कारयेद् द्विजयोगिनः ॥७१॥
साध्वीसाष्चवालबालमऽपांयान्धाद् बलाजनान् |
एवं दद्याद् यथाशक्तिदानं पराप्विनाशकम् ॥७२॥
स्वगदं॑स्याद् राच्यदं स्यात् परमेष्िषदपरदम् ।
भूमौ थआवम्ति सस्यानि तावयुगानि वै -दिवि ॥५७२॥
मोदते सङुडधम्बश्च ततो याति हरेः पदम् ।
पितृणाणद्धरणे च भवत्येव न संशयः ॥७४॥
पञ्चखङ्खल्दनेन पुण्यं वै पञ्चकरस्पजम् |.
जायते तेन वै खगे सुहुर्दिवस्पतिभवेत् ॥७५॥
गोभूमिहल्दषमापैको वैङरण्टमाप्नुयात् ।
पटनाच्छरुवणादस्य तादौ फलमाप्नुयात् ॥७६॥
अथ लक्षि धराद्वीपमहादानं वदामि ते।
पापव्न पुण्यदं चाप्यमांगस्यनाश्चकं सुखम्. ॥७७॥
पुण्यदिनं समालाद्य मण्डपं कारयेच्छुमम् ।
ङ्ण्डं वेदीं कारयेच ` स्थापयेजल्गद्धयन् ।॥७८॥
सरतनपछववस्रान् अष्टसोवर्णकारितान् ।
दानयोग्धानि वस्तूनि होमयोग्यानि यानि च ॥७९॥
पूजायोग्यानिं सर्वाणि सर्व॑धान्यानि सम्न्यसेत् |
हैमी क्षितिं जम्बुद्वीपासिकां सीमाद्िश्ोभिताम् ॥८०॥
मध्ये. मेस्युतां रम्यां नवखण्डसपन्विताम् ।
सागेवे्ितां चान्ते नदीनदससोऽन्विताम् ॥८१॥
सर्वरतखनियुक्तां वाराहदेवपार्वगाम् ।
देप्नः पच्खदेण तदर्ध॑न तद्शकैः ॥८२॥
४ द्रापरयुगसन्तानः $
३८३
(2 -- - - - --
प््यपलेल््वमेव कारयित्वा न्यसेद्धि ताम् ।
मध्ये मां श्रीहरिं तत्र॒ स्यापयेच्छरीरमापतिम् ॥८२॥
अवतारान्मप सृक्तान् मुक्तानिक्ा न्यसेत्तथा ।
बरहप्रियाः समस्ताश्च हरिप्रियास्तथाऽबलाः ॥८४॥
देश्वरानीश्वराभीशथ देषान्देवीः कषींस्तथा |
मदालक्षमीं श्रीगोपाल्कृष्णं करुकुमवापिकाम् ॥८५॥
सश्वपद्तरश्चापि मन्दिरं पये दमं तथा|
ल्ोमखस्वाश्रमं चापि कारयित्वा न्यसेत्तथा ॥८६॥
भूष्रच्छादनवक्नाणि धनानि विविधानि च।
मोन्यान्नदानयोग्धानि स्थापयेच्र मण्डपे ॥८७॥
सिंहवमं न्यसेत्त्र मृणचर्म न्यसेच्च बा।
तिलेषु तत्र धान्यानि रर्सोश्च शकरः श्रमाः ॥८८॥
फलान्यपि न्यसेच्चापि कोयं ष्व वितानकम् |
आवाहयेह्छोकपासन् दिशां पाद्मन् सुरेश्वरा ॥८९॥
अधिवाचनमाङर्याच्छुङ्काम्बररः चिः
प्रदविणं क्षितेः कृखा गदीतछरुषुमाञ्जलिः ॥९०॥
पूजयेद्ाथयेच्चापि मावनाभावितान्तरः
नमस्ते सर्व॑रोकादमन् क्षिव्याप्मन्. भगवन् हरे ॥९१॥
त्वं क्िति्तवं धरी सखे धात्री पाहि वसुन्धरे
वसुमत्यै नमस्तेऽ्न वसून् देहि च मे खदा॥९२॥
अनन्तरोषमूद्स्याऽनन्तायैे ते नमो नमः
र्वं रक्ष्पीस्तवं मद्यरक्षमीः सन्वुष्टा त्वं नरायणी ॥९६॥
गायत्री तलं शिवा खं च माणिक्या स्वं ममाऽन्तिके |
दुःखदा सवं च लोकानां गमंघाच्ची च पाहि माम् ॥९४॥
त्वं ्योत्ला त्वं प्रभा इुद्धि्मैवा विश्वमरा सुती)
धृतिः स्थितिः क्षमा क्षौगिः एथ्वी रसा च जन्मदा ॥९५॥
पाहि स्वर्गं महद्राघ्यं देहि मे शाश्वतं पदम् ।
पितृन्ोक्षगतान्सर्वान् विधेहि वचार्पिता सती ॥९६॥
एवं नत्वाऽ्पयेत् क्षां तां सौवर्णी गुरवे सते।
व्परिम्योऽ्षौ प्रदद्याद् वा॒रलान्यन्यापि चपि वै ॥९७॥
मोज्येद्थ भिक्षुश्च सतीः साधून् समागतान् ।
दाद् दानानि धान्यानि वश्नाणि च फलानि च ॥९८॥
होमं ग्रकारथेदषटोत्तरशते सुखप्रदम् ।
पापं नदयति तेनैव पुण्यं दानेन छम्ते ।९९॥
सम्पदं वैष्णवीं वाति धरादानप्रद्ः पुमान् ।
विमानेनाञकंवणैन पिजुद्धारखमन्वितः ॥१००॥
प्रयाति शीपुरं नागयणपुरं ख शाश्वतम् |
पटनाच्छरृवणाच्चास्य सुक्तदे दोऽभिजायते ।९०१॥
वैराजराच्यं युक्त्वा च याति धामाऽक्षरं मम।
एवं ते कथितं खक्षिमि महादानं धरास्मकम् | ९०२॥
इतिश्रीरक्ष्मीनारायणीयसंहिताथां तृतीये द्वापरखन्ताने
देमहस्तिस्थमहादानपञ्चसगल्कमदहादानदेमधय-
महादान्निरूपणनामा नव्विंशत्यधिक-
शततमोऽध्यायः || १२९ ॥
श्रीपुरुषोत्तम उवाच--
श्यरणु नारायणीभ्ि] ववं महादानमतः परम् ।
विश्वसुदर्शनवक्रमहादानं महत्तमम् ॥ १॥
भ्रष्ठ परल्सदखेण तदर्धेन तु मध्यमम् ।
तद्धन कनिष्ठ वा कारयेचक्रुज्ज्ल्म् | २॥
षोड्यारं चाञ्नेमि रूप्यकपटटराजितम् ।
विंडातिफल्तश्वोर््व कारयेच्चक्रमुत्तमम् ॥ ३॥
तन्नामौ श्रीङृष्णनारायणं मां स्वयेच्छुमम् |
चेतुर्ध॑नं समकर ग्वतुरायुधसोभितम् ॥ ४॥
सवनेमो ब्रहमपियेश्वरीर्दिं कानकीः द्माः।
विन्थस्येद् राधिकां लक्ष्मीं मज्ञा पद्मावतीं सतीम् ॥ ५॥
माणिक्यं च्छित हैमीं जयां चेति मम पियाः।
दवितीयनेमो तदतु पूर्॑तो जख्शायिनम् ।
कम्भराभीयुतं श्रीमद्धोपाख्करृष्णकं ग्रभुम्
पत्ित्रतायुतं पत्नीत्रतं गुरं नरायणम् ॥७॥
छोमो कऊुंकुमवापीरदितं सद्र छम्
सावित्रीसदितं चाऽजं शिवायुक्तं दिवं तथा॥८॥
महस्य दमं च वाराहं नरिदं च वामनम्
६.॥
समं प्॑घरं रामं कृष्णं बुद्धं च कर्किनम् ॥ ९॥
दरतीयनेमौ मारकाः स्त॒ वस्वष्टकं तथा
गणेरं सकुडम्बं च कारयेद् वाहनान्वितम् ॥१०॥
्वतथे द्वादशचादिप्यान् वेदौश्चवुर इत्यपि
पञ्चमे पञ्चभूतानि स्द्राश्चैकादक्ञाऽपि वच ॥११॥
छोकपाकाष्टकं षष्ठे दिल्मातङ्खौश्च कारयेत् ।
ससमेऽस्राणि सर्वाणि स्वस्तिकादीनि चापि वै।॥१२॥
अष्टसिद्धीरषटमे चाञ्चैश्र्याणि. च विन्यसेत् |
एवं सदशन चक्रं कारयित्वा त॒ मण्डपे ॥१३॥
कारिते कदलीस्तंमचैश्च महति चामयेत् |
वेदिकासम्निधौ चक्र छृष्णाजिनतिरोपरि ॥ १५
विन्यस्येत् सर्व॑सभारमूषणाच्छदनानि ष्व 1
तथाऽष्टादराधान्यानि रसश्च खवणादिकान् ॥ ९१५॥
‰ श्रीछक््मीनारायणसंहिता 8
पनन यष
३८४
पूणैकुमाष्टकं चापि रत्नमण्यम्बराणि च।
मष्टुफल्पुष्पाणि दानवस्तूनि यानि च ॥१६॥
मोज्यपेयानि श्रेष्ठानि शक॑राश्च धनानि च।
गां कन्यां ठल्सीं चापि रक्षयेदनरं तथा ॥१७॥
ततो मंगख्वाच्रानि वादयेत् स्नानश्चद्धिमान् ।
शुक्लाम्बरधरो भूत्वा यजमानस्तु मण्डपे ॥१८॥
आसने चोपविष्टश्च कऋलिग्मिः सह॒ सादरम् ।
आचमनादिकं कृत्वा ाऽभ्वाह्य देवतास्ततः ॥१९॥
विधिना पूजयित्वाऽथाऽष्टोत्तरं होमकश्वरेत् ।
कत्वाऽधिवासनं चापि पुष्पाञ्चलि समप॑यत् ॥२०॥
प्रदक्षिणे होमचक्रं कृत्वा सम्प्रार्थयेदपि।
नमः षट्चक्ररूपाय सर्वान्तर्यामिणे नमः॥२९१॥
विश्ववनस्वरूपाय सुदर्नाय ते नमः
नमोऽनादिष्कष्णनारायणहस्ताऽह्कटि खित ॥२२॥
नमस्ते पापयुञ्ञानां उवालकाय दया्ञषे।
देमचन्रम्रदानेन सक्ति मुक्तिं प्रदेहि मे॥२२॥
परमानन्दमूतं वे नमो नारायणात्मने ।
तेजोमयाय् दिव्यायाडयुरपायनशक्तये ॥ २४
हदयस्थाय च गुणातीताय ते नमो नमः।
नारायणे स्थितं चक्रं चक्रमध्ये हरिः स्थितः ॥२५॥
दरयोर्मध्ये महाक्षमीस्तस्ये देव्ये नमो नमः।
आयुधं मक्तरक्षाथै वर्तसे मां प्रपाहि च॥२६॥
प्रबमृष्चा्यं गुरसे दव्याचक्र सुदर्शनम् ।
अन्यानि दानयेोम्यानि द्विजातिभ्योऽर्पयेन्तथा ॥२७॥
दीनाऽन्घङ्पणेम्यश्च योषिद्धयोऽप्यरपयेत्तथा ।
बलिभ्यो ब्राछिकाम्यश्च दाद् दानानि वै तदा ॥२८॥
भोजयेत् सर्व॑भोज्यानि आरार्निकं तथाऽऽ्रेत्
परिहारं प्रकर्या विसजेद् भूयुरादिकान् ॥२९॥
प्रवं प्रदाता चक्रस्य मुच्यते भवबन्धनात्)
विष्णुलोके परे स्र्भे रखत्ये वैराजभूस्तरे ॥३०॥
यत्त्वा भोगाननरन्तोश्च भूत्वा नारायणात्मकः
वैकुण्टलोकमासाय् ्वतर्नाहुः सनातनः ॥३१॥
चिरं वसे्ततो याति गोखोकं धाम चोत्तमम्
ततो ब्रह्मपुरं यति चाक्षरं धाम मे परम् ॥६२॥
नित्यं वै कानकं वक्रे सुदर्च॑नं दरिश्रितम् ।
कारयित्वा गदे भक्तः पूजयेत् कुसुमाऽक्षतैः ॥३३॥
विश्वक्तं तरेत् सोऽपि हरेशचक्रस्य पूजनात् ।
खदशैन चदे यस्य॒ तस्याऽघ्क्रकाणि दु ॥३५॥
नद्यन्त्येव न॒ जायन्ते जायन्ते पुण्यपवताः।
रक्षं करोति सततं गद्यं वै सुदर्शनम् ॥३५॥
वर्धयत्येव वचाऽध्युष्यं . ददाति विपुलां धियम् ।
साम्राज्यचक्रं यद्वापि क्रवरतित्वमिस्यपि ।२३६॥
अथ ते श्िवराक्चीधि | कथयामि तथोत्तमम्)
मादासम्यं मम॒ चक्रस्य रहस्यं सवंतोऽधिकम् ॥३७॥
यस्य॒ देदह णहे हस्ते वख्रे वाय्यां च वस्तुषु!
सुदर्शनं भवेचक्रं तत्न पापं न तिष्ठति ॥२३८॥
याम्यदूता न चायान्ति राक्षसा विद्रवन्ति च।
भूतप्रेतपिशाचादाः पल्यन्तेऽपि दूरतः ॥२३९॥
येगा॒ अवरादिकाः स्वँ न॒ तिष्ठन्ति कदाष्वन।
वास्षना निर्र्तं ग्व गच्छत्येव . सुदर्नात् ॥४०॥
राजदेवादिवाधाश्च नद्यन्स्येव स॒दर्यनात् ।
सप॑द्रश्चिकवाधाश्च विषाप्यन्यानि यानि च ॥५१॥
नद्यन्ति तेजसा तूण उदनस्य शार्बिंणः।
ऋद्धयः सर्वथा तच निवसन्ति सुरक्षिताः ॥५२॥
बाख्ग्रहादयश्चापि पीडयन्ति न ` तदव ।
अकालमरणं तत्र जायते न श॒दर्यानात् ॥४३॥
अनपत्यण्ं नैव मवेद् यज सदनम् ।
उस्पाता न भवन्त्येव यत्र॒ सुदर्शनं मम ॥४५]
अकस्माता न च स्युश्च य मे वै सुदशनम् |
विजयः सर्वदा स्याचच सर्वथा ते खुद्दानात् ॥४५॥
ववौरन्यात्रभयायाश्च नैव जायन्त एव तु|
जख्वह्धिमयाश्चापि भूकम्पभवमिस्यपि ॥४६॥
नैव तत्र प्रजायन्ते यत्र॒ मेऽस्ति सुदर्शनम् ।
गर्मखावभयं चापि खीवरैवन्यभयादिकम् ॥४७॥
सम्पन्नाद्रभयं नैव प्रजायन्ते सुदर्शनात् ।
क्लेशा नैव प्रजायन्ते जन्तुमयं न जायते ॥५८॥
शस्रमयं मवेन्नैव वात्तमयं न जायते।
ग्रहपीडा मवेन्नेव यत्न मेऽस्ति स॒दर्थनम्, ॥५९॥
रूपसौन्दयंसौमाग्यसमद्धिसद्रसादिकम् 1
सुद्ानधरतापेन जायतेऽचिम्तितं बहु ॥५०॥
शृणु रमि तथा चक्रं मालचक्रं महत्तमम्)
स्वरणमाखा व॒च्स्या वा मालिका चक्रमुत्तमम् ॥५१॥
ग्रहयचक्रमिदं प्रोत्तं स॒दर्खनं दहि तस्रम्।
अष्टोत्तरदतारं तत् साधुष्वक्रं महत्तमम् ॥५२॥
साधरहस्तगता माढा निकृन्तति द्यधानि वै)
मायदुर्गाणि सवांणि निङृन्तति समूख्तः ।*५२३॥
# द्वापरयुगसन्तानः
२८५
प्न य नष ल थ पप पथ प््व्थ्थ
अन्ममरणमाराणि गवोत्तारयति मस्तकात् ।
गे माला धृता येन मस्तकं तस्य॒ पूज्यते ५५]
हस्ते माला धृता हस्ते पद्ाऽस्य संवसेत् सदा |
भुजे माद प्रकोष्टे वा धृता प्रजायते रमा ॥५५॥
छक्ष्मीवासो भवेत्तस्य प्रकोष्ठः सव॑दा भियः)
मालाचक्रं है यत्र॒ तदहं रक्षितं भवेत् ॥५६॥
नारायणेन सहसा मया सवस्मिना रमे
माखजापेन दैत्यानां दु्टेन्द्ियनिगासिनाम् ॥५७॥
कटमघाणां समस्तानां विख्यो जायते ध्रुवम् |
एवं त्रह्महाचक्रं परं माटघुदर्बनम् ॥५८॥
स्वैदा रक्षकं ल्क्ष्मि दाने देवं विशेषतः
स्वर्ण मालां राजतीं वा फाटिकीं मोक्तिकी च वा |५९॥
तौरसीं वापयेद् दाने खर्गदा मोक्षदा हि सा
सते सहुरे दव्राजापकाय महात्मने |६०॥
पूजवित्वा चन्द्ना्र्मालि्कां हृदयंगमाम्
श्रीहरेष॑दये चास्ते माल्य ` स्फाटिकसंभवा ॥६९॥
तैटसीमाछिका हस्ते ल्क्षमीतौ मानतां गता।
सेयं रष्मीम॑हालक्ष्मीर्मालिका मट्नाशिनी ॥६२॥
स्वर्गमाखग्रदा मुक्तिमक्तिमरदा ससुरुब्ला ।
अष्टोत्तसशतमणिोभिता स्वर्गतन्वुना ॥६३॥
स्फाय्किनि पुरम्येण मेरुणा राजतेन शा)
शोभिता व्रह्म्न्ध्यादिनद्धा श्रीवासिनी सती ।|६४॥
सचिदानन्दस्पा खा माखा देया विधानतः।
संस्याप्य सर्वतोभद्रमण्डछे कलशोपरि ।६५॥
शार्करादियुता देया गोभुखी वख्रदोभिता।
आसनेन युता देया प्रच्छादनपटान्विता ॥६६॥
फटसुगन्धयुक्ता व प्रदेया दिव्यपारिका |
दिव्यमणिदुसम्पन्ना हीर्तन्विराजिता ॥६७॥
सदक्षिणा प्रदेया वै धनधघान्यसमन्विता।
मृगाजिने घटे स्थास्यां विन्यस्य माछ्िकिं च ताम् ॥६८॥
श्रीदरेमे प्रतिमायाः करे द्घ्वा प्रपूजयेत् ।
ष्वन्दनाक्षत पुष्पाः स्तापयेन्माकिकां मम ॥६९॥
. चन्दनायैः पूजयित्वा पुनर्हस्ते व॒मेऽर्पयेत् ।
आरार्चिकं पूपदीपौ इत्वा नत्वा च मां ततः ॥५७०॥
नैवेयं मे. समर्प्याऽ्पि माखयै मोजयेत्ततः।
चिद् देवी मालिका मेऽस्ति ठक्िता छ््ना मम ॥७१॥
सदाशक्तिर्महादिव्या सर्वपुण्यपद्ायिनी ।
स्वस्तिकेन सह॒ दयाद् धनधान्यादिमिः सदह ॥७२]
४९
गुरवे वै नमस्छ्त्य ददयान्नत्वा पुनः पुनः)
प्राथयेद् गुरवे तत्र॒ मालदानं करोमि यत् ॥५७३॥
तेन पुण्येन मे. कृष्णपरमात्मा प्रसीदताम् ।
माख्या राधया खक्ष्या रश्योऽदहं सर्वदा तथा ॥७४॥
मम॒ पापानि नदयन्त मालादनेन सद्ररो।
माधवो माख्या नित्ये प्रसन्नो मेऽप्ठ॒ सौख्यदः ॥५७५॥
इप्येवं माख्काचक्रं दव्याद् दाने भयापम् |
माखन्तुर्थभाग च यत्र चै ससर्विश्चतिः॥७६॥
मणयः स्युः श्युमं वा रक्चके दद्या राजतम् ।
वा॒विकस्पश्च सन्देहस्तस्माद् रक्षति संख्यया ।७५७॥
शोऽयं वारक्चकस्तस्याः सुतस्तमपि चार्पयेत् ।
मालादानं महादानं सर्व॑पापविनाश्कम् ।७८॥
माख्या नित्यजापः स्वान्नारायण्त्य मे प्रिये ।
तेन दुष्टानि पापानि नश्यन्त्येव क्षणे क्षणे ॥७९॥
मवि न्यस्तस्ममरस्य उपतो नास्ति पावकम् ।
पवक्रद्यमिद् प्रोक्तं ददतो नास्ति पातकम् ।॥८०॥
मह्क्रहयं प्रोक्तं सदनं च मालिका।
मालिका मवहन्त्री च दैत्यव्नं छ खदर्थनम् ॥८१॥
अथापि ष वतीयं वै चक्रं वचांशुलिभूषणम् |
स्व्णमूषोर्मिकावक्रं दाने देयं विशेषतः ॥८२॥
ऊर्तिकासम्प्रदाता वै सभ्राड् मवत्ति मूलज ।
सर्वागुखीयकदाता स्वर्गे राजा भवत्यपि ॥८२॥
ऊर्मिकांड्गुखीयकादिप्रदातां विश्वसड् भवेत् ।
स्व्णरूप्यादिभिः छृत्बा पूजयित्वा गुरं द्विजम् ॥८४॥
सां स्तौ महासाध्वी पतिव्रतां च सद्रर्म् ।
उा्वार्यं वेदविद्वांसं साधुं नारायणापममजम् ।८५॥
अच्युतगोचकं वापि नमस्छ्रस्याऽप॑य त्ततः |
ऊ्िकऽड्लीयकानि पूजयित्वा सुकुकुभैः ॥८६॥
अरपयेदृश्दस्तेन वागु न॒ भूषणम् |
तच्ाञऽस्ते सर्वदा स्व्णहारिणी कमस रमा ॥८७॥
पूजयित्वा ग्राभयेत्तामूमिकांऽगुलिमूषणम् ।
संसारसागरजन्योर्मिम्यो रक्ष सदा दहि माम् ॥८८॥
मम हस्ते सदा स्वर्णं भवव्येव व्व मोक्षणम् ।
देहि मे यगवन्नामयुते मगवति प्रिये ॥८९॥
पापपुञ्चानि सर्वाणि मम विनाश्य व्वोर्भिके।
ब्रह्मानन्दोर्भिसंमण्नं कुस मां कृष्णवछ्छमे ॥९०।
इत्यभ्यच्य ष्व सम्परथ्य दाद् दाने श्मोर्भिकाम् ।
निवी पश्चवछ्िकां सप्तवली सुशोभनाम् ॥९१॥
३८६
8 श्रीरक्ष्मीनारायणसंहिता
1 ~ 0 क |
९, = [१
स्वणमान्नक्ृतां रम्यायेकां वा ददा वा तथा)
वकम स
विंशति वा समयेश्रेद् दथाद् दाने द्विजातये ॥९२॥
साधवे विष्णुभक्ताय प्रदा घुभक्तितः।
चतुय वलयं हस्ते करकं वा सुवणम् ९३
पतक्रतुस्यं रततनद्धं मणिहीरकन्लोभितम् ।
मौक्तिकमाणिक्यनद्धं खचितं कौस्तुभेन च ॥९५॥
सिंहासनं प्रदयाच्च सैदारिद्यनाश्चकम् !
सर्वसम्पसम्रदं ल्मीप्रदं पलीप्रदः तथा ॥९५॥
स्वगरोज्यग्रदं चापि सप्यरोकपरदं तथा।
नरह्मलयेकम्रदं चापि भुक्तियुक्तिप्रदं तथा ॥९६॥
एवं र्षि प्रदात पादप्रकोष्ठमूषणम् ।
काम्निकां कदली चापि श्ंख्लयं दंगडीं तथा॥९७॥
स्वर्णरजतनिरमोणं समणिपौक्तिकान्विताम् ।
सर्वशोमास्यदं न्वापि किकिणीजारनिःस्वनाम् ॥९८॥
वे लक्षि तथा दद्यान् नल्थिकां स्वर्णवाङिकाम् ।
सुवण॑वतंख्वाी सरत्नां शोमनां दिशेत् ॥९९॥
एतानि सव॑चक्राणि प्रोक्तानि ते मया प्रिये
दातच्यानि यथाशक्ति दाने पुण्यकराणि वै ॥१००॥
स्वगदानि महास्मृद्धिग्रदानि मोक्षदान्यपि।
दारि्यरोगवैमव्यनाशकानि . सुखानि च ॥१०२१॥
दिव्यवंशप्रवंशादिषविस्तारकारकाणि प्व ।
दिग्यनारीपतिपुर्रसौभाग्यवधेकानि च ॥१०२॥
पठटनाच्छरवणाचापि स्मरणाचानुमोदनात् ।
दानान्येतानि सर्वाणि सुक्तिक्तिप्रदानि वै ॥१०३॥
इतिश्रीखक्ष्मीनारायणीयसंहितायां व्रत्य द्वापरसन्ताने
विश्वसुदरख॑नमदहाचक्रदानस्य माटिकामदाक्रदानस्य वार-
श्कदानस्वं ऊ्मिकांऽयुखीयकांऽगदकय्कश्चंखलरविभि-
डीककणनस्थिकादिमहा!चक्दानानां च निरूपणनामा
जिशदधि कशततमोऽध्यायः ॥ १३० |}
श्रीपुरुषोत्तम उवाच--
श्रृणु श्रीधिवरक्ञीभ्नि महादानमनुत्तमम् ।
महाकस्पल्ताख्यं च दानं सुवणंवछिकम् ॥ २ ॥
पुण्यां तिथि समासाय कारयेन्यण्डपं श्चुभम् |
वेदिं ण्डं कारयेच स्थापयेद्धवना्थकम् | २॥
वश्वुत्रातं ब्राह्कणैश्च कारयेत् स्लम्तिवाचनम् ।
दानवस्तून्युपादाय मण्डपे तत्र सन्न्यसेत् ॥ ३॥
कऋलिजः सर्वंसंमारमूषणाच्छादनादिकम् ।
यआसनेषु च देवानां नारायणस्य मे शियः ॥४॥
देवीनां च तथा कुर्यादावाहनं प्रपूजयेत् ।
मण्डपे तत्र सौवणीर्दश्च कस्पाख्यवस्छिकाः ॥ ५॥
दशोत्तरसुवर्णोस्थाः स्थापयेत् फरपुभ्म्ताः |
रत्रां्चकादिसयुक्या भूषिताः शओोभितास्तथा ॥६॥
विद्याघरीभिः संयुक्ताः स॒पणैः सोभितास्तथा]
ग्रतिबह्छि प्रकुर्यास्व दिक्यालाष्टकयोषितः ॥ ७॥
शर्वसापर्वते वीः सर्वाश्चाभ्यधियेहयेत् |
पेन्द्र हस्तिस्थितां शक्तिमाग्नेथीं मेषसंस्थिताम् ॥ ८ ॥
याम्यां मदिषीनिष्ठं च नैश्रति गर्द॑मीस्थिताम् |
वासणीं मक्रस्थां च वायवं दरिणीस्थिताम् ॥९॥
कौवेरी स्वणयानस्थामीशानीं दृषभस्थिताम् |
तथा षोडदडाधान्यानि स्थाप्येत् ततव मण्डपे ॥१०॥
क्षमी शिवां च सावि माणिक्यं दुःखहारमाम् ।
कम्मसयधीमदाख्श्मीं सन्वष्टं भगिनीं हरेः ॥१६॥
रसान् गन्धान् मिष्टरताच घतकुमान् न्यसेत्तथा ।
आसदखमितस्वणैः छता = न्यसेद्धि मण्डपे ॥१२॥
अषटषेनूश्ाऽष्टकुंमान् रलरटिलपूरितान् ।
वखरतण्डुल्पलाध्ैः ओोभितान् स्थापयेदपि ॥१३॥
पूजयत्तान् विधानेन वद्िकाः पूजयेत्तथा ।
वेदधेषैः पूजयित्वा कृत्वा प्रदश्चिणत्रयम् ॥१४॥
प्राथयेत्ता वर्ठिकाश्च कृष्णनारायणाऽन्विताः ।
विनासिनीम्यः पापानां पालिनीभ्यः स्वखज्खषाम् ॥१५॥
नमोऽस्त फष्दाम्यश्च कल्पाम्यो वै नमो नमः।
सर्व॑सम्पत्पदाभ्यश्च स्दद्धिभ्यो नमो नमः ॥१६॥
महालक्षषीस्रूपाभ्यः सर्वासिकाम्यो वै नमः
स्वर्गाद्धतं श्ीपुरं चच वैराजं च गवायनम् ॥१८॥
वैकुण्ठं चाक्षरं धाम वितरन्तु च नः सदा|
मवत्यो दानरूपाशथ्च दत्ता रक्षन्द नः सदा ॥१८॥
इति प्राथ्यं पुनः कृत्वा प्रदक्षिणं समर्पयेत् |
शुखे साधवे चार्धमर्घाश्चन्येभ्य एव त॒ ॥६१९॥
रवदहीरकरूप्याणि गा वख्राणि च यानि च|
तद्धि द्राद् भिक्षुकेभ्योऽनाथहीनेम्ब इत्यपि ॥२०॥
हवनं विधिवत् कुर्याद् भोजयेत् साधुमृद्राच् ।
बारोँश्च बलिकाश्चापि मोजयेच्चार्पयेद्धनम् ॥२१॥
परिहारं ततः दुर्याद् विसजे्पणमेत् म्रिये ।
एवं कस्पख्तादानं कुर्यात्तस्य पटं बहू ॥२२॥
8 द्वापरयुगसन्तानः
३८७५
म रच
भवत्यपि ।
सदा तस्योपतिष्ठते २३॥
९.
लतादातुभवन्ति दि।
कस्पलतास्ताश्चारप्सरसोऽस्य भवन्ति च ॥२४॥
साम्राज्यं जायते
क्षितिः सस्यादिसम्पूणा
सिद्धयश्चाणिमाद्याश्च
स्वै
पिनुद्धारो
एवं लकषम महादानं संक्स्पपूरकं दहि ते।
कथितं सर्वछोकेषु महाराज्यप्रदं दमम् ॥२५॥
तथा कस्पप्रियादानं कतव्य श्चणु तद्विधिम्।
ख्वर्णमारसदचै्ठ कर्तव्या पुत्तली श्भा ॥२६॥
वसखरारकारसंयुक्ता सर्वशछेमारस्लोभिता ।
रूपवती युवती तच पुत्रपुन्यादिशोभिता ॥२७॥
गोमहिषीगजवाजियुक्ता शय्यादिश्लोभिवा |
धनधान्यादियुक्ता ष्व रसमोल्यफलखन्विता ॥२८॥
मण्डपे स्यश्य तां पलीरूपां तत्र महारमाम् |
आवाहयेद् वेदिका पूजयेत् सर्ववस्तुभिः ॥२९॥
आआरार्धिकं प्रकुयचि छुमैवेदं जटं दिशेत् ।
यादशी चेष्यते पत्नी यथासापमथिकान्विता ॥३०॥
ताच्यी सा द॒ कतव्य श्ंगाप्रव्यश्लोभिता।
दासदासीससलीयुक्ता यह सोभाग्यक्लोभिता ॥३२॥
तां प्रपूर्य च हवनं कुर्याद् वहौ शतोत्तरम् ।
दद्यात् सा स्वकरे प्रष्वा कृसाऽनलं प्रदक्षिणम् ॥३२॥
गुरवे चापि विप्राय सापे हरयेऽथवा।
कुमायय सते धापि प्रार्थयेच्च ततः परम् ॥३३॥
एषा दत्ता मया पत्नीरूपा दाने द्विजातये।
सर्वगार्हस्थ्योपकरणादियुक्ता विभूषिता ॥३५]
नारायणी महार्क््मीस्स्वमेव परमेश्वरी ।
दानफरं च दाम्पत्यं मम देहि सदा रमे ॥३५॥
स्वर्गे स्त्ये च वैरजे वैक्रुष्ठे पलिका मम।
संघुक्ता सहमा स्याच्च तथा देहि फलं मम ॥२६॥
एवमामाध्य विप्रस्य रुरो॑स्वे न्यसेत् पिषाम् ।
भुक्तिदा रक्तिदा सा स्यात् स्वणैपुत्तछिका प्रिया ॥३७॥
अन्मान्तरसदषेषु दाप्पव्यं स्यादखण्डितम् ।
सर्वस्मृद्धिग्रदं लक्षि शाश्चतानन्ददायकम् ॥३८॥
सवमोगप्रदं पुत्रपोत्रवंशविवर्धनम् ।
कस्पपत्नीमहादानमिदं प्रोक्त मया तव ॥३९॥
यथासंख्या योषितश्रेष्यन्ते दिवि क्षितौ च वा।
तथासंख्याः प्रदातव्याः पुत्तस्यः पलिका निजाः ॥४०॥
मण्डपे ता निधायैव बहिः समीपतः खं]
विवाहविषिना सर्वा विवाहयेद् द्विजैः पुरा ॥४९१॥
इस्तक्रतपरिग्रहाः |
सवाकारसंश्रताः ॥४२॥
निजपत्नीक्ृताः सर्वास्ततो दानेऽपयेद् बुधः।
एवं दत्ता हि विधिना चेह. परत्र ताः लियः ॥४३॥
भवन्प्येव न सन्देहो मदह्ादानमिदं परम् ।
सख्णल्नीदानमेवैतत् स्वश्लीप्रतिनिनिग्रखम् ॥ ४५॥
नारी दाने न वै देया देवा सौवणपुचटी।
नारीदाने महादानं तदेवोक्तं दहि वेषसा ॥५५॥
एवं लक्षि सुवर्णस्य पति दानेऽपि चाप॑येत् ¦
वरमाखभिसन्नद्धा
स्वीमरणद्ोभाश्च
सर्वारुकारसंयुक्तं सर्व॑समृद्धिखुयोमितम् ॥४६॥
स्वर्णकान्तमहादाने पतिसोभाग्बदं हि तत्।
विधि ते कथयाम्ब्न यक्छृतेन कदापि वै ॥४५७॥
वैधव्यं जायते यैव परतिसौभाग्यसेति सा।
सुव्णैपुत्तछं कृत्वा मण्डपे तत्रे पूजयेत् ॥५८॥
अवाहयेत्तत्र नारायणं श्रीपतिमीश्वस्म् ।
स्थापयेन्मण्डपे चापि विवाहविधिना वतः ॥४९॥
तं शी परिणयेन्मस्रा पतिं नैजं ठ कानकम्।
वरमाखायुता हस्त्रादोत्तरं पतिप्रखम् ॥५०॥
प्रदश्चिणक्रृतस्वाव्मपतिं दानेऽर्पवेत्ततः |
अन्यान्यपि समस्तानि वस्वून्यपि तदाऽपयेत् ॥५२१॥
याद्शः स्वपतिश्चेष्टो जन्मजन्मान्तरेऽपि च।
तादः सर्व॑सम्पन्नो दातव्यो. विग्रयोषिते ॥५२॥
एतद्दानं महादानं पतिदानं प्रकीर्तितम् |
सर्वसौभाग्यदं नित्यगादस्थ्यसम्प्रदं श्चभम् ॥५३॥
स्वर्गमोक्षप्रदं चापि शओाश्वतानन्दसम्पदम् ।
पुत्रदानं ्रातरदानं स्व्णपुत्तलिकोद्धवम् ॥५४॥
एवमेव विधातव्यं चावाह्य मां प्रेर् ।
विधिवद् दीयमानं तत् युच्ररूपं फटत्यपि ॥५५॥
शराव्ररूपं फलत्येव यद् दत्तं तत्परजायते ।
हरेमूतंः प्रदानेन हरिमिति साधवः ॥५६॥
कान्तदानप्रदानैन दृष्णः कान्तो भवस्यपि।
एवमेतानि दानानि देयानि विधिना ततः ॥५७॥
दासीदासथ्रदानेन दासीदासं गिरन्ति च।
नाऽदत्ते प्राप्यते किचित् तस्माद् देयं हि भूतले ॥५८॥
६ वापि परत्रापि दत्तमत्नोपतिष्ठते ।
सुखदः ङखवान स्याचच दुःखदो दुःखवान् मवेत् ॥५९॥
युण्यदानं प्रदातव्यं जं मृक्तवा कुडम्निने।
रोगिणे च दण्द्रय परखोकविदायिमे ॥६०॥
२८८
--------------~ 1 स
णोन पुण्यं देयं व्रतादिजम् । वाना मि
व 4 3 भिति वा तङ्चिवादिनिमिताः (1
मखलासमक्ानि पु्यानि महोत्छवेम्धकान्यपि । पदातच्वा विधिनेन मतिपूरनका त ८९॥
पारयगादिपुष्यानि जधपुष्वानि यानि च ॥६२॥ सर्वामरणदयोमाव्याः ++ ॥
दानपुष्यानि सर्वाणि स्चपरपोद्धवानि च। स्वश्गास्खहिताः सौम्या ल्पामिरूपिकाः ५)
देवपूजेत्यपुषयानि ग्तेवोद्धवानि च ॥६३॥ गरदातव्याः = पाचरयुता सा
टाने देयानि विधिना पतिसेवोद्धवानि च) सहिता दीदार ।
पातिवरत्वादिघमाश्च देधा दने खखपरदाः ॥६४॥ गणेशस्य हनूमतो विष्णोः शंभोः _ रवेस्तथा ॥८२॥
पली्तादिधर्ाश्च साधुधर्मा खखावहाः । बास्तोश्च रोकपालानां गणानां स्वामिनां तथा
परोपकारधरमोशच देवा दाने विधानतः ॥६५॥ पादानां सुतां॒देवाः प्रतिमाः शोभनाः माः ॥८५॥
व्ापुप्यं लातपुष्वं चेषटापूर्वादिपुण्वकम् । सर्वामरणयुक्ताश् वा ४
योषधाश्चपकारोत्यं दाने युयं दछखप्रदम् ॥६६॥ योग्यवेषामिसम्पनना योग्यायुघसमन्विताः ॥८५॥
अरण्यपुष्यं सत्योत्यं॑ तथा दयेोष्धवं॑ द्यम् । योग्बवाहनयुक्ताश्च योग्यत्यखमन्विताः
अदिरो्थं महापुण्यं दाने देयं विशेषतः ॥६७॥ निजशक्तियुताश्चापि दाने देयाः खखग्रदाः ॥८६॥
कण्ठदानोद्धयं पण्यं कष्दिानोद्धवं तथा| महानारायणी ब्राह्मी महाणष्षमीः रमाता
हार्ददानोद्धवं पुण्यं दने दैवं विदेषतः ॥६८॥ कमला शरीः प्रमा देया कानकौ माणिकी तथा ॥<७]
शरणागतरकषोत्थं निरार्थिताश्चयोद्धवम् । सौवर्णां कंभरलक्षमीकटिताशीः श्मानना
लीवदानमहापुष्यं देवं दाने विदोषतः॥६९॥ गजानना महाल्क्ष्मीर्देया दओोमाभिज्ञोभिता ॥८८)
सददानमहादानं दर्मदरानं परासपरम् । गंगा दुर्गां पावती सती कन्याकुमारिका।
ानदानं दहरे्दानं मोक्षदानं ततोऽधिकम् |॥७०।॥ सन्वुषा जानकी देवा समा जया च प्रिनी ॥८९॥
अमवस्य प्रदानं वै सर्वदानोत्तमोत्तम् | सावि्री विजया देया इुप्खहा वेदमादरका।
मरदेयं सरवतोमावर्यसमासरं न वियते ॥७१।॥ संशा स्वाहा बहिषुक्ता चण्डी देया विभूषिता ॥९०॥
चनद्रूरयप्रदानं वै नेत्रयोप्तेनसां प्रदम् | कात्यायनी महाकाटी देया तद्ेस्योभिता
विजानस्य प्रदानं वै हदयस्य प्रमाप्दम् ॥७२॥ गौरी देया च ठल्सी चन्द विवाहशोमिता ॥९१॥
सुक्तिदानं चात्मनस्ठु शाश्वतानन्ददायकम् । ए्वमाच्याः सुराण्यश्च तयेद्ान्यश्च मातरः
` अभीतिदानमेवैतद् देवं मुक्तिमभीप्सता ॥७३॥ योगिन्यश्वापि सुक्तान्यो देया दाने जनार्दने ॥९२॥
दे्दानं प्रकर्तव्यं छयमदेहादिष्न्धये। पूजा "साधवे देया मत्ताय च द्विजातये ।
गेहदानं प्रकर्टव्यं मवनादिघुखुन्धये ॥७४॥ महोत्वादेन देवास्ता मूर्तयः सुप्रतिष्ठिताः ॥९३॥
शरतदानं प्रकर्तव्यं देदपुष्टिखुरन्धये । वेषालकासेवेयपात्राम्बरादिलोभिताः ।
वीजदानं मक्त्य धर्मवंशादिदधये ॥७५॥ तासां निवास्योग्यानि देयानि मन्दिराण्यपि ॥९४॥
जच्दानं कत्य पितृणां स्वस्य॒ व्रतये। उदयानाश्च महस्प्दधाः फलमास्यमघुभृताः ।
युष्दानं विधातेन्यं रुरेमू्तिं . ठ॒ कानकीम् ॥७६॥ वाटिकः , सस्वयुक्ताश्च क्षे्ाणि चेक्कुवन्ति हि ॥९५॥
विधाप्य॒बिधिनाऽमय्व्यं श्ेगारहितां च ताम् । शाकपादिथुक्तानि देयानि विविधानि च।
युर्माबाह्य त सम्पराथ्यं स्वाह्मतारणदेतवे ॥७७॥ अरण्यानि प्रदेयानि वरूप वाप्यः सरांसि च ॥९६॥
अदत्तं धामिकाय साधवे पूजकाय वच। सर्वाणि
यस्याः पूजां नित्यमेव कठं यः शक्त एव इ ॥७८॥
तस्मे देवा रुरोमून्तिः पूजाठं दि लभ्यते ।
सपृल्यायः म्रत्ववायमागिता स्यात् प्रदातरि ॥५७९॥
8 श्रीक््मीनारायणसंहिता ®
उपमोग्वानि गन्धरसाञद्नानि च|
वान्यानि भनकोशाश्च देया दासाश्च दासिकाः ॥९७॥
यदू दीयते ठभ्यते तनाऽदततं लभ्यते क्वचित् ।
तस्माद् देयाः प्रतिभाश्च छस्वापि दारदाधिकाः ॥९८॥
8 द्वापरयुगसन्तानः ॐ
३८९
[~
एवं दत्वा स्मेतापि पर॑ सौख्यं रदाश्रमे।
इह रोके युखी भूत्वा साम्रा्यं विन्दते पुनः ॥९९॥
स्वे स्प्ये च वैराव्ये वैुष्ठे श्रीपुरेऽश्षरे ।
मोखेके जायते घामेश्वरनारायणम्रमः ॥ १००॥
सर्यबिखाससम्पन्नः सर्वमोगाभिभोगवान् ।
सर्वानन्दमहानन्दप्डुतो भवति शाश्वतः ॥१०१॥
पठनाच्छरवगाद्स्य स्मरणाचानुमोदनात् ।
दाने प्रपेरभाच्चापिे उव्ययुण्याश्चयो मवेत् ॥१०२॥
इतिश्चीटक्षमीनारायणीवसंहितायां वरत्तीये द्वापरछन्ताने
महाकद्पटतासुवर्भवस्टीद्नस्य कंस्पप्रियादानस्य स्वर्ण
कान्तदानस्य पुण्यदानस्याऽभयादिदानानां गुर्देवदेवी-
महादानानां मन्दिरक्षेत्रवास्यदंकारादिमहादानानां
ष्व विधिनिरूपणनामैकचिरदधिक-
शततमोऽध्यायः ॥ ६३१ ॥
श्ीपुर्षोत्तम उवाच--
श्रृणु नारायणीभ्रि स्वं सप्तसागरदानकम्
महादानमिदं सर्वपापध्ने स्वर्गधामदम् 1 १॥
पविचं दिनमासाद् कारथेन्मण्डर्पं शमम् |
वेदीं च कारयेद् रम्यां दानवस्तूनि चाहरेत् 1 २॥
स्वरस्तिन्दान् पुण्यदिनं वाचयेद् वेदकोविदैः |
आसनेषु मण्डपे चावादयेल्लोकपारुकान् ॥ ३॥
परमेशं हरिं मां च भश्रीरमासदधेः रखताम् |
सप्तछ्ण्डानि रम्याणि कारथयैन्मण्ड्पे खड ॥५४॥
काञ्चनानि सप्तपलादूरध्वाणि शोभनानि च)
आसहखपल्त्मानि स्थालीदस्यानि तच च॥५॥
प्रथमं पूरयेत् कुण्डं ख्वणेन ठु कांचनम् ।
द्वितीयं पयसा तद्त् व्रतीयं त॒ ष्तेन वै॥६॥
चतुर्थं त गुडेनैव द्रा छ पचमं तथा|
षष्ठ शक॑स्या चापि सप्तमं मिष्टवारिभिः॥७॥
एते सससमुद्रा वै पूजनीया षिरोषतः।
ब्रह्मणं काञ्चनं चाने समुद्रे स्थापयेच्छुभम् | ८ ॥
द्वितीये केशवं मां च त्रतीये डु हरं तथा।
ष्वतुथं भास्करं चापि प्रञ्चमे वचन्द्रमि्यपि॥९॥
पे स्श्ष्मी मम पकी स्प्तमे पावती सतीम्
स्थापयेद् दासदासीश्च रलहीरकमौक्तिकान् |॥१०॥
सर्वघान्यान्युत्तमानि दानवस्तूनि यानि च।
होमं वारणमन्तरश्च कृत्वा सम्पूजयेत् सुसन् ॥१२॥
त्रिःप्रदक्षिणमादरत्य प्रा्थयेन्मां
सर्वरसान् ससुसपा्य भवन्तः सागयाः सदा ॥१२॥
सर्वसष्टि सुखयन्ति तथा कुखत मां खलम् ।
भवतां वारिमिः स्वैपापानि यान्ति संक्षयम् ॥१३२॥
सम्पदश्च प्रवर्धन्ते ममापि छुरत भिवम् ।
दत्ता दाने भवन्तश्च वर्धयन्तु मम भ्रिवम् ॥१४॥
मम॒ कोशाः स्वर्णरूप्यमयाः स्युः सागरा इव।
मम सौख्यं चाक्षयं च भवत्वत्र परत्र च ॥१५॥
भवन्तोऽजाऽर्पिताः सन्तु मदर्थं दिव्यदेहिनः।
शुक्तिमुक्तिप्रदाः सवं महासाम्राज्यदायिनः .॥१६॥
स्व्गसप्यप्रदाश्वन्ते भौमवेराजखोकदाः । `
श्रीपुरऽ्पतधामाऽव्याङ्घतदाश्वाऽक्षरपदाः ॥ १७॥
राघापुद्रा मवन्तो वै गोलकं नो दद््वपि।
अआानन्दानां सागौश्च `ददत्वेव च मे सदा ॥१८॥
पितृणां भवन्तूद्धारकारिणः |
तृधिदश्चापि
सर्ववंशप्रवश्ानां भवन्तु खखदायिनः ॥१९॥
सप्तसागसः |
इव्यभ्यथ्यं प्रदेयास्तं काञ्चनाः
गुरवे साधवे वापि दइस्ये स्वामिने तथा||२०॥
दीनाऽन्धङृपणेम्यस्वु देथानि विविधानि च)
अन्नरज्लाम्बरपाचरधनानि ष्व यथायथम् ॥२१॥
मोज्येद् विग्रखा्ूश्च सतीः साध्वीश्च योषितः)
बा्छोश्च बालिकाश्चापि दाद् दानानि सर्पैः ॥२२॥
इत्येवं दानङ्ृृक्षमि याति वैराजधाम इ।
श्रीपुरं चाम्रतं धाम गोलोकं चाक्षरं ततः ॥२६३॥
ब्रह्रोकं प्ररं खोकं प्रयति खओश्वतं पदम् ।
स्वणैव्णविमानेन व्ाप्सरोमिः प्रसेवितः ॥२४॥
पारषैदेरमानितो याति पदं मे शाश्वतं प्रिषम् ।
ससागरम् ।
तत्रानन्दमहान्धौ च मोदते महीयते ॥२५॥
श्रृणु लक्षि | तथा चान्यन्महादानमनुत्तमम् |
रतघेन्बात्मकं घेनुरोकग्रदं सुखप्रदम् ॥२६॥
पबिचदिनमासाय्य मण्डपं कासयेच्छुमम् ।
वेदीं कुण्डं कारयेच स्लानि सन्न्यसेत्तथा ॥२७॥
दानवस्तूनि सर्वाणि तथा रलानि सन््यसेत् । |
गोप्रदानार्थयोग्यानि कृष्णाभिने न्यसेद् बुधः ॥२८॥
ख्वणे द्रोणपुञज्ञे च मग्वमंणि वै तदा।
रलधेनं स्थापयेच्च सवत्सां वाप्यटकृताम् ॥२९॥
राजा कर्यान्महतीं वै धेनुं स्वीथंकामदाम् ।
स्थापयेत् प्रद्मरगाणामेकाशीतिं मखे ठु गोः॥३०॥
% श्रीक्ष्मीनारायणसंहिता %
[~ 0
३९०
पुष्पराग्तं चापि घोणायां परिकर्पयेत् |
ख्लाटे देमतिरुकं सुक्ताफल्शतं दशोः ॥३९॥
श्ये विद्रुमदयातं शक्ती च करणयोस्तथा।
कनकानि तु श्रंगाणि रशिये वञ्नमणिक्तम् ॥२२॥
प्रीवायां पय्कं चापि गोमेदादिश्तोद्धवम् ]
इन्द्रनीक्शतं प्ष्टे पश्चि वैदूर्थशोभिते ।॥२३॥
स्फारिकैरदरं ष्वपि सौगम्धिश्तकैः कटिम् ।
खुरान् राजतरूपोश्च पुच्छं सक्तादटीङृतम् ॥२३४॥
सू्॑कान्तेन्डुकान्तौ च बाणे कपूरचन्दने |
कौडमानि च रेमाणि रौप्यनामि च कारयेत् ॥३५॥
गारत्मतद्चतं पुच्छमूके स्तनेषु सन्मणीर् ।
तथाऽन्यान्यपि रत्नानि यथाशक्ति प्रकस्पयेत् ॥३६॥
जिहां च द्व॑रारूपां गुडं गोमयरूपिणम् ।
धृतं मूच्रस्वरूपं च दधिदुग्बे स्वरूपतः ॥२७॥
पुच्छाग्रे व्वामरं चापि ताप्रदोदं समीपतः)
कुण्छानि प्व हैमानि भूषणानि यथाधनम् ॥३८॥
घास्मासान् धान्यकौश्च रक्षयेचन सन्निधो |
श्वतुथारेन वस्छीं च सर्वधान्यानि सन्न्यसेत् ॥२९॥
इष्ठुपादान् कारयेच पञ्चेवणो त॒ श्वद्टरीम् ]
नानाफलनि स्म्याणि मण्ट्ये सन्न्सेत्तथा ॥४०॥
होमं कतवाऽनछे देवाऽस्वाहनं कारयेत्तथा
पूजयेद् विधिना मां च देवान् धेनुं प्रदक्षिणम् ॥४१॥
कृत्वाऽथयेद् दानकर्ता नता विप्राव् हरिं च गाम्
त्वं देवि स्व॑देवानां बासरूपाऽसि तारिणी ॥४२॥
कामघेनुसमस्तानां पतिमधि च ते नमः
स्वकामप्दे मातर्गोलोकवासिनि प्रिये ॥५३॥
पापे पुण्यदे मोक्षप्रदे मातश्च ते नमः
मामस्मास्पागरादछक्ष्मीरपे तारय सर्वथा ॥५४५॥
सर्वसम्पद्परदे कष्णपिये तारय सागरात्
स्वर्ग देहि च वेराजं श्रीषुरं चारं तथा ॥५४५॥
गोखोकं - चाश्क्चरं धाम प्रदेहि कमठे हिमे
इति सम्धरा््यं दातव्या युरवे साधवे हि सा ॥५६॥
विप्राय यग्यपाचाय दातव्या वैष्णवाय च।
अन्यरत्मानि धान्यानि देयवस्तूनि यानि च ॥५५७॥
तानि सर्वाणि देयानि भिक्षुकेभ्योऽतिभावतः।
भोजनीयाः साधवश्च विप्राश्च बाल्नाछिकाः ॥४८॥
एवं दानप्रदाना स्यात् स्वग॑माङ मोक्षभाक् तथा|
भुक्तिक्तिमहामुक्तिसम्पन्नो जायते सदा ॥४९॥
पितणां तारक्श्चापि कु्धभ्विनां च तारकः ।
९६ १
सर्वपृष्यमुपा्रं वै व्रह्मानन्दमयो भवेत् ॥५०॥
अथन्पत्ते परवक्ष्यामि महादानं तथा रमे।
महाभूतकल्दाख्यं परं सर्वाथसाधकम् ।॥५१॥
पवित्रतिथिमाघाय कुत्वा मण्डपमुत्तमम् ।
स्वस्तिवाप्श्च पुप्याहवान्वनं कारयेन्ततः ॥५२॥
कुण्डस्य सन्निधावाग्यव्रीह्यादीन् सथपन्यसेत् ।
दानसम्भारमषायाच्छादनान्नपफखादिकम् ।॥५३॥
संस्थाप्य लोकपाखनां ममावादनमाच्चरेत् 1
पूजयेद् विधिना स्वान् सवणघटं च विन्यतेत् ॥५४॥
महारस्नादिसंयुक्त पञ्चपडवक्ोभितम् ।
प्रादेशादङ्धख्यतप्रमाणमानयोभितम् ॥५५॥
प्ीराऽऽष्यपूरितं कल्पाम्बरपुष्पादिसंयुतम् ।
स्थापयेत् पृज्येचापि तत्र तीर्थानि वाहरेत् ॥५६॥
पृथ्वीं वाराहसहितां कमलवरैरखकृताम् ।
स्थापयेन्मण्ड्पे तन्न विनायकं प्रपूजयेत् ॥५७॥
इन्छमग्नि यमं रक्षौ वर्णं चानिरं तथा|
छवेर् च मदे्ानं पृजयेद्धान्यपुस्जके ॥५८॥
अक्षसू्युतं तत्र ऋष्वेदं पूजयेत् तथा ।
पद्मयुक्तं यजुवद सामवेदं विणायुतम् ॥५९॥
अथर्वाणं सुक्खुवाव्यं पद्माव्ये पूजयेत्तथा ।
गह्या रुद्रमेवापि विष्णु सप्पूज्येत्ततः ॥६०॥
माणिक्यासदितं मां शरीङृष्णनारायणं अथम् |
पूजयेद् भक्तिभावेन ततश्वाराचिकं चरेत् ॥६१॥
स्वधान्यानि मूषाश्च रलानि विविधानि च।
उपान्पादुकाछच्चामरासनदर्पणम् ॥६य्/
श्या ङुमान् दीपिकां च द्रव्याणि विविधानि च।
दानाश्कानि सर्वाणि ला मां निभ्पदक्षिणम् ॥६२॥
दयाद् दाने च विधिना पराथयेत् करं तदा ।
नमो ब्रह्माण्डरूपाय ङष्णवासाय वेधसे ॥६४॥
सद्रर्पाय शान्ताय विष्णवे कख्याय ते।
नमः सर्वांधिवासाय मोक्षदाय नमो नमः ॥६५॥
नमोऽमृताधिवासाय सुवणंखर्गदाय ष्च ।
भ्रीपुऽ्चसदत्रे वे सखर्णकल्छ ते नमः ॥६६॥
स्॑देवनिवासोऽसि सर्वैदेवीसमाभितः ।
सवेद्धिमूतिसम्पद्ध्ुंक्तोऽस्य ते नमो नमः ॥६५॥
पञ्चमूतात्मरूपोऽसि द्दामि दानरूपिणम् ।
साम्राव्यं मे प्रदेश्यन परव मोक्षणे ततः ॥६८॥
8 द्रापरयुगसन्तानः ३९१ -
इति प्राथ्यं च गुसवे साधवे योगिने तथा।
ह्ये मे प्रदातव्यो घटः स्वर्णमयः श्मः ॥६९॥
अन्यानि सर्वदानादि देयानि च यथोचितम् ।
भोजनानि प्रदेयानि सर्वेभ्यो मण्डपाम्तिके ॥७०॥
महोत्सवं प्रकुर्याद् य एवं घटापणात्मकम् ।
तस्य॒ राज्यं महारास्यें भुवि स्वगं मवेद् श्रवम् ॥७९॥
सत्ये वैराज्के छोके नैष्णवे श्रीपुरेऽमृते।
वैकुष्ठेऽव्याकृते धाम्नि गोलोके चाऽक्चरेऽपि च ॥७२॥
महासक्ति प्रपदेत भोगान् ुक्तवोत्तमोत्तरान् ।
पितृन् सर्वान् मोचये मवेत् विमानगः सदा ॥७२॥
स्वस्यस्यापि कलशस्य दानं कुर्याद् यथाधनम् ।
महाघटस्य दण्डस्य द्रोण्या गोस्याः समर्पणम् ॥७४॥
कुखटायाः प्रदानं च केोशस्यापि प्रदानकम् |
कयत्तिनि भवेद् युक्तियक्तिश्चापि खखप्रदा ॥७५॥
पठनाच्छरवणाच्चापि स्मरणाच्चाकमोदनात् ।
भव्दानफलं स्याद स्वपापग्रणाशनम् ॥७६॥
खथाऽन्यत्ते प्रवक्ष्यामि दानं क्षमि निबोध मे।
लक्षमीदानं महादानं कतंव्ये भूतिमिच्छता ॥७७॥
मण्डपे कारयेच्छषठ मणिरस्नादिमूषितम् ।
खर्वपरस्ट्वकदरीस्तम्मतोरणश्चोभितम् ॥७८॥
वि्ाम्बराऽऽदशंयुक्तं स्वणकल्शा्ोभितम् ।
सध्वजं वेदिकायुक्त कुण्डासन विराजितम् ॥७९॥
धान्यभूषाम्बरर्नमणिमाणिक्यराजितम् ।
दे यवस्तूपसप्पन्नं ब्त्वियादिक्रत स्थलम् ॥८०॥
जल्छुमयुतं ` पूजायोग्यसामभ्रिकान्वितम् ।
तत्र॒ मध्ये सुवणस्याऽऽसने लक्ष्मीं महासतीम् ॥८६॥
कानकीं स्थापयेद् रम्यां यथाघनं विनिर्मिताम् ।
सर्वारुकौरसंयुक्ता सरव॑शंगारसोभिताम् ॥८२॥
सर्वभूषाम्बरयुक्ता नायाथणसमन्विताम् ।
स्व्णनारायणमूर्ति ्ववुर्थ॑जां सभूषणाम् ॥८३॥
वरयोग्यां स्थापयेच स्वरितिवान्वनमाच्रेत् ।
नारायणं तथा लक्ष्मीं पृज्येचच विधानतः ॥८४॥
स्नानायारम्य यद्धि पुष्पा्ञस्यन्तमर्हणम् |
विवाहविधिना सवं विभि कुयांद् यथोचितम् ॥<८५॥
वरमालां हरेः कण्ठे निधापयेच्छियाः कैः।
नैवेयं च जटं ताम्बूलकमारार्थिकं प्वरेत् ॥८६॥
कृत्वा प्रदक्षिणं लुदयादुतादिसुपायसम् ।
ततो दानं महारश्ष्वा दव्यान्नारायणाय वै ॥८७॥
प्य ~ (= 1
म्रा्थयेद् विधिना लक्ष्मीं नारावणं परं॑प्रसुम्।
युवां मातापिरौ स्थः, रक्षकौ पाठको प्रभू ॥८८॥
लक्ष्मीदानेन भगेन् मम॒ सम्पद् विवर्ध॑ताम् |
पापानां सव॑मागानां ठ्यो भवतु वै भुवम् ॥८९॥
महाराव्यं च वैराव्यं प्रदं मेऽस्तु तवाऽपर॑णत् |
पितृणां मम॒ मोक्षोऽस्तु वशवृद्धिस्तथाऽस्तु मे ॥९०॥
वैङुण्टधामलभो मे ततो मेऽ््वाक्रं पदम् ।
सवविधाः भियः सन्तु मद्रृहे ते कपावस्ात् ॥९१॥
इति सम्पराथ्यं दातव्या लश्ीर्नारायणाय वै
छक्ष्मीनारायगमूतिस्ततो देवा सतेऽर्थिने ॥९२॥
गुरवे साधवे देया मन्दिर श्ुभाथिने।
अन्यरल्लादिकं सर्व॑ दातव्यं भिश्चुवर्मिणे ॥९३॥
साधून् विगरान् मोजयेचच बालान् दीनान् सुबालिकाः |
अनायान्धान् द्विजान् मक्तान् योगिनो मोजयेद् वधूः ॥९४॥
अन्नदानादिकं काद् वश्नदानादिकं दह्यपि।
धनदानादिकं कुर्याद् यथाश्रद्धं यथाधनम् ॥९५॥
एवं सक्ष्मीश्रदानेन लकष्मीदानफटं मवेत्
कन्यादानफटं चापि परत्नीदानफटं व्रजेत् ॥९६॥
वरतयज्ञफलं चापि सेत्रेष्टापूर्तिजं फलम् |
सर्वदानफलं चापि वातु्मास्यफलं तेत् ॥९७॥
साम्राञ्ये चेह रोकेऽपि सुक्तवा रक््मीप्रसादतः।
स्वराज्यं सत्यराञ्यं वैराजं पदमाप्नुयात् ॥९८॥
ततः श्रीपुरराश्यं च क्तवा गोरोकमाप्नुयात्
वङ्ण्टं च॒ परं॑ युक्त्वा ततो याव्यक्षरं पदम् ॥९९॥
ब्रह्मानन्दहदे मग्नो ब्रह्मलोके महीयते ।
भुक्ति सक्ति यथेष्टं वै छमते दानकथा ॥१००॥
एवसुक्तानि ते क्षमि महादानानि यानि वै।
तथाऽन्यानि भवन्त्यत्र दानानि विविधान्यपि ॥१०१॥
सूर्यदानं ्वन्द्रदानं पदन्द्रदानमिव्यपि ।
ब्रह्मदानं विष्णुदानं राखुदानं तथा परम् ।॥१०२॥
कुवरदानमेवापि यमदानं छ्ुमासदम् ।
प्राणदानं चेन्धियादिदानं स्र्णेपरतिकृतिम् ॥१०३॥
दद्यात् तत्रैव सर्वत्र यन्नदानं यथोचितम् |
याक्षरन्रह्यदानं ५ गोकोकदानमित्यपि ॥९५४॥
वैङुण्टदानमेवापि श्रीपुरस्याऽप॑णं तथा|
एवमन्यानि दानानि यानि स्वेष्टानि सन्ति च ॥१०५॥
तानि दद्यात् समग्राणि ठन्प्यर्थं वै भवान्तरे |
मोष्ा्थं॑वा प्रदाव्च भक्तिदानं मरोत्तमम् ॥५०६॥
` दरम्
8 श्रीरक्ष्मीनारायणसंहिता ४
[2
पटनाच्छरृबणादस्य स्मरणाचानुमोदनात् |
दानपुण्यं मवेत् स्व॑ यथाश्रद्धं यथाञ्युचि |] १०७॥
इतिश्रीरक्ष्मीनारययणीयसंहितायां तृतीये द्वापरसन्ताने
सत्तसागरमहादानस्य रत्नघेनुमहादानस्य महासूत-
कठ्शदानस्य लक्ष्मीमहादानस्य तथाऽन्यमहा-
दानानां विधिनिरूपणनामा द्वात्तिंशाधिक-
शततमोऽध्यायः || १३२ ॥
श्रीचारायणीश्रीरवाच--
ष्णकान्त मम॒ कान्त श्रतं दानमहत्फलम् ।
पुण्ये दिने प्रदातव्यं यदुक्तं भवता प्रभो॥१॥
पुण्याश्च दिवसाः स्वै ज्ञातास्त्वयोदिता मया।
तेषु पुण्यतमं प्ादर्लातमिच्छामि तद्वद् ॥२॥
श्रीपुरुषोत्तम उवाच--
अनादिभीङ्कष्णनायायणस्यं यत्र भूतये |
प्राक्य्यं मे दिने जातं दिनं पुण्यतमं हि तत्॥३॥
ऊ्ज॑ङ्ृष्णाष्टमी सैषा सवोत्तमा प्रदानके।
दावुज॑न्मदिनं चापि शष्ठ दाठः कृते मतम् ॥४॥
कस्पनाम्ना च दिवसाः शेष्ठतमा भवन्त्यपि।
अद्यणो मासदिवसाः श्रेष्ठा भवन्ति दानक! ५॥
मासादहर्चिश्चन्नामानि कथयामि निबोध मे।
येषां द॒ कीर्तनादेव वेदपुण्येन युष्यते॥६॥
प्रतिपत् ब्रेतंकस्पस्ठव द्वितीयो नीललोहित;
तृतीयो वामदेवस्ठ॒ वर्यो राथन्तराभिघः | ७॥
पश्चमो रौरबाख्यश्च षष्ठो देवदिनाभिधः।
सक्षमो वृहदाख्यश्चाऽटमः कन्द््षनामकः | ८ ॥
नवमः स्वनामा चे्ानस्छ दशमो मतः।
एकद्रस्तमोनामा सारस्वतो दयद्श ॥ ९ ॥
चयोदद्च उदानाख्यो गार्डस्तु वचुर्दशः।
पञ्चदशस्त॒ कौमार्यः षोडशो नारसिंहकः ॥१०॥
सप्तदशः समानाख्यश्वाऽऽग्नेयोऽष्ादशालकः । `
एकोनविंशः सोमाख्यो र्विरातिर्मानषो मतः ॥११॥
तत्पुमानेकर्विंदशचश्च दिवसो ब्रह्मणः स्मतः।
वैङ्ण्टो दाविशक्श्च लक्ष्मीलिर्विंशकस्तथा ॥१२॥
प्वतुर्धिशस्तु सावित्री पञ्चविंशस्वधोरकः ।
नारदः षटुर्विंशकश्च वैराजः सतरथिशकः ॥१३॥
अष्टाविंश्स्त॒ गौरीति मवर्विंशो मदेश्वरः।
विशस्त पितरकल्पी वै या छुू््॑णो मता ॥९५
एतेषु यानि भगवद्दिनानि शीदिनानि च।
रिवादिनामतिथयः पुण्यास्ता दानकरिणः ॥ १५
हरेजन्मदिनान्येव इरिणीजन्धराश्चयः ।
पुण्याः सन्ति वताहाश्च दानयोग्याः सदा रमे ॥१६॥
नहि कतं समर्था वै स्वै क्षुद्रह्दो जनाः)
कुर्वन््युदारमनखो दानान्युक्तानि यानि इ ॥१७॥
यदा यस्य॒ भवेद् इद्धिरदानधम॑परायणा ।
तदा तस्मिन् दिने कार्यं दानं दावा तु सत्वरम् ॥१८॥
गता श्रद्धा गतः काटो गत उत्साह इत्यपि।
गतं पारं गतं वस्त॒ पुनर्नाऽऽयास्यत्ति क्वचित् ॥१९॥
गघ्वराः सम्पद्ः सर्वा गत्वरं जीवनं तथा)
गत्वराश्चापि संकल्पास्तान् सत्काथै नियोजयेत् ॥२०॥
नारायणं हरिं ज्ष्णं मामक्षरपति ग्रसुम् |
अवतारानीश्वरोश्च स॒यद्रषीन् सुतोषयेत् ॥२२॥
ग्रहान् सन्तोषयेद् दनै्छक्षमि मम स्वरूपिणः।
स्वकामाक्ये निध्यं ग्रहं शान्तं विधापयेत् ॥२२॥
श्रीकामः शान्तिकामो वा ग्रहयज्ञं समाचरेत् |
निजायुपुष्टिकामो वा वंरेच्छुः सुखमावनः॥२३॥
पुण्येऽहि विग्रकथिते कत्वा ब्राह्मणवाचनम्
ग्रहान् ग्रहादिदेर्वौश्च संस्थाप्य होममाचरेत् ॥२५
ग्रह यजोऽयुतहोमो क्षहोमस्तथा मतः
कोटिदोमस्तथा चापि यथाकारच॑व्छानुङ्कत् | २५!
अयुतेनाऽ्टूतीनां ठ नवग्रहमखो मतः
गर्तस्योत्तरपू्वेण वितस्तिद्रयविस्तृताम् | \६॥
विग्रहवाच्रतां वेदि वितस्युच्छरर्खोभनाम्
चतरखादच्छलां कुसाऽथिनयनं ततः ॥२५॥
आवाहयेत् पुर्योष्तस्यां सूर्य॑ सोमं च मंगलम्
बुधं गुरं कवि श्रनैश्वरं राहुं च कैठकम् ॥२८॥
मध्ये सूर्य॑ दक्षिणे मंग गुरुं तथो्रे
बुधं पूर्वोत्तरे शक्रं पूरे संस्थापयेत्तथा ॥२९॥
दक्षपूरवै चन्द्रमसं शनिं वे पञचिमे तथा।
रां द॒ द्षपशवे ठ॒ कैत पशचोत्तरे तथा ॥३०॥
तण्ड्लेषु स्थापयेद्रा तथोपदेवताः सभाः ।
सूर्यस्येशं शारिनश्च पावती - चोपदेवताम् ॥२१॥
स्कन्दं भौमस्य च हरिं बुधस्वाऽप्युपदेवताम् |
बरह्मणे च गुरोस्दिं शकरस्याप्युपदेवताम् ॥३२९॥
8 द्वापरयुगसन्तानः $
३९३ `
नद
राहोः कारं तथोपदेवताम् |
चित्सं प केतो स्थापयेदुपदेवताम् ॥ ३३
अथ प्रद्युपदे्वौश्च स्थापयेत्तत्र तत्र च।
करमादभि जटं पृथ्वीं विष्णुमिन्द्रं शचीं तथा ॥३४॥)
यमं रशनेस्तथा
प्रजापतिं भोगिनश्च ब्रह्मणे स्थापये तान्।
विनायकं च दुर्गो व वायुमाकाशचमित्यपि ॥२५॥
आवाहयेद् व्याहृतिमिस्तथेवाशवि कुमारको }
ध्यायेद्रविं रक्तवर्ण मंगलं र्तमित्यपि ॥२३६॥
सोमञक्रौ श्रतवर्णौ बुधगुरु द॒ पिंगर।
शनिराहू इष्णवणौ धूम्रं केतं रमरेत्तदा ॥२७॥
अहवर्णानि देयानि पुष्णाणि चाम्बराणि च।
खुरभिधूंप एवाऽ्न वितानकं तथोपरि ॥३८॥
फटपुष्पादि पूजा स्वं दव्रात् समहंणे।
गडदनं छ सूर्याय सोमाय पृतपायसम् |॥३९॥
मंगखाय ठु संयावं बुधाय क्षीरङुहरीम्।
दध्योदनं ठ॒ रुरवे शक्राय त॒ गुडौदनम् ॥४०॥
उनेश्राय कृशरं मार्षोष्ठु राहवे तथा ।
चित्रौदनं ठ ॒केव॒भ्यस्ततः समर्चयेत् स॒रान् ॥५१॥
प्रागुत्तरेण क्श द्ष्यक्षत्तसमन्वितम् ।
न्तूत पछछछवसंयुक्तं फटवल्रयुगान्वितम् ॥४२॥
पञ्चरलनसमायुक्तं स्थापयेद् वरणं न्यसेत् |
तीर्थानि च समूर्रोधावाहयेत् तच वै जके ॥५६॥
गजाश्वरथ्यावद्पीकचस्वरहदमोज्कुलात् ]
मृदमानीय च सर्वोषधिवारिसमन्विताम् ॥४४॥
स्नानार्थं विन्यसेत् तत्र यजमानस्य मूखरः 1
होमं समाच्वरेत् सर्पिरय॑वनीहितिल्दिभिः ॥४५॥
अकः पाटाशखदिरावपामार्गश्च पिष्टः |
ओौढुप्बरः शमी दुर्वा कुाश्च समिधः ऋमात् ॥४६॥।
एकेकस्याऽषटकश्तमष्टर्विंशतिमेव वा।
होतव्या मधुसपिरम्यो दध्ना च घमिधा तथा ॥४७॥
तर्काण्डान् प्रादेशमात्नानश्चालानपलरिनः ।
कस्पयेत् समिषस्तच जुहुयाद् देवमन्त्रतः ॥४८॥
प्व चरं धृतामभ्यक्तां समिधे मश्षयप्रभृति ।
दशदुतीः प्रहु्ा जुहुयाद् व्याह्ृतिमिस्तथा ॥४९॥
मन्वितं च षसं तस्मै तस्मे देवाय ाऽप॑येत् ।
पर्णाति ततो दात् स्नापयेत् यजमानकम् ॥५०॥
स्रास््वामभिरक्चन्तु॒ स्व यै चात्र पूजिताः |
तथाऽन्ये पूजनाहाश्च त्वामबन्तु समन्ततः ॥५१।।
५५
इति स्नपितः सच््ीको यजमानस्व॒ दक्षिणाम् ।
ददद् विप्रेभ्य एवापि रृषेभ्यश्चापि तां बया ॥५२।॥
सूर्याय कपिलां धेनुं संसं चन्द्राय व्वार्षयेत् |
भौमाय इषमं स्कं धाय कनकं दिशेत् ॥\३॥
गुरवे पीतव्खै च छक्रायं श्ेतवाजिनम्।
कृष्णां यां शनये दयादायस्ं राहवे तथा |॥५४॥
छागे द्याह केशवायाऽथवा गावस्तु यावतम् |
सवर्ण वा प्रदद्याच्च रगुरर्यथा प्रतुष्यति ॥५५॥
देये वस्तनि देवस्य ममाराधनपूव॑कम् ।
दानं श्रेष्ठतमपुण्यप्रद प्रजायते रमे ५६
मातस्त्वं प्रथ्वीरल्पा धैः कृष्णस्य वरस
पुण्या पापहरा मेऽव नित्यां यान्ति प्रयच्छ मे ॥५७।।
शंखस्तवं पुण्यपुञ्खानां मूर्वि्मगखरूपिणी ।
कृष्णहस्तस्थितो नित्यं न्ति प्रयच्छ सेऽनिशम् ५८]
धर्मदेवो वृषः कृष्णमूतौ प्रतिष्ठते मवान्
सर्वानिन्दप्रमोदानामधिष्ठानं दधात॒ माम् ।५९})
कनक त्वं विपु देमबीजं विभावसोः,
अनन्तयुण्यफख्दं सान्तिग॒द्धि प्रयच्छ मे ॥९०॥
पीताम्बरं सदा श्रेष्ठ दिव्यं श्रीक्ृष्णवछ्धभम् |
शान्ति च सम्पदं देहि कुर मां करष्णवष्ठमम् |६१॥
इयश्रीवो भवान् विष्णुमृतौषधिवीर्य॑पः ।
देवि मे चामरतं शान्ति मागिक्याश्वीपतिः गरुः ॥६२॥
छ्ष्णे गो स्वं कृष्णपरनी काष्णीं नारी व्यजायथाः
ष्णस्य धारिणी चास्ते मां प्रपोषय निद्यदा ॥६३॥
धात्नामायपं दासः सर्व॑किंकरकार्य्ृत् ।
शिताशशरादिदेव स्वं निस्यां शान्ति प्रयच्छ मे ॥६४॥
छग स्व॑ काररूपोऽसि स्वप्ने दृष्टो भयावहः)
विवाह सदा शान्ति मे प्रयच्छ प्रपूजितः ॥६५॥
गावः करष्णस्वरूपा वै सर्चैश्वरसुराश्नयाः |
स्गोद्धारखमर्थाश्च श्रिये मे सन्छ॒ सर्वथा ॥६६॥
शय्ये कृष्णेन संयुक्ता पावनी त्वं स॒तप्रदा।
सम्पत्प्रदाऽस्व मै निव्यमनरून्याऽस्त मम॒ चलिया ॥६७॥
सर्वरस्नानि देवानां वास्रात्मकानि वै यतः।
रस्नवासं ण्डे मेऽ प्रङ्ु्वन्तवर्षितानि इ ॥६८॥
भूमिदानं परं दानं तथा सुवमैदानकम् ।
अन्नद च धनध प्न ङुख्तं मे समर्पिते ॥६९॥
इस्यम्यथ्यै प्व सम्पराथ्यै दाने दव्याद् विरोषतः।
सर्वान् कामानवाप्नोति भरस्य स्वग महीयते ॥७०॥
३९४
% श्रीरक््मीनारायणसं हिता 8
प
यस्त॒ पीडाकरो नित्यमद्पवित्तस्य वा प्रहः।
तंतु यत्नेन सम्पूञ्य तोषयेन्छेषसंयुतम् ॥७१॥
वर्मव््योपधातानां शान्तिर्भवति पूजनात् ।
सम्पूण दश्विणां दद्याद् वित्तायै विवर्जयेत् ॥७२॥
विवाहोत्छवयहेषु प्रतिष्ठादिक्रियादिषु ।
निर्विध्नार्थं प्रश्यन्त्य्थ छुयाडुद्धेयशान्तिदम् ।७३॥
` नवग्रहमखं मक्तोऽयुतहोमात्मकं श्यम् ।
11७४॥
सनादिश्चीङ्कष्णनारायणात्मकमहाध्वरम्
प्रार्थयेद् यजमानोऽ् मां देवानीश्वरा् सतीः।
यजमानस्तीर्थ॑जकै स्नापितो वेदविस्जनैः ।|\७५॥
स्नापयिवृद्धिजा ददयराशचीरादान् सरक्षकान् ।
अनादिक्ृष्णनारायगो नारायणीयुतः ॥७६॥
सक्तस॒क्तानिकायुक्तस्वां सदा. रक्षतु भ्रुवम् |
श्रीकृष्णो राधिकायुक्तो नारायणः क्षिया सह ॥७७॥
वासुदेवादयो व्यूहा रक्षन्॒ लां स्रपूजकम् ।
जल्यविष्णुमदेशाश्च महन्द्रा्या दिगीश्वराः ७८]
धर्मपल्य॒ः ` सम्याश्च ` सूर्या्याश्च नवग्रहाः ।
वसवो निधयो रसद्राः कषयो सुनयो व्रषाः ॥७९॥
देवदानवगन्धर्वा य्षराक्षसपन्नगाः ।
देवपल्यो द्रुमा नागा दैत्याश्चाप्सरसां गगाः ॥८०॥
मूतप्रेतपिशाष्वाद्या स्द्रा गणा गणेश्वराः ।
योगिन्यः शक्तयः सर्वाः शखराऽख्रवाहनानि च ॥८ १॥
रतनौषधानि विध्नाश्च कालः काटस्य वंशजाः |
सर्वेऽपि कालावयवास्तीर्थामि निचिलान्यपि ।८ २
एते त्वाममिषिञ्चन्ठ रक्षन्तु वर्धयन्त्वपि।
एवमाश्ती्धितश्च छक्टाम्बरधरोऽपयेत् ॥८२॥
दक्षिणा विविधाः सवां विप्रभ्यो गुरवे सते।
भोजयेद् बहुधा विप्रान् साधून् साष्वीश्च योषितः ८४
वारछश्वच . गाल्किंश्वापि दीनान्धक्रुपर्णो्तथा ।
मिश्वुकान् दैववृष्तीश्च मिष्टान्नपायसादिमिः; ॥८५।
होमानयुतसंख्याकान् काप्येद् विप्रुंगवैः ]
यद्रा स्वयं पकुर्याच्च व्रह्मरीख्तानितः॥८६॥
ततः कुर्यात् परिहारं ग्रहाऽध्वरस्य सर्वथा ।
म्ह्ान्तिवेत्तन पीडा नच्येत् रखी मवेत् ॥८७॥
इतिशनीरु्मीनारायणीयसंहितायां दरतीये द्वापरसन्ताने पुण्य-
तमदिनप्रदशनं ग्रहशान्तिपूजादिप्रदर्शनं चेतिनिरूपणनामा
चयस्निशदधिकशततमोऽष्यायः ॥ १३३ ॥
श्रीपुरुषोत्तम उवाच--
शरणुनारायणीध्रि ! = स्वं लक्षहोमश्रहाध्वरम् ।
सर्वकामप्रदं सर्वबिध्नशान्तिकरं सुखम् । १॥
पितृणां वम श्रष्े युक्तिम॒क्तिफलप्रदम् ।
अहताराबलं दृष्ट्रा छता व्रह्यणवाचनम् ॥ \॥
गृहस्योचरपूर्वेण मण्डपं कारयेन्नवम् ।
द्वादश्यहस्तविस्तारं न्ततुरखमुदङ्मुखम् ॥ > ॥
दद्यहस्तमष्टहस्तं च वा प्रकारयेततु तम् ।
प्ागुदक्ष्टवनां भूमि कारयेत् सवैरक्चिणीम् ॥ ४ ॥
करण्डं स्मेखलं कुर्याचतुरखं सयोनिकम् ।
प्रागुत्तर मण्डपाऽघोभारे रंगादिरङ्ञितम् ॥ ५ ।
चुरंगुख्विस्तारां मेखलां तद्वदुच्छरयाम् ।
दविहस्तविद्वृतं तद्रचचरहस्तायतं शमम् ॥ ६ ।
लक्षहोमे स्ये कुण्डं दओोभावदहं तथा|
तस्य वोत्तरपूरवैण वितस्ति्यमानकम् ॥ ७।
प्रागुदक्प्रवणं तच्च चदुरखं समन्ततः]
विष्कम्भा्धोच्छरितं कार्यं स्थण्डिरं शिस्पकमंणा ॥ ८ ।
संस्थापनाथ देवानां वग्र्तयसमात्रतम् ।
दरबङ्लोष्वैः प्रथमस्तु वप्रः कार्यः श्चमावहः॥ ९॥
वरदं वचरगुोध्वं प्रत्येकं वै तथोपरि ।
दशांगुखोच्छिता भित्तिः स्थण्डिले वै तथोपरि ॥१०॥
तत्र॒ त्वावादयेत् देवान् पुष्पतण्डुख्कासने ।
सूरयदीनषिदेवादींस्तथा प्रत्यधिदेवताः ॥११॥
गरुप्ानधिकस्तच सम्पूञ्यः भ्रियमिच्छता ।
विष्णुभक्तो महाभक्तो विषपापहसेऽसि वै॥१२॥
सुखदो विष्णुभक्तानां शान्तिमृदधि प्रयच्छ मे
कुममामन्य विधिना लक्षहोमान् समाचरेत्
समित्तंख्याविकान् होमान् समाव्वरेसपरशचान्तये
घरतरुभवसोर्ारां पातयेदनरोपरि
ओदुम्बर्या बाहूमार्मदीषंया जुहुयात् खवा ।
श्रावयेत् सूक्तमाग्नेयं वैष्णवं रोद्रमैन्दबम् ॥१५॥
महावेश्वानरं साम च्येषठसाम च वाचयेत् !
स्नानयेद् यजमानं च स्वस्तिगचनसुग्वरेत् ॥१६॥
युदयाद् दक्षिणाश्चापि भूयसीः श्ान्तचेतसा ।
ऋचिगम्धश्च ष्वतुभ्यां वा द्वाभ्यां वा दक्षिणां ददेत् ॥१५७।
भक्ष्यभोज्यानि दानानि गोरजानि तथाऽ्पयेत् ।
शयनानि सवस्राणि हैमानि कटकानि च ॥१८]
8 द्वापस्युगसन्तानः
३५५
प्प प प प्क दव पपनम
कणांगुलिपवित्राणि कण्टहासान् सुवण॑लान् ।
सूषणानि धनं दद्याद् चिच्साख्यं न चाऽऽ्रेत् ।१९॥
अन्नदानं ग्र्या सुभिक्षवषेदायकम् ।
साधून् विप्रान् बाल्वाला भोजयेद् विविधाच्चकम् ।२०॥
अनहीनो दरदेद् राष्ट्रं मन्वरहीनस्॒ ऋखिजः।
य॒ष्टारं दक्षिणाहीनं नास्ति यज्ञसमो रिपुः ॥२१॥
सकामो लक्षदोर्मश्च छतेष्टकाममाप्नुयात् 1
पुत्रार्थी ल्मते पुत्रान् धनार्थी लभते धनम् ॥२२॥
भार्यार्थी शोभनां मार्या पत्यथिनी पतिं पियम् |
आरष्टराज्यस्तथा ` राच्यं श्रीकामः श्रियमाप्नुयात् ॥२३॥
मानं स्मत्ते मानार्थ प्राधान्यं सखोकवन्दितम् ।
विजयार्थं जवं चापि ल्मते सार्वकालिकम् ॥२५॥
ये यं प्रार्थयते कामं चैश्वय सिद्धिमित्यपि
तं तं छ्मते यन प्रहाणं समनुग्रहात् ॥२५॥
निष्कामः छ्ुरुते यज्ञे स॒ परब्रह्म गच्छति
तत्र॒ ुंकते परान् भोगान् शुखमानन्त्यमदनुते |॥२६॥
अथ नारायगीभि ववं शर्णु यज्ञं ततोधिकम्
अप्माच्छतगुणो यक्त कौष्दिमः प्रजायते ॥२७॥
आहुतिभिः श्रद्धया च दक्षिणाभिः फकेन च।
मण्डपे ग्रहदेवानावाहयेदुपदेवताः ॥२८॥
ग्रस्युपदेवानावाह्य श्ुद्धिस्नानादि चाचरेत् ।
कोटिहोमे चवुर्हस्तं चतुरं समन्ततः ॥२९॥
योनिवक्रद्ययोपेतं कुर्यात् कुण्डं चरिमेखलम् }
प्रथमा इउयद्वरोर्ध्वा ज्यङ्लोरध्वां त॒ द्ितीयका ॥३०॥
उच्छरायविस्तरभ्यां ठु वतीया चतुरगुखा।
वितस्तिमात्ना योनिश्च षटससतांगुरुविस्ठरता ॥३१॥
कुर्मषृषठोत्रता मध्ये पार्ध॑योश्वाडरोच्छिता ।
गनोष्ठसदरी तद्वदायता छिद्ररतेमिता ॥३२॥
अश्वत्थपनतुस्याऽऽभाऽऽकृतिरेखादियजिता ।
वेदी चतुर्वितस्तिः स्याच्तुरस्ा त्रिदप्रिणी ।॥३३॥
वप्रपरनाणं पूर्तं वेच॒च्छयोऽपि तद्विषः।
मण्डपः षोडशहस्तश्चतुग॑खः सुशोभितः ॥३५॥
मण्डपे पूर्वगदवारे बह्व स्थापयेद् द्विजम् ।
यजुर्बिद्ं द्चिणे च पश्चिमे साम्बेदिनम् ।३५॥
उत्तरेऽथरवविन्नं च तथाऽष्टौ दोमकाऽथिनः।
एवं द्वाद विदुषः पूजयेद् भक्तिसु्डतः।॥२३६॥
कुंकुमाऽ्चतमूषावेर्व्मास्यानुरेपनैः ।
राचिघुक्तं स्द्रसूक्तं पवमानं मंगलम् ॥३७॥
शान्तिपाठ वाचयेत् प्राङ्बहुचाननतः पुरा ।
शान्तं शाक्रं च सौम्यं ष्व कौष्ाण्डं शान्तिमेव च ॥३८॥
पारयेद् दद्षिणविप्राननाद् यजुर्विदो ह्यथ ।
सुपण वापि वैराजमाग्तेय सद्रसंहिताम् ॥३९॥
व्ये साम तथा शास्ति पठेद्वै पश्चिमो दविजः।
शान्ति सुक्तं च सौरं च तथा शाङ्कनकं परम् ॥४०॥
पौष्टिकं च महाराव्यञुनत्तरस्थः पठेद् द्विजः।
पञ्चमिः ससमिश्वा्न होमः कार्यो द्विजोत्तमैः |४९१।)
वसो्धाराविधानं च दयोत्तरं हि पूव॑तः।
एवं कृत्वा कोिहोमान् सर्वान् कामानवाप्नुयात् ॥४२।॥
विष्णुपदं त्रजेचापि पदभिन्द्रस्य गच्छति ।
वैराजं च पदं ख्न्ध्वा याति धामाऽश्चरं मम ॥४३।
अश्वमेधाऽष्वराणां यश्वाष्टादलखहखकम् |
कृत्वा यफल्माप्नोति कोटिहोमात् तदद्लुते ॥५४४।
अ्रहमहत्यासहश्वाणि भरणदत्याऽवुंदानि च]
कोरिहोमाध्वरेणैव मञ्ष्यन्ति मम योगतः ॥४९॥
अहयज्ञत्रयं छुर्याद् यस्तु प्रसन्नतां मम।
इच्छन् सोऽपि बजेच्छास्ति पीडानां ने प्रभावतः ॥४६॥
य् इदं श्रणुयाद्वापि शआवयेच्च स्मरेदपि।
न तस्य प्रहपीडा स्थाद् वत॑माना ठु नश्यति ॥५७॥
अहयज्ञत्रये गेहे च्चितं यस्य॒ विद्यते,
म॑ पीडा तत्र बाखानां न रोगो न च बन्धनम् ॥४८॥
श्रणु लक्षि अ्रहमूर्तीयथा कायाः सुवर्णनाः।
पद्मासनः पद्मकरः पद्चगभ॑खमयतिः ॥४९॥
सप्ताश्वः सप्तरख्लुश्च द्विसुज्श्च किरीयवान्।
ङुण्डत्मव्यः सपरिधिः. सूः कायैः प्रभान्वितः ॥५०॥
श्वेतः धरेताप्वरधरः श्वेताश्वः श्वेतव।हनः।
गदापाणिर्दिवाद्ुश्च करततैव्यो वरदः री ॥५९।
रक्तमार्याम्बरधरः खक्तिशूल्गदारदिमान् ।
्वतुरयुजः वेत्रोमा वरदो मंगलो मतः ॥५२॥
पीतमास्याम्बर्धरः कर्णिकारसमप्रमः।
खङ्खणर्मगदापाणिः सिंहस्थो वरदो बुधः ॥५३॥
बृहस्पतिश्च शक्य पीतः श्वेतः क्रमात्तथा।
चतुर्भुजो दण्डिनौ ष साक्षसूघ्नकमण्डल् ।॥*५४॥
इन्द्रनील्प्रभः - शी वरदो ग््वाहनः।
दारधनुष्यधारी च . कर्तव्यो वै रानैश्वरः ॥५५॥
नीलसिंहासनस्थश्च राहुः ङृष्णप्रभो मतः।
धूम्रा द्विवाहवः स्वै गदायुता सषान्विताः ॥५६॥
३९६
8 श्रीडक््मीनारायणसंहिता %
प्व प नवप
कतंम्याश्च वरदस्तथा |
स्वे किरीच्निः कार्या उष्वँऽ्टयुक्शतांगुखः ॥५७॥
श्रणुलक्षिपि पुरा वैद्यो धनधान्यसमृद्धिमान् !
लोद्ांगारदतिनाश्नाऽमवद् देदो ठ माल्वे ॥५८॥
व्यापारेण महधेष्ठी राञ्यकोशामिरक्चकः |
देगप्रजाद्रव्यपाता द्रव्यदाताऽमवत्तथा ॥५९॥
यस्याऽभवन् गदे वाजिगजाश्च षाटिकास्तथा।
उद्यानानि विचित्राणि भबनानि श्ुमानि च ॥६०॥
स्व्णर्सिंहाखनान्येव कलशाः स्वर्णराजताः ]
नाथैः सौव्ण॑भूषाल्या रल्नहारावलीयुताः ॥६१॥
विमानेनाऽर्कतुस्येन विहरन्ति परेऽम्बरे ।
दासा दास्यः शतं यश्य शस्या खक्ष तु नित्यशः |॥६२॥
कर्मचारा भवन्त्यस्य द्रव्योपाजैनत्पसः ।
ग्रजाराजाऽमाव्यतर्गष्वस्य मानं मतं बहु ॥६३॥
सर्व॑मासच्छुमं कन्व प्रहा दुष्टा यदाऽस्य द|
ग्रभ्रास्नाः केतवः
दुष्टस्थने रदानिश्वान्येऽमर्वस्वैः पीडितो ह्ययम् |६५]
रोगी जातो रूतध्रायो लक्ष्मीद्रव्याणि मृभ्रता।
खण्टितानि सम॒माणि पुत्राः कारणे कृताः ॥६५॥
भवनानि चाथिद्ग्धान्येव जानाति वै तदा]
व्यापाराः सव॑ एवैते नष्टपरायास्तदाऽमवन् ॥६६॥
कठ्केन यद्ोद्ानिजीताऽस्यापि प्रजास्वपि।
समन्ततो महाकष्टं समायातं भुनक्ति सः ॥६७]
अथाऽस्याऽऽसीद् गुरवो मह्षिश्वाऽमृषायनः।
योगी निकाल्दर्शौ च वेदविद् अहपूजकः ॥६८॥
नारायणस्य मक्तोऽपि ब्रतशीखोपद्योभितः |
साधुः सात्विकभावाव्यः सव्यत्रतोऽतिविद्यकः ॥६९॥
रोहांऽगारं नि्यरिष्यं भत्वा कषटप्रमग्नकम् |
द्रष्टं णहे. समायातः पया मरेरितस्तदा ॥७०॥
वीक्ष्य. शिष्यं कष्टमग्नं नष्टदरव्यं विना यदाः।
पुत्रदण्ड तथा रोगं द्यां प्रामवासवान् ॥७१॥
पाहद शोहागारकं तं ऊर शास्ति प्रहस्य वै।
यहरान्त्या ग्रहमयैः कष्टं दूरं गमिष्यति ॥७२॥
अनादिशीकङ्कष्णनासयणं श्रीपुरुषोत्तमम् |
भजाऽनन्यमनस्कष्त्वं परं सौख्यमवाप्स्यसि ॥७२।
इत्युक्तः सोऽपि सहसा भरक्तिमावसमन्वितः।
तथैवेति समश्य क्रारयामाख मण्डपम् ॥७५॥
छष्णाष्टम्यामूजमासे कुण्डे चकार शोभनम् ।
ग्रहमूर्तीः कानकीश्च मम मूर्तिं च कनकीम् |॥५७५॥
प्काराऽतिप्रसयोभनाम् ।
॥७६॥]
ततः ।
वैधतः ॥७७।।
त्वया खक्ष्या च सहितां
वस्राभूषणशृगारयमिोभितविग्रहाम्
अधिदेवान् व्रस्यधिदेवताश्च मण्डपे
आस्नेष्वावाहयामासाऽ्चंयामास
अष्टोत्रसतविप्रान् यत्ने जपार्थमेव सः।
कोटिजपाच् वेद्विद्धिः कारयामास सवथा ॥७८॥
पूजान्ते प्रददौ दानं गुसं प्श्व्याः प्रगतः |
निष्कास्य लक्षसौवर्णमद्राणां छक्यम् ।॥७९॥
अप्रकाशं यदासीत्तद् र्माणिक्यहौरकान् ।
ददौ दाने तु विप्रेभ्यो गोगज्ञाऽश्वादिकं तथा ॥८०॥
नैवेयानि यथोक्तानि ददौ पेयानि यानि च।
देवेभ्यो बच्दानानि साचिकानि ददौ तथा ॥८१॥
मोजयामास विरो साधून् साध्वीश्च योषितः।
बाछोश्च मालिकाश्चपि दीनक्ृपणदुःखिनः ॥८२॥
निराधितानच् निर्धनौश्च कंगार्छोश्च दस्िकान्।
पुण्यान् पुण्यजनश्चापि भोजयामास भावतः ॥८द॥
सर्व॑ चकार विधिना पूजनं . मम तेऽपि च।
श्रहसान्ध्या यपुण्ये्म॑म ते षवे प्रसादतः ॥८५॥
ोहांगारस्य॒देदाद्वै रोगोऽनद्यद् द्रुतं तदा ।
स्वस्थोमवत्ततो राजा - दयामगनोष्मक्च तम् ॥८५॥
समाहूय ददौ मानं पूरव॑तोऽम्यधिकं बु
महामा्यपदं तस्मै प्रायच्छद् देवलधिपः ॥८६॥
म्रजाश्वापि नमशचक्रर्मानयामाखुरादरात् ।
पुचाम् राजा स्वयं कारागारादमोचयच्दा ॥८७॥
अय चौराश्च भग्नाशाख्रस्ता राज्यमयं गताः।
प्वोरितं सर्ममेवाऽपि चिक्षिपुर्निञि चत्वरे ॥८८॥
ग्रकाश प्रजया प्रातरटं चास्मै निवेदितम् ।
प्रासं सवै धनं चापि अरहशान्या तदा रमे ॥८९
एवे सा प्राप्य सदं तत् कल्पयामास दानकम् ।
सवर्णे रतनानि माणिक्यं हीरकान् रूप्यकाणि च ॥९०॥
वैष्णवं च महायज्ञं समारेभे द्विजातिभिः।
सवं प्रत्यागतं द्रव्ये ददौ स दश्चिणाः श्चुमाः ॥९१॥
अहं प्रसन्नो ह्यभवं. तस्य॒ तस्य गुरोस्तथा ।
ददौ स्वदर्शने लक्ष्मि त्वया खाकं हयवभ्टये ॥९२॥
वराऽ्थं देरितः सोऽपि वरं क्रे हि यताम् |
मयोक्तं कुरु रम्यं मे मन्द्रं मां च मन्दिरे ॥९३॥
प्रतिष्ठाप्य सदा सेवां श्व्यतां छर सवथा।
कृत्वा तूणै स एवं वै दास्यं चक्रे कुद्म्नवान् ॥९४॥
# ह्वापरयुगसन्तानः %
३९७
आप्मनिवेदितां चक्रै भेजे मां पुरुषोत्तमम् ।
वैष्णवः परमो भूस्वा राजानं देवल्मभिधम् ।९५॥
वैष्णवं प्रचकाराष्पि प्रजाश्च वैष्णवीस्तथा।
चकार निजयोगेन मक्तिमतीः शसक्रियाः ॥९६॥
लक्षवषं कषितौ स्थित्वा स्वर्ग युक्त्वा युगाष्टकम् ।
सव्यखोकं कोटिविषं वैराजं त॒ परराधंकम् ॥९७॥
भुक्त्वा वैङरुष्ठमेवापिं यथौ मे त्वक्षरं पदम्)
पूर्वकल्पे महालक्षिमि कथेयं सम्परवर्तिता ॥९८।
अय मे वर्तेते धाम्नि पार्षदः सङुडम्बकः।
एवं ग्रहाध्वरं कृत्वा खगै मोक्चमवाप्नुयात् ॥९९॥]
हुःखनाद् खखं मोदं प्रमोदं ठभकेऽन्वहम् |
अनिष्टानां विनाक्ं च श्ेष्ठानां कमते स्थितिम् ॥१००॥
निष्यं राजन् प्रूजयेद् यस्तस्य शान्तिर्हि शाश्वती ।
ग्रहपीडा न जयेत पष्षरश्नोमवाऽपिं - म ॥१०१॥
वौरकाल्छरृता नापि नापि देवङ्ृतापि च।
ग्रहे शक्तिप्रदाताऽहं रक्षामि वैष्णवं मम ॥१०२॥
श्रवणास्ठनादस्य स्मरणाचानुमोरनात् !
्रहशान्विसमां शन्ति उमते नाऽ संशयः ।१०३॥।
इतिश्नीरक्ष्मीनारायभीयसदहितायां वरपतीये द्रापरसन्ताने
ग्रहमख खश्चनपहोपकोचि्जिपहोमादिविधिः, ोहा-
गारकवैर्यस्य खवैरनाशोत्तरं अरहान्तया युन- `
कंन्विरितयादिनिरूपणनामा चतुखिशदधिक-
राततमोऽध्यायः ॥ १३४ |
श्रीपुरुषोत्तम उवाच--
श्चणु नासयणीभि त्वं पुय दक्षेण बन्दिता।
प्राकय्यानि छ्ङ्िताया ल्श्योश्वोक्तवती स्वयम् ॥ १॥
दष्चः पप्रच्छ मातस्ते प्राकय्यान्य् भूतले.
कानि कुज च वर्तन्ते वरस्यन्ते तानि मे वद् ॥२॥
य॒सूजाबल्ताऽ्ं बिध्नान् विनये खदा ।
अहदोषान् कर्मदोषान् विनाश्य तवाऽदंणात् ॥ ३ ॥
तदा त्वं निजप्रूनायाः फलं पवोक्तवती श्चुभम् ।
रल्ताख्यमदालक््याः पूजकस्याऽ्छ्मानि वै ॥ ४॥
विनदषयन्ति न सन्देहो मम॒ पृजाप्रकारिणः।
यानि यानि स्वरूपाणि यन यत्र वन्ति च॥५॥
तानि वक्ष्यामि ते दक्षप्रजापते निरामय ।
अहं व्वक्षरधामस्था शीदेवी पुखषोत्तमी | ६॥
अनादिश्रीङ्कष्णनारायणी श्रीपरमेश्वर |
अरह्यमुक्तानिका ब्राह्मी कार्ष्णी . नारायणी सा| ७॥
वघुदेवी च वैराजी हिरण्या हरिणी ग्रभा।
महाख्श्ष्मीः कंभराश्रीरकल्ति कमला चला ॥८॥
दैश्वरी वैष्णवी चान्द्री हिरण्मयी च देवता
आर्षी सिद्धा योगिनी च साध्वी सती पतित्रता॥९॥
प्म्दी धामा जया मौमी मदेशी भूर्॑रायणी
पाशवती च माणिक्य मास्पा श्रीहरिप्रिया ॥१०॥
दुःखहा दिवराजीभ्री इष्णनारायणी सती
वरहप्रिया ब्रह्मधाम्नि महाट्श्मीश्च ` भ्रीपुरे ॥२१॥
लक्ष्मीः दुंकुमबाप्यां च महालक्षमीस्व॒॒रेवते |
व्यापरेश्वरी माहिषि च गोक्णे षेनकर्णिका ॥१२॥
सन्वुष्टा चाक्षरे क्षे्ने चमत्कार ठ माधवी
वाराणस्यां विशालाक्षी नैमिषे लिङ्गधारिणी ॥१३॥
प्रयागे खुलता चासि कामाक्षी गन्धमादने
मानसे ऊुमुदा देवी विश्वकाया चिदम्बरे १५
गोपम्ते गोमतीनम्नी मन्दराद्रौ ठ॒ कामगा ।
मदोष्क्य चैनस्थे जयन्ती वारहाहये ॥९५॥
गोरीनाश्नी कान्यङ्कन्जे रंभा व॒ मलयाचले
एकाम्रके कीर्तिमती विश्वां वविधेश्वरेऽसि च ॥१६॥
पुष्करे पुरहूताऽस्मि केदारे मामैदाऽ्स्मि च
हिमाचले च नन्दाऽस्मि निस्वके बिस्वपत्रिका ॥१७]॥
स्थानेश्वरे मवान्यस्मि श्रदैरे प्रशचिनी सदा
भद्रा मद्ेधरे चास्मि अया वाराहपर्ब॑ते ॥१८॥
कामला कमलामूमौ रौद्री च द्द्रकोटिके
कारौ कालंजरे वचाऽप्मि मकरे मङ्टेश्वर ॥१९॥
महाध्गि कपिलाऽसमि शिवलिगि जरूप्रिया
श्षाद््रमे महादेवी मायापु्यी कुमारिका ॥२०॥
सन्ताने काश्चिकापुयौ ल्ट्िता दुर्भपत्तने
उदपलक्षी सहश्वान्षे कल्माक्षे महोपटा ॥२१॥
गंगायां मंगला दुगा विमल पुरषोत्तमे।
विपाशायाममोधाक्षी परार्छा पुष्ड्वर्घने ॥२२॥
नारायणी पाश्वष्स्मि विदूटेः भद्रखन्दरी
विपु विपुलनाश्नी कस्याणी मल्याचरे ॥२३॥
कोटितीथ कोटवी च दबुगन्धा माधवे वने।
कुग्जाम्रके तिसन्ध्याऽप्मि गंगाद्वारे रतिप्रिया ॥२४])
शिवङ्कण्डे , सुनन्दाऽस्मि नन्दिनी देविकातटे |
सक्मवर्णा द्वाखस्यां राधा इृन्दावनेऽसमि च ॥२५॥
३९८
% श्रीखक््मीनारायणसंहिता
मधुरायां देवकन्या पताके परमेश्वरी ।
चि्रकूटे ठ सीवाऽस्मि विन्ध्ये विन््याचटी तथा ।1२६॥
सद्याद्राषेकवीराऽ्समि दर्मचन्द्रे तु चन्द्रिका ।
मणा रामतीयैऽ्समि यषुनायां सगावती ।॥२७॥
करवीरे महारक्ष्मीरमादेवी विनायके ।
अरोमा वैज्ननायेऽस्मि महाकालि मदैश्वरी | २८]
अभयाऽस्मि वचोष्णतीरथे अमृता विन्ध्यकन्दरे ।
माण्डव्ये माण्डवीनाग्री खाद्य माहेश्वरे पुरे ।॥२९॥
छागचेऽस्मि प्रचण्डाऽदं व्ण्डिका मकरन्दके ]
सोमेश्वरे वरारोहा प्रमापे पुष्करावती |३०॥
सरस्वत्यां देवमाता पारा पारातठेऽस्मि च।
महाख्ये महाभागा पयोष्ण्यां पिगलेश्वरी ।३१॥
्िहारण्ये सिदहिकाऽ्समि कार्तिकेये यरस्करी |
उदखलावर्तके लोढा सुभद्रा शओणसंगमे ।३२॥
माता च्ध्मीः सिद्धपुरे अङ्गना पुखहाश्रमे ।
जाछन्धरे विश्वली तारा किष्किन्धपर्वते ।३३॥
देवदाखवने पुष्टमधा काद्िरमण्डले 1
हिमाद्रौ मौमिकादेवी युष्िर्विशेश्वरेऽस्िमि च (1२४॥
कपाटमोचने शुद्धिर्माता काय वरोहणे ।
संखोद्धारे धरादेवी घृतिः
माणिक्याऽऽनर्तंके नारायणीश्रीरस्मि
कालऽस्मि चन्द्रभागायामच्छोदे
वेणायामग्रतानास्नी बदर्यारर्वसी
आओषविश्वोततरङुरौ कुशद्वीपे
मन्मथा देमकूटे ठ सुकुटे
अश्वस्य वन्दनीयास्मि निधिश्च
गायत्री ब्रह्मणा साकं पार्वती शिवसन्निधौ .।
देवढोके. तथेन्द्राणी ब्रह्यास्येऽस्मि सरस्वती ॥३९॥
सूर्थभिम्बे प्रभा धेये पाश्वत्ती ठ वैष्णवी ।
अनादिभ्रीकृष्णनारायणेऽस्मि सुखदा रमा ॥८्गा
अरुन्बती सती चास्मि तिदोत्तमाऽप्ययोगणे ।
चित्ते ब्रहकल चास्मि कान्ता कान्तेषु सवशः | ४१
भया नीलगिरावस्मि विज्याऽऽसामभूतले ।
कामरूपे च कामाक्ष्या ब्रह्मदेश दराऽसि च |४२॥
खासीनेघु ब्रह्मपुरी पतस्काये तु. पावनी]
द्यामा द्यामप्रदेशेऽस्मि प्राचीते. मेनकाथिनी ।1*३॥
उन्चीने यागरिक्षागी व्येगुरेषु ठ कारमी।
काराकारे कृष्णवर्णां एडने खनिरस्मि च ॥४४॥
नागरे ।
शिवकारिणी ।३६॥
तथा ]
ङुशोदका ।३७॥
सत्यवादिनी ]
श्रवणाख्ये [३८॥
प्रिण्डारकेऽस्मि च ।॥३५॥ `
मूकी म॑गोख्के चास्मि खिगने मञ्च्छिकाऽस्मि च|
स्तेना पास्शवी रशिपुत्री ढ राशे ॥४५।
उरला चोरखद्रौ च रक्ता चारक्तमूतके।
नारायणी स॒दानेऽस्मि चास्पा व्वास्पे च पर्वते ॥५४६॥
इङ्ितज्ञा क्ेव॒मारे परी चासि बलावते।
हारिती पिंगदेदो च खमरी रकिपुमास्के ॥४७।।
राकरी मानक्गौ च परीनारी ठ दक्षके।
संहारा ननरेषद्रौ च कामरूपा कमारणे ॥५८॥
मासाम्बा साम्बरौठेऽसि कलहारा त॒ मिन्नपे)
बरिहोे होप्रिणी चास्मि म्बे मांज्ञाम्निकास्मि च ४९]
नवदेशे मणिकान्ता उष्राव्ये महोधिका।
कर्गरटी श्वानायां चाच्शी काथपवते ।५०॥]
एवमादिस्वरूपैश्च मूते संवसाम्यहम् ।
दक्ष | स्वैव मद्पूजां कुरु सक्तिप्सक्तिदाम् ॥५६॥
दतव्याह श्रीमहाख्क्षमीस्तदा दक्षं प्रजापतिम् ।
अतस्ते ठ महालक्षम्याः पूजनं सर्वंशान्तिङ्घत् ॥५२॥
पूजायां सर्वनामानि दै दते तव यो जपेत्]
सर्वाश्च सिद्धयस्तस्योपतिषठन्व॒ यथेष्टदाः ॥(५२॥
ग्रहाणां चापि यक्षाणां रक्षसां वैरिणां तथा।
कष्टानि यान्ु नाश्यं वै तव. शान्तिमिखादिभिः ५५1]
मण्डप सर्वतोभद्र कमला कारमूत्तमम् ।
सवकं कारयित्वा यः कुण्डं कमठ्वत्तथा ॥५५॥
दातद्रयेन संस्मृत्य नाम्नां त्वां परमेश्वरीम् |
तण्डुटेषु समावाह्य पूजयेत् कम॑लादिभिः ।\६॥
तस्य पीडाः समस्ता वै नाडमेभ्यन्ति मद्रात् ।
होमान् कछृत्वाऽष्टसंस्यान् वै प्त्येकनामसंयुवान् ॥५७॥
घृतपायसमिष्टन्नैस्ततो द्यान्महाहुतिम् ।
शृतधारामिरेवाऽपि फञे्रीह्यादिभिस्तथा ॥५८॥
नारिकेलफछाचैश्च समिद्धि शकौरादिभिः।
यस्तस्य मानसेष्ठं यत् तत्सर्े वै भविष्यति }}५९।!
राज्यं स्वर्गश्च मोक्षश्च सर्वे तस्य॒ मविष्यति।
सख्रीपुत्रपतिरामादि्धंनकीतीं भविष्यतः ॥६०॥
सविधानं ` तत्र वच्मि लक्मीयक्ञे यथायथम् |
शतं च रविंद्यतिश्वापि इस्तानां परिमण्डलम् ।|६१॥
मण्डपाथ तु यहीयाद् दशसतंभमयं श्चमम् |
मण्डप रयेत . चवुद्रारेः सुशोभितम् ॥६२॥
तोरणः . घुवितानेन वर्॑ल्शिखरेण च।
सोवणंकल्यौश्वापि ध्वजेन शओभितेन च |६३॥
श्व
‰ द्वापरयुगसन्तानः ३९९
# न क 1 ~
र्तवस्नध्वजेनापि शोभितं कारयेच्छुभम् ।
परितस्तव राच्राणि तोरणेषु सिखित्तथा ॥६५।
अष्टादशा विभिन्नानि पूर्वतो दक्षिणक्रमात्
खद्धं॑ चमं करवा दण्डं पाशं पवि धनुः ॥६५॥
परं च शरं चक्रं गदां शंखं महांङरम् }
कमर मालिका शक्ति क्षेपणीं चाभयं तथा ॥६६॥
एवमेतान्यायुधानि तोरणेषु निधापयेत् ।
परतिस्तम्भं क्शोश्च ध्वजानपि विधापयेत् ॥६५॥
द्रास्वाखास्वेश्देवीः स्थापयेश्वाऽङ्गदेवताः |
पू्वंशाखाद्वये शी च माणिक्यं स्थापयेत्तथा ॥६८॥
दक्षिण च समां पाद्यवतौं संस्थापयेत्तथा |
पश्चिमे मंगखछं चैवाऽमृतां संस्थापयेत्तथा |६९॥
उत्तरे त॒ विजयां च जयां संस्थापयेत्तथा।
मध्यस्तम्मेषु॒चैशने इग सतीं च विन्यसेत् ॥७०॥
अग्निस्तम्भष्ये स्वाहां स्वधां चावासयेत्तथा |
नक्तं संहाखिीं च वहिनीं स्थापयेत्तथा |७२१॥
यायव्ये चारदां वाणीं स्याप्येच्छोभनां दमाम् ।
साविर्जीं चापि गायनी सरस्वतीं तथा यमीम् ॥७२॥
वैष्णवीं चर वराही चण्डिकामैनद्री च वास्णीम् |
सवं संश कौमुदी च नन्दां नासयणीं रमाम् ।॥७२॥
सन्वु्ं षोडश्षक्तिः स्थापयेत्तु वित्तानके ।
स्तम्मान्तस्वसस्यानेष्वतिशंगररोभिताः 1 ७४॥
द्विदस्ताः सर्बभूषाढ्याः पूजयेत्तीर्थवारिभिः।
कुकुमाऽक्षततैखचैः सुगन्धिचन्दनादिभिः ॥७५॥
कुण्डं व॒ व्ठंजे दस्तदशकं वै यथा भवेत्|
तथा प्रोडदाटख्वत् पद्मरूपे विधापयेत् (७६॥
सयोि कारयेत्तत्र मेख ल्रलनिकमित्यपि ¦
लक्चहोमान् कोटिष्ोमान् काययेदिष्टसिद्धिदान् ।\७७॥
दे शते तव रूपाणि चावाहयेद् प्रपूजयेत् 1
महाल्श्ीं तव मूर्तिं प्रोन्नतं ठ शछभाननाम् ।॥७८॥
परशपश्चारादद्ां समुकुटं ्ारराजिताम् ।
लर्णिदहासनस्थां वै कानकीं वाऽन्यधाचजाम् ।७९॥
कारयेत् तत्सीनः ठु यथायोम्यां प्रकारयेत् ।
पञ्चागतेस्तीर्थजकैः संस्नाप्य परमेश्वरीम् ॥८०॥
गन्धसुगन्धश्रेगरिर्विभूषाभिथिद्म्बैः ।
कुमा मरणेदे दावयवानां सुरोमनैः ॥८१॥
्न्दनाऽश्चततुलसी कस्तूरीगन्धसारकैः ॥
पूजयित्वा विविधानि नैवेद्यानि समर्पयेत् ॥८२॥
मिष्टान्नानि समस्तानि पायसान्नानि यानि च।
मिष्टससान् शाकमाजा नैषेचे वै समर्पयेत् ॥८३॥
जं ताम्बूल्कैे दद्यादारार्चिकं ततश्रेत्।
ग्रदक्षिणं ततः स्वा प्रार्थयेत् प्रणमेत्तथा |॥८४॥
जन्महन्वि भवेदहन्तव्रि रोगदहन्वि परेश्वरि।
वाखुदेवि कृष्णदेव महार्षि नमोऽस्त ते ॥८५॥
पात्रादि सर्वमूतहटयस्ये पराघ्परे ।
सवदेवौस्वस्पे ते रक्षयित्रि नमो मुहुः ॥८६॥
तव॒ भक्तस्य मे कष्टं देवं वा मानुषं तथा]
कर्मजं कार्जं वापि प्रारन्धजं ग्रहोसितम् ॥८७॥
स्वमावजं मानसं वा यदस्ति जायतेऽथवा।
जनिष्यते च यत्कष्टे दापाद् द्रोहात्ममादतः ।॥८८॥
अज्ञानाच्चापि वे यच्च दुष्प्रारन्धं च मे भवेत्।
अवदात्वं चाऽपुच्रव्वं निःस्रीकखं विमानता ॥८९॥
सर्धं रौगमयं चापि मम नाक्षं॒ प्रातु तत्]
सौख्यं तवैव कृपया मोदो मवु चानिखम् ॥९०॥
शाश्वतं श्रीपुरं स्वगं चामृतं प्दमस्॒ मे।
अन्तेऽक्षरं परं धाम ममाऽस्ु परमं पदम् ॥९१॥
दत्यभ्यर््यं कुसुमानामंजलि वितरेत्ततः।
सअपराघान् कन्वुमेवाऽऽराधयित्वा महासतीम् ॥९२॥
विसर्जयेत् तथा दासीग्ोपदेषीविसर्जथेत् ।
दद्याञ्च देवतां लक्ष्मी गुरवे ब्रहमूर्तये ॥९२॥
मन्दिरे स्थाप्येद्रापि महारक्ष्मीं स्थिरे बडे)
अनादिश्रीकृष्णनारायणेन सहितां च वा ॥९४॥
श्रीपद्ोषाच्क्रष्णेन महाविष्ण्वासमना युताम् ।
स्थापयेत् स्व्णरिखैरः शोभिते देवताख्ये ॥९५॥
सुवणमुद्रादानानि रूप्यकोश्चापैयेत्तथा ।
माणिक्यहीरकरतमूषावस्नाणि वापयेत् ॥९६॥
मिष्टानि दिरेश्चापि ्वार्पयेत्
रम्यश्ेगारभूषाश्ोपरकरणानि प्ाप॑येत् ॥९७॥
धनधान्यानि सर्वाणि गहदानानि कारयेत् ।
एवं कछ्ृव्वा परिहारं ततो मोजनमाचरेत् ॥९८॥
मोजयेत् साधुविग्रोश्च दीनान्धक्रप्णो्तथा |
वाखान् प्रवाछिकाश्चापि योषरितोऽनाथनिर्धनीः ॥९९॥
सतः सतीश्च साष्वीश्च भोजये्पूजयेत्तथा।
मित्य ल्कष्मीं पूजयेच्च मोजयेत् विधिना तथां ॥ १००]
एवं कर्ठनं वै इुभ्खं सन्तापो वा भवेत् क्वचित् ।
सुक्तिः सम्पन्महासुक्तिः साम्राज्यं च भवेत् सदा ॥१०१॥
नारीवस्राणि
% श्रीखक्ष्मीना रायणसंहिता
[2
©
सखण्डानन्दभोक्तुस्वं दे वीवरन्दाधिकान्तता |
भवेत् इष्णसमानध्वं श्रीपते कृपया भिवाः ॥१०२॥
इत्येवं कथितं क्षिप तवाऽदहंण प्रशान्तिदम् ।
पठनाच्छरवणाच्चास्य महासौख्यं भवेत् सदा ॥१०३॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां वतीये द्वापरसन्ताने
दक्चप्रजापतये महाटक्चयुक्तानि स्वीयानि शतद्वयनाम-
रूपाणि कक्ष्मीमखे शओन्तिपूजा मदयटक्ष्मीप्रतिमा-
तन्मण्डल्दि चेतिनिरूपणनामा पञ्चक्नि्दधिक-
शततमोऽध्यायः ॥ १३५ ॥
श्रीपुरुषोत्तम उवाच-
श्रृणु नारायणीभ्चि त्वं लक्ष्मीनाम्नां -शतदयम् |
पुरा प्त्रा समाराध्य तपः कत्वा तवोपरि ।॥ १॥
अच्छोदा . नाम पितृणां कन्यका मानसी श्चभा।
अमावस दहि वलिनं पत्ति प्राप्तवती ततः॥२॥
पितृणां घ॒ महारक्ष्या आशर्वाद्मवाप सा।
मस्स्ययोनिसमुस्पन्ना वसोः राक्ञः सुवौर्यजा ॥ ३॥
कन्यका धीवरपरोष्या सत्यवती भविष्यसि ।
पराश्चरस्य वीर्येण -पुच्मेकमवाप्स्यसि ॥ ४ ॥
द्वीपे ठ वद्रीप्राये बादरायणमच्युतम् |
विष्णोर्माता स्वयं भूत्वा ततः परं विवादिता ॥ ५॥
समुद्रारोन भूपेन खन्तनुना पुपु्िणी ।
भविष्यसि सतौ -चि््रगदविचित्रवीर्थकौ || ६॥
उत्पा च तत्तः पिद्रोकं प्रयास्यसि दतम् ।
ओषटपयष्टकारूपा पिव्रखेके भविष्यति | ७ ॥
नाम्ना सत्यवती रोके पित्रलोके तथाऽ्टका |
सआआयुरारोग्यदा नियं सर्वकामफलप्रदा | ८ ॥
भविष्यसि ततश्चापि. नदीत्वं संत्रजिष्यसि।
अच्छोदानामतश्चापि पितरुद्धारकरी सदा ॥९॥
इस्येव सा पिव्रकन्या ल्क््मीशान्तित्रतेन तै।
स्यातिमती व्यासमाता बरदानमवाप इ ॥१०॥
गीयते दे शते नाम्नां येनाऽष्म्यां च पूजने ।
गोदाने श्रद्धदाने वा बहुपुत्रो भवेद्धि सः ॥११॥
दे शते ते तथा लक्ष्मि तीर्थान्यपि भवन्ति च।
सटित्रयेऽपि तवापि स्नाता त्ह्लाऽधिगच्छति ॥१२॥
पितरस्तस्् -सन्वरप्तास्तरन्ति बह्म यान्प्यपि।
मथ चान्ये नर्दिषद; पुखस््यस्य सुता दिवि ॥१३॥
पितरः रातशः सन्ति तासां कन्था वु मानसी ।
पीवरी नामतः साध्वी चक्रे छ्क्षिमि तं तव ॥१४॥
लकष्मीशान्तिकरं कृष्वा त्तं तपश्च दारुणम् ।
त्वां छन्ध्वा गोचरं दिव्यां हरिकष्णयुतां वने ॥१५।
वरे चावाप तत्रैव त्वत्तः पतिमती मव।
पतिस्ते शक्रदेवो वै महायोगी भविष्यति \॥१६॥
व्यासयुतस्तस्य मायं भवती मानसीं सुताम् ।
कृत्वीनाम्नीं लप्स्यसे च योगिनीं दिव्ययोभनाम् ॥१७।॥
दास्यसि स्वं सुतां राज्ञे पाञ्चारेयाय वै ततः।
पुतरास्तेऽपि च चत्वारः रव्यनुजा मदेश्वराः ॥१८।
कृष्णो गौरः अरुः शंसुर्मविष्यन्ति प्र॒क्तिदाः।
परतिपुच्ादिसहिता चिरेण मोक्षमेष्यसि ॥१९॥
द्येवं पीवरी प्राप्ठा वरदानं तव॒ व्रतात् |
यथ वचाऽन्ये पितरोऽपि मरीचिगर्भनामिनः|२०॥
पए्तेषां मानसी कन्या यद्योदा नामतः शमा ।
छरुत्वा व्रतं तव॒ रुक्मि पल्ली दयं्मतोऽभवत् ॥२१॥
जनन्यपि हिखीपस्य भगीरथपितामदही ।
अजायत ततः स्वर्गं मोक्षं गताऽपि न्द्री ॥२२॥
सथाडऽव्यपानां कन्यापि नाम्ना व॒ .चिरजा पुरा ।
छष्षमीदान्तित्रितं कृत्वा नहुषस्य प्रियाऽमवत् ॥२३॥
ययाते्जननी सा च रेकाष्टकाऽमवत्ततः।
बरह्मलोकयता तत्र . मोदते शाश्वतीः समाः |॥२४॥
अथ मानसपितणां कन्या त॒ नमम॑दा सती
लक्षमीरान्तिव्तं त्वा नदीरूपा प्रमोदते !२५॥
प्रमोदते सदा स्वगे. पिव्ररोकेऽपि मोदते।
पूज्यते त्रिषु लेकेषु हरेनम॑परदा सखी ॥२६॥
सथ गौः पिवरकन्यापि सक्षमौशान्तित्रतेन वै)
शुकस्य दयिता पतली साभ्यमाता विराजते ।२७॥
एवं स्वगे तथा सव्ये भूतलेऽपि स्थे-स्थले ।
र्मीशान्तितरतेनेव मोदन्ते सम्पदर्धिभिः ॥२८॥
अथ लक्षि ्यकपुत्री नाम्ना छत्वी ठु योगिनी।
पित्रमानसकन्यायाः पौवर्याः पुचिका पुरा ॥२९॥
टक्षमीरान्तित्रतं वक्रे नारायणसमन्वितम् ।
पुत्राथ॑ तद्पतिश्वापि पञ्चालधिपति्धैपः ॥३०॥
अनघो नाम वैभ्राज हरिं नारायणं रमाम् |
लक्षपीशान्तिन्तेनैव तोषयामास वै ततः॥३१॥
लक्मीजनार्दनौ वष्टो प्राहतस्तौ वराय च।
क्त्राते तो बरं पुत्रं नारायणसमं तदा ॥३२॥
४ द्वापर्युगसन्तानः % `
४०१
च
पारगं स्व॑शाख्राणां धार्मिकं
सर्व॑भूवरुवरं ५
एवमस्त्विति चाप॑य्य
सोऽयं नारायणः
ब्रहमदप्ताभिधानो वै
तस्य
योगिनं वरम् !
महाजरूपराक्रमम् ।२३॥
वरदानं तिरोगतौ।
साक्षात्तस्य पुत्रोऽमवत्तदा ॥ ३४
दयाः सच्वक्द्वछः ।
भार्याऽभमवह्क्षमीनांश्ना सन्नतिरि्यथ ॥३५॥
विश्वक्सेनोऽमवत्तस्याः पुरोऽपि मगवान् स्वयम् ।
ष्ट्यं खणक्मीतरतपुण्यं महाफ्परं सदा ॥३६॥
अथ कर्दुमप्ली या सिनीवाली पुराऽभवत् |
क्ष्मीरान्तित्रतं कत्वा देवहूती ततोऽभवत् ॥२५७॥
कपिलं श्रीहरिं पप्र प्रासवती व्रतेन ते
ययुतिस्तप्टवा तपः कृत्वा
विभावसुं प्रतिं ठेभे
द्मीशान्तिव्रतं पुरा ॥३८॥
पवमानादिकान् शतान् ।
व॒ष्टिस्तेपे तपश्वापि रणक्ष्मीश्ान्तित्रतं व्यधात् ।६९॥
पतिं प्राप हि धातारं सर्वलोकनमस्कृतम् ¦
प्रभा कत्वा व्रतं सेमे पतिं प्रमाकरं हरिम् ॥४५०॥
कृद्रः कत्वा व्रतं ठेमे हविष्यन्तं पतिं श्भम् |
कीर्दिजयन्तं भतरं वसुर्मारीचकस्यपम् ॥४९॥
धृतिः प्राप्ता परति नन्दि पुरूरवरुश्ुक॑शी।
उव॑शौ सेकदा ल्श्षमीस्वयंवरे ननर्त ह ॥४२॥
छक्ष्मीशान्तित्रतं प्के सुतानष्टावजीजनत् ।
आयुं द्टाथुमश्वायुं धनाय सथृति पसुम् ।|४द३॥
शुचिवियं उतायं च ततो द्वि ययौ रहि सा
अथ ल्द्ि दृषप्वुता सशर्मिष्ठिका शभा ॥४४॥
क्ष्मीसान्ति्रतं कृत्वा यथाति प्राप सत्पतिम् |
शक्रपुरी देवयानी चक्रे लक्ष्मीरतं ततः ॥*५॥
युपर कचं द्वदकैर्तपजीवयत् ।
पुनैलमैदिरायां वचू्ितं पाथितं कचम् ।४६॥
शक्राय स ष दयक्रोऽपि सज्ञीवनीं कवचाय वै
ददाुद्रस्थायाऽपि देवयान्याः श्ुमाधहत् ।॥४७॥
ठक्ष्मीशान्तित्रतं कृत्वा कवः पित्र ययौ ।
सञ्जीवर्नीं सवशिष्येभ्योऽध्याप्यामास तद्रसत् ।५८॥
मथ वै व्यामधभार्यां चैवा लश्पीवतेन वै।
पुं विदर्मसंक्षे वचाऽवाप सदरुणशाछिनम् ।|४९॥
स्नुषा पतिं ह्यवापाऽय लक्ष्मीव्रतेन तं तथा।
या जितां रणसंग्रामे च्यामघेन स्नुषा कृता ॥५०॥
लष्ष्मीदान्तित्रतं च्रे दराद्रती ह्यसीनरात्
शिबिमौरीनरं पुरं सेमे वै चक्रवर्तिनम् ॥५९१॥
५५१
वलेः पल्ली खदेष्णा च क्त्वा र्ष्मी्रतं पुरा ।
अगं वंगं कचलिगं त्र पुण्ड पहं सुतान् श्चमान् ॥९२॥
दीर्घतमः सुख्ेमे द्राक्षणान् राञ्यभोमिनः!
दाकुन्तला प्रतं कत्वा सेमे ठ मरतं सुतम् ।३॥
ममता तु व्रतं कृता भरद्रालं सुतं श्भम् `
अवाप त॒ बृहस्पतेर्भरताय ददौ ख तम् [पला
दिरण्यनामिनः दिष्यः कौराल्वस्य महास्मनः।
तानो व्रतं त्वा र्मीप्रसादत्स्ततः }५५॥
नचर्विरातिधाश्चकरे दिव्या वै सामसंहिताः।
अहस्या व॒ दिबोदासमगिनी वै शरद्तात् ॥५६॥
सतानन्दग्रषि पुत्रं टेभे लक्षमी्रतात् किल ।
कावेरी कृष्णवेणी घ नमंदा यमुना तथा ॥५७॥
गोदावरी वितस्ता च चन्द्रभागा शरावती]
विपाशा कौशिकी चापि रातद्रुः सरयूस्तथा ॥५८॥
सीता मनस्विनि चापि हृदिनी पावना नदी।
ल्ष्मीरान्तित्रतं कत्वा धिष्ण्यान्. पुत्रान् दि ठेमिरे ॥५९॥
एवमन्या योषिंतोऽपिं क्त्वा ल्ष्मीत्रतं लिदम् ।
ऊेभिरे सम्पदः पुध्ीपुत्रान् स्वर्गं च मोक्षणम् |६०॥
शयूणु लक्षि ततं श्रेष्ठं सौमाग्यदायनं स्वपि।
पुरा इतं त्वया स्वेतत् सवकामफल्प्रदम् ॥६१॥
पुरा दग्धेषु रोके मूर्यवःसवर्महःु ष्व ।
सौमाग्यं सर्वभूतानां पिण्डीभूतं तदाऽमवत् ॥६२॥
वैकुण्टं तत् समासाद्य विष्णोर्वक्षःस्थले स्थितम् ।
पुनः खष्टौ प्रजायां तत् सौमास्यं ` गन्ठुमिच्छुकम् ॥६३॥
दरेर्वश्चःस्थलद्छक्ष्मीरूपं प्रादुरजयत ।
सर्वसौख्यप्रदं तव्वाऽमवद्धरेरनुश्चया ॥६४॥
लक्षमीरुप विहयिव स्वरूपं युधात्मकम् |
ब्रह्मा विष्णुश्च स्द्रश ये सुव इुरन्धराः ॥६५॥
ते सौभाग्यं पयुस्तत्र रसं देवीसमन्विताः ।
रूपटावण्यसौभाम्यतेजोबलादिवधनम् ॥६६॥
शेषं सर्वप्रभूताथमष्टधा समनायत ।
रसात् ससाऽमवन् मोदाः सप्त सौभाग्यदाविनः ॥६७॥
इक्षवो शुडपिण्डावा ` निष्पावा जीरकानि च ।
गोक्षीरादि कुसुम्भं म्व सिन्दूरं कुंकुमं तथा ॥६८॥
ख्वणं चेति सौभाग्यं वधघ॑न्ते तानि तद्भतात् ।
नारायणेन सौभाग्वातमकं स्वेनापि रक्षितम् ॥६९॥
खाख्नात् सखाऽमवतच्तस्य रुढिता नाम॒ सुन्दरी ।
लोकान् सौभाग्यरूपान् खा लाख्य्येव॒ सव॑दा ॥७०॥
४०२ रैः श्रीठक्ष्मीनारायणसंहिता
। च
रोकानवाप्य लाङिध्याह्छछिताशीस्तद््यते । क्ीरोद्धवानि स्वणि चेक्षुभवानि यानि च|
त्रैखोक्यस॒न्दरीमेनासुपयेमे सहाप्रञ्ः ॥७१॥ वेशवारा्दिकं चापि गुखवासादिकानि च ।९०॥
या खोक सौमाग्यमयी सक्तिरक्तिफल्प्रदा । शस्यास्तरणयानानि वेषशंगारकाणि ष्च ।
व्वमेव रुषि सञ्चाता महार्ष्मीः सुमाग्यदा ॥७२्]] मूषाम्बराणि सर्वाणि विविधामूप्रणानि च ॥९१॥
व्वामाराघ्य नसो नारी मक्त्याकिं किन विन्दति । यानवाहनस्थका मोवाजिगजसद्रुषाः
आराधनं व्रतं ते तद् वद्षयाम्यत्र हितावहम् ॥७३॥ दासदासीभव्यसखीवर्गाः स्वर्णाख्यास्तथा ॥९२॥
वसन्तमासमसायय व्रतीयायां त॒ श्क्ल्के। भवनानि विचिव्राणि क्षेचाणि वायिकास्तथा |
पूवे यजमानस्व॒ तिदिः स्नानं समाचरेत् ७५ महोद्यानानि सर्वाणि वंशाः पुत्राः सुतास्तथा ॥९३॥
सौभाग्या छटिति
देवी क्रे नारायणं तदा|
तया सदैव मां नारायणं सम्पूजयेत् प्रगे ॥५५॥
ठृतीया्यां फः य्य पेदीपैर्निवेदनैः।
पञ्गव्येन घ तीर्थतोयैः संस्नापयेच्छयम् ७६]
नमो स्क्षम्वे मदारक्ष्यै कलित तु मघ्तके।
नमो
नमो
नमो
नमः
दे्ये महादेव्यै ठ्क्तायै सुखे नमः |)७७]
बराद्ययै मदाद्राह्ययै वैष्णव्यै हदये नमः।
मातरे महामात्रे नारायण्यै तथोदरे ॥७८॥
श्रियै महाश्रियै वासुदेव्यै कटिस्थले
ममो मगधि महाभाग्ये सौमाग्ययि उरौ नमः॥७९॥
नमो मूप्न्यै महाभूप्न्यै व्यापकाये च पादयोः
नमोऽनादिङ्ृष्णनारायणपःन्यै समन्ततः ॥८०।
सौभाग्वमवनायि ते कान्ताविभूतये
नमो युगखरूपयि नमो नमः॥८१॥
सर्व॑सौभाग्ययुक्तये रल्ितयि नमोनमः
एवं संस्नाप्य विधिना पल्राटंकारमर्पयेत् ॥८२॥
भूषणानि समस्तानि श्ंगाराणि समप॑ेत् 1
घतं सिन्दूरकं क्षीरं कुंकुमं लवणं तथा ]८३॥
जीरकं कञ्जटं चापि चन्दनं स्क्तवन्दनम् ।
इषं कपूर्कं स्व॒ कस्तूरी कंक्णानि च ॥८४॥
श्ुखखं नत्थिकां तन्तं नूपुरोर्भिकरसंयुताम् |
निष्पावान् पत्रिकां पूगीफलं ताम्बूलकं तथा ॥८५॥
शकरा ष्व ल्वेगे च एलं संस्थापयेत् पुरः।
धूपे दीपं चे नैवेयं दचाजटं सुगन्धि च ॥८६॥
आरार्रिकं ग्र्या लठठितायाः प्रदक्षिणम् |
नमस्कारं पुनः ऊर्यात् पुष्पाज्ञछि सम्पत् ॥८५७॥
नमः
दम्पयये ते
प्ार्थयेस्ल्ल्तां कृष्णं दीयेवां माग्यसुत्तमम् ।
दम्पतीरूपमेवापि हखण्डितसुखावहम् ॥८८॥
रसधाम्यादिभोव्यानि मिष्टान्नानि स्प्रा ग्े।
सुपरोदनानि. शाकानि दध्योदनानि. यानि च ॥८९॥
स्नुषाश्च वान्ववाश्चापि यथो कीर्तिश्च सम्पदः ।
करद्धिः शान्तिः रत्नगजा आरोग्यं घमं उत्तमः ॥९४॥
म्तिर्लानं च दीयन्तां कृष्णौ धामाक्षरं ततः
एवमस्यव्य॑तौ तच स्थापयेन्मण्डपे स्वथ ॥९५॥|
हवनं वतु प्रकु चाष्टोत्तरतासकम्
दक्षिणां च ततो दद्याद् भोजयेदधिपरसजनान् ]\९६])
दीनाऽनाथान् भोनयेच दद्यादानानि वै ततः।
परिहारं प्रङ्ुर्वीत मध्याहे पुनरेव च ॥९५॥
भोजयेद् विविधं भोभ्यं जरं ताप्बूलकं दिशेत् ।
स्वापयेद्धटिकाुस्थापयेत् कृष्णां नरायणम् ॥१८॥।
जलं फलं प्रदद्याच्च सायं रात्रौ प्रपूजयेत्)
मारार््िकं सोत्सवं प्र॒ कारयेद् मोजयेत्ततः ।५९॥
स्वाप्येद् भगवन्तौ तौ शयने गदु श्यमे ।
सहैव शयनं चैतत् सौमाग्यशयने व्रतम् ॥१००॥
प्रातर्त्थापयेद् देवौ पूजयेद् विधिना ततः।
तथा ष्व द्विजदाम्प्यं पूजयेद् यखरमूषणैः ॥१०६॥
सौमाग्याऽष्टकसंयुक्तं सुवणचरणद्रयम् ।
दवयोश्वत्टयं दद्याद् विप्राय साधवे तदा |॥६०२।॥
ठच्तिां गुरवे दद्यात् छ्ृष्णं दवान साधवे |
युगटं साधवे द्वयात् सौभाग्यच्िरतास्वे ॥१०३२॥
एवं सम्बस्सरं यावत् वृतीयायां समाचरेत् ।
वत्सरान्ते. ग्र्या सुद्यापनं महत्तमम् ॥५०५
चैत्रे श्रृगायफे दाद् वैगासे प्रतपायसम् ।
वयषटे मन्दारकुसुमं दृन्दापत्रं छौ तथा ॥१०५॥
धावणे दधि दुदाव नभस्ये तु छुदोदकम् ।
क्षीरमाश्वयुजे मासि कार्तिके नवनीतकम् ॥१०६
पाग मासे द्विदलं च पौरे बतं सशक॑रम् ।
मावे कृष्णातिल्न् दव्यात् पञ्चगन्यं त फागुन ॥१०७।।
वख्सीकमलादीनि सर्वमासे मतानि वै]
प्रवं इत्वा वतं नारी कुमारी विधवाऽपि वा ॥१०८॥
8 द्वापरयुगसन्तानः 8
%०द
प्य प सप्पा प्ट
नतान्ते शयनं दद्यात् स्वौपस्करसंय॒तम्
लक्ष्मीनारायणो रहैमौ शयने स्थापयेत्ततः ॥१०९॥
दानं दच्याद् ब्राह्मणाय साधवे वा सुपूजिने।
धान्याटंकारगोदानं धनं दद्याद् द्विजातये ॥११०॥
एवं करोति यः सम्यक् सौमाग्वशयनन्रतम् ।
सर्वान् .कामानवाप्नोतति पदं चानन्तमदनुते ॥११६॥
यस्तु द्वादशवर्षाणि सौभाग्यशयनततम् ।
करोति स्री नरो वापि देव्यनुग्रहल्मल्ितौ ।॥११२॥
पूञ्यमानौ वसेतां सखः यावत्कस्पाऽदुत्नयम् ।
शृणुयाद्वा पठेद्वापि प्रदद्याद्थ वा मतिम् ॥११३॥
सोऽपि देवेश्वरो भूत्वा स्वभे वसेन्न रंशयः।
भक्तिं उक्तिमवाप्नोति शाश्वतानन्दसम्पद्ः | ११४॥]
इतिश्रीखक्मीनारायणीयसंदहितायां तृतीये द्वापरसन्ताने
ल्क्ष्मीरतद्वयनामजपेन पिचकन्यकादीनां स्वेष-
फलवापिः, लश्मीसौ माग्यद्चयनद्रतविधि-
शरेतिनिरूपणनामा षटत्रंशद्धिक-
इाततमोऽ्व्यायः ॥ १३६ ॥
श्रीपुरुषोन्तम उवाच--
श्रृणु नारायणीभ्चि सखे षटल्श्पपमीव्रतं तव)
घट्छ्षमीव्रतिनस्छठु क्रमात् ससदिवं मवेत् ॥१॥
भूटोकोऽयं दिवं प्रोक्तः सम्पर्ुखधमोदनैः
भुवर्खोकोऽपि च दिवं सिद्धिमतां हि योगिनाम् ॥२॥
स्वर्गादयो दिवे सन्ति सस्यान्ताः सवं एवं तें।
देवरोका हि पपतैते यतो दिव्यगतिग्रदाः॥३॥
पययिण व॒ स््वषामाभिप्यं तव॒ बतात्
घटक्ष्मीत्रतादेव जायते नाच संश्यः।॥४॥
इह ल्येके श्चमं रूपमायुः सौभाग्ययरत्तमम्
ल्ध्मीश्च विपा सम्पजायते ते त्रतादिह ॥५॥
श्रणु चात्र कथां दिव्यामगस्त्यस्य महातसमनः।
पुरा वहिः समार््तो मदेष््रेण सुरद्विषाम् ॥६)॥)
विनाश्र्थं ततो वहधि॑दाह कोटिदानवान् ।
निर्दग्वेभ्योऽविष्टा ये दानवास्तु सखः ॥ ७ ॥
पलायमानाश्नस्ताश्च सथर विविश्चः खेखाः।
तारकः कमलष्ष्थ काल्दष्रूः परावसुः ॥८॥
विरोचनश्च ते चाऽन्धौ सन्निवेदामुव॑त ।
अाक्तास्ते चेति मघ्वा वहिना समुपेक्षितः | ९॥
अथ काछन्तरे दैत्या बवल्मवाप्य वै पुनः।
सम्पीडयन्ति ते देवान् मनुष्यान् खद लंगमान्. ॥ १०
विप्रान् साधून् प्रसम्पीञ्य प्रविशन्ति पुनजंखम् ।
एवं वर्ष॑सहखानि वीयः पच च सस च॥११॥
जल्दुर्गबराछ्छक्षिम पीडयन्ति जगत्रयम् ।
ततः पुनर्म॑हेन्द्रोऽपि हये समपादिशत् ॥६२॥
अचिराद् दै्यनायार्थमन्धिरेष विद्यष्यतु ।
यस्मादस्मदृद्धिषामेषः रणं वर्णाख्यः ॥१३॥
तस्माद् मवान् द्ुतमस्य क्षयं विक्ाठु शोषणात् |
अथिः प्राह ततः क्रं समुद्रशोषणे ग्रति ॥ १५
९ न.
अधम एव देवेन्द्र सागरस्य प्रश्ोषणम्
अस्य योजनमाचरेऽपि जीवकोटिदातानि वै ॥१५॥
निवसन्ति हि जीवानां महान् प्रसंक्षयो भवेत्)
पापं चाञसीमकं स्यान्मे तत्कथं प्रकरोम्यहम् । २६]
प्वे श्रूत्वा मदेन्रस्ठ॒ प्राह रोषाद् वचस्तदा ।
न॒ ध्माऽधम॑संदेषं प्राप्नुवन्त्यमरा दिवि ॥१७]]
भवान् दाहकरो देवः पापङेपविवर्जितः।
तथापि नाऽऽज्ञां वहसे दपामि मानुषो मव ॥१८॥
अथाह पवनं चेन्दरस्स्वं प्र्योषय सागरम् |
पवनोऽपि तथा प्राह पपृक्ृव्यं करोमि न॥१९॥
तदेन्द्रस्तं शशापापि मव त्वं मानुषोऽनिर।
एवं चापं गतौ तौ च वरिष्ठाऽगस्यनामकौ ॥२०॥
वह्धि्ातोऽगस्स्यमुनि वयु्व॑सिषठ एव च |
कुंमाद् द्वौ सहजातौ वै मित्रावरुणवीर्थतः ॥२१॥
उर्वी श्रीनरनारायणपुत्यम्सयोवरा ।
मित्रेणाऽऽमन्विता कामाद् गच्छन्ती चाम्बरे युदा ॥२२॥
पश्चाद् दृशा वच्णेन धृता कामार्थमित्यपि।
चन्त सा सत्यमार्मस्था वरणं नाभ्यनन्दत ॥२३॥
मित्रणाड्दं ता पूर्वं तस्य॒ मायां मवामिह।
ते भाया धर्मतो नाकि ह्यधुना वर्ण ग्रमो ॥२५]]
आह तां वरुणध्चि्तं मयि न्यस्य प्रगम्यताम् |
सापि पित्रे गता मित्रः द्यश्राव ष्च तथोदितम् |२५॥
चिततन्यासं समाकष्यं॑क्रुदत्तत्याज्न तां तदा ।
वेश्याधर्म॑भितवत्ती द्वभ्यां ्यक्ता हि सा ययौ ॥२६॥
संकल्पजं घावुमूप्रं मिच्च वरणोऽपि च।
उव॑शीदुर्शनोस्थं वै धटमध्ये ससर्जुः ॥२७॥
एतस्मिन्नेव काले तु निमिना श्रीवचिष्ठकः।
शप्तो विदेहमावत्वे विदेहः सन् धटे स्थितः ॥२८॥
|
४०४
र श्रीरक्ष्मीनारायणसंहिता क
[~ [~~
अगस्योऽरपान्द्रसापेन धटे तत्न स्थितोऽभवत् ।
अभ्निरगस्स्यो घटत उत्प्नस्त्च बाख्कः ॥२९॥
वायुवरिष्ठो धवत उत्पन्नस्तत्र वाटकः]
वर्णांऽखोऽगस्त्यक्शच पितांरस्ठ॒ वसिष्ठकः |२०॥
उयन्नौ जातमान्रौ तौ चातिष्मगौ प्रवेदिनो।
वक्रतुः शापरुक्तव्थं पटरक्मीवतं ह्यभौ ॥३१॥
मण्डपं कदलीस्तंभेः कारथामासवुश्च तौ)
, हारतोरणमालममिवल्रयुष्पफलादिभिः ॥२२॥
मृत्तिकाकसख्लाचेथ करुण्डवेदीमिरन्वितम् ।
होमलामग्िकायुकतं काष्टसनादिराजितम् ॥२३॥
पूजोपहारयुततं प्च स्वणंकट्शराजितम् ।
मृत्तिकाया धरं वारियुतं स्वथोनिसत्तमम् ॥३४॥
मण्डपे चानयामास्ठश्च दौ तौ पुपरूनठः।
मातरं शभ्रीमहाटक्मीमाहयामासदुश्च तौ ॥३५॥
स्थापयामासव॒स्तप्र घटे सौवणैकारिताम् ।
पञ्चामरतैजडेश्चापि स्नापयामाषतुस्ततः ॥२६॥
भूषयाम।सठुः श्युगास्यामासतुरीश्वरीम् ।
वेषयामासत् रक्ताम्बरचैर्मातरं दि ताम् ॥२३७॥
पूजयामासतुः पुष्पाक्षतकुक्कुमकञङैः ।
सर्ववस्प॒भिरम्यर्व्याऽऽरार्थिकं प्वक्रतस्तथा ॥२३८॥
मिष्टान्नं पायसान्नं च भोजयामासतुर्खदा ।
जलं ताम्बूढकं चाप्यप॑यामासतुरादरात् ॥३९॥
युवणंकल्दं पाश्च मास्यवल्रविभूषितम् ।
पञ्चर्नसमायुक्तं श्रत पात्रसमन्वितम् ॥५०॥
तिल्पत्रफल्युक्तं स्थापयामासतुश्च तौ।
अह्ृष्ठमात्रे पुरुषं परमं ब्रह्य राश्वतम् ॥४१॥
अनादिभीहरिं मां स्थापयामासवुख्र च|
धान्यानि वहभूषाश्च पानरसनानि सर्वथा ॥५२])
विन्यस्य पूजयामासतुध गां वत्सिकायुताम् |
सर्वाभरणमूषाल्वां श्रंगखुरः सुवणंजाम् ॥४३॥
सकस्यदोहपात्राब्यां परष्टाऽऽभरणमूषिताम् ।
पूजयामासदुश्यापि पुष्पाञ्जलि न्यवापतुः ॥४५॥
ततः प्रसन्ना माता . श्रीषट्लक्षमी्महासती |
प्रल्क्षाऽभूत्तयोरे वरार्थं तौ न्ययोजयत् |५५॥
वव्राते तौ वरं श्रेष्ठ मातस्तव प्रसादतः]
्मनोऽस्माद् भवेन्छुक्तिमान॒षात्तत् तथा ऊर ॥४६॥
रुक्ष्मीः प्राह तदागसयं देष्या वसन्ति वारिधौ ।
अन्धिपानोत्तरं ` मुक्ति्मानुषात्ते भविष्यति ।४७॥
वसिष्ठोऽयं दिव्यदेहरत्वया साकं मविष्यति ।
लक्ष्मीः प्राह पुनश्चापि वर्थ च तदा सुनिः ॥४८॥
वसिष्ठः सम्प्रययाचे घटखक्षमीव्रतं शमम् ।
अगस््योदयदिव्से प्रातः शछ्क्टतिखादिमिः।४९॥
तीर्थज्छैः स्नानमासः शुक्छाम्बरधरो श्दी।
मृद्टे वा स्वर्णे ल्क्मीं त्वां पूजयेत्त॒ यः ।॥५०॥
श्रीहरिं च वसिष्ठं चाऽगरस्ति च पूजयेत्त यः
आस्तरा्ं वापि च ससदश्समाश्च वा ॥५९॥
पूजयेदधेमप्यत्र दव्यात्तस्य क्रमात् खलु ।
मूर्छ च शुवर्लोके स्वै महरि वै जने ॥५२॥
तपोटोके सस्यछोके वासो भवेचिरं खख]
कत्पं कल्पं प्रञुक्त्वा स. मोगान् यायात्ततोऽक्षरम् ।(५२॥
सताऽर््यकर्तां प्राप्नुयात् सप्तटोकान् समृद्धिकान् 1
नमो ल््म्थे महाख्््ये विष्णुपत्न्यै नमो नमः ॥॥५४॥
अर्व्यं गृहाण सवशि देहि सौख्यानि सवशः" ।
नमो नारायणाय शओीपतये हरये नमः }1५|
अर्य गहाण भगवन् देहि सौख्यानि सर्वशः ]
ष्काश्षपुष्पग्रतीकासावभिमादतसंभवो ।५६॥
मित्रावरुणयोः; पुत्रौ कुंमयोनी नमोऽखव॒ वाम्”
एवमयं च पूजां च पुष्पाञ्जलि समपयत् [५५७
तस्य॒ लोकाः शाश्वतास्ते रुधि मबन्छ॒ सव॑दा ।
यावदायुश्च यः कुर्यात्तस्य वासोऽक्षरे मवेत् ॥५८॥
इव्यथिता वरिष ऊुभण्श्मीः प्रसस्तदा ।
तथास्तिति ग्राह ताभ्यां दीघं खीनाऽमवत् ग्रसः ॥५९॥
सुनी क्रत्वा परिहारं तेपठदु्रं तपः
ततः कारेन दैत्यानां वीक्षयोपद्रवमुस्वणम् |६०॥
अगस्यः पीतवानर्िवि दैव्या नां ययुस्तदा ।
इन्द्रादिदेवहन्देन इत्या नष्टाः सुरद्विषः ॥६२१॥
ततो देवाः प्रसन्ना वै ब्रहयाचाश्नाययुर्ुनी।
यत्र॒ तपस्तेपाते तौ वरार्थं प्रेरितो च तैः ।६२॥
अगस्त्य वरं वत्रे यदभीष्टं तदाऽभयत् 1
यावद् ब्रहमसहखाणां पञ्चविंडातिकोटयः ॥६३॥
वैमानिकौ भविष्यावो द्वावावां स्वर्मगामिनौ |
वसिष्ठः सष्ठमध्ये स्थादगस्त्यो दक्षिणापये ||६४५॥
अस्मत्तारोदये कुर्याद् यः कथित् पूजनं व॒ नौ।
स॒ सततरोकसम्राद् वै प्थयेण मवेदिति ॥६५॥
देवाः प्राहुस्तथाऽस्तवेवं ययुस्ते च यथागतम् ।
वसिष्ठागस्त्यकौ चापि मल्यद्रौ गतौ वदा |॥६६॥
४ द्रापरयुगसन्तानः ४
५५
प्न थ ष स न न द य त यक द य द
ततः कालन्तरेऽगसत्यं पश्चैरामः
समुद्रस्य प्रपानार्थ
ग्रतापवान् ]
सर्षिगणो न्यवेदयत् ॥६५७॥
मोकर्णतीथैमूम्यथे तदाऽगस्त्यः पुनः पपौ।
एवं कृत्वा महत्कायथं स्वर्ग ययतुस्तौ मुनी ॥६८॥
इत्येतत् कथितं लक्षि धट्टक्ष्मीव्रतं तव)
ससदिनं फखाहाराप्मकं पूजास्मकं तव ६९)
यगस््यस्योदये कार्यं यु्तिम॒क्तिफय्प्रदम् ।
एवं लक्ष्मि तव॒ पूजां माद्रपदेऽष्टमीदिने ॥७०॥
मगरी च वैशाखे ऊज वा॒श्द्कपक्षके।
मण्डपोद्यानसंयुक्तामुद्यापनसमन्विताम् ॥७१॥
करिष्यन्ति नरा नार्थो यास्यन्ति ते परां गतिम् ।
पञ्चगव्येन क्षीरेण पुष्पगन्धोदकेन च ॥७२॥
मधुना स्नापयेच्वां सम्पूजयेत् फख्पुष्पकैः
शगासयेद् वेषयेच विभूषयेन्नीराजयेत् ॥७३॥
मोजयेच ततः पुष्पाञ्जलिं दात् सुभूतये ।
क्षमां याचेत च नमेत् प्रार्थयेद् शगुरवेऽपंयेत् ॥७४॥
हाठक्ष्यै नमः परादौ तव रु्फौ नमः भ्यि।
शोकदन्न्यै नमो ज्व रमायै जाननी नमः ॥५५॥
ऊरू मगल्कारिण्यै वक्षःस्थस्यै नमः कटिम् |
पद्मे नम उद्रमुरः कामभियै नमः ॥७६॥
करौ सौमाम्बल्क्ष्थे ते बाहूदस्यखं श्रिये ।
कमलायै नमो नासां पद्ित्यै रोचने नमः॥७५।
पुष्घ्यै सलटमलख्कान् हिरण्यायै रिरे नमः
हर्प्यि खुखदाल्क्ष्ये छल्ितियि नमो नमः ॥७८॥
नारायण्यै बाघुदेष्ये सम्पदायै नमोऽसते
सव॑मंगल्माग्यं देहि मे मातरीश्वरि ॥७९॥
सर्व॑मंगल्मांगस्यत्रतेन तव पद्मे
ममे सवमेवाऽ्स्वु कृपया तव॒ चाग्नेः |८०।
गीतमंगलनिर्घौषान् कारयेद् यजमानकः |
सुवासिन्यः कन्यकाश्च कुयुर्गीतानि तत्र च ॥८१॥
पूजयेयू रक्तवसने रक्तमास्यायुङेपनेः ।
ऊुखुमेरश्चतैवां भिनमस्कररि ` प्रभोजनैः ॥८२॥
सिम्दूरकुडमतैरसारकस्तू्रिकाऽद्गनैः ।
एवं सम्पूज्य तां मूर्ति दद्यच्छरीगुरवे श्चमाम् ॥८३॥
गुरं सम्पूजयेश्चापि कमलेश्वन्दनादिमिः ।
परिहारं ततः कुर्याद् भोजयेद् बाल्नालिकाः ॥८४॥
सवमंगल्मांगस्यलक्षमीवरतमिःदं परम् ।
यः कुर्यात्तस्य मांगल्ये बहुधा वै वसेद् गदे ॥८५॥
सर्व॑पापविनादश्च सौभाग्यारेग्यवर्धनम्
सर्वामोदप्रमोदेष्टानन्दसौ.ख्यप्रदं व्रतम् ।(\८६॥
अथाऽप्यन्यद् व्रतं किमि वदामि सांस्ययौगिकम् ।
सांख्यथोगङ्ृतदीश्चायुतां लां तत्र॒ पूजयेत् ॥८७॥
पूर्णिमायां तथा चैकादच्यं शके ठ॒ पक्षे
सर्वमासेषु सौवर्णी कता ल्क््मीं शछभाननाम् ॥८८॥
रक्ताम्बरं रक्तलेणां र्तचन्दन्चिताम् ।
पाय्यं लां र््तवर्णासने सभ्यक् प्रपूजयेत् ।८९॥
रक्कुंकृमसव्ठिः ललाप्येत् त्वं विभूषयेत्
रक्तपुष्पाम्बैे रद्र रक्तफलदिभिः ॥९०॥
रक्तपुष्पैः पूज्ये स्तां नारायणे मवि
भोजयेदपूजये्चापि नीराजयेन्नमेत्तथा ॥९१॥
प्रार्थयेद् पूनिका त्वां च सांख्ययोगत्रतर्थिता ।
र्तवल्ने महाखक्षिमि रक्ते नारायणे स्थिते ॥९२्॥
स्वाक्थ्ये त्यागं महाशान्ति हरेथोगं प्रदेहि मे
अन्येभ्यश्च विरक्ताऽहं रक्ताऽ्दं श्रीपतौ प्रमो ॥९२॥
सांख्ययोगमहाख्ष्मीत्रतं तेऽ करोम्यहम् ,
अनेन मम सौभाग्यं तथेव मवताद्धरै ॥९४॥
सर्व॑विध्विनारेऽ्स्ठ सर्वानन्द मवन्वु॒ मे।
सवै रसाः स्श्रेयःकस्याणानि भवन्ु मे ॥९५॥
रुरवे कानकीं तथा)
समप॑येत् ॥९६॥
प्रप्ते 1
इसम्यथ्यं दिदेष््ष्मी
रलमूषाम्नरधान्यपाचादौनि
प्रवं व्रतं प्रकरन्यास्वु दरेदीस्यं
क्ति क्ति्विद्धस्तगता नारायणाश्रयात् ॥|९७॥
सोपवासं प्रकर्तव्यं सांख्ययोगव्रतं विदम् |
सर्वपापहरं दिव्यदेहप्रदं हरिप्रियम् ॥९८॥
हरिप्रिया भवेत् साध्वी त्रतकवीं विदेहिनी।
प्बमत्कारमयी दिव्याऽक्षरघामगता मवेत् ॥९९॥
इतिश्रीरक्ष्मीनारायणीयसंहितायां वरदीये दवापरसन्ताने
घटटक्षमीवतस्याऽगस्त्यक्तस्य सव॑मगल्मां गस्यट्षमीत्रतस्य,
सांख्ययोगलक्षमीन्तस्य च निसूपणनामा समत्रिशदधिक-
शततमोऽध्यायः ॥ १३५ ॥
श्रीपुर्षोन्तम उवाच--
रसकस्याणल्ल्तिावरतं लक्षि च ते श्रणु।
द्वादश्यां मण्डपं कुर्यात् स्व॑तोभद्रमण्डलम् ॥ १॥
पूरयेद् बहुधान्यश्च कलसान् स्थापयेच्छुमान् । ,
मध्यमे क्रो स्थाप्या सौवर्णी भूषणान्विता | २ ॥
श्रीठक््मीनारायणसंहिता
प्ल द प्य प्य न्नः [~ र
४८8
रसकस्याणर्लिताल्ध्मीः रसप्रदायिनी ।
माघमासे श्क्ल्पक्षे द्वादद्थां ख्लितां भियम् ॥ ३॥
स्नापयेन्मधुना चेक्षुरसेन ष तेन च:
दध्ना दुग्वेन च तीर्थैः संस्नाप्येत्ततः॥४॥
भूषाम्बराणि द्या वन्द्नाक्षतकुकुमम् ।,
शुगारद्व्यमेवापि दिशेत् पुष्पादिकानि च॥५॥
धूपदीपं च नैवेद्य नीराजनं तथाऽपंयत् ।
प्रार्थयेद् दक्षिणां दात् पुष्पांजलिं समपयेत् ॥ ६॥
एवं सम्पूज्य विधिवत् साधून् विप्रान् प्रपूजयेत् ।
पूजयेद् द्विजदाम्पत्वं दयाद् दानं धनादिकम् ॥ ७ ॥
मोजयेदन्नपानायेमुरेण रसेन च|
सुवर्णकमलं व्छ्युग्ट क्वं दिदोत् ॥८॥
कट्टा यर्करापू्णै रसपूर्णं दिदेचच वा।
रसं बिचाद् तं क्षीरं दधि मध्व च शकैराम् ॥९॥
डडकान् मोच्येच्चापरे संयावमथ पूरिकाः ।
पारिकामप्पूपौश्च पिष्टापू्पोश्च मण्डकान् ।॥१०॥
क्षीरं शाकं पायसान्नं दध्यन्नं भोजयेत्तथा ।
कमले माधवि व्क मातः रमे समुद्रे ॥११॥
मद्रे ज्ये कम्मरे भरि महारक्षमि सुखं कुर ।
पञ्चिनि पद्ये कष्णे नारायणि नरायणि ॥१२॥
याये श्रीरड्ति इष्णप्रिये ब्राह्मि नमोऽस्तु ते।
बासुदेवि महादेवि दहिरष्ये धनरूपिणि ॥१३॥
सर्वरसे सर्व॑ुखे सर्थकस्याणदायिनि ।
सम्पदं मोदमव्यन्तं देहि मे व्रतेन वै ।९५॥
एवमभ्वध्यं सौवर्णी ल्मी रसप्रदायिनीम् |
रसकव्याणल्लितां दने श्रीरुरवे दिशेत् |}१५॥
पृञ्चरलादिरहितामङ्ष्टमा्रनिर्मिताम् ।
चदु चक्रशंखमालपूजासमन्विताम् 11१६
तथा गोमिशरुनं दाद् विप्राय ठु महाप्मने।
साकारं स्व्छं च सदोहं ` दुग्षदं श्भम् |१७॥
अनेन विधिना यस्त॒ रसकरयाणिनीभियः।
त्तं उर्व स॒ पपेभ्यस्तत् क्षणादेव मुच्यते ।\१८॥
नवाञ्जुदसहसख्राणि समाः स्वगे महीयते।
खवगे कमलं रक्ष्मी मासि मासि ददन्वृपः | १९॥
अग्निष्टोमसद्य फलं स्वगे समदनुते ।
सारी कन्या च. कुरुते विधवा बा सती च या।॥२०॥
अग्नष्टोमफठे `प्राप्य सौमाभ्यारोग्यमाप्नुयात् ।
मतिदातापि वै खं मोदते देवतागहे।२१।।
श्रणु लक्षि ततं चान्यत् तवैव दशमीदिने ।
आषाढे श्क्कपक्षे वै व्वादर्मास्याऽ्यगे दिने ।॥२२॥
प्रातरेव समुष्थाय स्नात्वा ध्ययेद्धरिं म्म् ।
ततश्वा्द्यनिन्दलश्मी सौवर्णी पूजयेद् त्रत ॥२३॥
अगुष्ठमात्रां सद्र मूषाशंगास्शोभिताम् ।
नारायणीयं दर्मगन्धोदकैः सुचन्दनैः ।२४॥
स्नापयेच्छुक्लपुप्यैश्च कुकमाक्षतमोज्नैः }
नैवेचोजयेच्वापिं नीराज्येत् क्षमापयेत् । २५॥
अनादिशभीक्ष्णनारायणेन सहितां ध्रियमर् |
पराथ॑येद्धावहदयैः व्विष्टदं स्वेदं तदा ॥२६॥
महालश्छप्यै नमः पादौ महाविष्णो नमोऽसते ।
सोकषन््यै नमो जङ्के सुखदाय नमोऽस्तु ते ॥९५८॥
कमलायै नमध्वोर आनन्दाय नमो हरे,
इश्रिण्ये नमः कटि सम्पत्प्दाय ते नमः ॥२८।
माधव्यै च नमो नाभौ स्वर्णवर्णाय ते नमः।
स्तनौ पोषणकाण्ण्यि नमो विश्व॑मराय ते २९]
कण्टे नमः सर्वस्यै नीलकण्ठाय ते नमः।
करौ कमठ्धार्ण्यि नारायणाय ते नमः ॥२०॥
बाहू नमो रक्चयिन्ये सुद्नधराय च
वानरै चन्द्रानने नौमि हरिं वहिमुखाय च ॥६५॥
नेत्रे कृपाप्रवषिण्ये करुणानिल्याय च|
भुवौ नमः क्षेमदायै कुशल्कारिणे नमः ॥६६॥
ठ्लटे धनकूपायथै वच्वर्णवर्णणय ते नमः
मकुटे स्वैरावै सकोौस्तुमाव ते नमः ॥६३॥
सव॑कायौ सर्व॑वासौ सर्वर्यसमन्वितौ ।
सवकामपरदौ वन्दे सद्रा्यानन्दमाधयौ ॥२४॥
सम्पदा खोपकरोैरधंनेधन्यि रसादियिः।
भूषाम्बरादिमिश्चापि रहार प्रपूरितम् ॥२३५॥
कुरुतं स्रीदासदाोसीमत्यापृत्यसुखोभितम् 1
दिव्यसाधनरोमं च पेनुवाजिगजान्वितम् | ३६॥
उद्यानवारीक्षे्राव्यं यशोमान प्रव्धितम् ।
यानविमानवादाव्यं ` रिष्यप्ररिष्यसतप्रजम् || ३५)
मोदप्रमोदसौख्याघ्यं समुत्साहोस्सवान्वितम् ।
वाद्यगी तिमदासचदानपानसमन्वितम् ॥ ३८}]
धर्मकमीऽष्वरयुक्तं नित्यं च बहुदक्षिणम् ।
विक्नदयूल्यं पञ्चवरपरं कुख्तं मद्हम् ॥ ६९]
स्नुषासिः परितो रम्यां साधुसाध्वीविरार्जिवम् ॥
परमेमहाभक्तिप्रवाहितं निरन्तरम् | ५०॥
8 द्ापरयुगसन्तानः ०७
2 ~ ~ ~ ~
अन्ते दिव्यरसाघ्ये व्रामक्षरे वस्ति च से। क्षीरं च प्रायं सिद्धान्ने मिष्ट मोजयेत्तथ
एवपम्यर्थ्यं च पुष्पाञ्जछि दत्वा विषर्जवेत् ॥४९।) मिषटवारि सुगन्धाल्यै पाथयेच्छीतलं तथा ॥६०॥
स्थमी नारायणं नराद्रौनन्दौ श्रीमुस्वे ददत् । ताम्बूखछकं प्रदा नीराजनं ततश्वरेत्
रलहीर्कधरान्यानि द्विजातिभ्यो दिशेत्तथा ।॥५२।॥ प्राशरयेच्छारदाल्क्मी वाणी मे ग्रीयतामिति ॥६१॥
भोजयेद् वाला दिरेच्च दक्षिणाः माः) छपया ते भविष्यामि वियावारिनिधिः परः
द्रखप्यक्रो सकरपर स्वरितिकरोऽकुश्न्ामयान | ५२।) रसने मम निस्य सरस्वती वंसत्वपिं ॥६२॥
दग्ात् सत्पुसप्रायाप्मिे पिष्रान्नाम्बरकाणि चं इह रोके सदानन्दमवराप्नुयां तथा कुस ।
घरतपाघ्राणि पात्राणि सदिरण्वकानि सन्धिरोत् 4५ वेदाः शा्नाणि यानानि गीतन्रव्याटिवं च यत् ॥६३।।
दाकररासक्तुपाचाणि चत्रमासं दिदोत्तथा। न व्रिष्ठीनं ववया चाणि तथा मे सन्तु सिद्धयः।
तिङपान्राणि पूर्णानि रसपाव्राणि यानि चष्ट) वाणी मेधा धरा पुरग द॒ष्टिः प्रमा मतिः ॥६५॥
गन्धोदकं परष्पवारि कन्दं अुकमोटकमर। एताभिः पाहि चा्टाभिस्तनूमिर्मो, नरायणि
अपक्वं दभि दुग्धं च गोशेगोदकम्निल्यपि ॥५६।। पये सम्प्राथ्यं दानानि दगात् पुष्पाज्ञटि तथा ॥६५॥
तुरुसीं कमलं दश्राज्चातु्मास्मिे सार्वे) भोजयेद् याख्वाखश्च साधुसाध्वीश्च योधितः
दाने सर्वै प्रददा व्रदेच्वापि प्रियाः पुरः ।४०। धघनवक्नाणि द्रया क्मष्डटुं च पुस्तकम् ॥६६॥
ल्प मे प्रीयतां नित्यं पापनायास्र माधी | न्रयद्रा्नं प्रकुर्वीत शरेगाराभरणार्पणम्
सौमाग्याय प्रसन्नाञ्खु छ्ठिते मे सुष्वय च 4८] परिहारं ्हुर्वोत रुस्वे श्ियमर्पयेत् |९७॥
एवसक्वा वदेत् स्मे ऋर्तिके ददमीदिने मौनत्तेन अञ्गीत सावे प्रातश्च बै वरती
दिरण्यकमलं द्रवा श्रैकाद्दयां प्रगे पुनः ॥५९।॥ रुस्वारे प्रतिमासं मामाछ्योददा वतम् ॥६८॥
पूजयित्वा वतं परणं कुर्याद् दयेषु द्विजाते । सन्ध्यायां च तथा मौनं रक्षन् वती समाचरेत्
सनूल्मन्णां दाथ स्क्मीमे प्रीयतामिति ॥५०। नाऽन्तरा भोजनं कुर्यात् समाते च ब्रते ततः ।)६९॥
आष्रनिनप्मानारागत्रतं सिं महेत | उश्ापनं परं कुर्यान्मरोस्सवसमन्वितम् ।
तेनेदाद्नूत्र चे सदरानन्धमाप्नोति सम्पदः |५१॥ वन्यम चक्ति दादू व्रिप्रोधै मोजनान्वितम् ||७०॥
सच्या ससान चिरस्य परं पदमवाप्नुयात् गोदानं श्दानं च दुर्याद् यथाघनं व्रती}
ध्रोतू्व्ुश्च संम्मर्ुशराप्यानन्टो भवेद् भ्रुवः [५२] अमेन व्रिधिना स्वा पायसादि प्रमोजनम् ||७१॥
शष स्वे प्रहृश्नन्ददताति चानुमू् घ्र] परिद्याचमन् धनवान् मिष्टकण्टो वती प्रजायते
भूयो व्छमीपणं बाति श्रीपुरं घाम चश्व् | चाण्दायाः प्रसादेन श्रहछोक्रे महीयते |७२॥
शृणु चन्म वरते ठेऽन्यनछारदेयनतोचमम् | न्य नारी क्रुमारी वा करुते श्ारटानतम् |
गरृ्ठस्पतेशतु द्वै कर्त्यं पूजनं तव ॥५५।} व्यलोकं वमेद् प्राह्मी याधर्कस्पायुतत्यम् ॥७३१)
मण्डपे ्रुभरे छता तोरणदिसमन्वितम् ) वियटाने प्रकुर्याद् यो त्तं कृष्वा धनाः
सौवर्पकल्दीतमिशासनादिमिरू जितम् 1५५1 विद्वान्, चिद्यं प्रदय्राचच शााच्तर्वौँश्च यः ॥७४॥
तन्मध्ये कारयेद् रम्ये गनास्नं सूत्रणैजम् । वरिद्ाधरपुरे सोऽपि वसेत् कल्पाऽयुतत्रयम्
तत्र पटिः स्यापयेश्च गारटाख्यां रमां सतीम् ॥५६।) अन्ते च्श्ीपुरं याति व्रहमार्षरं त्रजेत्ततः ॥०५॥
द्विजां दलितास्शमीं सर्वमरणसूचिताम् । सअथाऽन्यत्ते धमं ल्क्ि कस्यराणीकरमखात्रतम् |
गीणाक्मक्देस्तं च उङ्कटादिुसोभनाम् ॥५७॥ अरोषयक्षफल्टमदोषाधविनादयनम् ॥७६॥
अथ पा स्थापयेश्च मायी च स्सस्वतीम् । अशेषदुटसमनमेप्रयुरपूनितम्
वाश्रमुक्तं दविव्यल्पां वेदपुस्तकधारिणीम् ॥५८} पवित्राणां पवित्रं च मंगलखनां सुमंगरूम् ।७७]
एय इ्वेषीप्रयं तत्र पूजयेद् गन्धङकुकुमैः। दैवतं दैवतानां च पुराणानां पुरातनम्
यषः शेतपुष्प्रधृपदीपःऽऽदिवस्वभिः ॥५९। माधदक्ठेकादरिकावरतं कर्याण्दं श्वमम् 1७८]
4;
घतेनाऽम्यज्ञनं कृत्वा दशप्यां च तिकलः ।
स्नात्वा प्रातर्हरिकृष्णे पूजयेत् सव॑वस्तुभिः ॥५९॥
नमोऽनादिद्ष्णनारयणाय पादयोर्नमः।
खर्बात्मने नमः के च वैकुष्डाय नमो र्खे ॥८०।॥
श्रीवत्सधारिणे वक्षःस्थले नमो स॒हु्हुः।
शंखचक्रगदापद्वरदानप्रघारिणे ॥८१॥
नमो बहुषु स्वषूद्रे दामोद्राय च।
मेदू नमः सखदाय ऊर्वोः सौमाग्यदाय च॥८२॥
जन्वोर्नमो मूत्राय जंघयोर्मोक्चदाय च)
पादयोः पापनाशाय श्रीकृष्णाय नमो नमः ॥८२॥
नमः कल्याणकारिण्यि कमख्यै नमो नमः।
नमः श्रीललिताल्क्प्ये जयालक्षम्यै नमो नमः॥८५॥
नमः श्रीपाणिकीच्क्स्यै नारावणीशियै नमः।
नमः श्रीखुखदाल्क्स्यै रिवराश्ीशियै नमः ॥८५॥
नमः श्रीपाव॑तील्क्स्ये कान्ताप्रमाभियै नमः)
नमः श्रीकम्मराल्क्ष्वै महालक्षमीभियै नमः ॥८६॥
नमः श्रीसन्तुष्टिस्क्यै कार्ष्णीभिये नमो नमः।
नमः श्रीराधिकालक्स्ये रमार नमो नमः ॥८७॥
ष्टवे नत्वा च गोषिन्दं भियं न्वा पुनः पुनः।
सरवोपचारकरश्ोमौ कल्याणदौ प्रपूजयेत् ॥८८॥
गन्वेमोस्यधपदीपेमश्यनानाविधैरपि । ।
अदैस्ताम्बूरकेश्वाराधिकेः पुष्पा्पेस्तथा ॥८९॥
श्रीयतां मम गोपालः श्रीपतिः पुरुषोत्तमः।
प्रीयतां मम कस्याणीमहालक्ष्मीनराथणी ।९०॥
एवच शयने स्थापयेत् परयेश्वरौ ।
मध्यह्वि पूज्येच्चापि मोज्येच निशामुखे ।९१॥
सोत्सवं पूज्येचचापि भोजयेत् पायसादिकम् }
सुप्त्वा चैकादशीप्रातरस्थाय स्नानमाषवरेत् ॥९२॥
पूजयद् विधिना ल्दमी कल्याणीं मण्डपे द्मे ।
सवेतोभद्रके रम्ये मण्डले विष्णुना सह ॥९३॥
पूजयित्वा च गोदानं शय्यादानं षटार्षणम् |
लश्च्यर्पणं रस्नमूषाम्बरपात्रघनारपेणम् ॥९४॥
घान्यभोजनभोग्वादरषणं छुर् वती प्रगे ।
मोजयेक्रीमहाल्कष्मीं दुग्धे फलादिकं शयमम ॥९५॥
मध्यहि पूजयेच्वापि भोजयेत् पायश्ादिकम् । `
सायं सम्ूज्येच्चापि रात्रौ जागरणं ष्वरेत् ||९६॥
द्वाद््यां भरातरेवाऽपि प्रपूज्य विधिना दिरेत् |
शरवे सधवे साध्ये दानानि च. द्विजातये |॥९७॥
& श्रीरक्ष्मीनाययणसंहिता %
न प्ट र| ~ (~,
~
मोजयेत् खमृषटमिष्यन्ानि विप्राच् सतस्तया।
बालकान् बालिका नारीः साधून् संमोजयेत्तथा ।९८॥
दाद् दानानि वबद्रूनि परिहारं ततश्चरेत् ।
छक््मीनाराथणसंहितायाः कथामिमां वदेत् ॥९९॥
पठन च्छरूवणादस्य स्मरणाच्चानुमोदनात् )
स॒क्ति््॑ति्मवेचापि कस्याणानि वहूनि च | १००॥
पुराजन्मनि वचाभीरीकन्या कल्यागिनी्रतम् ।
छता नारायणपुत्री ऊर्वशी समजायत ॥१०१॥
पुरा॒वैद्यकुडम्बोस्था पुलोमकन्यका त्विदम् ।
तरतं कृत्वा मदेन्द्राणी व्यजायत दिवेश्वरी ।॥१०२॥
पुरा रेवा व्रतं चैतत् सुरपुत्रो द्विजस्ततः।
सूरथो, बभूव॒ स्वर्गदाः सदखरस्िवान् ्रञ्चः ॥१०६॥
तस्मात् कद्यागिकालृक्ष्मीत्रतं स्वेषटोत्तमप्रदम् ।
मावे दिनचयं कार्य सर्वकस्याणसम्प्रदम् |२०४।]
इतिशीटक्ष्मीनारायणीयसंदहितायां तृतीये द्वापरसन्ताने
रसकसव्याणललितावतस्य, आरद्रानन्द्रमानारायणव्रतस्यः
शारदेयत्रतस्य, कल्याणीकमलखाव्रतस्य च निरूपण-
नामा आष्ट्चिदादधिकशततमोऽध्यायः ॥ १३८॥
श्रीनारथणीश्रीरुवाच-
ओोकानामपनोदार्थमेव यत् |
दयया मे इरे प्रभो ॥
आगतानां हि
चतं स्यात्ततकथयाऽत्र
श्रीपुरुषोत्तम उवाच--
पुण्ये चाश्वयुजे मासि शर्ध
दशोकनाया्थंमेवाऽस्ति
दशम्यां ख्घुभरुग्
द्वादशिकाव्रतम् |
व्रिदोकद्रादसीव्रतम् ॥ २}
मूता प्रध्वीणयनमा्वरेत् ।
बरह्मचारी भवेच्चापि प्रातसत्थाय मां स्मरेत् ॥ ३।
सखरत्वा सम्पूजयेन्मां चैकादश्यां त्रतमाचरच् ।
निराहारः फलाहारश्ैकमोजी च वा भवेत् ॥४।
अदोकलल्तां स्वर्णमयी श्रीकृष्णसोभिताम् ।
कारयित्वा पूजयित्वा मोजयित्ना गजासने ॥ ५ ।
स्वापयेजागरं कुर्यान्मण्डपे कदरीङृते ।
ददशां प्रातरुत्थाय स्लात्वा संपूजयेत्पुनः ॥ ६ (
खानं सर्वोषधैः कुर्यात् पञ्चगभ्यजछैरपि ।
पीताम्बरधरो टक्षमी पूजयेन्छ्रीरसुत्पङैः | ७॥
विशोकायै नमः पादौ वरदायै छ जङ्खयोः।
जान्वोः भिये नमश्वापि सक्ध्नोरभ्िजयोषितते ॥ ८ ॥
83 द्वापरयुगसन्तानः ‰०९
॥ ~ ~ प थप प्यथ प्ल
-शुसे विशोकक्यै च कस्यां माथे नमो नमः) दम्पती पूनज्येचापि विप्राणां विधिना ततः
उद्रे पोषयिव्यै च नमो भये च पार्च॑वोः॥९॥ वखभूषामोव्यपात्रश्रंगारयाटिका ` दिशेत् ॥२८॥
नापो नमः सर्वधच्यै हृदयेऽरघाभ्िये नमः| धनदानानि रतानां पेनूनामप॑णानि च।
कण्ठे वाण्यै नमो वक्षःस्थले कान्ताभ्रियै नमः॥१०॥ यथाशक्ति पर्या भोजयेद् वारगाणिकाः |॥२९॥
बाह्योनंमो रक्षयिन्ये ल्छ्तियै ठु हस्तयोः, साधून् साष्वीमोजयेच दव्ादनच्नानि सर्वतः
चन्द्रै सखे नमश्वापि कमखयै ठ नेत्रयोः |]११।॥ परिहारं प्रजुयाच दक्षिणाः प्रदिरेत्तथा ॥२०॥
नासायां सुरमिदेव्यै ल्कटे मोहिनीश्रिय | अनेन विधिना कु्यद् विश्योकाललितात्रतम् ।
करणयो्व्यापिकायै ते नमो मूर्धि महयभिये ।|१२॥ वियोकाद्ाद्शीरूपे शोका नश्यन्ति तस्य वै॥३९॥
मण्डले स्थण्डिले लक्ष्मीप्रतिमा्षन्निघौ हरिम् घेचदानं सोपधानदारयादानं धनार्पणम्
स्वर्णमूर्ति पूजयेच्च श्रीपतिं सां विदोकिनिम् ॥१३॥ प्रकु्योच ल्लिताश्रीरक््मी स्तुवीत भावतः ॥३२।॥
नमोऽनादिक्ुष्णनारायणाय पादयोरनमः | यथा न लक्ष्मीः सम्पच्च मां परित्यञ्य गच्छति)
नमः कष्णाय कान्ताय जंघ्रयोस्ते नमो नमः ।1१५। तथा सुरूपताऽऽरोग्वमशोकः सन्त॒॒मे. सदा ॥३३॥
नमः शभरीवाबुदेवाय जान्वोस्ते च नमो नमः यथा मक्ति्मवेद्या श्रीकृष्णवह्यये मम।
नमो नारायणायेति सक्ध्नोस्ते मगवच्मः ॥१५॥ यथा कृष्णो बाल्कृष्णः सख्क््मीको मम गहे 1३८॥
नमश्रानन्दरूपाय मेदे तेच नमो नमः) सदा वसेत्तथा ध्र्पल्मीदानं करोमि च।
नमः कस्यां नरनारायणाय ते नमो नमः 1६६॥ श्युवणकमछं रम्ये करवीरं च कुंकुमम् ॥२३५॥
उदरे ते नमो विश्व॑मराय मगवन्नमः। केतकीं सिन्दुवारं च मिकां केसरं तथो)
पार्श्वयोः रामङृष्णाभ्यां नमो नमः नमो नमः ॥१५॥ कजं चाऽल्क्तकं च चन्दनं च कदम्बकम् ॥२६॥
नामो ते पद्मनामाय हृदये दंसखयोगिने। रञ्धनं गन्धितैटं च गन्धार् ददामि च,
कण्ठे ते नीचक्रण्ठाव वक्षति ब्रह्मणे नमः।१८॥ सर्व्ेगारपुष्पाणि ददामि सौख्यहेतवे 1२७]
बाह्ोश्चक्रधरायाऽपि करयोः शोंखधारिणे 1 पठनाच्छुवणाचापि श्मरणात्करणाद्पि |
मुखे श्पामिरूपाय नेचयोः कमलाक्षिणे | १९॥ मुक्तिरमुक्तिमवेदेव वियोकलछितात्रतात् 1३८}
नासायां सर्वगन्धा द्डादे शुरुरूपिणे। अथे कृष्णलाल्नाख्ये वतं वच्मि च ते रमे)
कर्णयोः श्रुतिक्ै ते नमो मूर्धि िखावते।॥२०॥ विभूतयो मवन्त्येव ृष्णलार्नसद््रतात् ३९]
इत्यम्य्च्याऽ्पि गोविन्दं फलमास्याजुरेपनैः । कार्तिके वैरे वैराखके मामे च फास्गुने।
दयप संस्थाप्य पुरतो श्यी मां तत्र खन्न्यसेत् ॥२९॥ षाद शुक्ले द्विनघयासकं व्रतं ` विदम् ।४०॥
नमो मोक्षप्रमोदानां दात्रभ्यां सवेसप्पदाम् | खल्घुखग् दशम्यां त॒राघ्रौ शीखत्रती मवेत् ।
नमः सोकपरिहारकरत्म्यां सर्वदा नमः परसा करता सायन्तनीं पूजां ग्हठीयाक्निय्मं वरती ॥५१॥
विद्योकौ दुःखनादाय विदोकौ वरदौ षच मे। प्कादद्यां निराहारं करिष्येऽहं व्रतं चिति,
बिद्योकौ मम सम्पच्यै विदोकौ सर्वसिद्धये ॥२३। नमो नारायणायेति प्रातस्त्याय चिन्तयेत् ।«२।)
मववां मम॒ द्योकानां सवषं नायकौ मरभू | खातवैकादिक्राप्रातर्मण्डपे पूजयेत् प्रसुम् ।
शयक््म्बेरः खमावेष्टध चुप सम्पूजयेत् फेः ॥२४।॥ अनादिश्रीङृष्णनारायणं मां पुरुषोत्तमम् ॥५३॥
व्नैनानाबिधेस्तदत् सुघर्णकमलेन ष्व। शक्छपुष्पाक्षतवारिङंकुमचन्दनादिमिः \॥
पूजयित्वा भोजयेच ुग्पाकादिकं शमम् | २५) नमो विभूतये पादौ नमोऽदोकाय जानुनी ॥५४॥
त्रिकालं पूजयेव्चापि कमरर्भोजयेदपि । नमः छकष्णयेत्यूर पच विश्वमूतं नमः कथिम ।
रजन्यां च व्रती शीतं दर्मोदकं पिबेच्छुचि २६ कन्दु्पीय नमो मेदू फटं नारायणाय च ॥५॥
ततस्व॒ जागरं गीतद्ध्यवाद्यान्वितं चरेत् । दामोदरयेल्युदरं वासुदेवाय ष्व
प्रातः प्रपूज्ये्छक्षमीमच्ोकां श्रीपतिं तथा ॥२७॥ माघवायेयुे विष्णोः कण्ठमुरकण्डठिने
५५२्
४१०
% श्रीकक्ष्मीनारायणसंहिता
(2
श्रीधराय मुखं केदान् केदावायेति मस्तकम्
पष्ठ शाङ्खधरायेति श्रवणौ ्रुतिवेदिने ॥४७]॥
हरये रीख्चक्रा सिगदाज्लजपाणये
शिरः स्वात्मने तस्मै नम इत्यभिषूलनम् ॥५८॥
म्स्यमुत्पल्संयुक्तं दमं छता तु शक्तितः
उदङुमे न्यसेत्तचच दाने प्रपूज्य वै दिरोत् ॥४९॥
गुडपाचर वियुक्तं सितवस््राभिवेष्टितम् ।
फल्मनि विविधान्येव दाने प्रपूज्य चार्पयेत् ॥५०॥
आर्कं प्रकर्या विभूतिशरीश्रङृष्णयोः।
नैवेद्यानि विचित्राणि प्रात्य निशागुखे ॥५६॥
दत्वा प्रसवापयेच्चापि गीतवादिज्कोत्सवैः
जागरणं व्रती कुर्यात् प्रातः स्नावा रपूजयेत् ॥५२॥
द्वादश्यां प्रार्थयेचापरि प्रे दद्याद् द्विजाय ठ
उदकरुमं सरत्नं च गां दद्याद् गुरवे तथा ॥५३॥
यथा न सुच्यसे कष्ण सदा सर्वविभूतिभिः।
तथा माञुद्धराऽशेषदुःखसंसारसागसात् ॥*४]।
श्यां दद्याद् धनं दद्याद् प्रामं क्षें गहादिकम् ।
रं सम्पूज्य विधिवद् भूषावश्नाणि चार्पयेत् ॥५५॥
अधनः पूजयेदपुष्यभोजनान्न दिरोद् वती ।
अनेन विधिना यच्छ॒ ङष्णखाख्नसदूत्रतम् ।।५६॥
विभूतिसम्प्रदं कुर्यततस्यद्ध॑यः पदे पदे.
पापानि तस्य॒ नदन्ति पितृणां तारयेच्छतम् ॥५७॥
जन्मनां रातसादखं न॒ शोकफल्माग् मवेत् ।
न ठु व्याधिभवेत्तस्य न दारिद्यं न बन्धनम् ॥५८।॥
यावद् युगसहखराणां शतमष्टोत्तरं मवेत् ।
तावत् सवग वसेचचापिं भूपतिः सः पुनरम॑वेत् ॥५९॥
तरतं कृत्वा हरैर्घाम प्रयात्येव न संरायुः|
सर्वान् कामान्नुते च कृष्णेन हरिण सह ॥६०॥
श्चणु रुक्मि कल्पे रथन्तरेऽमृद्छन्धको दयघी ।
परुपाख्यः स मांसदो दु्गन्धश्चातिपापवान् ॥६१॥
भार्याऽप्यस्यातिदुष्टा प्व व्यभिचारपरायणा |
जीवदिसापरो तौ स्ेकदा वने सरोवरात् ।६२॥
पञ्चान्यादाय वहूनि विक्रयार्थं ठु वैदिशम्
नगरं ययुश्वापि विक्रेयो न व्यजायत ॥६३॥
निराशौ तावता रात्रौ क्षुधितौ श्रमितादुभौ |
प्रासादसन्निधो माभ ससौ च्शरुवठः शनैः ॥६४॥
मण्डपे श्रीहरेः पूजाशब्दान् वेध्याङ्गतान् श्चमान् ।
माषे. ररौ शक्खपक्षे चैकादश्यां वरांगना |।९५॥
गणिकाऽनेगवतीतिं जगो तदा सुगीतिकाः।
पूनवि्वा तदा रात्रौ दानं ददौ सा बहु ॥६६॥
गुरवे साधवे वेद्विप्राय शयनादिकम् ।
लवणाचल्मेवापि मूर्ति विष्णोस्तु कानकौम् ।६७॥
चनान्यपि बहूनि च धान्यानि विविधानि च।
अकुर्य हृषीकेशं सौवर्णौप्बरपादपम् ।६८॥
तां त दृष्टा ततस्ताभ्यामिदं. हि परिनिधितम्।
इमानि कमलान्य् पूजायां दद्व एव हं 1६९॥
एवं मक्त्य दत्तवन्तौ वेद्यापि च धर्नं रतम् ।
दां समारभताऽ्पि तो ठ जग्रहतुरनं - तत् ॥७०॥
दत्तमन्नं मोजनार्थ तौ तु अग्रदतुनं॑तत्।
प्रसंगादुपवासस्य माहात्यं संविदित्य वै )७९
जागरणं कृतवन्तौ प्रातद्रीदरिकाऽभवत् |
प्रमाते वेद्या दत्ताः रय्या सख्वणाचत्म ॥७२॥
खहाणि गुरवे भक्तया विप्रेभ्यो द्रादशाऽपि च|
वस्राटकारसंयुक्ता गावश्च वत्सिकायुताः ॥७६॥
भोजन च सुहन्मि्िदीनान्धकपणेः समम् |
छन्धकेन तथा नाया दृष्टमेतपपरपूजनम् ।७४।॥
श्रीहरेद्राददिकाया प्रसादः शकरासमकः |
चरणामृतसछ्लिं ण्हीतं च ततः परम् ॥७५॥
ययतुः स्वह तौ च वेश्यापि स्वगे गता।
मक्तिमन्तस्रयस्ते वै कटेन निधनं गताः ॥७६॥
पुष्करप्रा्पणात्तत्र केदावाप॑णसत्फखात् ।
विनष्टारोषपापश्च पुण्यवान् इन्धकः स ठ ।|७७॥
पुष्करबाहनो राजाऽमवत् पयुष्करखलण्डके ।
राज्ञो नाम्ना महाखण्डः पुष्कराख्योऽमवत् पुरा ।॥५८॥
भक्तया तुष्टेन हरिणा ङष्णराङ्नसदूत्रतात् ।
व्रतसन्वुष्टया च्या विभूत्या भूमतेऽर्पितम् ।॥७९॥
कमलं काञ्चने रम्यं कामदे कामगं परम्)
कैः समसतैरनगरवासिभिः कमखेन सः ॥८०॥
विमानाख्येन नाकं सद्वीपानि वयचरन्दरपः ।
सप्तमः पुष्करस्याऽस्य दीपः पुष्करनामकः ॥८९॥
पुष्पवाहननामाऽपि पुष्करासन इत्यपि ।
ख्यातिं प्राप तथा राज्ञो नारीसदशपूजिता ॥८६॥
नाम्ना खवण्यवतीतिं व्रभूव कमलासमा ।
पुत्रास्तस्यामयुतं सम्बभूवुः पुष्करस्य वै ॥८३॥
या च वेद्या सापिं जाता सपत्नी भूगतो वधूः |
दैदान्ते दपतिश्वापि ल्वण्वा च प्रिया द्युमौ ॥८४॥
8 द्वापरयुगसन्तानः
४११
[~
ययदुश्वा्षरं धाम मम॒ ल्क्षि परं पदम् ।
सपत्नी या तु वेद्याऽमूत् सा त्वक्त्वा योषितो वपुः ॥८५॥
कामदेवस्य वै पनी प्रीतिः रत्याः सपलिका।
स्ोकेष्वानन्दजननी व्य गायत सुरेश्वरी ॥८६॥
कुष्णलालनसंजं ष्व विभृतिद्रादसीत्रतम् ।
यु्करपुष्पसंल वा व्रतमेतदुदीरितम् ।।८७॥
यथाकथञ्चित्कमरे कमचेद्रदरी तिथिः।
हरिं प्रपूल्य कृतंव्या देयं दानं च दक्षिणाः ।॥८८॥
न वित्तश्ास्वं॑कुर्वीत मत्तया दिशेद् यथाधनम् ।
सुवर्णकमलं गा देये पदर जलोद्धवम् ।८९॥
देयं वा स्थखकमटं कमेः प्रखीदति ।
ददाति सार्वभौमं च राण्य स्वरे दिवं परम् ॥९०॥
सत्यं ददाति वा सौरं चान्द्रं ब्राह्मं पदं च वा।
वैराजे वैष्णवं वापि पदं श्रीपुरभिव्यपि ॥९९१॥
वैकुण्ठं वापि गोलोकं चाव्याङृतं तथाऽमृतम् ।
अक्षरं परमं धाम व्रह्मषाम ददास्यपि ॥९२॥
अहं विभूतिनाथोऽस्मि ददामि पूजकाय वे।
अनन्तगुणकं रुष्ि विभूतिद्रादशौव्रतैः ॥९३॥
्क्रवर्विदपा ल्क्षिमि ये यै भवन्ति भूतले)
जाताः पूर्षु कल्पेषु विभूतिद्राद््ीत्रतेः ॥९४॥
कमले कमलस्थानं सौवण तु मया सह
कमलस्य दानेन कमलासदहितस्वहम् ॥९५॥
वसामि दातरि चापि ममांऽ्दोन चिरायुषि
वक्रविहं ्रददामि करे वै चक्रवर्तिनः ॥९६॥
मर्यागुखिद्मयोः शंखौ दोषाणां ष्वक्रकाष्टकम्
साक्षा्नारायण्यैवं सन्ति चक्राणि पद्मे ! ।1९७।
पद्मं करे पदे पद्यं चक्रं वा चक्रवर्तिनः।
प्रवे करे ध्वजचिहं भ्वजदाठर्ददामि वै ॥९८।]
विद्यूखार्पणकर्तश्च जिदं प्रददामि ग्व
धनुष्यदातुः सशरं धनुष्यं प्रददामि च॥९९]।
मस्स्यदातुः करे म्यं ददामि सर्व॑शोभनम् |
स्वस्तिकस्य प्रदावुश्च स्वस्तिकं प्रददामि च ॥१००॥
सवर्णानां ध्वजादीनां दात्रे ददामि सर्वथा]
ससागरां प्रयिवीं वै चक्रवर्तिखमित्यपिं।१०९।।
यस्य॒ दक्षकरे स्युश्च ध्वजः शूलो धनुः शरः]
मीनः स्वस्तिक एते षट् सोऽहं नारायणः. स्वयम् ।॥१०२॥
लक्षि साधुश्छसूपेण हृदये लां. निंघाय च।
वामसर्विथ्न पाण्डुराभां धरृला वचामि भूतङे १०३
अदद्या स्वं जनैर्क्षमि मस्तेवाया विराजसे ।
तदा साधुस्वस्पे चाऽ्घुना सवं पएरुथगेव या | १०४॥
स्वं विभूतिसंरूपाऽसि व्रतैर्विभूतिदायिनी ।
वामहस्ते दण्डदीर्घरेखा मे धमैबोधिनी १०५)
पादयोर्भयोरष्वैरेखे मे व्यापके दयोः।
घामसषटयोरन्तसस्मयोधिन्यौ तेष्पिे तद्विवे ॥१०६॥
मद्धक्तस्य कृपया मे चिहमेतद् मवेदपि ।
प्रनाच्छूवणादस्य विभूतिफढमाप्नुयात् । १०७]
इतिश्नीरक्ष्मीनारायणीयसंदितायां वतीये द्वापरसन्ताने
विदोकठ्लिताद्रादशीत्रतस्थ; विभूतिरुढिताकृष्णलाल्न-
रतस्य च . निरूपणम् पुष्करवाहमास्यस्य चक्रवर्तिनो
दृष्टान्तः चक्रवर्तिचिह्ानिं चेति निरूपणनामा नव-
चिदादधिकशततमोऽध्यायः ।। १३९ ॥
श्रीनासयणीश्रीरवबाच --
नतानि कथितानि मे!
दिष्टान्यपि मिवेदय ।1 २॥
भगवन् . पावनान्येव
नवनवानि चान्यानि
श्रीपुरषोत्तम उवाच--
बहूनि सन्ति कमले |
खक्तिदान्यपि बहुधा वदामि शु तान्यपि
फकेच्छया विहितानि मोगदानि म्वन्ति वै।
मम॒ प्रसन्रतायं ठु. कृतानि मोक्षदानि हि।॥३॥
सम्बत्सरं नक्तमोजी नक्तवतं समीरितम्
कार्तिकाद्रा द्यषाटाद्वा समारमेत तद््रती |
एकाद स्मारम्य वषं पूणं ठ॒षेनुयुक्
पक्रं सदर्थनं दमं दद्याच्छरीुरेऽ्पणे ।
खसाधून् मोज्येचापि त्रतो्यापनमाग्वरेत्
वस्रदानानि दाच विष्णुलोके स मोदते ।
एकभक्तं ततं कुर्यान्मध्याहे भोजनास्मकम्
देवाय सर्वं प्राप्यैव शज्ञीत नाऽन्यथा कवित् ॥1७॥
व्रतानि मोक्षदान्यपि।
२॥
||
५॥
६॥
वर्ष्रतं भवेदेतद् वर्षान्ते प्व महोत्सवम् |
उध्ापनं कारयेच दृष्रभं कानकं दिदोत् ।!८॥
मौजनामि दिदोब्धापि साधुभ्यो गं दिदोदपि।
प्टकान्वखतं चापि वैमा प्रपालयेत् | ९॥
एकान्तरितमोजी स्याद् व्रतान्ते च महोत्सवम् ।
स्वणैपदय दिशेद् दाने ह्ययापनं समाचरेत् ॥१०॥
४१२
8 श्रीलक्ष्मीनारायणसंहिता ॐ
प्न्य प्न पस स र न ध य प्न्य पाप
शकंरापू्णपाध्ं॑ च दद्यात् प्रमोजयेत् सतः।
व्रती याति महापुण्यं घान्तेऽपि वैष्णवं पदम् ॥११॥
ष्वातुमस्ये वर्जयेच्च देहाभ्यंगं सुततैटनम्।
अभ्यगवर्जनं व्वेदत् व्रतं प्रोक्तं तपः परम् ॥१२॥
व्रतान्ते तेख्दानादि दयाच मोजन्यन्यपि।
मम॒ प्रीतिकरं त्वेतत्तेन याति दरः पदम् ॥१३॥
रतानां वर्जनं चापि रसत्रतं प्रकीर्तितम् ।
मघुनारिकेख्वारिदधिक्षीरध्रतक्षवम् ॥९४॥
वजयेद् वत्सरान्ते वा हयचापनं समाचरेत् ।
रसदानादि दद्याच सृक्ष्मवल्राणि चार्पयेत् ॥१५॥
कामन्रतं प्रकुर्या्च स्दा शोकविनाशकम् ।
प्वादर्मास्ये ब्रह्मचर्यपरायणः सद्ा. भवेत् ॥१६॥
पूणै तरते कावनस्याऽोक्क्षं समर्पयेत् ।
इश्ु समर्पयेच्चापि वयख्राण्यपि समर्पयेत् ॥१७॥
उद्यापनं चरेद्धत्त्वा भोगान् विष्णुपदं व्रजेत् ।
नखानां कर्तनं चाठर्मास्थे त्ती हि वर्जयेत् ॥१८॥
केशानां वपनं चापि चादु्मस्यि विवयेत् ।
अकतंनसंज्ं चैतद् व्रतं कत्वा महोत्सवम् ॥१९॥
कुर्यादुद्यापनं चान्ते भोजयेत् पायसं सतः।
कानकानखकेरशोश्च दाने द्याद् द्विजातये ।॥२०॥
सौम्यां मूर्तिं मम रक्षि तव प्रतिदिनं दिरोत् ।
मासपयंन्तमेवैतत् सौम्यत्रतं प्रकीतितम् २१
वैकुण्ठे सौम्यमक्तः स्याद्र वै चन्द्रमा भवेत्|
बहुदानानि स्नानां दद्यु श्रावगाऽन्तके ॥२२।
कार्तिके कानकीं मूरति ग्होपस्करसोमिताम् ।
दयात् सम्पूज्य गुरवे सौभाग्तरतशच्यते |
विष्णोमूर्ति भिया पूर्ति दयच्छरीगुरवे तदा।
अन्यदानानि कुर्वीत श्रीहरि प्रीयतामिति ॥
सारस्वतं व्रतं कुर्यात् सन्ध्यायां मौनमेव त॒
सम्बत्सरं चतं कृत्वा प्तङ्ुभं तिलान् षम् ॥२५॥
वख्युप्मं च पात्र च षण्टां इयाद् द्विजायते ।
गोदानं रुरवे दद्यात् पुस्तकानां श्रदानकम् ॥२६॥
सारस्वतत्रतं चेदं विन्यारूपादिदायकम् }
अथ सम्पदूव्रतं कुर्यात् पञ्चम्यां माधवीं सतीम् ॥२७॥
ख्क्ष्मौ नित्यं पूजयेच्च वर्षान्ते देमपद्मकम् ।
कमं रुरवे द्द्धेनुं दों स्वस्सिकाम् |२८॥
सख वैष्णवं पदं याति लक्ष्मीवान् जन्मजन्मसु
निव्यं वै मार्जयेत् सव मन्दिरं भीपते ग्रमोः ॥२९॥
वर्घान्ते पदिरेद्धेै दोर जरुवटं तथा]
जन्मायुतं स॒ राजा स्यात्ततो विष्णुपुरं त्रजेत् ३०
एतदायुर्वतं नाम पापमार्जनकारकम् ।
अथ कीर्तितं कुयदिकभुक्तं सदाऽऽचरेत् ३९]
वर्षान्ते धेनुदशकं दद्याद् बक्षंदिरण्मयम् |
अश्वमेधफलं स्यच भूतिकीतिफलं भवेत् ।।६२॥
अथ सामवतं प्रोक्तं निव्यं स्तो प्रकीतंयेत्।
हरेरमे च्रिकाठं वै तिलदानं पच नित्यदा ।३३॥
पुष्पाऽक्षतप्रदानं च इर्ये पूजनारकम् ।
सम्बत्सरान्ते पूरणे च देमपद्चे दिरशेन्महत् ।\६४॥
अष्टागुरं ` तिष्धेनु द्राद्याति परं पदम् ।
अथ वीतं कर्या्वम्यामेकथुक्तकः ।३५॥
कन्यका भोजयेद् वष वर्षान्ते देमक्ञ्ुकीः।
दाटीर्ैमं केशरिणं दद्यच्छ्रीयुरवे तथा ॥२६॥
कन्यकाभ्यो यथायोग्यभूषाम्बरादि चापैयेत् ।
जन्मा्ुदं सुरूपः स्याचाऽन्ते धाम॒ हरेव्॑ेत् ॥३७]
सम्बत्सरं पूर्णिमायां पयोव्रती भवेत्तथा ।
समान्ते पञ्चषेनूश्च दोग्ध्रीर्द्यात् सवत्सकाः ।३८॥
वासांसि च पिदंगानि जचल्कुभयुतानि च।
स याति वैष्णवं लोकं पितृणां तारयेच्छतम् ॥३९॥
पितृश्राद्धं कारयेच पित्र्रतमिदं मतम्)
अथ वचैत्रादिमापेषु वच्दुरधुं सीतं जकम् ॥४०॥
पाययेत् सर्वटोकोश्च व्रतान्ते मणिकं दिशेत् |
अन्नवखाणि दाच्च तिल्पा्ं सुवर्णकम् ।|४१॥
जलमनन्द्नतं त्वेतत् कस्पान्तो भूपतिमवेत् ।
अथ ङुर्याद् ध्रतिवरतं प्रत्यहं श्रीहरिं ठु माम् ॥८२॥
पञ्चामृतेन सुभगं स्नपनं कारयेत्ततः ।
वर्षान्ते शंखदानं च दुर्याद् याति हरेः पदम् ॥४३॥
मा हिंस्यात् सर्वभूतानि वर्षान्ते व्तङ्ृजनः |
गोदानं देमहरिणप्रदानं चाचरेत् चिवदम् ।॥४५॥
अर्हिसात्रतमेतेन कल्पान्तो भूपतिभ॑वेत् ।
अथ मावस्नानमेव ुर्याच्छीतेन वारिणा ॥४५॥
सूर्य॑ नित्यं॑पूजयेचच दयाद् दानं द्विजातये ।
घान्यवस्रविभूषादिं सूर्थत्रतं तदुच्यते ।४६॥
वादु्मस्यि महाविष्णु महाखक््मीं च पूजयेत् |
गोदानं भोजनं चापि यथाशक्ति दिदोद् वती ॥४७॥
स॒ वैष्णवपदं याति विष्णुत्रतविदं श्भम्)
अथ व्रतं शीठ्नाम शीखाऽऽरोग्यफट्प्रदम् |॥४८॥
8 द्वापरयुगसन्तानः ४
४१३
[~
वरौ प्ण ब्रह्मचयं पाल्येत् सखीः नरोऽपि वा।
घृतधेनु प्रद्यान्च पुष्पमालाः सदाऽप॑येत् ॥४९॥
खखाधून् षृतगद्ृष्टं पायसं मोज्येष्ठया ।
उद्यापनं वत्सरान्ते कुर्याद् धान्यधनं दिशेत् ॥५०॥
अनादिशरीक्ृष्णनारायणाऽश्चरं प्रयात्ति सः।
अथ वषं न भुञ्जीत तैं यन्छेस्प्रदीपकम् ॥५६॥
स्वरणं दीपे काञ्चनं च चक्रं दाद् द्विजातये ।
वल्रयुग्मं प्रददेत याति ब्रह्मपदं हि सः ॥५२॥
दीपन्रतमिदे प्रोक्तं दी्तिदं रूपदं तथा।
अथ कार्तिकमारभ्य नक्तं सुञ्ीतं पायसम् ॥५२॥
वर्षन्ति गां प्रदद्याच्च पायसाद्यत्रतं स्विदभ् |
कल्याणकारक पृथ्व्या राच्यप्रद्ं प्रमोक्षदम् ।५४॥
सथ गन्धानुच्ेपादि वजैयेद् वस्रं ख्दा।
निर्मन्धाख्यं बतं प्रोक्तं॒वर्षान्ते ग्धदानकम् ॥५५॥
अथ कान्तित्रतं कुर्याद् गोदानं प्रस्यहं दिशेत् ।
ख्वणं नैवं शञ्जीत सम्बत्छरं ततः परम् ॥॥५६॥
उद्यापनं प्रकर्या कान्तिकीतिफल्ग्रदम् }
राज्ञा भूस्वा कस्पूणं विष्णुखोके वसेद् भ्रव ॥५७॥
ब्रह्तं ततः कुर्याद् ब्रह्माण्डं काञ्चनं छभम् ।
स्वस्पं तिख्समायुक्तं॑पुण्ये दिने द्विजायते ॥५८॥
दयात् चिदिवसान्. तिल्ारानो भवेद् तती तथा।
माख्यवस्रविभूषाणां दानं कुर्याद् व्रती परम् ॥५९॥
ब्रह्मलोकं प्रयात्येषो निर्बाणपदमाप्नुयात् |
शक्तितसििपलादु्वं ब्रह्माण्डं परिकीर्तिम् ॥६०॥
अथ धेनुव्रतं कुर्यात् व्यहं पयोत्रती मवेत् ।
काञ्चनं न्व व्रषं - पेन ददेतोभयतोशुखीम् ।॥६९॥
तण्डुलान् सम्प्रयच्छेच परलोध्वं कानके वृषम् |
द्रवा ब्रह्मपदं याति गोटोकं षेनुसद्त्रतात् ॥६२॥
अथ कल्पत दुर्थात् पलोध्वं॑ कस्पपादपम् |
कृत्या दचात् साधवे च तण्डुलान् द्विदलान्वितान् ॥६३॥
कस्पदानेन कस्पान्ते स्वर्गाद् गच्छति मध्यदम् ।
अथ मारोप्वासौ स्यात् प्रयच्छेन्महिषीं दभाम् ॥६५॥
दोग्रीं श्रीरुसे चैतन्माहिषं वरतरच्यते।
द्याद् विरतिपलोध्वं पृथिवीं काञ्चनीं शमाम् ॥६५॥
घरा्रतमिदं परोक्तं व्वेकभोजी दिने भवेत्]
सप्तकल्पशतान्थेव वदति श्रीरमन्दिरे ॥६६॥
ततो याव्यक्षरं धाम धराव्रतकरः पुभान्।
मद्धक्तौ मां ग्रयास्येव पादः सन्. प्रसेवते ॥६७॥
` घृतव्रतमिदं
माघे चैते गुडे दव्राद् रुड्रतपरायणः।
गुडभोजी ` गुडपायी तिकैगुडैः प्रपूजयेत् ।|६८॥
मां लक्ष्मीं च गुडदाने दाद् रुडमयीं रुम् ।
रुडत्रतमिदं प्रोक्तं सक्तिदं मोक्षदं तथा ॥६९॥
अथ पक्षोपवासी स्यात् कपिह्मयुगढं दिक्ेत् |
उ्ापनं प्रकर्या परमानन्दकारकम् ॥७०॥
कल्पान्ते राजराजः स्यात् कपिसन्रतमेव तत् |
अथ वं चैकमोजी मि्यभोष्यजल्प्रदः ।७१॥
विष्णुखोके वसेद्न्ते प्रामित्रतमिदं मतम् ।
नक्ताशी वचाष्टनीषु स्याद् वत्सरान्ते च धेनुदः ॥७२॥
स्वगे याति ततश्वान्ते ब्रह्मपदं प्रयाति षः।.
सुगतित्रतेमेवेदं ग्रोच्यते सद्रतिप्रदम् ॥७२॥
विग्रायेन्धनदो यसु वत्सरं षेनुदस्तथा)
वैश्वानखतं चेद् तत्कती ब्रह्म गच्छति ॥७४॥
एकादश्यां वतकर्वां दादद्यां काञ्चनीं श्चमाम् ।
अनादिभीकृष्णनारायणमूर्ति ददाति च ॥५७५॥
समन्ते वैष्णवं हैमं चक्रं ददाति यो तरती।
एतक्कष्णव्रतं कत्वा कद्पान्ते रज्यभाग् भवेत् ॥७६॥
वर्षान्ते मां प्रदिव मम॒ धाम हयवाप्नुवात् |
पायसाशी समान्ते ठ॒ दाद् विप्राय गोयुगम् ॥७७॥
रक्पीोकपवाप्नोति श्रीनतं चैतदुच्यते ।
ससम्यां यः प्रदा वघैनुं पयस्विनीं श्चमाम् ॥७८॥
सूर्थछछोकं प्रथाप्येव भानुत्रतं ` तङ््यते।
चतुर्भ्य , नक्तयुक् द्यादन्दान्ते देमहस्तिनम् ॥७९॥
रतं वैनायकं नाम सृक्तिमुक्तिफलप्रदम् ।
वातु्म॑स्ये स्वर्णरूप्यफल्नि वापयेद् वती ॥८०॥
फंख्नतं विष्णुखोकप्रदं स्वेवन्महाचलम् ¦
यश्चोपवासौ सप्तम्यां समान्ते दैमपेकजम् ।८१॥
गाश्च दयात् सखर्णधरं सौरखतं भरकीर्तितम्।
सयंलोकप्रदं चैतत् सूय॑दानं दिशोदपि ॥८२॥
द्रादश द्रादसीर्यस्व॒ समाप्योपोषणेन ह ।
गोदखकांचनभूषा दयच्छररुरे ब्रती ॥८३॥
परं पदमवाप्नोति विष्णुत्रतमिदं स्मे)
कार्तिक्यां तु॒वृषोत्समं कृत्वा नक्तं समाचरेत् ॥८४॥
शैवपदं समाप्नोति वाष्॑रतमिदं मतम् ।
गोपदानि सुवर्णानि दद्याद् दाने पद्नतम् ॥८५॥
ससरा्ोषितो दाद् तुमं द॒ साधवे।
प्रोक्त ब्ह्यलछोकफटप्रदम् ॥८६॥
१४
र श्रीङष्मीनारायणसंहिता
पध य न
आकांसदयी वर्षा चान्ते धेनुं पयस्विनीम् )
दच्छदःकाससलं ४ त्रतमिन्द्रपदयप्रदम् ।॥८७।।
अनग्निपकमोजी च वृतीयायां ततः परम् |
गोदानं ठ प्रङ््यद्र माखान्ते यः पयस्विनीम् ॥८८।
शरेयोत्रतमिदं प्रोक्तं गोखोकदं सुखग्रदम् }
देम षल्द्वयादुष्वै र्थं चाश्वयुजं द्मम् ।।८९।
दानो द्राय् वसेत् स्वै कस्पशातं रथत्रती |
कस्पान्ते राजराजः स्याततो याति प्ररं पदम् ।\९०।
दण्माखानुपवासान् यः कु्यादिकान्तरं दिनम् ।
समान्ते गेोप्रदः सयाच वारणं वरतशुच्यते ॥९१।
वारुमे राज्यमाखाद्य ततो याति परं पदम्|
वन्द्रायणं ततं ुयादधिमचन्द्रं दिशेत् सते।९२॥
्न्द्रनतयिदं भे च्न्द्रलोकफरप्रदम् ।
ज्ये पञ्चतपा निप्यं देमधेनुप्रदो भवेत् ।॥९३।
तपोत्रतमिदं रोकं खाभ्राज्ये ल्मते ततः
वैकुष्ठं चापि मोोकं चाऽश्चरं कमते ततः ।९४॥
देवालये वितानं द॒ दयात् परयदिभिः ऊतम् ।
वितानो दिवं गात्ति वितानन्रतसफखत् | ९५॥
माघे निन्यद्गवाखाः स्यात् सप्तम्यां मोप्रदो भवेत् ।
रा भवेद् दिवं याति वचार्रवती प्रभुक्तिगः। ९६
श्रेष्ठ ठ मवनं धाम ददाति फाल्युने व॒ यः|
-श्ामनती प्रयात्येव परमेश्वरमन्दिरम् ॥९७॥
सावं साध्वी प्पूज्यैव भोगयेमिष्टस्तमम्।
स्व्यं प्रखदं युञ्ञ्याच प्रसादास्यत्रतं चिद्म् ।[९८॥
सर्व॑फपहरं पुण्यपदं मोक्षप्रदं तथा|
पावनं सर्वश्रेष्ठ वै . पक्तिपावनरुत्तमम् ॥९९॥
श्रतिपचेकूमच्तासीं समान्ते कपिलाप्रदः ]
नित्यं वैश्वनरपूजाकर्ता याति विभावसुम् | १००]
वैश्वानरत्तं चेदं दिव्यतादं सुखप्रदम् ।
दखम्यानेकभक्तारी समान्ते दशधेनुदः ॥१०१॥
बणंपननिकां दय्याद् ब्रहमाण्डाधिपतिर्मेत् ।
दिश्वतरतं प्रोच्यते वै रुक्मि पुण्यस्य सागरः ॥१०२॥
कीर्तनं सवेदा कुर्यात् कीरतनास्यं रतं विदम् ।
कथां च सवदा दुर्यात् कथाख्यं ठु नतं विदम् ॥१०२॥
भजनं सर्वदा कुर्याद् मजनाख्यं रतं लिदम् ।
, एकषध्धिनतान्येवं ठदिम ते कथितानि वै। १०४]
लोकानामुपकाा्य वतो रोकन्लिरंगवान् ।
पठनाच्छरूवणाचास्य स्मरणात् करणाद्पि ॥१०५॥
सह!य्यकरणादपि |
शुक्तिं सयुक्तिमवाप्नुयात् | १०६।
अनुमोदनदानाचच
त्रतपुण्यं लभेतैव
इतिशीटक्ष्मीनारयणीयकंहितायां वतीये द्वापरसन्ताने
प्रकी्णकानामेकषषशि्रतानां संक्षेपतो निरूपणनामा
न्तप्वारिदिदधिकशततमोऽध्यायः | २४० |
श्रीनारायणीश्रीरुबाच--
अक्षरचिपतेऽनादिङृष्णनारायणेश मे।
गोरोकाधिपते इष्ण वैकुण्ठे नरायण | १॥
मूमन्न्याङृतनाथ वासुदेवाऽमतेश्वर ।
श्रीपते श्रीपुरवासिन् वतानि यानि तानि वै॥२॥
कर्तुं नेव हि शाक्तो यस्तस्य मुक्तिः कथं भवेत् ।
लिया बार्स्य बद्धस्य रुण्णस्य पञ्चपक्षिणाम् |¦ ३॥
श्रीपुरुषोत्तम उवाच--
मम॒ नामस्मरणेन तस्य॒ सृक्तिरम॑वेद् समे।
५अनादिश्रीङ्ृष्णनारायण शीङ्कष्णसत्पते ॥ ४॥
आकृष्य श्रीपते भीमन्नारायण नरायण।
गोविन्द माघव विष्णो स्वामिन्नरेशराऽच्युत ॥५॥
द्रिङष्ण नीरुकण्ड महा्ष्मीसुखाबह ।
बाच्छृष्ण दयासिन्धो भीमद्रोपाख्नन्दन ॥ ६ ॥
कमराशीनन्द्न त्वमश्वपह्सरोऽधिप । `
ऊुंकुमवापिकातीर्थृतावास हृदि स्थित ॥ ७ ॥
राम भ्रीपुण्डरीकाश्च ब्रह्मप्रियाप्ते विभो]
इरिप्रियाधिनाथ ववं रक्ष॒ मोक्षय जन्धनात्ःः॥ ८॥
इत्येवं मम॒ नाम्नां वै कीतने मोक्षदं भवेत् ।
अथापि मम. वासस्य क्षेत्रस्याऽक्षररुह्िनिः ॥९॥
अश्वपट्सरसश्च करुकुमवापिकाभुवः ।
तीथस्याऽस्थय च माहात्यं श्णुयाच गृणीत च ॥१०॥
लक्ष्मीनारायणसंहितायाः श्ण्वीत वै कथाः।
च्छोकानां लक्षमेकं च तदुरध्वं॑पञ्चविंरातिः ॥११॥
सहस्राणीति श्रणुयात् सपादलक्षसं हिताम् |
धर्माथकाममोक्षेच्छपूरिकां सुक्तिसक्तिदाम् ॥१२॥
अनादिश्रीङृष्णनारायणोऽदं सहितात्मकः।
्वितीयेनाऽऽगमेनैव सूपेणाऽसि स्थितो भुवि ॥१३॥
जीवरोकेषठ॒ सव्रशवरखोकेषु वै तथा]
अक्षरेऽपि संदितासमा स्थितोऽस्मि श्दमूरतिकः | ९४॥
# द्रापरयुगसन्तानः #
४१ ५
म रर -
अध्यायं वा प्रकरणं सन्तानं छोकेनेव वा|
यः पटिष्यति मूतातममा सक्तास्मा स॒ भविष्यति ॥१५॥
ोष्यति र्थिरचित्तात्मा ब्रह्मस्मो स मविष्यति।
वाचकं ये नमस्यन्ति मे भविष्यन्ति पराधनाः ॥१६।)
पूजां चाऽस्य करिष्यन्ति ते या्यन्ति दिवं परम् ।
लोमरास्याश्रमःतीथै गला वस्स्यन्ति येऽनिशम् ॥१७॥
तेषां युक्तस्तया रुक्तिः कपया मे करं गता।
अकंवणैविमानेन प्रयास्यन्ति पराऽक्षरम् ॥१८॥
प्रशंस ये करिष्यन्ति ते यास्यन्ति भियाः पुरम् ।
नावस्तीयं करिष्यन्ति यास्यन्ति ठटितापुरम् ॥१९॥
नारायण्या भिया साकं मोदिष्यन्तेऽक्षरे हिताः।
शिवराज्या तथा ख्ध्म्या -साकं स्यास्यन्ति धामनि ॥२०॥
कृष्णे कान्तं च मां ठभ्ध्वा मोदिष्यन्ते निरन्तसप् ।
अहं तीर्थं परं रक्षि लं तीर्थं मम स्म् ।२६॥
आवयोर्वासमूमिश्च तीर्थ ्वाक्षरसदटशम् ।
सौरष्रे आनतदेशे चाश्वपट्ससोऽभितः ॥२२॥
मद्रावत्या दक्षिणे च दात्रंजयायाः पश्चिमे ।
रेवतद्रः पूर्वमागे व्याघ्यारण्यो्रक्ितौ ॥२२॥
सतक्रोसषभरविस्तारवतुंलक्षेत्रमेव मे।
मोक्षदं पापहं रक्षि
अश्वपटसरन््नाता दिवं मोक्षं प्रयान्ति वै।
मण्डलं कुंकुमवापीक्षे्ासके दरि्हम् ॥२५॥
रश्वामि सर्व॑थ। देवेतैरीशानकोटिभिः।
कुकुमवापिकाब्द्रौ रक्चम्यहं प्रियां मम ॥२६॥
तां स्मरन् पापदादे वै शाक्तो मवति मानवः।
द्र्चनात् तद्वदर्य॑स्तु नामसंकीर्तनादपि ॥२७॥
मृच्तिकाठंभनात्तस्या नरः पायासरुच्यते
योजनानां सदखेषु बदर्याः स्मरणान्नरः ॥२८॥
नायी कवा बाल्मावो वा ल्मते परमां गतिम्
बद्रीपत्रपुष्पाणां सपर्थाद् मद्वाणि बिन्दते ॥२९॥
अवगह्य च पीत्वा तु - पुनात्यासप्तमं कुलम् ।
मनसा चिन्त॑यंच् बद्री कामानाप्नोति पुष्फखन् ३०
कुङमवापिकां गत्वा बद्रीक्रीसम्योभिताम्
व्रहचारी वसेन्मासं पितृन् देरवौश्च तर्पयेत् ॥३१॥
कप्सितोभते कामान् यत्र यच स जायते ।
देवदानवगन्धर्वा ऋषयः सिद्धचारणाः ॥३२॥
ब्रीं द्ष्रा जटं पीत्वा प्रयाता घाम मेऽक्षरम् |
तीनां च दरिद्राणां मिश्चितव्यवसायिनास् ॥३३॥
पुरुषार्थखमस्तदम् ॥२५४॥
कुंकुमवापिकाबद्रोदस्यं चान्यन्न मोक्षदम् |
व्याधितो यदि वा दीनो वृद्धो बद्रीनिषेवणात् ॥२४॥
बदर्याः सन्निधो वद्वा प्ार्गोहयजेत्त् दैवतः।
दीसकाश्चनवधिर्विमानैः सूयंसन्निरैः ॥२५॥
इष्णधामानि यात्येव मोदते राश्वतीः समाः]
ईैष्ठितान् रमते सर्वान् कामान् भोग्यादिचंभताय् ॥३६॥
सर्वैरतमयेिव्यैनानाध्वजसमायुतैः ॥
विमानैश्वांगनाकीधैमोदते शाश्वते पदे ॥२७॥.
स्व॑कामफला वक्वा मही यत्र॒ दिरण्मवी
सवैरसाश्च कषितयस्तच्र ठोके महीयते ॥३८॥
वदरं स्मरमाणोऽपि तथा कुं्कमवापिकाम् ।
माणं त्यक्वा ब्रह्मलोकं प्रयात्येव परात्परम् ॥६९॥
कर्मणा मनसा वाचा धर्मखत्यावल्म्बनः
कुंकुमवापिकाक्षेने यु गां सम्थ्रथच्छति ॥४०॥
सुवणमणिमुक्ताश्च धनं धान्यं तथाऽम्बरम्
स्वकार्ये पित्रके च देवाऽर्हणेऽपि वाऽप॑येत् ॥४१॥
सनन्तगुणितं तस्य॒ सम्पद्तेऽक्चरे स्थे |
गवां द्रातसखहलेभ्यो दद्यादेकां पयस्विनीम् ॥५९॥
पुरान् दासस्तथा त्यान् गौद॑त्ताञत्रैव तारयेत् ।
कुंकुमवापिकक्षे्रे यस्त॒ कन्यां . प्रयच्छति ॥४३॥
विवाहविधिना तस्य धाम्नि पुण्यमनन्तकम् ।
शीङष्णस्य मगिश्चायं सौराष्ट्र नित्यविग्रहः ॥४४॥
प्रलयेऽपि न नाशोऽस्य मम वासेन पद्मजे।
अश्वपह्सरस्येव राजसूयाश्वमेधयोः ॥४५॥
स्नात्वा फं ङभ्यते वै शाश्वतं चाऽपुनर्मवम् |
द्रतीर्थसदलाणि पष्टिकोस्यस्तथा रमे ॥४६॥
वसन्ति तानि सर्वाणि मम वासास्मकेऽज ठु)
स्व्णनारीप्रदाताऽच स्वर्गगो जायते ततः ॥४७॥
उर्वरीसद्यीनां द कन्यानां ठ्मते रातम्)
मध्ये नारीसदलाणां बहूनां स पतिभ॑वेत् ॥४८॥
अश्वपहसरो यत्र सिद्धक्षेत्रं हि तन्मम)
तत्रास्वङ्ण्छ्य पापात्मा जायते पंक्तिपावनः ॥४९॥
पवित्राणां पवि च मंगलानां सुमंगलम् ।
मोक्षदानां मोक्षदं च कुं्कुमवापिकास्थलम् |५०॥
सरसश्योत्तरे भागे पाताखादक्षयाऽऽपगा }
शेतद्रीपमहार्गगा लक्ष्मीनारायणेरिता ॥५१॥
वहव्यन्तजरे श्वेता अक्तिखक्तिप्रदायिनी ।
विष्णुपदी स्वयं स्वर्ग्या निमीरुति ॥५२]
४१६
कः श्रीरक्ष्मीनासयणसं हिता %
प्यथ प्यथ टप यर्दा प्य पदन्
ब्रह्हृदश्च मे पादा्निव्ये तटामगोऽस्ति च।
छुधासरिद् दिवः स्थानाद् वारिष्वस्य प्रवर्तते ॥५३॥
यमरास्तन स्वै वै वर्तन्तेऽश्वसरःक्षितौ ।
यनादाकफलं चाच ल्मते तीर्थ्कजनः ॥ ५५]
मासमेकं ख यः स्नाथादश्चपट्सरोज्खे ।
सूच्यते सर्वपापेभ्यः स गन्ेत्परमं पदम् ॥५५॥
अन्ञनेन वु यस्येह तीर्थयात्रादिकं भवेत् ।
सव॑कामसमृद्धे स॒ स्वर्गरोके महीयते ॥५६॥
हयेकदा लोमदो देवो ययौ प्रयागभूतलम् ।
रयागस्त्॑र मासीद्रै भरद्राजोऽमवन्मुनिः ॥५७]]
भरद्वाजाय ाऽप््ष्छोमदास्तीथ॑राजकः ।
क्त यातोऽद सुने तस्य दकशषैनं मे न जायत ॥५८]]
मरद्वाजस्तगा प्राह कुंमयोगेन मानवेः।
महापापातिपापानिं स्ना्वाऽर्धितानि यानि तु ॥५९॥
तानि श्वाल्यितुं यातः प्रयागोऽश्वसरोवरम् |
यत्र क्कुमवापीति तीथं लक्ष्मीः स्वयं स्थिता |६०॥
अनादिश्रीरृष्णनारायणौो = यत्र वसव्यपि ।
तत्र॒ रातः प्रयागोऽस्ति पद्य चायास्यतिं द्रुतम् ।६१॥
खोमशस्तत्र वाटं च दृष्ट्रा हूत॑मावसत्।
प्रयागस्तावदायातो विधूयाऽधानि सर्वथा |६२॥
लोमशस्तं प्पूज्यव ययौ बदरिकावनम् |
तत्र॒ नाऽऽसीद्धि बदरी दिव्या नारयगाश्रया ॥६३॥
नाऽऽ्छोकिता लोमरोन तदा तनुक्रषिः स्वयम् |
पृष्टः क्व॒ यद्रीयात्रा कदा चाप्यागमिष्यति ॥६५॥]
तनुः प्राह गता चास्ते सौरष्ेऽशचसषरोवरम्
ङुंकुमवापिकक्ेतर श्रीपतिं ` पुरुषोत्तमम् ॥६५॥
प्राणपति सेवगििं बाच्छृष्णं प्रियं असुम् ।
कन्या्या वतते सा ब्रहप्रियाह दोभना॥६६॥
वधूभूत्वा हरेदाखी स्मया सह॒ विराजते।
तापसी सा क्वचित्तर कुङकुमवापिकातटे ॥६५७॥
वदरीवृश्चरूपेण वर्त॑ते मुक्तकोरिका |
दीर्धिकाया उपर्येव विमानं वै वितन्वती ॥६८॥
उत्तरे भूतले नास्ते यच्छाखा दीरधिकोपरि
वतन्ते छत्ररूपा वै श्रीकृष्णपरेरिता सदा ॥७९॥
विशाखक्षी हरेः पकौ या सा तत्र विराजते ।
बद्री सा स्वयं याञ््न सा तत्र राजते सुने ॥७०॥
स्पान्तरेण वचाघापि वर्तते भगवत्कृते |
दरर्निवास्वेलायां छायाम्रदाऽ ज्ञायते ७ १॥
सेयं मध्याहवेलायामत्रागमिष्यतिं द्रुतम् ।
एवं तनोम॑हर्षैयै ज्ञात्वा श्रीरोमसो गरनिः ।॥७२।॥
तस्थावामध्यदिवसं कन्या सा वदरी सती।
तूर्ण व्योमपयेनाप्यायाता बदरिकाऽऽमवत् ॥७३॥
ल्ोमरस्तां प्रपूज्यैवे तदधः श्रीनरायणम् |
्रपूज्यैव ययौ वाल्क्ृष्णसरोवरं महत् ॥७४।।
मानसं च सरः स्नात्वा व्योम्ना सौराषटूमाययौं ।
निशिते च ततः क्ररबोवास्र नित्यं ममास्य ॥७९५।)
अश्वपडसरोभूमौ माहापम्यं प्रविद्न् क्षितेः।
बद्री खा महाक्षमीनारायणेन वै मया ॥७६॥।
निध्यं स्थातुं समक्ता वर्त॑ते दीर्धिकाते।
कालान्तरे ददयरूपाऽप्य्ट्याऽपि भविष्यति ।७७।॥॥
भक्तानां समवाये व॒ पुन्द्या विष्यति]
ब्रह्मपरियास्तथाऽन्याश्च बदरीकूपधास्किाः ॥५७८॥
दीर्षिकासहसख्यस्तु मूस्वा तज्बरत्तथः |
दृदयास्तत्र भविष्यन्ति रिक्ता भूमिनं जायते ॥७९॥
हरिप्रियास्तथा देव्यो वर्तन्ते चात्र वद्िकाः]
अनार्कलिकानाम्नी दाडिमीरूपधारिणी ॥८०॥
उत्तेजिनी मम पकी दिश्चारूपेण वतंते।
स्नेदिखी सुभगा चेति दीद्दीद्यमस्ति च ॥८१॥
जाम्बुबती. मम॒ परली जाम्विका तत्र वतैते।
राविणी गायिका तत्र॒ रावणिकाऽपि वत्ते ॥८२॥ .
एवमन्या मम कान्ताः सस्यस्तासां तथाऽपयः।
दुग्धिकानामव्ह्छी च कन्यका तत्र॒ वर्त॑ते ॥८२॥
पुष्पिका द्यदानरूपा बह्वयः सन्ति दरमालिकाः |
सेवन्ते मां सदा मुक्तानिका दिव्यसुविग्रहाः ॥८४)
क्वचित्ता चक्षवस्स्यश्च क्वचित् कान्ताः सुविग्रह: ।
क्वचिद् इश्या मवन्तयेवाऽदद्याः क्वचिद् भवन्त्यपि ॥८५॥
क्वचिन्मे रायने सन्ति क्वचिन्मे वै गजासने।
क्वचिन्मे व्योमयाने ता विहरन्ति मया सह |८६॥
क्वचित् पाश्वं रासभूमौ क्वचिन्मे मण्डपेऽपि च |
क्वचिन्मे हृदये लीना मवन्त्यानन्दभक्षिक्राः ॥८७॥
एकरस्यं क्वचि्माप्ता मोदन्ते मत्तदासिकाः।
मोजने क्रीडने पाने एथग् मवन्ति सेवने ॥८८॥
लक्षि य॒था वतते त्वं हृदि पाश्च च सन्निधौ ।
तथा ता मम वतन्ते त्वाहाः कमलाः श्चुभाः ॥८९॥
तासं यत्र निवासोऽस्ति सा भूमिश्वाऽक्षरं मम
सर्व॑तीर्थोत्तमं खक्ष तीरथमूधैन्यमुत्तमम् ।॥९०॥
कर द्वापरयुगसन्तानः $
९७
[2
कुकुमवाविकातीर्थं क्सपे कंस्पे
मदिच्छया भवत्येव ब्रह्माण्डादौ मया छतम् ॥९१॥
सुराष्ट्रं तव॒ राज्यं च स्वतन्त्रं द्वीपकद्पके |
कुष्णभूमिः ष्णतुस्या कार्ष्णी सा मस्स्वरूपिणी ॥९२॥
मोक्षदवारवती भूमिये युगेऽपि . पाचनी ।
सुभद्रा भद्िकानाम्नी नदी यत्राऽस्ति सक्करृता ॥९३॥
यजर्स्य स्मरणाच्च स्पदमनात् कणभक्चणात् ।
पापनाशो भवत्येव स्वम तथाऽक्षरं त्रजेत्।९४॥
ममाऽर्ध॑स्य नरस्यापि मम॒ वियोगिनि क्षणे ।
यंदशवर्याणि रीयन्ते इ्य्यन्ते स्रीविभूतयः ॥९५॥
दस्युयिश्च तदा भद्रा समद्रा सरिदुत्तमा ।
नरपत्नी मह्तर्थस्वरूपा वर्तते जे |९६॥
स्नातुणां भद्रदा नित्यं सर्व॑भद्ररकारिणी ।
कार्यरूपा नदी चास्ते मूर्तिः श्रीपुरुषोत्तमे ॥९७॥
दिव्यरूपा ` बदर्या च सन्वृष्टा च स्वस्रा मम।
सुक्तानिका मम धाम्नि पञ्चरूपा प्रवतैते ॥९८॥
सागराः सागरवुस्यसरांसि सरितिस्तया ।
पुण्याः कुंङकमवाप्यां मै वर्तन्ते व्रह्मरूपिकाः ॥९९॥
स्वँ वेदाश्च यश्च मूर्तिमन्तोऽक्षरेऽत्र वै।
महषयः प्रितर्थ सिद्धाश्च साधवोऽमलाः ॥१००॥
सस्य साप्न्यश्क्रघर्वश्चक्रषराश्च परषदाः |
मामनादिसपासन्ते श्रीकृष्णं पुरुषोत्तमम् ॥१०१॥
धिद्धिक्ेचं महचेतद्धामकषेर परात्परम् ।
इदं धन्यमिदं स्वरग्यमिदं सस्यमिदं सुखम् ॥१०२॥
इदं पुण्यमिदं वर्थ पावनं कार्ण्यत्तमम् ।
श्रतवाप्येतत्तीथतीर्थ नाकष्ष् समौदते 1५ ०३॥
जातिस्मरत्वं खमते सर्वंस्मरल्रमित्यपि ।
वैकालिकं प्रवेत्ति यत् सार्वश्यं चापि विन्दति १०५
सुराष्टुके 1
इतिभीटक्ष्मीनारायणीयसंदहितायां वरतीये द्वापरसन्ताने
करंङ्कमवापिकातीर्थस्मरणदर्सनादिभिरपि पापिनां
मोक्षणमिति निरूमणनामैकवसवारिंशदषिक-
दततमोऽष्यायः 1 १४१ ॥
श्रीनारायणीश्रीरुवाच-
नारयण जगत्कन्त सर्वरक््क सर्वग)
कथं निकालने मूं जयति मानवो अवि ॥ १॥
चद
वा्य॑ते |
परिधावति ॥ \॥
बलवान् केन
म्युर्मानवान्
भृल्युरनिषपराद्रत्तो
केन सरूपेण वा
श्रीपुरुषो्तम उवाच--
श्रूणु श्रीरिवराज्ञीश्चि नारायणीस्मैऽपि च)
खक्ष समुद्रे चापि श्णु चाक्षरमाणिकि॥३॥
गस्डो म्म मक्तो वै समापतीनोऽभवद्धदे ।
जपन् मारां मम ध्यायन् मन्मूर्तिं दिव्यरूपरिणीम् ।। ४ ॥
्रषठ्तदा जनकेन कदयपेन मुतो निजः]
कथं पुत्र महामक्त योगिन. मृद्युर्निव्ठते॥५॥
कैन रूपेण मयु समायाति दहरत्यपिं}
क्थ निम्नं तस्य देहिनस्विंह चर्यते} ६॥
शरुता पक्षी ष पितरं ससुवरष्व वदामि तत् ।
मत्तया निवर्तते मृल्युाश्रयाल्मरमास्मनः } ७ ॥
दष्डी शख्रघते भिष्टुन्नादिः . कालदूतकः ।
समावाति वर्ष्म धृत्या तद्येन न जीवति ।॥८॥
चितावत्मीकशैखदौ करूपे च विवरे तरोः)
ठंशो दंष्ट्य्रयं लनं दष्टो देही न जीवति॥९॥
षष्ठयां च . कटे मेषे मूल्ाऽरेषामधादिषु ।
कक्षाध्रोणिगके सन्धौ रंखकर्णेदिरादिषु ।॥१०॥
वक्रे बाहौ च अवायु पष्ठ वशो न श्रीपति)
दोषोऽकैः फणिपश्चन्दरस्तक्षको मौम द्ैरितः ॥११॥
कर्कटो शो गुरः पद्मो महापद्मस्तु भार्गवः!
शसः दमैश्वरो राहुः कुखिकश्चेति ते ब्रहाः ॥६२॥
तन्द्देषु तज्जातिसपैदष्टौ न जीदति।
पादांगुष्ठः प्रतिपदः स्यात् पदष्रष्रो द्वितीया [१३॥
शस्फौ नु वै वतीया स्याउ्जानुनी च चदुरथिच्छ।
दिगि भगं पञ्चमीति नामिः षष्रास्तिथिर्मता 1४)
हृदयं समी प्रोक्ता स्तनौ वचाटतिकादिनम्।
कण्टस्तु नवमी प्रोक्ता दमी नारिकापुटौ |
नेच चैकाददी बष्या कर्णां द्वादरदिका मता
भुवो चयोद्ीरूपे शंखश्वदुटंशी मता ।॥१६॥
मस्तकं पञ्चदरिका तत्तिथी तस्स्यके दैत
तदा कारुकवलेन दष्टो देष न जीवति 1१५
पुंसो दक्षिणमागे तु नार्यां कमे सविद मतम्
पताददाक्षणे दष्टा न लीवन्ति कदाचन |॥१८।
किन्त धं गरुड स्वाहाः जपेछक्षप्व्तनम्
जपन्. श्परशेसपदागुषे व्र पे च शुस्फके ॥१९॥
४१८
छ श्रीरक्ष्मीनारायणसंहिता %
[~
जका जामुभागे च सवथ्नोटिये मरे कटौ |
धने नाभिदेशे च नितम्बे चोदरे हृदि ।२०)
स्तनयोः पा्वदेशे च बाहोश्च करयोस्तछे।
अंगु कफोणे च कण्ठे गले ककारके | २१॥
हनौ उखे सण्डके च नासायां च कपोकके |
कर्णयोः कणे च च्ल्टे नेत्रयो्भवोः॥२२॥
कपाले मस्तके चापि शिखायां विन्यसेन्म्ुः ।
स॒ एव गष्डो देही जायते मन्बमन््रणात् २२
नाक्रमन्ति च तच्छायां स्वप्रेऽपि विषपन्नगाः |
कालस्पाश्चापि सर्पस्तद्धयाद् विद्रवन्ति वै।|२५)
विषं मन्त्रस्य॒विन्यासात् सर्वं नद्वति लीयते ।
ओं रेप््वर नागिनीपते गरुडधृष्ठग | २५॥
अस्तीकवाक्फख्द्. श्रीहरे विषिविषं हरः ।
इतिमन्वे चश्चवारं जपेत् सिद्धो भवेत्ततः ॥२६॥
म्बुज्ञीत महाकालोऽप्यपरि दृरांयते मयात् ।
ममाऽनादिक्ृष्णनारायणनामजपान्तदा ॥ २७]
महाकालोऽपिे संयति धिप्रृष्टो भन्मम।
जीवाऽयोग्योऽपि देहात्र जीदध्येव न संदाय ॥२८॥
भीषरस्वाऽर्च॑नं इुर्यात् परिवारान्वि्स्य मे।
ष्यात्वाऽऽ्त्मानं श्रीधराख्यं शंखचक्रगदाधरम् ॥२९॥
यओं श्रीमते पुरुषोत्तमाय नमः परात्मने ।
क्षराय नमश्चेति माणिक्यायै नमो नमः॥३०॥
पद्मावत्यै नयाथे च लल्तियै नमो नमः।
सुखदायै च प्जञवै ल्क्य चापि नमो नमः॥३९१॥
राधिकाये ज्रियायै च ज्ञानाय न नमो नमः ।
इच्छायै कमलायै च महालये नमो नमः ॥२२॥
अं ही श्रीधरायापि विष्णवे मे नमो नमः ॥
अमिषेकं त्था वचं ततो य्ोपवीतकम् |२३॥
गन्धं पुष्पं ठथा धूपे दीपमन्न प्रदक्षिणम् ।
वाज्येन्मलं मे च ध्यायेन्मां च हृदि स्थितम् ॥३४॥
अदस्फटिकसंकाश्े कोटिसु्ंसमप्रमम् ]
भसं सौं स्फ़रन्सकुटकुण्डलम् ॥२३५॥
किरीव्निशदारंगं वनमाद्मविभूषितम् ।
पर्रहत्वरूपं मे चिन्तयेच्छोभनं परम् ॥३६॥
श्वा्नवासाव ष्णाय नमः श्रीपतये नमः
भीषराय शङ्गाय श्रीप्रदाय नमो नमः ॥२७॥
भीवछमाय सन्ताय श्रीमते ते नमो नमः।
श्रीपर्वतनिवासाय नमः भरेयस्छराय च ॥[३८॥
भेयसाम्पतये चापि भरीविश्राताय ते नभः
नमः अयभवकूपाय . श्रीकराय नमो नमः ॥३९]॥
भिया साकं शयानाय शरण्याय नमो नमः।
युष्पाज्ञछि ततो दत्वा भीश्वरं वै विसर्जयेत् ॥४०॥
एवं पूनापरकर्ता ष्व निर्विषो जायते भुवम् ।
स॒विधूयेत पापानि मे प्रयाति पर पदम् ॥४९१॥
ध्म श्रीं हीं श्रीधराय श्रीविष्णवे जिष्णवे नमः
सर्वव्याधिहरधायं सर्वपीडाहये मनुः ॥४२॥
सर्वंपापहरश्ापि ` सुक्तिय॒क्तिपरदायकः ।
सर्वगरलसंहर्त ह्यभि्वारविनाखकः ॥४३।
खवेषटपूरकश्वापि मम॒ घामप्रदोऽपि च
म्सवरूपः स्वयं भूवा जपेललीवेन्न . संशयः । ४५)
यन्मासे यतौ यश्च स्यैग सुह भोगवान् |
सर्पोऽपि वर्तते. तस्य॒ नाम्ना शपथमादिशेत् ॥५५॥
तेन सर्पविषं वर्ण शाम्यत्येव न संशयः
श्रणु लक्षि कथयामि मारसर्पाक॑परभृतीन् ॥५६॥
स्कं सहं वसति ब्यूदं सूर्वापमनो हरेः ।
एकः सूर्यः क्रियाकस्ैवहुधा वर्प्येते तथा ॥४७॥
धाता सूर्योऽप्सरा पुद्धिकस्थटी देतिराश्चसः ।
नागो वासुकी रथक्ृयक्चः पुरस्त्यत्हषीश्वरः ॥४८॥
ठम्बुरश्वापिं गन्धर्वशचैचरेऽनुवर्तयन्ति ते.
सूर्योऽर्यमाऽप्छरा युद्धिकस्थटी देतिराक्चसः ।[४९॥
नागः कच्छनीरोऽथौजा वक्षः पुलहो वै ऋषिः |
नारदश्चापि गन्धव वैशसे वर्तयन्ति ते॥५०॥
मित्रः सूर्योऽप्सरा मेनका पौरुषेयराश्चसः।
नागस्तक्षको रथस्वन यक्षोऽतनिः ऋषिस्तथा ॥५१॥
हाहा चैवापि गन्धर्वो व्येषटेऽ्ुव्तयन्ति ते।,
वरणः सूयोऽप्सरा रमा चित्रस्वनस्छठ॒ राक्षसः ॥५२॥
शक्रो नागः सहजन्यो यक्षो व्िष्टकः ऋषिः |
ह्धैवापि गन्धर्वश्चाषादे वतंयन्ति ते ॥५६॥
इन्द्रः सूर्योऽप्सरा प्रम्छोम्वा वयो राक्षसस्तथा]
नाग एकापत्रः ओ्रोचा यक्षोऽङ्खिराः ऋषिस्तथा ॥'५४॥
विश्वावसुश्च गन्धः श्रावणे वर्तयन्ति ते)
विवस्वान् स्॒ोऽप्तराऽनुम्डोचा व्याघ्र राक्षसः ॥५५॥
रंखपाखो नाग आसारणो यक्षो ग्रगुः ऋषिः ।
उग्रसेनस्व॒ गन्धर्वो भाद्रपदे मवन्ति ते॥५६॥
पूषा सूर्योऽप्छया घ्रता्वी वातो राक्षसस्तथा |
नागो धनङ्ञयो. यक्षः -सुरुविर्गोतमः - ऋषिः |५७॥
8 द्वापरयुगसन्वानः 8 `
४१९
~
सषेणशवेति गन्धर्वो माघमासे भवन्ति ते
प्न्योऽकोऽप्सरा सेनजिती . वर्वास्त॒॒राक्षसः ॥५८॥
नाग एरावतो यक्षः कऋुर्माष्दराजः कऋषिः।
विश्वो गन्धर्वं इत्येते फाल्शुलेऽनुत्जन्ति वै ॥५९॥
ज्यः दूर्याऽप्ठरा चोर्वशी विदुच्छतुरक्चसः।
, नागो महाशंखस्ताक्यो यक्षश्च॒कद्यपः ऋषिः ॥६०॥
ष्ठुसेनश्च गन्धर्वो मार्गशीषै भवन्ति ते
मगः सूर्यः पूर्ववितिरमप्सराः स्पूरजराश्षसः |॥६९॥
नागः कऋरक्छयक उरगो यश्च आगुः कऋषिस्तथा
सरिषटने मिर्गन्धर्यः पौवेऽनुवतंयन्ति ते ।॥६२॥
व्व्टा सर्योऽप्सरास्तिोत्तमा ब्ह्यापेतरक्षः
नागः कम्बलः दातजिदक्षो नमद्मििः ऋषिः ॥६३॥
धृतरा्स्छ गन्धर्वश्चाशचिने वर्तवन्तिः ते।
विष्णुः सूर्योऽष्ठयो रमा मखापेतस्तु. राक्षसः ॥६४॥
नागोऽश्चतरो यक्षः सत्यजिद्धिशामिजः. ऋषिः |
सर्यवर्चास्तु गन्धर्वैः कार्तिके वर्तयन्ति ते ॥६५॥
स्थानाभिमानिनो देते गणा द्वादससप्तकाः।
सूर्या भिन्नानि तेजांसि पाकान् सरस्वथन्ति च )|६६॥
अप्सरसश्च गन्धर्वा दष्यगीवि चरन्ति चै।
विद्या्रामणितौो यक्षा रथं सयोजयन्त्यपि ६७]
सर्पास्ते रवो भूत्वा यन्ति वै स्थब्न्धनम् |
राक्षसाः प्रष्टतौ यान्तः प्रेरयन्ति स्थं खलु ॥६८॥
कषयो वेदमन्त्र स्तुवन्ति रथिनं ग्रम् |
बारुखिस्वादचस्ते वै चास्तं प्रति नयन्स्यपि ॥६९]
एतेषामेव देवानां यथावीर्यं यथातपः
यथायो यथाधर्मं यथातच्वं यथारलम् ॥७०॥
तथा तपत्यसौ सूर्थ्तेप्रामिद्धस्ठ॒ . तेजसा ।
भूतानामद्यमं स्व॑ व्यपोहति स्वतेजसा |॥७१॥
मानवानां श्भेरेतैर्हियते दुसिन्ठ वै।
दुरितं शछमन्वाराणां व्यपोहति ममाहया ॥७६॥
तपन्तश्च जपन्तश्च ह।द्यन्तश्च वै प्रजाः
गोपायन्ति स्म॒ भूतानि वचेदन्ते ह्यनुकम्पया ॥७६।
तस्माटक्षिमि स्मृताः सूर्या र्वन्ति दिनकार्तः
अप्सर्सश्चोन्मादनविश्रमाद् रक्षयन्ति ष्व ॥७४]
राक्षसा निशि रक्षौधे रक्षन्ति दुष्टकाटतः।
नागा नागविषधचैश्च रक्षन्ति पूजितास्तदा ॥५५॥
यक्षा रश्चन्ति च यक्षवासायैर्विवैः सदा ।
ऋषयस्तपसा मन्त्रै रक्षन्ति पूजिताश्च ते ॥७६॥
गन्धर्वाः पृजिता लोकान् रन्ति सम्पदाम्प्रदाः 1
षवे ` काल्मयाः स्वे स्वस्वकाटेन योजिताः ॥५५॥
रक्षयन्ति ते।
पूजिता बन्दिताश्चापि ग्रसन्ना
अथ लक्ष्मि कथयामि मन्त्रं मृ्युज्ञयं वरम् ॥५८॥
येन मृप्युमवेजन्मवता जतन सञ्चितः)
हं नारयणोऽनादिः परमेशोऽस्ति मदपुः ॥७९॥
महाकालो मम रशक्तिस्तष्पुत्री मृस्युरेव इ।
मैश्व्यस्य पुत्री सा म्रुर्मया विनिर्मिता ॥८०॥
काठजिदहं भगवान् मूत्युनिदद्ं माधवः)
मम॒ नाम जपेन्नित्यं मृव्युज्ञयेति वै नमन् ॥८६॥
ध्यं नमो सष्युज्ञयाय स्वाहाः अपेदहर्निशम् )
तेन स्युः स्वयं तस्मानिवत॑ते न संशयः ॥८२॥
दुःस्वप्नानि प्रणश्यन्ति दुष्टारि ाकुनान्यपि।
दुष्टग्रह निवतत॑न्ते हुमाग्यं रीयतेऽपि च ॥८३॥
महाभयं विीयेत चेतयो यन्ति वै ख्यम् ।
उपद्रवाः प्रणदयन्ति दैवाश्च भौतिकाश्च ये ॥८५॥
सध्यास्मिका व्याघयश्चाघयो नस्यन्स्युपाघयः ।
सआकस्मिकानि ` दुःखानि विरीयन्ते द्रवन्ति च ॥८५॥
यज्ाऽहं तच वै नास्ति दुखं मनाक् कुतोऽति च ।
स्मृतोऽहं सतते लक्षि पूजितोऽहं वखामि च ॥८६॥
हदये तथच चानन्दः याश्चतो नै मया सह।
भवत्येव हि मक्तानां यत्र श्रीसतत्र मोदनम् ॥८५॥
अदं स्वं वाक्षरं ब्रह्य भुक्ता वसन्ति तद्धदि।
कालो मृत्युश्च पापानि पावनानि हि तत्र त॒ \८८॥
सुखदान्येव जायन्ते सद्धाग्यानि भवन्ति च]
समक्तस्यैव लोकेऽ पीडा अरहादिसंमवा ॥८९॥
नागादित्तंमवा चापि दुः्खदारिद्यक्तमवा ।
अनाधितानां दुष्टाश्च भवन्ति पीडका समे ॥९०॥
ममाऽऽधितेभ्यस्वरितं पलायन्ते हि ` पीडकाः।
यमदरताः पलायन्ते निमित्तानि घ मृ्यवः ॥९६॥
आत्मानमासना साकं योजयेद् भक्तिव्म॑कः।
अन्तरा्मासमको भूवा तादास्येनाडऽस्थितो मवेत् ।॥९२॥
कमणा मनसा वाचा देदेनेन्द्रियधारया।
मम॒ तादात्यमासस्य काट्गन्धो न वर्तते ॥९६॥
मायागन्धो न चाऽऽस्तेऽस्य मृत्युगन्धस्ततः ऊतः ।
मोदते मम॒ परश्चैष्यं ममांशो ममतां गतः |९४॥
यथा श्रीमो्द॑ते रोके रमा रक्पीः प्रपोदतते |
अनन्तो मोदते यद्वद् गख्डोऽपि प्रमोदते ॥९५॥
४२८
% श्रीरक्ष्मीनारायणसंहिता $
प्ल द्य 1.
सनाछुमारः सततं शंकरो मोदते यथा।
यथा विष्णरमोदते च नारायणः प्रमोदते ॥९६॥
नते नारायणश्वापि हरिंकृष्णोऽपि मोदते ।
तथा प्रमोदते मक्तः काल्पाशविवर्जितः ॥९५७॥
नारी नामच्पा या सा माणिक्यां सच्सी भवेत् |
यद्मजे ॥९८॥
मानिक्याश्रीः सदाऽधिष्ठानासिका पम
य॒त्राऽ्हं तत्र सवष्विशर्याणि मम॒ सन्तिहि,
काटमायादिके तत्न कर्म॑द्ुमखं न विद्यते ॥९९॥
प्यनादिश्वीहृष्णनायवणाय ओ नमो नमः|
इव्येवं उपयतो लक्ष्मि पातकं न स्पृदोत् कचित् |॥१००॥
इव्युक्तं मे मन्नरवलं वाध्यते इखंमं वलात् ।
मम॒ नामबरटं सर्वलछाधिके प्रविद्यते ॥१०१॥
मम॒ मूर्विवटं सर्व्छायिकं सदा प्रिये ।
मद्रकं चापि स्वैभ्यो बलेभ्योऽधिकमेव ह ॥१०२।
तदादाय जयेत् काठ मायां पापं च कम॑ च।
संसारस्य विषं चापि रत्रन् विषथगोचरान् १०३]
सव॑ विषं विञ्यिवाऽमृतं पौत्वा मदात्मकम् |
भृ सक्ति ल्मेन्मर््यो ऽमरः प्रजायतेऽक्षरे (१०४
पठनाजछुवणादस्य स्मरणाचिन्तनाद्पि ।
कार्मायाभवं व्यक्ला मोदते मक्कृताश्यः |॥१०५॥
इतिश्रीटक्ष्मीनारायणीयसंहितायां तरतीये द्वापरसन्ताने काल-
सषयुस्वरूपतदल्प्रदर्शंनं तजयार्थं तत्तन्मन्बज्पस्य
प्रमेश्वरादिपूजनप्रकारस्य च निरूपणनामाद्ाचस्वारिंय-
द्धिकरततमोऽध्यायः ॥ १४२ |
श्रीनारायणीश्रीरवाच-
परमेश्च कइपासिन्धो कते धर्माः
त्रेतायां च ततोऽप्यन्ये भवता
द्वापरे कीर्णाः सन्ति यत्र॒ शछोकाश्च अद्धया।
प्रवत॑साना षमो्थकाममोक्षान् प्रयन्ति वै॥२॥
मन्वरान्नामानि भक्ति च दउुर्वाणास्ते कथेविधाः।
सव्यदहीना अपि सक्तिं त्रजिष्यन्ति दिवं च वा॥३॥
एयव्विधाः ।
पू्वमीरिताः ॥ १॥
श्रीपुरुषोत्तम उवाच--
श्रृणु नारायणीक्नि चं
वेताधर्माः स्वमाबात्त मदैश्वय॑पद्तः ॥ ४ ॥
मददेश्वरान् लोकान् भोमवैराजवैष्णवान् ।
द्ापरस्य इषा रुक्मि निकृष्टा कृलमषष्युशाः ॥५॥
सत्यधर्मास्व॒॒सक्तिदाः |
कृष्णसूपो भवामि द्वापरे यः|
मम योगेन पपा वै तरन्ति साधुखगमात् ॥ ६ ॥
श्रणु द्वापस्र्माणि हासं गतानि पूवतः।
यत्र॒ मक्तिप्रधाना वै तरन्ति नेवरे जनाः॥७॥
तन्नायार्थं
जेतासिद्धयः सर्वास्व नद्यन्ति द्वापरे सगे)
छोमौ वैर्यरहितस्वं वाणिज्यं कपटान्वितम् ॥८॥
यअतच्वनिश्वयश्चापि वर्णानां ध्वंख इत्यपि ।
विपर्ययठु स्वषु कर्मणां स्वस्वयोगिनाम् ॥९॥
याचा वधः परो दण्डो मानो दपौ व क्षतिः।
अक्षमा च रज्तमो भूयो द्वापरे युगे ॥१०॥
आश्माश्चापि धर्माथाः संकीर्यन्ते व्रषाऽवराः |
भति वैमल्यं बहुत ककृतार्थता ॥१९॥
दैवमुतपद्ते तेन नाधिगम्यते ।
सनिणीतार्थयोगेन धर्मत्वं हृसस्यपि ॥२२॥
वैमत्येन इतो घमो व्यादूटश्चावीदति ।
वेद्ुर्धा ङृष्णेन भ्यासेन व्यस्यते ततः ॥१३॥
ऋषिपुत्रैः पुनक्ैदा मियन्ते दृष्टिविभ्रमैः |
संहिता नूतनाश्वापि जायन्ते ठु महर्षिभिः ॥१४॥
द्वापरेषु परवर्तन्ते भिन्नर्थेसतैः सखदर्शनैः।
एवमाध्वयैवं कर्म प्रस्थानैरविं विधैस्ततः ॥१५॥
विकष्यैः संक्षेश्वापि गौ्ुख्यैः प्रकाण्डकः ।
विभिक्नगुणकं तत्र तत्र देशो प्रवर्तते ॥१६॥
एवं शद्धा च विश्वासो धारणा भावनाऽ्हणा।
नश्यन्ति काल्योरोन सत्यं षापि विनश्यति | १७॥
निश्चयो
नियाम्य्वे र्थितिश्वान्न नीतिर्नस्यन्ति शछच्चिनी |
काप्यं वाप्यक्त्यं च प्रतारं विवर्धते १८॥
एवं विपर्ययोत्पन्ना कुदषिदरापरे भवेत् ।
मरणे विष्नजातानि जायन्ते च सुूरुहुः ॥९९॥
उपद्रवा व्याधयश्च चिन्ताश्वाकर्मिकोद्धवाः।
विषयामिखन्धयश्च जायन्ते द्वापरेऽधिकाः ॥२०॥
इक्षगुस्मोषधघयश्च प्रसह्य त यथानलम् |
खकीयाश्च म्रकुर्वन्ति प्रजास्तु द्वापरे तदा ॥२९१॥
ओषधयो विरोक्यैतत् प्रविषटास्त॒ धरां प्रति।
फाल्ङ्ृष्टाः प्ररोहन्ति द्वापरे वै ततः परम् ॥२२॥
मध्ये ठ द्वापरे तव॒ नारोहन्प्योषधीयणाः |
विना बीजं तदा बीजक्रषिः समन्ततो भवेत् ॥२२॥
बीजं मूं च शाखां च कन्दं दण्डं च नाङकम् |
फं पतं मह्रं च प्रन्थि तदङ्करं चव वा॥२५॥
‰ द्वापरयुगसन्तानः $
४२१
¢ अ
ज्यं स्च च काण्डं च रोपयन्ति तदा क्षितौ ।
तद्वेया सभधधयस्ता जायन्ते द्वापरे तततः ॥२५॥
जीविका तदषौना च स्पवैषां जायते तदा।
व्यापाराश्चोषधीनां च जायन्ते द्वापरे ततः ॥२६॥
अन्यथा जीवितं तासां नास्ति त्रेतायुगात्यये )
वार्तष्ति इषि चापि वाणिष्यं चाश्रयन्ति ते ॥२७॥
हृस्तोद्धवा आपश्चापि भवन्ति मूखनेस्तदा ।
कूपाश्च दी्धिकाश्चापि प्रवर्तन्ते तदाऽभितः ॥२८॥
सलुक्ता बलिनश्व ग्रजायन्तेऽधिपास्तदा )
इब जनहीनाश्च स्वत्वहीना भवन्ति च॥२९॥
स्यन्ते बटिभिरक्षयच्लीप्रतिजीविकाः ।
लियः कषेवाणि पुच्यश्च सुता धनानि षेनवः॥३०॥
मर्यादायाः प्रतिष्ठायै ब्रह्मा क्षत्रे महावरम् |
क्षतात् त्रात प्रजामूध्नि स्थापयव्येव भूतम्. ॥३१॥
वर्ण्रमप्रतिष्ठं च करोति निर्भयं तदा।
अद्ष्टि्मसणे व्याधिः प्रवतन्तेऽभितस्तदा ॥३२॥
धर्म्मो यथा चास्ते तथा चाऽधर्मसर्गंकः।
समदो द्वापरे वै मानवेषु प्रवर्तते ॥३३॥
अर्धद्रापरपरयन्तं चताधर्माः कचित् कचित्
विद्यन्ते तेऽपि नयन्ति द्वापराभे गते सति |२४॥
सघ्यं च्वारेतसषहितं व्वाऽस्तेयं स्तेयमिभितम् ।
अर्दिसा दिया मिध्रा सीर दुःशील्योजितम् ।६५॥
परिग्रहो रोभथुक्तो नीतिरन्यायसंस्प्रया ।
शौचं चाऽरौचसंस्ष्टे सन्तोषस्तृष्णिकान्वितः ॥२६॥
तयः प्ररंसासंभिन्ने स्वाध्यायो धनकामनः
दशध्यामं कष्टनाशार्थकं मक्तिर्निजाथिको ॥२७॥
सुतदारादिकं चवार्धसवार्थं चाधेदृषार्थकम् ।
शध्यास्तथाविधाश्चार्धसवार्याश्चाधपरा्थैकाः ॥३८॥
राजानोऽपि
कऋध्पयोपि
द्वापरे
धर्मकायः
वृष्ट्धा षा
दवायरचग्माम चै
शद जयित पुत्राद्या
भृष्ताशचदः करवयेव
पुददा्रार्ृत्तया
सर्धविन्पासिनः
निजस्याऽषंस्वा॑श्चाधपराथकाः ।
चार्मस्वा्थैतपःपरायणाः ]३९॥
सम्बन्धाशचार्धनैजिकाः ।
स्वार्घार्थ॑साघकाशवकाः ॥५०॥
कूपजरप्ं मोव्यान्नमीयते ।
निथितायुनं विद्ते ॥८६॥
प्रिशन्तऽ्यनरता यतः ।
मरदविट्याश्च जखियसतथा ॥८२॥
भवन्ति द्रप ।
प्नियो व्यव्टरन्ति च \4३॥
तथा
सम्प्रजायन्ते
याश्च
छकरा
जायमाने शमे कार्ये तदथं फर्ति ध्रुवम् ।
नदीवेगास्तथार्धापः कऋतवश्वार्धसत्फटाः ॥४४॥
तरेतार्धायुष्यभनताः कचित् कचिद्धवन्ति च।
संकल्पात् सत्ययुगे वै सषटिरस्ति श्ये स्थले | ४५५॥
बरेतायां दर्शनाच्ागि खष्टिरीतिः प्रवतंते।
बरेतान्ते स्प्दानात् खष्टदापरे मिथुनादपि ।४६॥
दवापराधरै गते खष्टिमिधुनाद् विफला कचित् ।
एवं सर्वा हि खनयो बवीजाधान्यो भवन्ति वै ॥५७॥
पुख्षा मोधवीर्याश्च वातमा्ैप्रवतंनाः |
विषयार्धकृतस्नेहाः प्रवर्तन्तेऽधैरागतः ॥४८]
अर्धरुगणाः प्रजाश्चापि वबलमर्धवत्य ह्यथ ।
अर्धहस्वाः पर्वतश्च प्रवतैन्ते द्ये युगे ॥४९॥
मन्वाश्वा्भे फटन्प्येव युरवश्चाधैगोचिनः ।
दानं व्रतं दया धर्मश्चाधैभावं मजन्ति वै ॥५०॥
शिष्याश्चार्धनिदेशस्था वर्तन्तेऽर्थस्वमानिनः
नार्यश्ार्घंपातित्रत्ये समास्थाय वधूटिकाः ॥५१॥
कुडम्बं सर्घ॑मेवाऽच द्ापरेऽर्धा्थ॑साघधकम्
सश्रमाश्चाऽधंडषिणो वर्णाश्चार्ध॑निजयथाः ॥५२॥
देवाश्वाधंफख्दाश्च स्वामिनोऽधंुरक्षिणः
युद्धेषु व्वाधंविजयश्चार्धभयाः कतंजयाः ॥५३॥!
प्रधानाश्वार्गौणाश्च राज्ये चार्धं प्रकाराते।
भाग्यं चार्थं फरत्येव निर्णयोऽर्धक्रतंभःरः ॥५४॥
अधराः मरजाथन्ते पूणरसाब्यमूडिनः ।
ववार्धयधाथ॑काः ॥५५॥
तथेवाऽधंसिथराणि च ।
द्वापरे शपथाश्चापि लक्षि
वचनानि श्रेष्ठिनां च
विश्वासो महतां चापि तथेवार्ध्ृतास्पदः ॥-.६॥
सत्यलोकादधि सिद्धनामर्घाः सर्वव गामिनः | “
पितय्थापि तद्व मवन्ति व्वार्धगामिनः ॥५७।]
सुराश्चापि तथा भूमो समायान्य्संल्यया |
पाताखदिस्थिताश्वापि तयेवाऽर्धविदहारिणः ॥१८।।
अशक्ताः सर्वशस्तध द्वापरेऽर्धप्रजा रमे!
आषघयन्ारधवत् भिषजोऽ्थैपरीक्षकाः ॥१५९।
देवजञश्वार्धतरोद्ारश्चिकित्ताऽ्शधचिकित्सकाः ।
य॒न्बतन्बाणि वचार्धानि तथाऽर्णका्य॑दानि वै ॥६०॥
म्ये मग्नानि जायन्तेऽन्तरले लछम्बयन्ति च।
वार्धक्याऽदा््यमावरेऽपि क्षीणदक॑नयक्तयः ६९}
क्षीणाद्ानरतिप्रायाः क्षीणानन्दा भवन्ति च!
क्षीणश्नवणस्पद्याः क्षीणास्वाद्रनगल्पिनः 1६२}
२२
प्य
कषीणसत्वाधैबटिनो द्वापरे संभवन्ति षवे ।
सत्यण्दं सुराऽऽ्वास्ा रुख्छुलानि धार्मिका ॥६२॥
परायशोऽधं विनयन्ति ` द्वापरेष्ै गते क्षितौः।
यरशाला उ्सवाश्च देवाल्वाश्च साधवः || ६४
सत्यमानसरलानिं सत्यतीर्थानि यानि प्व }
अर्धं तानि विनच्यन्ति द्वापरेष्यै गते क्षितौ ॥६५॥
पविचताऽर्धनाद्चा च सपृर्थाऽसश्याऽ्धंनाश्चनम् |
वन्यास्वन्याधंनारश्च पूष्यपूजार्धनादानम् ६६!
मोग्यभोगार्धनाराश्च पेयपानार्भनादानम् ।
प्येयध्यानाधनाशश्च द्वापरेष्पै गते क्षितौ ६७]
पुरुषार्थाऽर्धनाराश्च , कल्पितार्ध॑विनारनम् ।
दव्य, चार्ास्तिखफलं प्रारंमान्नारधेगोचराः ।|६८॥
मेधा वार्धविचारा च यल्शचार्धफरावहः।
मिचाणि चार्धमावानि दास्यं चार्धं प्रवतत ।|६९॥
परावश्रार्धविश्वासाः पक्षिणश्चाधंसेविनः ।
भाषाणामर्धैविह्वानं द्वापरेऽ्धै गते मवेत् ।(७०॥
सर्धाकषंणरूपाणि पवार्घाकषंणदाक्तयः |
सनेहासयदादि चार्घानि द्वापरे गते क्षितौ ।७१॥
राञ्यदण्डैर्नियमिताः ग्रजासितष्टन्ति नीतिया; ।
मकारो चाधंमेवाऽपि कर्म॑ तत्कर्म गण्यते |॥|७२।।
परच्छन्नं गण्यते नैव वाधं द्वापरिभिजननैः।
देवमयं ` प्रयात्येव द्वापरेऽर्घं प्रजासु वै ॥५३॥
पापमरयं तथा चार्थे ग्यते नैव ते ।
द्रोहमयं तथा मिभ्यामयें चार्धं न. गण्यते ७४]
अस्कमभये मैव गण्वतेऽधं न॒ ` मन्यते ।
आश्रवं जायते वै द्वापरेऽ्ये दहि पद्मज ।७५।।
ठ भ्थोत्तरकठे त व्ये सत्यं प्रजीवति ।
त्िभार्गाश्चापि घत्यादेनद्न्त्येव दयेऽन्तिमे ॥७६।)
~ ते बठर्थाऽशाऽ्युष्यवन्तो हि देदिनः।
सदृषाधं समारभे तदधं मध्वद्वापरे ॥७७॥
तदश्च च्यंशके याति चठ्थरि तदर्धकम् ।
प्रयुव हासमापन्नं सवेषां देहिनां रमे ॥७८॥
सष्टताल मानवा वै स्ये भवन्ति चोच्छिताः।
च्रेतायां ते प्रटटाखोर््वा द्वापरं चवुर्ष्वकाः ।७९॥)
दवापरे तदर्घाश्च ततोऽधां दद्हस्तकाः।
बृक्षाशचतुर्गणो्ष्वाश्च दरितनश्च दरु मार्ध॑काः ।|८०॥
द्यौर्वा पोटकाश्च वदसमा गोद्ृषादयः।
"परे ते भवन्त्येव वच्छे व्यंयाविव्जिताः॥८२॥
द्वापरान्ते निर्वलश्च प्रारंभाच्चतरंिनः |
सिद्धिमन्तस्त॒ ये सन्ति ते मवन्दूर्धदीर्धकाः ॥८२॥
पुनर्हस्वाः स््र्पदेहास्ततोऽस्पपरीणाह काः ।
मोजनं द॒ दशमाणं पञ्चमाणं तवोऽ्ध॑कम् |॥८२॥
माणम तदधं च द्वापरान्ते भवेत्तदा )
दिवसे ठ प्रवाघो वै सप्ययुगेऽम्बरेऽस्ति च ॥८५]
चवुर्दशसच॒ ोकेषु पृश्न्या द्वीपान्तरेऽपि च|
बरेतायां ठ. प्रवासो वै विमानापेश्च एव ह ॥८५॥
दिवसे ष्व तदा बन्ति मानवाः शतयोजनम् ।
दवापरे त॒ तद्ध च द्वापरे. तदर्धकम् ॥८६॥
द्वापरान्ते त्दर्धं॑च ततोऽथ च ततः परम् ।
वं हस्वशरीराणां पादक्रमो विजुञितः ॥८७॥
प्ाणायभेर्विना तेषां व्योमगतिनं विदयते ।
भ्वाघारा भूनिवासश्च भूक्रमा भूप्रभोजिनः ॥८८॥
एवं भूप्रातरस्तच द्वापराम्ते परजा रमे।
छ्ुावरषातितापाव्या द्वापरेऽन्ते जना रमे ॥८९॥
अस्दान्याः राल्ययुक्ताः स्वार्थाऽदंकारसंभूताः |
कर्मवहुमिर्युक्ता जायन्ते द्वापरेऽन्तके ॥९०॥
्ुद्रचित्ता येर्ंहीना गाम्भीर्यवर्जितास्तया ।
जायन्ते मानवा क्षमि द्ापरेऽन्ते समस्ततः ॥९१॥
लियः श्ीव्जिताश्चापि मर्यादाऽर्धविहन्विकाः।
निजार्धस्वत्वममताऽहंकारगर्वितास्तथा ॥९२॥
भवन्त्येव क्ेरादाश्च तथाऽ्घघर्मवर्जिताः ।
भियस्ततो वर्जयन्ति क्म्यो वियन्ति तदगहात् ॥९३॥
सम्पदश्वापसरन्ति कऋदधयोऽपसरमन्ति ष्व |
शिष्टाश्च सम्पदामासा भवन्ति वै ऊुसम्पद्ः | ९४]
जनाः शिष्टाः स्विष्टववं त्यजन्ति द्वापरेऽर्धकम् ।
द्वापरान्ते न रिष्टत्वं कस्मषहन्यते हि तत् ॥९५॥
कल्श्वापि पुरा यः स क्टेरार्घात्मा प्रवर्तते ।
काल्दूता भवनेषु पराभवन्ति मानवान् ॥९६॥
वहयो वाममायाधं गल्ला यान्ति प्रदक्षिणम् ।
द्वापरेऽन्तेऽपिंतं द्रव्यं पूजार्थं टीयतेऽर्धकम् ॥९९७॥
नैजे . स्वै भवेद् देषा परं श्रेष्ठ परथ॑कम् |
परभावेन सम्मिन्नं॑चित्तं नैजं दहि द्वापरम् ॥९८॥
एवं खक्षिमि विविधान् वै धर्मान् श्रयन्ति मानवाः |
पापं चां तथा चार्धे पुण्यं र्वन्ति त्मना; ॥९९॥
अर्थं कामं चेहमानाः प्रजा हासं व्रजन्ति |
तच्च मन्तरं जपन्मे च गायत्याख्यं निरन्तरम् ॥१००॥
:: छ द्रापरेयुगसन्तानः 8 ध
द न
भीवेनद्यांमायं विद्मदे।
तन्नौ हरिः ` प्रचोदयात्" ॥१०२१॥
सा शवः स्वः, श्रीवालकृष्णाय विद्रहे ।
अनादिङ्णाय धीमहि; तन्नः कृष्णः प्रचोदयात्? ॥१०२॥
ओं मूर्युवः खः श्रीनारणाय विद्रे)
बाुदेवाय धीमहि, तन्नो विष्णुः प्रचोदयात्? ॥१०३॥
(भं भ्रह्प्रिवाबहछमाय स्वाहा नमः जपेत् |
“अओश्नीदरिग्रियायस्छमाय नमः जपेत् तथा ॥१०४॥
षट्लक्षनपकतां वै तरत्येव भवार्णवात् |
दवापरे मन्वमेनं वै वतो जपेत् प्रञुकये ॥१०५॥
(अनादिश्रीकृष्णनाराचण कृष्ण भिवभ्पते }
राधापते पण्य गोपीपते जयापते ॥१०६॥
ठलिताश्रीपते ग्रज्ञापते पद्यावतीपते ।
सुखदाश्रीपते छक्षमीपते श्रीमाणिकीयपते ।१०७॥
इंसगरुडवारणतुरगाधिपते भ्रमो |
सतापते सवीषाध्वीप्रते स्वपते विभो ॥१०८॥
मगवन् - पुण्डरीकश्च तारयाऽस्मान् भवा्भ॑वात् ।
द्वापराद् पोररूपद्वे चान्तिमसमयात्मकात्? ||१०९॥
इत्य्थवेद् भगवन्तं परमेशं सनातनम् |
पूजयेन्मां घारयेच हृदये मयि चार्पयेत् ॥११०॥
एवं मोचं द्वापरेऽन्ते चाप्तुयुर्मानवा से।
पडनाच्छरवणाच्चापि संहिताया ममापि च ॥१११॥
इ तिश्रीलश्ीनारायगौयखंहितायां वृत्तीये द्वापरसन्ताने
द्वापरयुगधर्मकर्मस्वमावास्तथाविधमानवानां सेोक्चारथं
मन्नादिमननप्रदर्शनमितिनिरूपणनामा निचत्वारदि-
द्धिकशततमोऽध्यायः ॥ १४२ ॥
श्रीनारायणीश्रीर्वाच- `
युगधमौ हरे निघ्वा आहोस्वित् परिवर्तिनः ।
युगेऽन्ये वचान्वञुगजा प्रवर्तन्ते न वा वृषाः॥१॥
श्रीपुरुषोत्तम उवाच--
युगधर्मं स्मे नित्या युगो धर्मामको हि सः।
कम्ब बल्ष्टपुतैरविषर््यन्तेऽन्ययौगिकाः | २ ॥
कल्मषाः कटधि्मा वै विवर्तन्ते कऋतंमैरः।
दे धर्मा विव््यन्ते ब्ट्योगिमिस्तथा ॥ ३ ॥
काल्यमी विवर्धन्ते सतीमिः साध्विकादिभिः)
दोषधर्मा _ विवर््यन्ते . सिद्धैश्च साघुभिस्तथा|॥४॥
रदे
देराधर्मां विवत्य॑न्ते समर्थाचोर्थपुंगवैः ।
.प्रजाघमा विवर्वयन्ते राजभिश्च प्रक्षासकैः ॥५१
यतिधर्मं विवत्यन्ते व्वमत्कार्यवतारकैः ।
कन्याधर्मां ` विवर्तय ` समानैर्ोकएूजितैः ॥ ६ ॥
उत्सवाय -विवर््यन्ते .सिद्धवाग्मिर्जनैरिह ।
वर्णधर्मा विवत्यन्ते वर्णाग्यनीतिवेदिमिः ॥ ७ ॥
आश्रयाः पखििरत्यन्ते त्यागिविदेहिमिर्जनैः।
मानसानि विवर्धन्ते व्वाकर्षणपर्जनैः ॥ ८ ॥
सत्यधर्मा यत्र॒ सत्यं पुरुषे तच सन्ति वै।
तरेताधर्मां रनोयुक्तं स्वं यत्रे प्रवर्तते ॥९॥
द्वापरस्य रजोघुक्तं तमो मनाक् प्रव॑ते ।
कलेर्धर्मास्तामसा वै तमो यत्र प्रव॑ते ॥१०॥
साच्विके सत्त्वम वै तामसे कलियोजिताः।
सच्वरजोयुते तरेतारजस्तमोयुते द्विकः ॥११॥
कृते युगे वचवष्यद्वै ल्क्षमि धर्मः प्रबत॑ते
प्राप्यते मगर्वौस्तेन धमम॑कामार्थमोक्षदः ॥१२॥
घर्मो हि भगवान् कृष्णः पूजा कृष्णो हि तपंणम् ।
होमः खन्ध्या तथा. ध्यानं धारणा उकं दरिः ॥१३॥
पादा धर्मस्य चत्वारः सत्यं दानं तपो दथा]
धर्मपाता हरिथाऽदं पादाः सत्यादयो मम ॥१५॥
न्ेतायुगे विपाद्धमैः सत्यदानदयात्मकः ।
यृङ्लयागादयः सर्वै अतायामप्हं रमे ॥१५॥
द्वापरे द्विचरणश्च दानदयाःमकस्सहम् ।
कलौ दानं पादमेकं दानातमकोऽस््यहं रमे ॥१६॥
सव्ये श्वेतो भवाम्येव त्रेतायां रक्तवर्णवान् |
द्वापरेऽहं पिशंगश्च कटौ ङृष्णो भवाम्यहम् ॥१५॥
सस्व रजस्तम इति वर्तन्ते पुर्षे गुणाः|
पूरुषनोदितास्तेऽपि परिवर्तन्त आत्मसु ॥१८॥
प्रसूतं ठु यदा सत्वं मनोबुद्धौन्द्रियाणि च।
तदा कृतयुगं विन्याञ्जाने तपसि यद्रतिः ॥१९॥
यदा कर्म काम्येषु राक्तिय॑शसि देहिनाम् ।
तदा चेता हृदये वै रजोभूतिर्मतो वहिः ॥२०॥
य्दा खोभस्वसन्तोषो मानो दंभश्च मस्सरः।
कोम्यकर्म॑रतिश्वापि द्वापरं तद्रजस्तमः ॥२९१॥
यदा सदाऽचरतं निद्रा रिसा क्वेदाश्च तन्द्रिका ।
शोकमोदौ भयं दैन्यं तिष्यस्तदा तमो मतः॥२२॥
द्वापरे . विगते: लकिमि जनाः कृटकमाविणः |
कामप्रधानभावाश्च. देश्षा दस्युविरोषकाः ॥२३॥
४९४
% श्रीरक््मीनारायणसंहिता
प्ट ल पयपसत
धर्माः पश्वण्ट्पूर्णाश्च
शिश्नोदरस्पर्यतरपाः ग्रजा
अन्ता वर्वोऽशौचा
तपस्विनो प्रामवा् न्यासिनो द्यर्थलोद्धपाः ॥२५॥
महाहास महावृष्णाः कलो ठ साधवस्तदरा |
व्यजन्ति स्वामिनं भष्यास्तापयस्स्यजति व्रतम् ॥२६॥
दद्रास्तु म्रतिगहन्ति वैशयाम्तपःपरायणाः |
उद्धियाथ जनास्तिष्ये पिरा्वसदरी प्राः ॥२७॥
अन्यायमोजका देवातिथिपूजाविचर्बिताः ।
खीपरस्ु नराः सवै पिच्युदकविवर्जिताः ॥२८॥
बटुपरजाऽर्पभाम्वाश्च ` भवन्त्येव कटौ स्ियः।
रिरःकण्डूयनपरा आज्ञां भिन्दन्ति सर्वथा ॥२९॥
त्था मायामसूयां च वधं पापि तपस्विनाम् |
साधयन्ति स्वाथपराः पापेन -व्याकुदेन्दरियाः |३०॥
कटो प्रमाद्को रोगः सततं श्ुद्धयानि. च।
अनाद्ृष्टिमियं धोरं देशानां च विपर्ययः ॥३९१॥
अतं वरुवते छन्धां ` दुराचर्ुरि्टकाः।
सर्वेषां मानवानां ज॒ सम्बन्धाः सव॑जातिषु ॥३२॥
गायमासनभोभ्यानि चेककीर्णानि सर्वथा
भ्रुणहत्या वीरहत्या सा्ठुदत्या स्थरे स्थरे ॥३३॥
स्वस्पायुष्येऽपि म्रियन्ते क्रमं पिना कुटम्बिनः।
अस्पतेजोबलाश्चाप्यदृतप्राया अधार्मिकाः ॥३५
राज्ततिस्थिताश्वौराः कामचाराश्च पार्थिवाः ।
एकपल्यो न शिष्यन्ति वर्ध॑न्ते चाभिचारिकाः ॥३५॥
काषायिणश्च निःकच्छा वृ्य्थं देवलिद्धिनः |
उपदसय परान्नादि साधयन्ति निजार्थकम् |२६॥
श्वपचा राञ्यकर्तरो विप्रास्तेषां हि सेवकाः।
सेवन्ते श्वप्वान् विप्राः श्रुतमाग्यवलक्षयाः ॥२७॥
वेदद्चाख्रागमघमा विघ्नरूपाः कटौ रे
उत्सादिता भवन्त्येव धर्म॑संकसताऽ्र वै ॥३८॥
यज्ञा नैव भवन्त्येव विवाहा न तदा कटौ,
मनःप्रचन्नतादेतर्दाप्पस्ये स्वे्टचारिता ॥३९]]
म्ेच्छण्वारं प्रजाः सर्वाः कलौ श्रेष्ठ वदन्ति हि।
चिच्रर्णी तदा देवः सस्यानां चिघ्रपाकता ॥४०])
सर्वे लोमवणिग्बृत्ताः कपरैर्विक्रयार्थिनः ।
नाऽव्याद्ृतकरूरवाक्यो नाङऽर्जवी. नाऽनसूयकः {1 ४१॥
नोपकारी न श्च प्रत्युपकारी पापके युगे।
ग्रपद्यूत्या वघुमती न च घान्यषनादृता ॥४२॥
अजाभश्षा टपास्तदा।
मृतं आ्धिकाः ॥२४॥
विभवश्च कुडुम्बिनः ।
निन्दकाश्च पतिवाश्च कटौ भवन्ति सर्व॑था।
मण्डल्छनि मवन्त्येव देरोषु नगरेषु वच ॥५३॥
राजकार्य॑कराण्येव धर्म्नानि कटौ चुगे।
अस्पोदका चादपफलख वसुहीना वयुन्धरा |४४।।
गोत्तारशाप्यगेसारो दण्टकाश्चाप्यरासकाः |
हर्तारः परवित्तानां परस्नीपुत्रयोषिताम् ॥४५॥
सादद्प्रियदुष्टाश्ाः प्रनष्चेतना जनाः }
सखे मिष्टा हृदि दुष्टा भवन्ति सुहृदः कलो ॥५६॥
्ौराश्चौरस्वहतमरो द्वहतं कठो
कीटमूषकसर्पाश्च धर्षयन्ति कलो
वहवश्चैव पन्थानः सम्प्रदायाः कटौ युगे।
प्रचछन्नाधर्ममोक्तारो वहिशेष्टप्रद् दीनः ॥४८॥
देवसाधुयतियोगिसाध्वीघनान्भोगिनः ।
श्तू्ता मानवा पुष्टि छवेन्ति छकुपथस्य वै ॥५९॥
सत्ये अताब्दिको धर्मछरेतायां वार्षिकः स व॒।
द्वापरे मासिकः सोऽपि कौ चाह्िक एव सः ॥५०॥
आहिकं चापि धर्मत जहत्येव कटौ जनाः।
व्याज्रुखश्चः परिश्रान्ताः परस्परभयार्दिताः ॥५१॥
स्वान् प्राणन् परिष्षन्तो निष्कासण्याः सुदुखिताः |
निर्म॑यीदा निराकान्ता निःसेहा निरपत्रपाः ॥५२॥
उदमव्जिताश्वापि मांसाहारा जनाः कर|
ससुद्रतीरवासाश्च मरस्याहारा्वु सर्वथा ॥५३॥
अनिकेता वस्कलाल्या मृशय्या मानवास्तदा |
पञ्चषो मानवा दैवाः पक्षिणो जख्चारिणिः ॥५४।॥
समवृत्तः प्रायरो चै कलो साकर्यभोगिनः।
अहं मारायणस्तत्र मरेरयामि निजाभितान् ।५५॥
दिग्यदेहान् पारष॑दान्मे ऋषिरूपान् हि तापसान् ।
धम॑संस्थापनार्थाय ते वसन्ति द्यगोचराः ॥५६॥
पर्वतेषु छभाचारा वन्यमूढफल्दिनः ।
युगखानि प्रजायन्ते तेभ्यो धमेमयामि वच ॥५७)
सर्वैशवर्य॑समर्थनि वेदभक्तियुतानि व|
ममाऽवतरैर्बहवो हन्यन्ते दुष्टजातयः ॥५८॥
अतिवातातिब्रष्टयायैनद्यन्ति चान्धितीरगाः ।
ततो वनानामष्यो मम पुश्च पादाः ॥५९॥
परवर्तन्ते कार्तवीर्य भूमौ सन्तानकारिणः।
एवं तस्य सन्तानः करश्चैव क्षयस्तथा ।६०॥
कृतस्य योग्यतायुक्ता जायन्ते पारषदर्षयः ।
उपभोगसमर्थाश्च दिव्यदेहाः क्तत्रताः ।६१॥
परः!
हि तान् ॥५५॥
ॐ द्वापरयुगसन्तानः
४२५
त म 1 - -
प्वात्मनोधपरस्तथा ।
भक्तिशीलिनिः ॥६२॥
वैराग्ययोगिनः सर्वे
सन्वुष्टास्तपयास्थाश्च घर्मा
खतैयस्तदा स्वगादागच्यषु वसन्ति च।
सत्वं सपर्पयो धर्म कथयन्तीह तेषु च ॥६३॥
तिष्टन्ति ये कलौ सिद्धा अदृष्टा विदरन्ति च।
प्रकाशं ते समायान्ति ह्यावार्यारते भवन्ति दि ॥६४॥
गुरवो शोकगक्षा्हाः प्रजासु विहरन्ति च।
योग्यत्रहममहावंशोप्येभ्यो राज्यं ददस्यपि ॥६५॥
पं छृतं युगे षि पुनस्तत्र प्रवतंते।
स्व कलौ क्षीणतां याता सस्ये पुनः - प्रवर्धैसे ।॥६६॥
शद्वि ववं रमसे रुष्िमि साधुसाव्यीसमागमातर् ।
आसुरी याधानी च वैल्लाची यक्षराक्षसी ॥६७॥
तिष्या ववं सद्यरूपा वै दैवी लक्ष्मीः प्रायसे ।
युगलनि तद्रा सव्ये प्रायशो यहधर्मिणः ॥६८॥
य॒तितस्याश्च यतयो अह्यवयंपरायणाः ।
अकामाथातिनिष्कामा सत्मानन्द् विहारिणः ॥६९॥
संकद्पमात्रयोगाश्च स्रीदष्टिमाश्रयोगिनः ।
मानसश्च प्रजाश्चापि पुत्रपौवादयः पुनः ॥७०॥
साधुसाध्वीस्वरूपास्ते मवन्ति चागते कृते।
देवाऽमुरमनुष्याश्च यक्षगन्धर्वरक्चसाः ॥७१॥
धर्मरता; प्रनायन्ते सप्यदुगबछाद्धि ते।
परिणाहोच्छरये चस्या जायन्ते पूर्ववत्पुनः ॥७२॥
वे योगैः तथेव सम्पत्छु च समाधिषु ।
व्योमगतौ जल्गतौ जायन्ते पूर्ववः्पुनः ॥७३।
मेधायां च विकासे च भौतिकेषु यथा पुरा।
त्था कते प्रजायन्ते मम संकस्पनोदिताः ॥७४॥
परावः पक्षिणश्चापि धेनवः कामघेनवः ।
तरवः कस्पतरयो वह्िकाः कल्यवषिकाः ॥७५॥
मानवा दिव्यदेदाश्च यध्रितो दिव्वयोपितः।
तथा ङ्ृते प्रजायन्ते यथा पूवं कृतेऽभवन् ॥७६॥
किन्तु लक्षि ब्रा्यसंजानपहूर्तात् प्रातरूनकम् ।
ग्रातःकाछात् संगवश्च तत्तो मध्याह्कं तथा ॥७७॥
ततोऽपार्घाऽर्थंकालः सखायं न्यूनबरछं ततः।
एवं कृता युगाः स्वे पू्वपूर्वतरूनकाः |(७८॥
मना्स्वस्पवलाश्चापि मनाक् हासप्रमर्दिताः।
उन्तरोत्तरहासयुक्तास्ततस्व॒स्या न सवथा ॥७९॥
सुष्टयारंभस्थसत्यादे परे सत्यदु गास्ततः ।
न्यूनव्ल्म भवन्त्येव नादिसत्यसमा दहि ते॥८०॥
1
मम॒ योगं पूर्ण यत्र॒ ततरादिषदशाः।
मन्न्यूनबल्वद्वयक्तौ न्थूनवलं कृतं युगम् ॥८१॥
एवमेव विजानीहि मद्विना निर्बरं जगत् ।
यत्राऽटं तत्र सर्वव मारह॑स्थयेऽपि दि साता ॥८२॥
यच नाऽहं तत्र खक्षिमि साधरुसेऽपि न साधुता
यस्मिच् कस्मिन् युगे ठश्षि येनाऽदं समुपार्जितः ८३
तेनाऽजितः सव्ययुगः सव॑ तेनार्जितं प्रियम् ।
ठि सन्तः प्रवक्ष्यामि साधूनथ ततश्च वै ॥८४॥
संयुज्य ब्रह्मणा हयन्तस्तेन सन्तः , प्रचक्षते ।
सन्तं श्रीपरपासमानं तन्वन्ति ये प्रजासु च ॥८५॥
सन्तस्ते साध्नुवन्ति स्वकार्यं मोक्षात्मकं तेथा।
परेषां मो्चकार्य च साधयन्ति ह साधवः ॥८६॥
दिव्यानां कर्मणां ङि साधनात् साधुश्च्यते ।
अरह्मणि चरणह्ठद््मि व्रह्मचारी स एव सः ॥८७॥
गुरोर्हितः स्वहितत् स्त्ये हिते सदा रतः।
सावे ब्रह्मचारी च हितङ्कत् साघुसत्तमः !1८८॥
कारणात् साधनाचचैव गृहस्थः साधुखच्यते ।
सत्ययुगे श्हस्थास्ते साधुव॒ल्थां हि साधवः ॥८९॥
तापसास्ते तथाऽरण्ये वैखानसा हि साधवः]
यतमाना यतयश्च साधवो योगसाधनात् ॥९०॥
धर्मश्चोचगति;ः प्रोक्तः कुशानां प्रदायकः |
नारायणेन क्रषिण व्रहण निर्मितो वृषः ॥९१॥
दारामिदहोचपूजादिर्वर्ाभ्रमविमागयः ।
सद्धिराचसितिस्तस्याच्छि्टचारः स उच्यते ।॥९२॥
रिष्टा मे पाष॑ंदाः पुत्राः दिष्यां महकैयस्तया।
शिष्यन्ते येऽत्र धर्मां टखोकसन्तानकारिणः॥९२॥
पूर्वैः पर्वतैः रिष्टैशचर्यते पुनः युनः।
पूवैः पूवै्मतत्वाचच रिष्टाचारः स शाश्वतः ॥९४॥
दानं सव्यं तपो मभक्तिरविेज्या पूजनं दमः।
अषटैतानि चरखिणि चिष्टाचायो हि सम्मतः ॥९५॥
ब्रह्मचर्य तपो मौनं निराहारप्वमित्यपि।
सेयने निजपिचोश्व गुरोसधयणं तथा ॥९६॥
षटकमेतस्साधुधरमो गद्स्थाः साधवस्ततः ।
मायाप्रवाहमासाद् नो वहते तरव्यपि ॥९७॥
तारकः साघ्ुरेवाऽ्यं गृहस्थोऽपि दहि रजनः।
रि्टाचारपरबरद्धश्च दषो वै साधुसम्मतः ॥९८॥
कर्मणां मयि न्यासस्तु सन्न्यासः साधुधमंकः]
ब्रह्यस्तोप्र विधिस्तो्ं रुण्स्तोत्रं दरेम॑म ॥९९॥
४९६
8 श्रीरक््मीनारायणसंहिता
परव्यन्ते पूर्वरीत्या रिष्टः सद्धिः सुधाः ।
शानं वैरग्यमश्वयं धर्मश्चेति चतुष्टयम् ॥१००]॥
सांसिद्धिकानि येषां वै साधवः क्षयश्च ते।
ऋषन्ते परमं ब्रह्मं ततस्ते कषयो मतः ॥१०९॥
गत्यर्थाहषतेर्घातोः सार्थकत्वं हि साधुषु)
ईश्वराणां श्रुतां ये च मानसाश्वौरसास्तथा ।॥१०२॥
ऋषिपुत्राः ऋष्रीकाश्च ऋषयस्ते
ब्रह्मपुत्रा ब्राह्मणाश्च क्षधियाश्च विशस्तथा ॥१०२॥
ऋषिपुत्राः कृषके खोकषम्तानदेतवः |
इत्येवं लक्षिमि बहुधा सत्यघम हि साधवः |९०४॥
स्त्ये पुन; प्रवर्तन्ते शस्या अपि खाघवः।
तपोधनाः ।
तेषामाश्चयणान्मोक्चो सक्ति जायते भुवम् ॥१०५॥
पठनाच्छर्वणाचचापि स्मरणात् साघ्ुसगतेः |
फटठं भुक्तिमोक्षसूपं जायते नात्र संद्यः ॥१०६॥
सर्वेष्वपि युरेष्वेव गुणश्यैको महान् से।
कृष्णस्य मे कीर्तनाद्वै भवेदेव हि मोक्षणम् ॥१०७।
कृते यज्ञे दरिर्ठभ्य्रेतायां जपतोऽ्ज्यते ।
द्वापरे सेवया प्राप्यो हरिः कटो ठु कीर्तनात् ॥१०८॥
कषिरदौषनिषिंस्तचच गुणो ह्रिप्रकीतंनम् ।
दवापरोऽध॑हुरितोऽपि गुणवान् मम॒ जन्मतः ॥ १०९]
सत्यादौ नाऽतिजन्भाऽहं सर्वाः . साधरुप्रजायतः ।
भवाम्यहं कलौ मूयश्चाऽन्ययुगव्यपेक्षया | ११०]
इतिश्रीटक्ष्मीनारायणीयसंदहिताथां वतीये द्वापरसम्ताने
युगधर्माणां प्रिवतनविवेचनादिनिरूपणनामा
प्वुश्वःवारिशशदधिकराततमोऽध्यायः ॥ १४४]
श्रीनाशयणीश्रीरवाच--
क्ीतन ते कथं कार्यं वद् मे भ्र्वस्तथा।
यथा प्रह्ीमावनया मवेन्तव॒ प्रसन्नता ॥ १॥
श्रपुरुषोत्तम उवाच--
कीतेनं मे सुस्वरेण मिष्टगमेण ाऽऽचरेत् |
सवाचेन तथा गतिरीत्या संगीतकेन वचच॥२॥
तारीताडेन च वृत्येनापि किंकिणिकादिभिः।
अनेकरागरागिष्यादिभिर्मौ कीतयेद् रमे॥३॥
गान्धवै ते प्रवक्ष्यामि याथातथ्येन संश्रणु।
सप्तस्वराख्रयो भ्रामा मूचनास्त्वेकविंशति; ॥ ४॥
ताना्चैकोनपञ्चाशदिव्येतत् स्वरमण्डलम् ।
षडजषमौ न्व गान्धारो मध्यमः पञ्चमस्तथा ॥ ५1
धैवतश्च निषादश्च स्वरास्ते सक्तकीतिताः।
सौवीरा मध्यमा हरिणाश्च अआआमाख्यो दहि ते॥६।
मूर्खनास्ते वदाम्य दिव्या मूर्ीविघायिकाः।
हयमेधा हेषिणी वै प्रथमा परिकीर्तिता ॥७।
अभिषटोमा त॒ चश्चेयी द्वितीया परिकीर्तिता।
वाज्पेया व्रतीया त॒ श्येनी सा परिकीतिता॥ ८]
राज्सुथा राणिका सा चतुर्थी परिकीर्तिता)
यवराता विनी सा पञ्चमी परिकीर्तिता ॥ ९।
लातरौपी खुवर्णी सा षष्ठी मूख प्रकीर्तिता!
गोसवना रमणी सा सप्तमी मूला मता ॥१०।
संज्ञावाती वर्षिणी साञ्मी वै मूर्छना मता।
ब्रहमदाना गिनी सा नवमी मूर्छना मता ॥१६॥
प्राजापत्या खलिनी खा दशमी मूद्ैना मता)
दागयाक्षी ठु क्षौती चैकट्री मू्ना मता ॥६६॥
पानक्रान्ता सष्रिणी ठु द्वादयी मूछना दहि सा।
मृगाकरान्ता चित्करी सा चयोदशी दि मूर्छना ॥६३॥
विष्णुक्रान्ता धारिणी सा चतुर्दशी हि मूछना।
सन्तकोकिलिका श्चोन्भादिनी पञ्चदशी ठ सा ॥१४॥
सूर्यक्रान्ता काल्योहिणिका पोडशी चैव सा।
सर्व॑तोभद्रिका` मोदमादिनी सासदाखिकी ॥*५॥
पूवमा बाखकण्टी वचाष्टादणौ दि र्ना ॥
आल्म्बुषी हासिनी सा नवदकश्लौ हि मृछ्ना ॥६६॥
सागरा विजया कोकिच्किी विता मनह् ।
नारदी मानवी चेति मूर्छनाश्चैकविरिकी ।१८७॥
सन्याश्चापि मवन्त्येव गौण्यो वै मृष्ैनाः प्रिये।
मानव्यश्चापिं पाक्षिण्यः पाक्षव्यश्चाप्यनेकः ॥१८॥
सर्वास्ताः शारदा वेत्ति सरस्वती च मारती।
तराह्मयो गाण्यञ्च परयश्चाप्तयों मायूरकीविधाः ॥१९॥
यक्ष्यः कैनर्थश्च हास्यो नागिन्यृश्चापि वाडवाः।
चैत्यो दैव्यस्तथा क्षौव्यस्ताडिन्यो भौँकिनीविधाः ।२०॥
मैनाक्यः वैक्य एवापि शौक्यः किटाविकास्तथा ।
एता यथायथं बुद्धा गायिका गीतिमानरेत् ॥२९॥
हृस्वं दीपं प्डतं ज्ञात्वा स्वरं गाने प्रयोजयेत् ।
अथ तानान् प्रयुज्ञीत प्रवादि सततं महुः ॥२२॥
तानाः स्तया इति प्रोक्ताः प्रवादे क्षणयोभिनः।
विमियन्ते क्षणमेदात् स्फोरतानानुयायिनः ।२३॥
९ द्वापरयुगसन्तानः फ
४९७
र ि5»›‹›©Joined᳚Joined£\ 11 नथ प ल रद
अरह्यतानः यथमस्तु॒ गर्मतानो द्वितीयकः!
व्यञ्यः सञ्चरणोऽणुश्च योगश्चारोहणस्तथा ॥२४॥
तनुः पुष्टो विकालश्च विकासः स्तनपस्तथा।
माये बामनश्वापि द्विस्तयो विकृतस्तथा | २५॥
ट्टो दुग्धः करापशचाऽऽवत्तैकश्च तरंगकः।
निम्नः समध्ोर्ध्वकश्च तिथैक् तथैव कातरः ॥२६॥
कलितश्वाप्रितशेरितश्च त्रस्त चिंशकः।
श्ुगी च तोरणी स्तंमी मृष्णको छीन इत्यपि ॥२७॥
उद्धव्वांकुरकश्च अन्थिकः दाखिकस्तथा ।
बहुमूरश्व हस्तश्च वंखश्वोच्छरयस्तथा ॥२८॥
श्रेगो शुरुशावरोहो वेगः स्थिति्ंटोदरः।
एते तानास्तव ग्रोक्ता गोणान् तानाँस्तथा श्रृणु ।२९॥
स्कन्द्; काकुः पुष्क रोपः सन्तारकस्तथा।
तरणिः संगमथात्ति विगमः क्षेपणो मृधः।|२०॥
्रोक्षणो मिश्रणश्चापि गल्किः कर्तनस्तथा।
उस्टेखश्च रयश्वापि षोडशः सप्रकीर्तितः ।॥३१॥
उरः यरविन्यास्ो खक्चधारस् विंदाकः।
खदहाघवः सहयानो निम्नयानस्तथोर्ध्वगः ॥॥६२॥
गम॑यानः पर्ययेश्च विपर्य॑योऽमिसञ्चरः 1
सेठबन्धो धारवन्ध्छिशोऽयं परिकीर्तितः ॥३३॥
यगः सुप्तो मूर्हितश्च कम्पः कूर्दन इत्छृतः।
सरक्तः संहृतश्वापि जीवनश्च विदेहकः ॥२५॥
उत्तारकस्ताख्वासो द्विचारिश्को मतः ।
पिण्डकरः कीर्णो युक्ती भंगी लहरनामकः ॥२५॥
समवायोऽनुवायशरस्थेवं ताना गुणात्मकाः |
अथान्ये तारतायाचयास्तारतमादयस्तथा ॥२६॥
विद्यन्ते तनश्न्ताना शंसरोदनहर्षणा ।
विभिन्नमादुका रक्षि तान् ज्ञास्या कीतंयेत्ततः ||३७॥
स्थानयत्नान् प्रकुर्वीत श्चासक्रमानुचावचान् ।
हावमावानु्गोश्चापि दे दचेष्ायुतस्तिया ।।३८॥
अंगचेष्टायुतोश्चापि प्रत्येगकर्म॑योजितान्
सन्तरक्चानस्छस्यादिप्रयुक्तान् कीतंयेद् समे ॥२९॥
नामान्येतानि भिद्यन्ते कल्पे कस्पे ष्वतुर्युगे ।
जानाम्येतानि सर्वाणि तच्वरूपाऽभिधानकैः ।४०॥
पुसा श्रीनारदो योगी गीद्य्थंमामुपागतः।
श्रुतं सर्व॑ मया तस्य किन्तु न्यूनांगकं हि तत् ॥४१॥
मया तदोपदिष्टः स दिक्षणा पुनः पुनः।
तव॒ शिष्योऽभव्छक्षिमि मवस्या शिक्षितथिस्म् ४२
सर्वागोपांगसम्पूणै वचागायत पुरो
भवत्याः सन्निधौ सक्षि
को्य्ंदाऽज्जनारीणां गर्व॑हरोऽमवद्धि सः
प्रसन्नेन मथा निभादितः श्रीनारदो मुनिः| ४५
मम॒ गायकरूपश्च मया नैजीङृतस्ततः |
वेस्सि त्वं सर्वमेवैतद् यतो नारायणी ह्यसि ४५]
शार्दाऽपि तदा वाणौ श्ुघा नारदगायनम्।
क्षणं स्तन्धाऽमवत्तत्र का कथा चान्ययोषिताम् ।४६।)
धूनयामास बहुधा मस्तकं रसवेदिनी।
सरस्वत्यः समप्राश्चाञमवन् प्रमोहिताः क्षणम् | ४५
परंसाऽभूदुरोस्तच ल्कषम्यास्ते वहुघा खड ।
नारदाय मया तत्रार्पितं सत्पारितोषिकम् (४८
चिन्तामणिस्तथा दास्थक्रं सुदर्शनं - मम।
शक्तिर्मयाऽर्पिता दिव्या ममैशवर्यविशेषिणी (४९)
ततः श्रीनारदो जातश्वावतासेऽदारूपकः |
नारायणो नारदो वै पया नावजायत ।}५०॥
सभायां नारद्श्चापि प्रशशंस कृपां तव।
यया प्ररिषक्िता विद्या तां लां शंख सर्वथा |॥५१॥
तत आरभ्य पल्यो मे गीतिरीतिः पुनः पुनः।
मम |
बरह्मपरियास मान्तरे ४२३
समभ्यसन् सकाशात्तेऽप्सरसश्यापि पद्यजे ।॥५२॥
प्रवतत ततो विद्या संसारे बहुधा पिये।
शंकरो वैष्णवो मूरा सकाशा्तेऽविदत् कलाम् ॥५३
कीर्तनस्य ततो व्रत्यं चकार गीतिशोभितम्
प्रसन्नेन मया तस्मै दप्तं योगविभूषणम् |५५॥
स्मर रषिम पुरा सवै मव्यां यत् प्रविय्यते |
इृद्युक्ता च प्रसस्मार सव ददश्चं॑चाप्मनि |५५॥
संगीतस्रालं महतीं सहखयोजनायताम् ¦
श्रीपुरे चेश्वरे धाम्नि भिन्कक्षासहल्िकाम् ।५६॥
ददश्चं त्र चासनं सहसखरूपधारिणीम् |
शिषश्चिकां शिक्षणारूटाम् वाद्यसंगीतकारिणीम् ॥५७॥
शिक्ष्यन्ते तत्र गोप्यश्च पार्षदान्यश्च ॒क्तयः
व्रह्मपियास्तयेशान्यश्ेश्वराण्यश्च
साखर्पौस्ताः प्रजुकैन्तयः
कन्यकाः })^<}}
शिक्षयन्ते चाप्सरोगणाः ]
देव्यश्च सिद्धयश्चापि योगिन्यः शारदागणाः ॥५९॥
गायव्यश्वापि साविन्यो बाह्यश्च देवकन्यकाः |
गन्ध्य॑श्चापि यक्षाण्यः किन्नर्यश्च परीगणाः ॥६०१॥
रिक्षयन्ते धनदानार्यो मक्तान्यः कद्यपात्मजाः |
गन्धर्वास्तत्न शिक्षयन्ते बहवः पूर्वखष्टिजाः ॥६१॥
& श्रीरक््मीनारायणसंहिता %
[2
२८
दै्यक्ुमारिकाश्वापि दानम्योऽसुरपुविकाः ।
मानव्यश्चाष्य आकल्पजीविन्यश्वापि कन्यकाः ॥६२॥
शिक्ष्यन्ते गतकश्चायं रिक्षिकां च निजमपि
नागकन्या; समस्ताध . ददश रिष्षणार्थिनीः।६२॥
एवे विहोकष्य सखा दिव्यविद्यास्यान् स्वयम् |
महायै गता तत्र॒ पृद्धिता सर्वदैवतेः ६४)
सर्वासां गोरवीस्थाने स्थितां खां कइतकारिणौम् 1
सअमन्यताऽतिमानादहा महिमानं विवेद च ॥६५॥
तत्र पतिं वतु मां इष्ण गायन्तं गीतिकामपि।
अनादिश्रीकृष्णनारायणं वीक्ष्य ग्रसु निम् ॥६६॥
उत्थाय पादयेर्खक्ष्मीः पतिता व्याजहार इ।
नमस्ते भगवन् ष्ण स्वाऽगनानुप्रह्यन्वित ॥६७॥
कृपासिन्धो हरे कान्त दर्दितं मेऽतिगोरवम् |
पश्यामि स्व॑मेवैतत् कपया ते अनार्दन ॥६८
श्रीपुरेऽस्मि ` दिष्षिकाः वै संगीतगीतिकारिणी |
याया नायो नरा रोके गन्धर्वा देवयोषितः ॥६९॥
शारदाश्च सरस्वत्यः शिष्या मे सन्ति ते खड]
िष्चन्ते कोण्डो .- मत्तः सर्यः संमीतमन्द्रि ॥७०॥
मत्स्वरूपात्_ प्रभवन्ति स्वरा ब्रामाश्च मूर्छनाः ।
ब्रह्मण्येव विष्ीयन्ते यथाऽहं हृदये स्थिता ।॥७१।
एतत् स्वं मयि चास्ते गीतीच्छा वतते मम
य्॒याह्ञा गायनं सर्वोगोपांगादिसमन्बितम् ।॥७२।।
कर्ठमिच्छामि सर्वाभिः सखीभिः परमेश्वर]
इष्युक्तः श्रीपविश्वाहं कमलेऽकरणं श्भम् ।॥५७६॥
मण्डपं स॒विशारं वासनानि चाप्ययोजयम् ।
वादित्राणि समाहृत्याऽस्थापयं मण्डपे श्युमे ॥७५।
खक्षम्यायाथ भवत्यो वै सर्वा ब्रह्मप्रियाः श्चुमाः।
आययुर्मण्डपे तन्न यथावर्स्थानमास्थिताः ॥७५॥
चक्रुः संगीतकं रुषि प्रसन्नोऽहं ततोऽमवम् ।
वरदानं ददौ चापि भूतङे ठु पुनः पुनः ॥७६]।
करिष्यथ सुसंगीतं मम प्रल्यो भविष्यथ)
इतिसव्येन कमले पवाश्वपट्सरोवरे ॥७७॥
बरह्मप्रियाः समस्ताश्च हरिप्रियास्तथा चल्नियाः।
कुंङ्कमवापिकाक्षेत्रे भवत्य सन्ति मस्मरियाः ॥७८॥
इष्येवं जायमानायां वार्तायां दिग्यदने।
तिरोभवत्तदा सवं स्यहदयताऽश्वसारसम् ॥७९॥
कुंकुमवापिकाक्षित्रं मन्दिरं कानकं निजम् |
यथास्थितां मन्दिरे तां स्वां खली; कन्तमिष्यपि ॥८०।।
विोक्य भुसुदे र्ीरमंहाश्र्यपराऽभवत् ।
हपूर्णा समुस्थाय शीकृष्णे पुरोत्तमम् ॥८६॥
अगाद्िष्य शछंगीतिकां च प्रचकार सुदान्विता।
विंस्रम ततो लक्ष्मीनारायणो हरिस्तदा ॥८२॥
जटं पातुं समीयेष लक्ष्मीं ददौ ततः।
माणिकयाश्रीः सुमिष्टान्नं चक्रे सुपौदनं तथा ॥८२॥
बचने श्रीहरिः कृष्णो नारायणी जटं ददौ।
पद्वती ददौ ताप्वूलकं ग्रा च नक्तकम् ॥८४॥
विस्यम प्रभुः कृष्णः पर्यंके स्व्णनिर्भिते।
पादसंवाहनं चक्रे क्ष्मीः पश्चावती तथा ॥८५॥
प्रज्ञा च माणिकी देदसंवाहनं प्रचक्रतुः ।
अन्या ब्रह्मप्रियाश्चापि स्वखगरदे दरिं पतिम् ॥८६॥
तथेव सेवथामासुदहरि विंश्रान्तिमाप ह ।
ततः सर्वां जगुश्च प्रसादमोजनानि वे ॥८७॥
जल्पानानि चक्नुश्च मध्याहे मोद॑शत्तमम् ।
प्रापु; पतिषपाञ्ं गकार्याणि चक्रिरे ॥८८॥
इत्येवं रिवराङ्गीभ्नि! पूर्ववृत्तं मया ठ ते।
कथितं सवमेवाऽच गीतवादयादिवोगजम् ॥८९॥
पटनाच्छरवणाज्यास्य स्मरणात् कीर्तनादपि ।
सक्ति सक्ति मरल्मेत सर्वानन्दश्रतो मवेत् ।॥९०॥
कीर्तनं ये करिष्यन्ति स्मृलवामां स्वां दरिप्रियाः।
अहापरियास्तथा सक्षि} तरिष्यन्ति न संशयः ॥९१॥
देहं ध्वा वियुक्तं वै क्नेन मायिकंतुयः।
इन्द्रियाणि प्रथक्छृत्वा कत्वा दिव्यनवानि च ॥९२॥
सआन्तरीं भावनां दिव्यां कत्वा दग्ध्वा च वासनाम् ।
ग्रणवाऽन्वितसंगीतं मम दिव्यम्वरिनिकम् ॥९३॥
आत्मना ब्रह्मरूपेण यः करिष्यति मानवः ।
देवो दै्योऽयवा यक्षो राक्षसोऽसुर एव वा ॥९५॥
सर्पैः पश्चः पत्री च किन्नरो गुह्यकोऽपिं बा।
हुव्वा०ऽःमानं चिदानन्दे मयि योगं विधाय च ॥९५॥
नामकौर्ति मम क्षि कसष्यिन्ति ठ येऽपरे ।
ते स्वै मम मक्तथैव रप्स्यन्ते परमं पदम् ॥९६॥
मम॒ मूर्तेः स्मरणेन कृतं कीर्तनमस्पकम् ।
दिव्यं प्रजायते रक्षि मोक्षदं पापनादाकम् ॥९७॥)
सर्वात्मना मया चैकीभूय कुर्याद्धि कीत॑नम् ।
सफटे तद् मेदेव पूर्णानन्दपदायकम् ॥९८॥
तीत्रवेगवतां तीव्रफलदं कीत॑नं मम।
गरत्याम्हं तदा क्षमि य॒दा वरत्यन्ति गायिकाः ॥९९॥
&‰ द्वापरयुगसन्तनिः ॐ
४२९
[2
गान्धवैः सह॒ गायामि न मां पद्यस्ति चर्मिणः]
प्रमोदं मम भक्तानां वधंयाम्र्जयामि च ॥१०५॥
स्नेहं॑प्रवध्य॑तानन्ते नयामि चारक्षरं पदम् |
प्रसह्य ते समायान्ति न मां व्यजन्ति कामदम् ॥१०१॥
इतिशरीलक्षमीनाराथणीयसंहितायां वतीये द्वापरसन्ताने
संकीतंने संगीतिकास्रग्राममूछनोदेदो लक्ष्याः संगीत
शालदिव्यदर्चने चेत्यादि निरूपणनामा पश्चचत्वारिंख-
दधिकशततमोऽध्यायः।। १४५ ॥
श्रीपुरषोत्तम उवाच--
श्रृणु नारायणीधि वत्वं मक्तस्य गायकश्य मे।
जपतो मेऽमिधानानि दिव्यता चाऽ जायते ॥ १]
यत्र॒ मे गायनं ठकि भजनं मम कीर्तनम् |
महोखाता न वै त्र जायन्तेऽपि कदाचन ॥२॥
मम भक्तिविदीनानां मदहयोपाता भवन्ति वे।
तेषां शान्तिः भ्रकतंव्याऽन्यथा नश्यन्ति मानवाः ॥ ३॥
श्रीनारायणीश्रीरबाच--
मदोसपातेु नतेष्ठ॒ का शान्तस्तेषु विद्ते। `
स्वदेदिषितार्थं मे. ब्रहि शान्ति तथाविधाम् | ४॥
श्रीपुरुषोत्तम उवाच--
श्णु लक्षि महोत्पाता दिव्याऽन्तरिक्चभूमिजाः।
जायन्ते यत्र ये तेषां शान्ति वदामि तच्वतः।।५॥
सौम्या रान्तिस्ठु दिव्येषु दयन्तरिक्ेषु चाऽभया ।
वैष्णवी शान्तिर च भौमोत्पतिष्ु पद्मजे॥। ६॥
विजिगीषुः प्रं र्त्र भूतिकामश्च यो भवेत्]
परैरभिचारितश्च शततुनाशेच्छुकश्च यः॥७॥
महद्धयविनादयायंमभयां सान्तिमाचरेत् ।
साधुभिश्वापि विपच कारयेच्छन्तिशुत्तमाम् ॥ ८॥
राजयक्ष्मामिभूतस्तु क्षतश्चीणोऽतिरोगवान् ।
यज्ञकामो धर्मकामः सौम्यां शान्ति प्रकाय्येत् | ९॥
मूकम्पेऽन्रषिनादो च दुर्भिक्षे चातिवषंणे |
शलमादिभयोसन्मे ग्ौरप्रमत्तजे भये ॥१०॥
शान्ति त॒ वैष्णवीं त्र विष्णुमन्तः प्रकासयेत् |
पञयूलां मारणे प्रपि नयणामपि मारणे ॥११॥
देहिनां दारणे मष्यौ रद्र शान्ति विधापयेत् ।
यज्ञं प हवनं वापि चरेद् द्द्रादिपूजनम् ॥१२॥
वेदना शाख्ननारो नास्तिकेषु जनेषु च।
अपूज्यपूजने जाते ब्राह्चीं यान्ति समाष्वरेत् ॥१३॥
परमेष्िपरपूजादि कारयेद् वेदवेदिभिः।
भविष्यत्यमिषेके प्व परक्रमयेऽपि च ॥१४५॥
स्वराध्रमेदेऽरिकवे रौद्रौ शान्ति प्रकारयेत् ।
च्यहातिरिक्ते पवने इंञ्चावातेऽतिदारुणे ॥१५॥
सवविगर्दिते भक्षये वातजे विकते मये।
व्याधौ वा वातजे जाते वायर्वीं शान्तिमाचरेत् ॥१६॥
खनाष्ष्टिभये जाते चातिन्रष्टिमयेऽपि च।
वि्ृतिवर्षणे जाते णिकृते च जलाशये ॥१७॥
जलोत्पन्ने म्ये तत्र वास्णीं यान्तिमाचरेत् ]
अभिशापभये जाते मन्बर्ापमयेऽपि च।॥१८
मिथ्याश्षापभ्ये प्राते भार्गवी शान्तिमाचरेत्।
जाते प्रसववैकृत्ये गर्भयेयो त म्रकवे ॥१९॥
छयष्के च प्रसवे दुर्याच्छान्ति प्रजापती स्मे।
उपस्काराणां वैषये मवनानां त्था से ॥२०॥
शकटानां वाहनानां व्व शान्ति समाचरेत् ।
बालनां बालिकानां च विकृतौ च भ्येऽपि च ॥२९१॥
विनाशो चाजीवने च कौमारीं शान्तिमाप्वरेत् |
दावभये वहविभये व्वाग्नेयो ओान्तिमा्वरेत् ॥२२॥
सक्ा्मरो त॒ सखञ्ञाते जते शत्यादिसंक्षये।
अश्वादीनां विकारे ठ॒रोगात्मके ध्युपस्थिते २
गीतिकादौ विकारे च कण्ठादिपतनेऽपि च।
गल्रेगे णादौ च गान्धर्वी रान्तिमाचरेत् ।॥२५॥
गजानां तु विकरेऽपि शान्तिमाङ्खीरसीं चरेत् ।
पिशा्वादिमये जाते भूतप्रेतादिवस्यने ॥२५॥
डाकिन्थादिङ्घते कष्टे नैक्रतीं शन्तिमाचरेत्,
अपमृ्छुभये प्रापे दुःस्वप्ने चाऽवखोकिते ॥२६॥
नारके वा ताच्टो वा प्रपि दुभ्खे यमादिभिः।
असद्रतौ याम्यवाक्षे याम्यां शान्ति विधापयेत् ॥२७॥
धननारो द्रव्यनारो भूषारल्लादिनाशने ।
सम्पदां च विने ठु कौबेरी यान्तिमाचरेत् ॥२८॥
श्रक्षाणां चापि सस्यानां कन्दानां फलिनां तथा ।
वह्छीनां च कणानां च मूढानां फल्वैकृतौ ।॥२९॥
अर्थानां भूतियोगानां नादे सन्ति ठु पार्थिवीम् ।
कारयेद् वेदविद्धिस्तां शान्तिकर्माऽमिचेदिमिः ॥३०॥
२०
श्रीटक्ष्मीनारायणसंहिता %
~ --- --- - - -
प्रथमे दिनियामे च रात्रौ वा सशुपद्रवे।
हस्ते स्वातौ च चिघ्रायामादित्ये चाश्विने तथा ॥२३९१॥
अथंम्ि चापि जाते वा तथाऽन्योपद्रवेषु च,
अद्धतेष्वपि जातेषु वायवी यान्तिमा्वरेत् ॥६२॥
द्वितीये दिनयामे द॒ रौ वा सम॒पद्रवे।
पुष्याग्रे च विशाखासु विन्यास मरणीषु च॥६३॥
उत्पतेषु तथा माग्ये त्वाग्नेयीं श्चान्तिमाचरेत् ।
वतीये दिनयमे त्र रत्रौ च समुपद्रवे ॥३४॥
रोदिण्यां वैष्णवे ब्राह्चे वासवे वैश्वदैवते,
ञ्यष्ठायां च तथा सेव्ये ह्पद्रवेषु सर्वथा ॥३५॥
णेन्द्र यान्ति कारयेच वियमन््रप्वेदिभिः।
चवथं दिनमाने तु राथौ वा ससुपद्रवे ।३६॥
सापे पौष्णे तथाऽऽ्द्रयापदिर्घ्ये च दारणे)
मूले वरुण्दैवत्ये वारुणीं शाम्तिमाचरेत् ॥३५७॥
मिमण्डख्येखासु जायमाने हयपद्रवे ।
अद्धतेषु विचित्रेषु शान्तिद्यं प्रकारयेत् ।३८॥
शान्तिर्वम भवच्येव रश्षयुपद्रवादितः ।
शान्तिः पल्ली हि धर्मस्य दक्षस्य दुहिता मता ॥३९॥
धर्मयुक्ता मथा चापि युक्ता बलेन योजिता।
मम शक्तिस्वस्ूपा च मद्ररेनाऽभिवेरिता ।॥४०\
तत्तदेवभयः पुष्टा हरत्यद्रान्युपद्रषान् 1 `
उपघाताः परखायन्ते शान्तिनामककर्ममिः ॥४१॥
जनाप्वायाच्चियतमपरज्यन्ति देवताः।
देवनामपरगा्च हयपसगः प्रव॑ते ॥४२॥
दिव्यान्तरिश्चभौमाख्यस्तच्छान्तिस्तत्र शान्तिदा |
भरदक्षवैङृतो दिव्यश्योपसर्गः प्रकीर्तितः ।४३॥
उल्कापातो दिदं दाहः परखिवषस्तथैव च।
गन्धर्वनगरं चापि बृष्टि विष्ता तथा 1]४४॥
र्तब्ष्िविषतापश्वान्तरिक्षोपसगंकाः |
न्रस्थिरभवौ भौमो भूकम्पश्ापि भूमिज; ॥५५॥
जलाशयानां वैकरत्यं भौमः सोऽप्युपलर्गकः ।
भौमे तवस्पफटं केयं चिरेण स विपच्यते ॥४६॥
अश्रजो मध्यफल्दो मध्यकालफखप्रदः ।
अद्धुते त॒ समुपन्ने यदि वृष्टिः शिवा मवेत् 7५७]
ससाद्ाभ्यन्तरे शेयमद्धतं निष्फरं मवेत् ।
अद्धतानां निबृत्तिस्॒॒विनाश्चन्त्या न जायते ।॥४८॥
त्रिभिर्वपेरतं स्यात् समहद्धयकारणम् ।
राक्षः रररे रोके वा पुरद्वारे पुरोहिते ।४९॥
पाकपायाति पत्रेषु तथा कोरो च वाहने।
तुस्वभावाजायन्ते ह्द्धता उपसगंकोः ।५०॥
शान्तिकमोप्शिमिताः -श्मावहा म्बन्ति ते।
काठ्गासप्रमेदे तउ शभास्ते यान्तिमन्तसा ॥५१॥
वच्राशनिमदयीकम्पाऽसस्यनिर्घातनिस्वनाः ॥
परिवेषरजोभूमरक्ताऽकाँऽस्तमयोदयाः ॥५२॥
दुमोद्धेदकरस्नेहो बहुदः सफटट्ुमः ।
गोपक्षिमधुबृद्धिश्च शमाः फाट्गुनयै्रयोः ॥५३॥
ऋश्षोरकापातकलषे कपिसाऽकेन्दुमण्डलम्
कृष्णं शवेतं च पीतं च धूसरं ध्वान्रलोहितम् ॥५४।)
स्तं पुष्पारुणं सान्ध्यं नमः शक्षुन्धाण्वोपमम्
सरितां वचाम्बुसंशोषश्येते ग्रीष्मे श्भावहाः ॥५५॥
शक्रायुघपरिवेषो विबयुदुल्काधिरोहणम्
कम्पोद्धतंनवैक्वयं हसनं दारुणं क्षितेः ॥५६॥
नयोदपानं सरसां विधूनतरणम्टवाः
शृङ्गिणां च वराहाणां वर्षासु छमदा हि ते ॥५७॥
शीतानिल्तषारश्च दनं मृगपक्षिणाम्
रक्षोभूतपि्ाप्वानां दशनं वागमानुषी ॥५८॥
९.
दिसो धूमान्धकासश्च सनभोवनपवताः
उचैः सूर्योदयाऽस्तौ च देमन्ते चेच्छुभावहाः ॥५९॥
दिव्यख्ीरूपरगन्धर्वविमानाद्भतदशंनम्
ग्रहमक्षतताराणं दर्शनं वागमानुषी ॥६०॥
मीतवादि्निघोँषो वनपर्वतसानुषु । `
सस्यन्ृद्धी रसोत्पत्तिः स्रत्सु वेच्छुभावहाः ॥६१॥
दिमपाताऽनिरोत्पातविरूपाद्धतदर्चनम् ॥
कृष्णाञ्ञनाममाकारं तारोस्कापातपिन्ञरम् ॥६२]]
चिच्रगर्मोद्धवः स्रीघु गोऽजाश्वमृगपक्षिषु
प्ाऽङ्करख्तानां च विकारः रशिदिरे शमाः ॥६३॥
देवतार्चाः प्रश्रत्यन्ति वेपन्ते प्रस्वल्न्ति च।
वमन्त्य्ि तथा धूमं स्नेहं रक्तं तथा वसाम् |॥६४॥
सारमन्ति = च्दन्त्येताः प्रस्वि्यन्ति हदसन्ध्यपि
उतिष्ठन्ति निषीदन्ति प्रधावन्ति धमन्ति षच ॥६५॥
विक्षिपन्ति सुङ्खते वा कोशप्रहरणध्वजान् ।
अवाङ्मुखा वै भवन्ति स्थानात् स्थाने भ्रमन्ति च ॥६६॥
एवमाया हि व्ययन्ते विकाराः सहसोध्थिताः |.
छिङ्धायतनवप्रेष् तत्र॒ वाकिं न रोपयेत् ॥६७॥
राशी वा व्यसनं तत्र स च देशो विनश्यति
देवयाचायु ` ष्वोत्पातान् दृष्टा देशमयं वदेत् ॥६८॥
द्वापरयुगसन्तानः
४३१
† च
पितामहस्य हर्म्येषु तत॒ वासां न रोचयेत् ।
पञ्चूलां स्द्रनं दुःखं दृपाणां लोकपाख्जम् ।६९॥
सेनापतीनां वै स्कन्दविद्याखादिसमुद्धवम् ।
कोकानां विष्णुवस्वीन्द्रविश्वकमंसमरद्धवम् 11७०॥
विनायकोद्धवं दुःखं नायकानां च शासिनाम् ।
देवपरेष्यारपपरष्यादेवच्रीणां पखियाः ॥७१॥
वाखदेवोद्धवे ग्रहोदय दुःखं न॒ चान्यथा ।
देवतागतदुः्ेषु श्रतिवेत्ता पुरोहितः ॥७२॥
देवतार्वा स्नापयेचाच्छादयेच्च विभूषयेत् ।
पूजयेद् गन्धमास्यान्नमधघुपर्कादिसम्पदा ॥७३॥
उपतिष्ठे विधिवजृ्ुयात् सप्तराच्रकम् |
अग्नौ ततो नित्यमेव भोजयेद् ब्रह्मणान् सतः ।७४॥
सापून् साध्वीरमिष्टमोज्यमिष्टपानेः सदक्षिणम् ।
प्रातिऽ््टमे दिने वैनमूरबदानमाचरेत् ।७५॥
कन्वनानि प्रदद्याच्च ग्रहशान्ति समापयेत् |
उखान्तिपाठान् कारयित्वा पापं समुपशामयेत् ।७६॥
एवंकृते ठु ते विध्नाः शास्ति यान्ति न संशयः।
अथाऽनम्तिर्दप्यते चेद् राष्ट यस्य॒ निरिन्धनः ।॥७७॥
न दीप्यते चेन्धनवान् तद्र पीञ्यते दपैः।
प्रञ्वदप्ु मांसं बा तथाऽषद्र वापि किञ्चन ॥७८॥
प्राकारस्तोरणं द्वारं दषवेदम सुराख्यम् ।
एतानि य॒त्र दीप्यन्ते तत्र॒ राज्ञे मयं. मवेत् ॥७९॥
विद्युता वा भरदह्न्ते तदापि दपतेभ॑वम् ।
स्वामिनो वा भ्य तच्च यत्राग्निश्वाऽस्थले मवेत् ॥८०॥
अनिशानि त्मासि स्ुर्विना पादुरजांसि च।
धूमश्चाऽनग्निजो य तत्र॒ विदयान्महाभयम् ॥८९१॥
= ४ ~ ८ ~
तडित् त्वन गगने भयं स्याद् छक्षवर्जिते।
दिवा सतारे गगने भयं तथैव जायते |८२॥
ग्रहनक्षत्नवेक्ृतये तारविषमदरशने ।
पुरवाहनयानेषु चतुष्पान्म्रगपक्षिघु ।}८३॥
आदुपेषु च दीषु धूमाय तथैव च।
नि्मच्छु च कोयात्त॒ संरामस्त॒खुलो भवेत् ॥८४॥
विनाऽग्नि विस्फुलिगाश्च इद्यन्ते यतर कुचचित् ।
स्वमावाच्ापि पूर्यन्ते धूपरि चितानि च॥८५॥
विकास्थायुधानां स्यात् तत्र सग्राममादिशेत् |
त्रिरात्नोपोधितस्तघ्र जुहुयद्ि पुरोदितः ॥८६॥
सपिद्धिः शीरवृक्षाणां . स्षयेश्च धृतेन च।
सग्निमन्तैहवनेन शान्तिस्तेषां प्रजायते ॥८७॥]
साधून् सतीर्गहर्णोश्च वाश्च बाछिकाः लियः |
भोजयेत् पूजयेद् देवान् महोस्छवं प्रकारयेत् ॥८८॥
सुवणं धनरत्नानि दचयाद् गा सुवमम्बरम् |
अग्निजोपद्रवाणां राख्राणां ान्तिस्तदा भवेत् ॥८९॥
पुरेषु येषु दद्यन्ते पादे पादे प्रयामिनः।
रुदन्तो वा हसन्तो .वा खबन्तो वा रसान् बहून् ।॥९०॥
अरोगाश्च विना वातं शाखां सुचन्ति वै द्रुमाः।
फरं॑मूलं तथा कारं दशंयन्ति विहायनाः ॥९१॥
एवं वे स्वं दश्च॑यन्ति फटे पुष्पं तथाऽऽन्तरे।
कषीरं स्नेदं तथा रक्तं मधु तोयं खवन्ति च ॥९२॥
द्प्यन्त्यरोगाः सहसा शष्का रोहन्ति वा पुनः|
उत्तिष्ठन्तीह पतिताः पतन्ति च तश्रोप्थिताः ॥९३॥
एवं तत्र फं ल्ष्िपि णु भिन्नं वदामि ते।
रोदने व्याधिरायाति हसने देराविप्ठ्वः | ९४।
शाखाम्रपतने स्याद्वै सं्रामो योधूनाशकः।
वाखानां मरणं कुर्याद् बाख्वद्छी प्रपुष्पिता ॥९५॥
स्वराष्ट्रे छुरुते फलपुष्पमथाऽऽन्तरे ।
क्षयः स्याद् गोक्षीरे चापि स्नेहे दुरभिश्षमापतेत् ॥९६॥
वाहनापचयो म्बे र्कै संम्ाम आपतेत्,
मधाव भवेद् व्यापिज॑ख्लावे न वर्षति ॥९७॥
सयोगरोषिता. वृषा दुर्भिक्षं सुष्वयन्ति वै।
छ्केषु॒सम्पररोहस्व॒ वीर्यमन्नं हिनस्ति च ॥९८॥
उत्थाने . पतितानां च भयं मेदकरं मवेत् ।'
स्थानात् स्थानं छ गमने देरामंगस्तदो भवेत् ॥९९॥
ज्वखत्स्वपि तु शृक्षेषु रद्रस्यपि धनक्षयम् |
एतत् पूनितकृक्षेषु सव राको विपये ॥१००।
पुष्पे फठे वा विकृते राज्ञो मृत्युं द्रुमो दिरेत् ।
एवं व्रक्षेषु जातेषु रीघमाच्छाद्य तद्द्ुमान् ॥१०१।
गन्धमास्यादिभिः सर्वान् भूष्येलूजयेत्तथा |
वृक्षोपरि महच्छवं कुर्यात् पापोपशान्तये ॥१०२।
शिवं विष्णु श्रियं शिवामभ्यर्वयेद् द्रुमेषु वे।
प्यं चान्नं स्वर्पैयेच सुद्र्यान्ति प्रकारयेत् ।१०३।
रुद्रेम्य इति वृक्षेषु हूत्वा स्द्रौ जपेततः।
पायसाऽऽज्यमध्वाव्यैः प्रपूर्य मूदानमाचरेत् ।।१०४।॥
४३२
श्रीरदमीनारायणसंहिता ॐ
गीतं वर्यं प्रज्ु्यौच्च रद्रशान्तिस्ततो भवेत् ।
एवं ठक्षिमि प्रजाराजमयं सर्वे व्यपोहति ॥१०५॥
इतिभ्रीखक्ष्मीनारायणीयसंदितायां व्रतीये द्वापरसन्ताने
दैवाऽन्तरिश्वमौमोपातानां सान्तिकमौचारादिकथननामा
4
षट्चत्वारिरादधिकदततमोऽध्यायः ॥ १४६ ||
श्रीपुरुषोत्तम उवाच--
सतिद्रषिरन।डषठि दभिश्चादिमयं मतम् ।
अन्तौ त॒ दिवाऽनन्ता इष्टिरबोध्या भयप्रदा ॥ १॥
अनभ्रे वैकृतश्चापि विज्ञेया राजमत्यवे।
खीतोष्णानां विपर्यासे द्रपाणां रिपुजं भयम् ॥२॥
, शओणितं वर्षते यर तत्र॒ शखरभयं भवेत्|
अंगारपांघुवर्पायां नगरस्य विनारनम् ॥ ३॥
मञ्जाऽस्थिस्नेहमांसानां जनमारमयं महत् ।
घान्यपुष्पफखन्नेषु तथा राघ्ुमयं महत् ॥४॥
पांव फलानां ठ रोगभीतिकरी मता।
अकाले चाऽननवर्षायां सस्यानां मयमापतेत् ॥ \ ॥
विरज्स्के रवौ व्यभ्रे यदा छया न इश्यते
दृश्यते चेत् प्रतीपा वै तदा देश्षभयं मवेत् ॥६॥
अके करकाब्ष्ठौो दुष्कारुस्य ` भयं मवेत् ।
निरभ्रे वा तथा रान्नौ श्चेतं याम्योचरेण ठ ॥७॥
इन्द्रधनुस्तथा ग्वोद्कापातो ` गन्धर्वेपत्तनम्
दिग्दाहः परिवेषश्च दिशां मल्निताऽपि चेत्]
पर्वक्रभयं स्याद्वै स्वदेशोपद्रवोऽपि च॥८॥
तन्छन्त्य्थं सूर्ययं चन्द्रयज्ञं प्रकारयेत् |
पर्जन्ययज्ञं च तथा मस्ये प्रकारयेत् | ९॥
धनं द्रव्यं कांचनं च गा दद्यात् तन्न दक्षिणाः।
उत्पातास्ते शान्तिमाप्य पफष्दा न भवन्ति वै॥१०॥
श्रणु लक्षि तथा चान्यानुस्पातान् दुःखक्षंसकान् । ,
नगरा दुपसर्पन्ते समीपस्पयान्ति वा ॥११॥
नद्यो हृदाः प्रवाणि विरसाश्च भवन्ति वां)
विवर्णं कट्षे तप्तं फेनवज्जन्व॒संकुलम् ॥१२॥
स्नेहं क्षीरं सुरां स्तं वहन्ते वा कुंखोदकाः।
पण्मासाभ्यन्तरे तत्र परचक्रभयं भवेत् ।॥१३॥
जल्खशया नदन्ते वा प्रज्यखन्ति यथाऽनरैः।
विखवन्ति तथा लक्ष्मि व्वालाधूमरजांसि च ॥१५४॥
य॒द्धा॒ तेषु अछोव्पत्तिः युख्मा वा जलाशयाः ।
संगीतशब्दाः श्रयन्ते जनमारभयं भवेत् (१५
तच्छान्ै मधुतैर्ेर्दवनं व्व्चरेन्दपः
जपेत वासणान्मन्वान् जापयेद् विप्रकोविदैः ॥६६॥
जे" होमो जके चाप्यमिषेचनं तादिभिः।
मध्वाघ्यपायतं दय्याद् मोजने साष्ुयोगिनाम् ॥१७॥
श्ेताम्बस्युता गाश्च द्माच्छरीशुरषे तथा)
जख्कुभान् प्रदव्यादै रत्नमौक्तिकमर्पयेत् ॥२८॥
श्रृणु लकषम तथा चाऽन्यन्नारीषु विक्त यथा |
अकाट्प्रसवा नावः काखतीतप्रजास्तथा ॥१९॥
विद्रतग्ररुवाश्वापिं युग्मत्रिप्रसवाश्च वा।
अमानुषां दयवुण्डाश्च सज्ञातव्यसनाः च्ियः ॥२०॥
हीनांगा सधिकांगाश्च प्रसूयन्ते वसन्ति च।
पद्रवः पक्षिणश्चापि जन्तवश्च सरीसपाः ॥२१॥
यत्र॒ देरोऽ्थवा प्राम कुठे वा तादृशा यदि।
विनाशस्तस्य देशस्य प्रामस्य वा ङरख्स्य वा ॥२६९॥
वपस्तादशदहीनांगान्नराश्नारीविवासयेत् ]
स्वराष्ट्रे सूयमानाश्च सखीजाती;ः श्ान्तयेद्धवेः ॥२३॥
नारीयक्न प्रकुयद्वि इवनं भोजनादिकम् 1
नारीणां बालिकानां च वश््राटकारकापंणम् |॥२४॥
मातृणां देवतानां च देवीनां पूजनं तथा]
योगिनीनां सतीनां च साध्वीनां पूजनं तथा ॥२५॥
राधालक्षमीप्रभापारवतीनां पूजनं वरेत् ।
माणिक्यादुःखदालक्ष्मीमहाखक्ष्मीप्रपूजनम् |॥|२६॥
कडितायमुनागंमारतिमक्तिप्रपूजनम् ।
च्देवीपरपूजां च कुर्यात्तथैव कारयेत् ॥२७॥
कस्येच्छकैः प्रकर्या विप्रततप॑णमिप्यपि
ततः शान्तिर्मवेषष्षिमि = ह्युषद्रवो न जायत ॥२८॥
शृणु नारयणीभि स्वं यानोपद्रवसुव्चनाम्
यान्ति यानान्ययुक्तानि युक्तान्यपि न यान्ति च ॥२९॥
नोद्मानान्यपि प्रष्े यान्ति तत्र॒ महद्धयम्
वाह्यमाना न॒ वाद्यन्ते वाह्यन्ते नात्यनाहताः ।३०॥
अचटाश्च चटन्त्येव न चरन्ति चलानि च
आकादो तूर्यनादाश्च गीतगान्धर्वनिःस्वनाः ॥३१॥
काष्ठदर्वीङकखारादि विकारं कुरुते यदि ।
गावो खङ्गल्हननैः लियः लरीश्च प्रताडयेत् ॥३२॥
उपस्करदिविकृतौ घोरं शसख्रभयं भवेत् ।
तच्छान्त्यर्थंवायुपूजां कारयेद् विप्रपूजनम् ॥३२॥
सन्तूम् दद्यादम्बरादि प्रषटान्नानि त॒ वाथवे।
पवमानमहामन्त्ान् मास्तोश्च मनून् जपेत् ॥३४॥
8 द्वापरयुगसन्तानः 8
४३
[~
मोजये्च
दक्षिणा भूयसीर्द्यात्तेन
णु श्रीशिवराङ्ीभ्रि तयाऽन्यत् प्र्युसुष्नम् ।
प्रविशन्ति यदा ग्राममारष्या वनपक्षिणः ।२६॥
अरण्यं यान्ति वा गम्याः स्थरं यान्ति जलछोकखः ।
स्थटोकसो जरं यान्ति घोरं वाशन्ति निर्मयाः ॥३५७॥
राजद्वारे पुरद्वारे शिवा धृक्राः श्वजातयः।
दिने रा्रिचरा. यद्रा रात्रौ दिनचरास्तथा ॥३८॥
्रम्यास्त्वजन्ति वै भ्रामं द्यूल्यता तत्र वे फलम् |
दीक्षा वाशन्ति सन्ध्या मण्डडानि च दुर्वेते ॥३९॥
वाशन्ति विस्वरं यत्र॒ तत्रापि द्ूत्यता फट्प् ।
काका धृक मस्वकस्योध बास्न्ति दिवा यदि ॥४०॥
तस्याऽऽपत्काङ आगच्छेद् वदहिरवाऽऽकरस्मिको भवेत् ।
मरणं व्ाप्यकीर्तिश्च स्थानत्यागो भवेच वा ॥४१॥
आपत्काखो भवेत्तस्य प्रजाकुडम्बिभिः कतः ।
प्रदोषे कुटो वारोद्धेमन्ते यत्र॒ कोकिलः |॥४२॥
अर्कोदये त्वभिमुखी किव रौति भयं दिशेत् |
ग्रहं कपोतः प्रविशेत् क्रव्यादो मूध्नि लीयते ॥५३॥
मक्चिकाश्च मधु कुयम॑सयुखंहपतेमवेत् ।
ग्राकारद्रारगेदेषु तोरणापणवीधिषु ।४४॥
केतुच्छताऽऽयुघायेषु क्रव्यादः प्रपतेत् यदि ।
जायन्ते वाभ्य वद्मीका सधु वा स्यन्दते यदि ॥५५॥
स देशौ नादामायाति राजा च म्रियते तथा|
परमान्नं हवनं पायसादिभिः।
शान्तिर्भवेद् रमे ॥३५॥
मूषकाः राल्माशथ्ापि शकाः क्षुद्रास्तरणादनाः ॥४६॥
ददयन्तेऽसंख्यका यत्न ्षुन्मास्भयमापेत् ।
काष्टस्मुकास्थिश्ठगाव्याः श्वानो मक॑रवेदनाः |॥४७॥
विषश्वानश्वाभितोऽपि भ्रमन्ति यत्र पत्तने |
काका धान्यखके धान्यदखाः पत्तन्ति वा पुरे ॥४८॥
दुरभिक्षषेदना तच बोध्या देदिक्षयंकरी।
रणसेनाभयं स्याच्च प्रलानां च वा तत्र च ॥४९॥
काको मैधुनसक्तो वै दिवसे यदि हश्यते
राजा वा प्रियते तत्र स च देशो विनद्यति ॥५०॥
उद्धीयन्ते निदि काका हर्मगो मबेत् खट् ।
उदको ह्यते यत्र श्पदारे तथा गदे ॥५६१॥
कयो ग्रहपते्तयुर्धननारास्तथेव श्च]
मृगपक्षिविकारेषु ु्यदधोमं सदक्षिणम् ॥५२॥
देवाः कपोता रश्न्तु॒ भ्रामं गदं ऊुटम्बिनः।
रुद्रमन्तानिन्द्रमन्वान् जपेयुः पञ्चषा द्विजाः ॥५३॥
५५५
गायो देयां इह्यवनान्ते ग्रहशान्ति मखं चरेत् ।
विष्णुय्ने प्रकुर्याच सद्यं च॒ वा व्वरेत् ॥९४॥
मौत्तिकीं चान्तिमेवाऽपि कारयेटूद्रिजपुंगवैः
श्रुणु छष्िमि तथा चाऽन्यद्धोतिकं सूचनादिकम् ॥५५॥
ग्रासादतोरणाऽद्यछ्द्वारप्राकारवेदतनाम् ।
निर्निमितच्तन्॒ परतनं द्टानां राजमरस्युद्घत् ।\६॥
रजसा वाऽथ धूमेन दिशो यत्र॒ समाकुलाः।
आदित्यचन्द्रतासश् विवर्णा मयद्द्विदाः ॥५७॥
राक्षसा यत्र ददन्ते ब्राह्मणाश्च विधर्निणः।
ऋतवश्च विफला वै श्यपूज्यः पूज्यते जनैः ॥५८॥
मक्ष्ाणि वियोगीनि मदद्धयप्रदानि वै।
केतूदयोपरागौो च चछिद्रं वा शशिसूर्ययोः ॥५९॥
अदक्ष॑विक्तिर्य्च तत्र देशो महद्धयम् |
चिस कठदायन्ते वाखा निन्लन्ति बालकान् ||६०॥
क्रियाणासचितानां च विच्छित्तियं्न जायते।
यज्ञाऽगनिदीप्यिते नैव रान्तिघु ॥६१॥
पिपीलिकाश्च क्रव्यादा यान्ति चोत्तरतस्तथा।
प्णकुमाः खवन्ते च हविर्वा विग्रहप्यते ॥६२॥
मेगस्याश्च गिरो यत्र॒ न॒ श्रूयन्ते समन्ततः।
क्षवधुर्बाधते यप्र हसन्ति पुत्तखानि च ।॥६३॥
बाधन्ते भोघ्यजातानि सखवन्ते पात्रतः पयः।
देवेषु सत्यु विषु दैवतं दश्यते न च।॥६५।॥
देवसाधरुब्राह्यणेषु भावनारहिताः प्रजाः
मन्दधोषाणि वाग्रानि वाद्यन्ते विंस्वराणि च ।६५॥
गुरुमिवद्धिषो यत्र श्ुपूजारता जनाः।
पूञ्यान्मान्यान् ्रेष्ठजनान् जनो यत्राऽवमन्यते ॥६६॥
सान्तिमंगच्होमेषु नास्तिक्ये यत्र जायते।
राजा वा प्रियते तच देचो वा स विनद्यति ॥६७॥
राज्ञे यर त॒ दु्ा्यं तत्र चिह्नि वै श्रणु।
प्रजा निजाः चऋपो द्वेष्टि प्रजाजनर्विश्दरघते ||६८॥
प्रजास्यं बल्तो धत्ते प्रजाजनान् जिरधांसति।
क्ृतश्चतां दर्शयति याचितश्च प्रकुप्यति ||६९॥
करोति निन्दनं सतां प्रच॑सां नाभिमन्यते ।
असह्यं ॑चतु करं छोभाद् बत् पातथते जने ।७०॥
एवं वै विक्रेते मावे शाक्रयागं समाश्वरेत् ।
सपल्लीकं सुरे च तथा देवान् प्रतपयेत् ॥७१॥
भोजनानि द्विजातिभ्यः सुरेभ्यो बल्यस्तथा।
सद्यः पूजा सतीभ्यश्च श्॑गारादिप्रदापनम् ॥७२॥
हूयमानस्व॒
४३४
धः श्रीरक््मीतारायणसंदिता
प्य द प न पदप
वाछिकाम्यो भोजनानि बाेभ्योऽपि श्मानि च।
गोदानं भूकाञ्चनादिदानं वल्ञापणादिकम् ॥७६।
कर्तव्यं हवनं श्रेष्ठे तेन लान्तिर्भवेत् खट ।
यत्र॒ देरोऽथवा ग्रामे रन्धितान्नं ठ मांसयत् ॥७५४})
हश्यते द्धि रक्तामं नश्येद् भरामः प्रदेशकः
आमाध्यक्षस्य वै षिष्ण्ये पतेत कारणं विना |७५॥
मग्नं भवेद् गहं वापि शछपनारो मवेत्तदा
स्तपाषाणवर्षा चेत् श्वरोदनं समन्ततः ॥७६॥
देशग्रामविनाश्चः स्याद् विष्णुयाग ततश्चरेत्
भूकम्पो गज॑नायुक्तो दुभिक्षस्य प्रसूचकः ॥७७॥
दक्षिणादुत्तरं याति साम्राज्यस्य भयं महत् ।
पूर्वात् पश्चिमं याति वरपवातो मवेद् भ्रुवम् ॥७८॥
पूर्य॑वु पश्चिमाद् यत्ति यद्धं श्पेषुं जायते
उत्तराद् दक्षिणं याति सुभिक्षं जायते तदा ॥७९।]
यआचप्रहरे रोगः स्याद् द्वितीये धननारक़त्
तृतीये धान्यधनङ्कचचवुर्थे मध्यमप्रद्ः ॥८०॥
सन्ध्यायां भृकम्पने ठ सर्वस्वनादासूचनम्
प्रयाणे कण्टके वृक्षे छदादं काकभाषणम् ॥८९॥
प्रयाणे सन्मुखं काकश्वायाति वाहने स्थितः
युद्राऽम्बरे तदा मलः प्रवासं नेव कारयेत् ॥८२॥
दक्षपाशचै पक्षक्षेपे गन्तव्यं तैव तिद्ध
यतः पुनन ॒व्यायाति मरणं स्पदुधरुवं .रे॥८३॥
वामाद् दक्षं परयति त॒ काके ` वधश्च बन्धनम् ।
उत्तरं ताराक्षरणं दुर्भिक्षङृन्महद् भवेत् ॥८४॥
महामारीरोगजन्म अजानां कदनं महत् ।
तारकयेोदध॑योश्वामिमुख्ये क्षरण ` युद्धकृत् ।॥८५॥
सशिखस्योदये छतभंगो वालादिनाशनम्
सपुच्छस्योदये नाशो पञ्चूनां वै समापतत् ॥८६॥
खप्रासे प्रहणे युद्धं दुर्भिक्षं वा भवेद् वि
प्रयाणे सौषधो देही ङष्णधान्यं कपासकम् ॥८७॥
शष्कठरणानि च करीषाणि दष्क च काष्टकम्
भस्म तैलं गुडं भाग्यहीनो जनः सतैकः ॥८८॥
नग्नो विकीर्णकेरा खी रुणः काषाम्बरस्तथा
विचित्त जीर्णकन्थादि श्वपचो मल्पाच्रकम् ॥८९॥
मृतपक्षी दोहवस्ठ॒ विधवा कर्दमस्तथा
चमं चर्मकरश्ापि तक्रं शवं च गर्भिणी ॥९०॥
कारागारी इृष्णडषः सर्पो मण्डुक इध्यपि।
इक्लखो वनगोधा श्शस्तुषाश्च सुकरः ॥९६॥
तरणान्यस्थि र्तपुष्पं मार्जारो हिकः पयः|
छोहकारो यन्त्पिष्टा मण्डी च दुर्जनोऽपि बा॥९२॥
जटी खञ्खश्च मदिषो व्यंगश्च . गर्द॑भस्तथा।
रोदनं ष्व यतिश्वापि स्तरुश्च बन्धितो जनः ॥९३॥
श्वयुद्धं च ठुताजारे महतिपीलिकादयः]
पिपीलिकाप्वासश्च पराणो लवणे तथा ॥९४॥
ह्षुवनं गेक्षुवनं प वन्ध्या रजकश्चाऽप्रियम् ।
अभिमिच्द् यदि माँ न गच्छेत्त् वे कचित् | ९५॥
मरणं वबा महादुःखं कार्याऽसिद्िर्विडम्बमा।
वामांगानि पुरुषस्य नार्यां दश्चांगकानि ठं ॥९६॥
स्ुरेयुदि विद्याद महापक्षि विनाशान् ।
गमते यष्टिकापातः दाच्रपातोऽथवा भवेत् ॥९५॥
स॒कुयदेः प्रपातो वा पतनस्यैव सुष्चकः।
पतनं स्वस्य हम्यभ्रि सोपानादौ च वा यदि ॥९८॥
पराजयो भवेततूणं मरणं दइुःखमित्यपि।
एवं जातिषु तत्काटं ान्तिकर्माणि चाचरेत् ॥९९॥
विष्णुयामं स्द्रयागं देवपूजां ब्रह्य्च॑नम् |
जपदानव्रतायं च ऊर्याच्छान्तिभवेदूत्रुवा ॥१००॥
इतिशभीटक्ष्मीनारायणीयरं हिताया तृतीये द्वापरसन्ताने
बहुविधोत्पातानां शान्तिकर्मादिकथननामा सपत्वत्वा-
रिज्नदबिकदयाततमोऽध्यायः |} १४५ }।
श्रीपुरुषोत्तम उवाच--
श्रृणु नारायणीश्चि स्वं हृदुस्यवैङ्कतानि द)
दारीरोत्थानि चान्यानि राङ्ुनस्छुरणानि च।॥१॥
शारीरे स्फुरिते मूर्धि प्रथ्वीखभो भवेदपि।
रटे स्थानबृद्धिः स्यान्भरनसोः प्रियसंगमः ॥ २॥
नेघ्रस्छु्तौ ग्घ्यलभो दशुपान्ते धनागमः।
उर्व मध्ये वचापगमो द्रव्यस्यैव प्रजायते ।३॥
हले स्फुरति रक्षि ज्यः शीघ्रं भवेदिति)
अधःस्छुतौ लिया मोगः श्रवणान्ते प्रिया श्रतिः ॥८॥
ना्तिकायां प्रीतिसोख्यं प्रजािरधरोष्टजे 1
कण्टस्फुतौं मोगरच्धिर्मोगवद्धिस्तथांऽस्यो; 1} ५ ॥
बाहोः सुतौ सयुद्ृत्सनेहो दस्तयोस्व॒ धनागमः 1
पष्टस्ुतौ म विजयो वक्षःस्छुतौ जयो मवेत् ॥६॥
कुक्षिस्छुतौ प्रीतिखछमः स्तने स्रीग्रस्वो भवेत् 1
नाभिस्छुतौ स्थानहानिरन्रस्छुतौ धनागमः ॥ ७॥
%‰ द्वापस्युगसन्तानः
४२५
पवन य प प्य थ दद प्ट
जानुसन्धौ परैः सन्धिर्वछिमिश्च समागमः।
जङ्कस्पु्तौो खण्डमागविनाशः स्यान्न संखयः ॥ ८ ॥
पादयोः स्फुरणे लक्षिमि चिष्ण्यस्थानमवाप्नुयात् ।
पादतल्स्ुरे वाध्व्रवासो क्ममङ्ृदू भवेत् ॥ ९ ॥
वामे नार्या सदा खाभा दक्षे पुंसः स्फुरादयः]
अलामदा विपर्यस्ता मवेन संशयः ॥१०॥
अनिष्टस्फुर्तिंजनने हवनं तर्ष॑णं तथा|
सवर्णेन म्रकर्तव्यं दानं च मोयनादिकम् ।६१
गरान्तिस्तत्र वैष्णदी वा सयैद्री कार्यां शुखास्ये]
अय द्ृहुव्विक्रताकारान् निद्रामयान् श््णु ॥१२॥
अनिष्टान् दुष्टफव्दान् दृष्टा शान्ति प्रकारयेत् ।
नाभि विनाऽन्यगात्रेषु त॒णवृ्चाङ्कयेष्धवः ॥१३॥
चूर्णं मूर्धि कांस्यानां खण्डनं नस्ता तथा]
मडिनाम्बरधारिव्वमभ्यंगः पङ्कमद॑नम् ॥ १४॥
पंके च मग्नता चोचैः पातो दोख्यधिरोहणम् ।
सर्जनं प्कटौहानामश्वानां मारणं तथा ॥२५
रक्तपुष्पट्ुमाणां ष्व मण्डलस्याऽधिरोहणम् ।
वराहक्॑खरे्राणा चारोहणक्रिया ॥१६॥
भक्षणे पकमनं तैलस्य सरस्य च।
ननं हसनं चापि विवाहो गीतमित्यपि ॥१५॥
तन्त्रीवाद्यविद्धीनानां वाद्यानाममिवादनम् ।
श्लोतोऽवगाहने चापि खाने गोमयवारिमिः ॥१८॥
प्केन सानमेवापि धृरीतोयेन वापि च।
मातुः प्रवेशो ज्र चितारेहणमि्यपि ॥१९॥
इन्द्रध्वनामिपतनं पतनं पवन्द्रमर्ययोः ।
दिव्यान्तरिक्षमौमानामत्पातानां च द्धनम् ॥२०॥
देवद्विजातिमूपाल्गुरूणां क्रोधनं तथा |
सआलिद्गनं कुमारीणां पुरषाणां चु मथनम् ॥२९॥
हानिश्वापि स्वगा्ाणां विरेकवमनादिकम् |
दक्षिणााभिगमनं व्याधिनाऽभिमवोऽ्पि च ॥र२र)
पुण्यहानिः कफठहानिः स्वप्ने यदस्य मार्जनम्
गृहस्य प्रतनं क्रीडा पिशाचैः सह ॥२३॥
कशषकरव्यादकुनैः = कुल्लीमी स्मणं तथा|
परादभिमवश्चापि पराच दुः्संभवः ॥२४॥
काषायाम्बरघारिषवं काषायिख्ीसमागमः 1
स्नेहपानं स्ने्ठमय्ता स्कपुष्परेपनम् ।{२५॥
मोजनानां भ्रष्टता च कष्टानां दर्न तथा]
गन्घ्रीणां मागरंशाश्च बहुरुंयावभोजनम् ॥२६।॥
तथा
वेदयाना दुर्शनं॑तासां . स्तन्यपानं
तथा खड ।
दात्रीनां स्फोटनादि तथोच्छिष्टादिमोजनम् ॥२५)
रंगक्रारखहयणां नच दर्चनं घातकश्व च।
तडागानां प्रवादषु पतनं सस्यदाहनम् ॥२८॥
कह जछ्नौकामरणं ष्वान्धदर्थनम् ।
कालीकय्यां निषदनं हयुपानत् मस्तके स्थितम् ॥२९॥
विरुद्धाक्षरविन्यासा प्रवासे निजद्॑नम् ।
चित्रमूर्यदद्यता ष्व गणेदाचावमस्तकम् ।॥३०॥
उष्य द्धनं मोष्यभक्षणे बिभ्रता तथा
मण्डनं चान्धिपतनं दिगाद् स्तखवस्तथा ॥२६॥
जीर्गाम्बरधर्वं च शरोरविप्रस्य कृदधता।
भषमाणश्चाऽ्वरोकः फणाशर्रहणं प्रतिः ॥३२॥
चन्द्रराखदितश्ापि क्षिखसु परतनं तथा।
वनिभार्जाराऽवल्येकः कृष्णपुकृतख्श्यकम् ॥२३॥
निदानं धृष्कृतीनां च मृप्राऽभ्युधस्य स्फोटनम् ।
तक्रकृसराप्रारश्च वस्तूनां विगमोऽपि व्व ॥३४॥
रनरणां ददनं चापि विष्ठायां पादपान् |
षट्पदीयजन्तूनां व विया दैनं तथा ॥३५॥
यवनैः कृतं कर्णनासिक्योश्च कर्तनम् ।
नग्नं स्वदनं तैयक्त स््लीश्ठयोजनम् ॥३६॥
सुद्ुदिः पश्वमरो विवर्तनं प्रपातनम् |
शिखाप्रपातने कलोः प्रपातनं दतामपि ।॥३७॥
स्िगिष्य पतनं चापि पल्लीग्रज्वख्नं तथा]
गख्पाश्चावखोकश्च ताडने मरणे तथा ॥६८॥
गोलीवधादिकं खप्ने महोखातादिदर्शनम् ।
पितृणां दर्शनं चापि परदेशपटलायनम् ॥३९॥
स्वैः कतस्तिरस्कारः दवाधियोहणं तथां |
दाचुमिश्च धृतश्चापि द्रव्यस्य ठु युबस्तलात् ॥४०॥
मूर्वा पिपरील्कि यानं वृशिका वा तथाविधम् ।
पल्याः पलायनं प्वापि सर्वस्वनाशसूष्वकम् ॥४१॥
कन्यावैषव्यभावश्च देवाख्यविनाश्नम् ।
र्तलावो रक्तरोगः श्वयरोगस्य दर्शनम् ॥४२॥
मृतगरभ॑प्रसवश्च ` गर्भिणीमरणे तथा ¦
विमानपतनं. चापि सकटीर्भग इत्यपि ॥४३॥
व्या्रधृत्तिः सहकृतं मारणं स्वस्य वै यने]
सक्रेध्षणं चापि गहरे परतनं तथा ॥५५॥
खाते रोधस्तथा नैजे भवने रोधनं तथा)
पादयोवन्धनं श्वापि विदायं बहुभिर्जनैः ॥४५॥
8 श्रीरक््मीनारायणसंहिता ¢
प्रप प्य न न पयर प्य ० प्य प द्यप
४३६
चाण्डालीभोग एवापि वच्ाण्डाल्मोग इत्यपि ।
भूतानां दशनं स्वप्ने मयद्ाऽरण्यद्शेनम् ॥४६॥
दिलाणं दर्यनं चापि वहिमध्ये प्रवेशनम् |
यानेन स्वग॑गमनं दमश्षानगमनं तथा ॥५७।)
याम्यावलोकसं गवापि काटपुरुषद्र्खानम् ।
प्रेतस्य दर्शनं खप्ने पाशधरस्य दर्शनम् ॥४८॥
राजदृतस्याऽवलोको गदडस्यापि ददनम् ।
वुल्सीभक्षणे न्वापि गोमयेर्ूविरेपनम् ॥४९॥
सं्यावातेनोह्यमानत्वं च यभ््ेण कर्षणम् |
समाज्ञे कर्च॑नं चापि प्रदैः प्दलनं तया ॥५०॥
वमनं रक्तकमिश्चं वमने कीय्दरनम् ।
कष्णसर्पस्य दंदाश्च भोजने कमिदर्शनम् ॥५९॥
अद्रीणां चालनं चापि भवनानां च चाटनम्
कन्यानां बालसूतिश्च स्रीणां विङ्ृतसूतिता ॥५२॥
नराणां दमभ्ुप्रपातः सख्ीणां मश्ुप्ररोहणम् ।
मरणां खरीवेषवच्वं स्रीणां पुरषवेषिता ॥५३॥
अस्तनीखं तथा श्लीणां नराणां स्तनयुक्तता।
स्वप्ने चेद् ददयते स्वेतद् देशदानिर्महायम् ॥५४॥
राजा सखमप्ने हतो दो राञ्यनाद्ो मवेदूभुवम् }
वृक्षाणां गमनं चापि ब्धीनां गमने तथा ॥५५॥
कन्यानां गमनं चापि . चिदेल्लं प्रति दृष्यते ।
सकषमीहानिश्च दुर्भिक्षं भवेदेव न संदायः ॥५६॥
सरितां गमनं चाप्युद्रेटताऽन्धेः समन्ततः |
जलेन प्रख्यस्तन्न खण्डस्य व क्वितेरपि ॥५७॥
पृथिव्या वा प्रख्यः स्यान्नात्र कायां विचारणा ।
देवाख्यानां गमनं. वाद्रीणां गमनं तथा ॥६८॥
रिरान्थविदास्थ देद्ानाशषफरो भवेत् ।
द्रौ शब्दास्वु जायन्तेऽक्ञाता मयावद्य यदि ॥५९॥
दुर्गनांशभयं तच्च राज्यनाश्चभयं भवेत्
कक्चासु . गजना रा्ावाकरिमकी भवेद् यदि ॥६०॥
रोगन्यातिर्महामारी प्रजानाश्योऽति जायते |
हसन्ति गरहकोणेषु वानराः छक्चका यदि ॥६९१॥
गहं शूल्यं भवेदेव मासान्ते नान संशयः।
यु्डी रकताम्बरः स्वप्ने ह्यते दण्डश्रग् यदि ॥६२॥
मरणं तत्र जायेत विना्ः सम्पदामपि।
वनदेव्यो यत्र॒ श्युष्काः श्षीणाश्च बृदधकन्यकाः॥६॥
सगर्भा शछरुष्कदेदाश्च द्यन्ते स्वप्ने यदि।
भमपादाश्च खञ््यश्च चक्म्यः श्रगकङुच्चिकाः ॥६४॥
. होमोवहौ ब्राहणानां सतां पूजा
अनावृष्टिहता लोका प्रियन्तेऽ््र न संरायः।
गावो यत्र विशस्यन्ते म्छेच्छैः स्वप्नेऽवल्ोक्यते ॥६५॥
त्न म्टेच्छोपद्रवाश्च जायन्ते नात्र संशायः।
क्रव्यादा यत्र॒ द्यन्ते नगरोपरि यूथशः ।६६॥
नगरस्य विनाश्लः स्याद् रश्चा॒रद्रमलेर्भवेत्।
उञ्ञ्यला उल्लः कन्या रदन्ति यान्ति यत्स्थखात् ॥६७॥
तन्न॒ विद्याविनाश्षः स्यादु्रोमानां विनाशनम् ।
कलाकौशास्यनादाश्च दारिद्यं रंकताऽऽपतेत् ॥६८॥
विधवानां मण्डल्यनि हद्यन्ते य्न चाभितः
कबन्धानां मण्डलानि तेत्र नाशो हि संगरात् ॥६९॥
अदतौ पशवो यत्र॒ स्लढन्ति पादावीघ्ु वे।
घर्मभंगो भवेद् देशो म्ठेच्छावारविवर्धनम् ॥७०॥
एवमादीनि चान्यानि बुष्टादिदर्शनं तथा।
दुःस्प्नानि भवेयुश्च द्राक् तेषां कथनं वर्म ॥७१॥
भूयः प्रस्वापनं चापि कस्कस्नानं तिङैरपि)
सुरार्चनम् ॥७२।॥
स्तिः श्रीहरिङ्ृष्णस्य वाशदेवस्य पूजनम् ।
नारेन्द्रमोक्षश्रवणे बालकृष्णस्य पूजनम् ॥७३॥
रुद्रयागो षिष्णुथागश्वोस्छवो इरिकीर्तनम् |
कारयेत् स्वण्दे ल्मी कथां नारायणाभिताम् ॥७४॥
खक्ष्मीनारायणसंहितायाः पारायणे मदत् ।
भये महति सम्प्राप्ते कारणीयं भयापहम् ॥७५॥
स्वप्नं तु -ग्रथसे यामे सम्वत्सरे फठप्रदम् ।
षडमिमसि्दितीये व निभिमिस्ठरतीयके ॥७६॥
चतुथं मासमात्रेण प्रातदशादङ्प्फलम् ।
स्वप्ने श्वमाश्चमे रनौ स्यातां तदा फलम् ।{७७॥
पश्चाद् दृष्टस्य जायेत प्रष्टं लोपमीयते।
एतेषामखतां स्वप्ने दर्चने तभ्निवारणम् ॥७८]॥
हयनज्ञे विष्णुयक्षे रुद्रयजं सतीमखम् ।
पित्ृयलं भोज्ययज्े दानपुण्यं समाचरेत् ॥७९॥
रा धर्म॑परसक्तेन प्रजानां च दहितेष्युना।
ग्रहाः ग्रकत॑व्या छश्चहोमसमन्विताः ॥८०॥
नदीनां संगमे व्चापि देवानाममरतस्तथा ।
तयाकसन्निधो देवतीथ भूमि परीक्षयेत् ॥८१॥
खनेत् ण्डं हस्तमाघं . षाष्टोत्तरसदसलकम् 1
हवनं तत्र॒ कर्तव्यं शान्तिस्तेन प्रजायते ॥८२॥
द्विगुणं लक्षहोमे प कोषिदोमे चतुर्युणम् ।
अष्टौ वै ऋत्विजः कार्यां मूलक्षीरफलाश्चनाः ॥८३॥
# द्रापरयुगसन्तानः
४२७
च
रल्लानि दानयोग्यानि मण्डपे . सक्निधापयेत् |
गायच्या दराखहसं मानस्तोकेन षरड्गुणः ॥८४॥
्िशद् ब्रहादिन्यैश्च चस्वारो विष्णुदेवतेः।
कष्पा्डैहृयात् पञ्च॒ ङुय॒माचैस्त॒ षोड ॥८५॥
होतव्या दशसाह्ं बादेरैर्जातवेदसि ।
भियो मन्तरेण होतव्याः सहखाणि चवुर्दश् ॥८६॥
रोषाः पञ्चसहखाणि होतव्यास्िन्द्रदैवतः ।
ह्वा रातसहलं ठु पुण्यस्नानं समाचरेत् ॥८७॥
ङ्भैः पोट्सशेध सहिरण्यैः सुमंगलः ।
स्नापयेदू यजमानं हु ततः शान्ति्ैवेद् श्रवम् ॥८८॥
हस्त्यश्चरथयानानि भमूमिवल्धनानि श्व |
अनइद्रोरातं दयात् ऋत्विजां चात्र दक्षिणाम् ॥८९॥
मासे पूर्णसमासौ द लक्षटोमः प्रकीतिंतः।
कोटिहोमविधानं ठ श्रणु लक्ष्मि नदीतटे ॥९०॥
त्विजः षोडश. त॒ दीक्षा साम्वत्सरी मता।
चे वा कार्तिक होमारंमं कृत्वा ठ वत्सरम् ॥९६॥
कारयेत् यजमानव पयोमक्षी फलाशनः । `
यवादिव्ीहयो मापास्तिखाश्च सषंपास्तथा ॥९२॥
पाठश्ाः समिधः शस्ता वसोर्धारा तथोपरि)
आमास त॒ कऋचतिग्यो दाद क्षीरभोजनम् ॥९३॥
द्वितीये कृसरं ददयाद्र्मकामा्थ॑साधिनीम् ।
चरतीये मासि संयावं चथ मोदकान् श्भान् ॥९४॥
पञ्चमे दधिभक्तं च षष्टे ठु सक्तुमोजनम् |
पूर्पौश्च. सत्तमे दचादष्टमे घरतपूपकान् ॥९५॥
मिष्टोदनं च नवमे दशमे यवमिष्टकम् ।
एकादरो माषवरान् दराददो षड़्सान् दिरोत् ॥९६॥
अहतवासाः रंवीतो दिनाधं जुहूुयाच्छुचिः ।
इन्द्रा्यादिथणां च प्रीणनं सावंकामिकम् |९७॥
सव॑दानानि देवानामगििष्येमं च कारयेत् ।
विधिना कारयेत्तत्र पूर्णहुति दाते राते ॥९८॥
सहक्े द्विगुण देया यावच्छतसहखकम् ।
पुरोडाशो देवताभ्यो देयः समरप्वयेद् द्विजान् ॥९९॥
सुरान् पितृन् तर्पयेच्च॒पिण्डापणे्विधानतः ।
होमान्ते दक्षिणां दद्यात्तं शिक्यद्वयान्विताम् ॥१००॥ .
नध्वाऽऽत्मानं तोल्येच पल्लीं प्व॒तोल्येत्तथा ।
सुवर्णेन रजतेन राकराभिश्च हीरकैः ॥१०९॥
दद्याद् दानं राजसूयफलं स्याद् विध्ननारकम् |
प्रीयतां श्रीहरिक्षष्णः सर्वय्ञशवरः प्रभुः ॥१०२॥
इत्युक्त्वा प्रणमेद् विप्रान् मोजवेद्छक्षमानवान् ।
सर्वोपघाता नश्यन्ति पुण्यान्यस्य म्वन्ति च ॥१०३॥
न सोचेजन्ममरणे कताङ्तविचारणे |
यथाशक्ति प्रकुर्यादया रहादिमखमुचमम् ॥१०५॥
सवंतीर्थविधानस्य सर्वयज्चविधेः फलम् ।
एवं कत्वाऽऽ्म्तुया्धक्षिमि श्रवणास्डनादपि ॥१०५॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने
डुःस्वमा्ुपघात-तच्छान्स्यसकम्रहयज्ञादिनिरूपणनामा
अष्टच्वार्डिदधिकरततमोऽध्यायः ॥ १४८ ॥
श्रीपुरुषोत्तम उवाच--
श्यणु त्वं श्िवराज्ञीधि स्वप्ने दृष्टे श्चमे छयमम्।
फठं सज्ञायते दृष्टः पुनरनिद्रां न चाऽऽचरेत् ॥ \॥
दैलपासादनागाऽशवदृषभारोहणं छमम् ।
हुमाणां शेतपुष्पाणमारेहणं शमं मतम् ॥ २॥
दरुमव्रणोद्धवो नाभौ तथेव बहुबाहूता।
तथेव बहुरीरषतव फञ्िद्रुसमुद्धवः ॥ ३ ॥
घङ्कमास्याम्बस्धरतिः स्वौगपरिमार्जनम् ।
वन्द्राकंतारकास्पसैः राक्रष्वजाधिदिगनम् ॥ ४॥
शकरष्वजेच्छरायकमं राचणां वघदशनम् ।
भूम्यम्बुधीनां ग्रसनं वदे चते मवे जयः॥५॥
भक्षणे वचाद्रमाखानां -मस्स्यानां पायसस्य च।
दर्॑नं रस्षिरस्याप्रि स्नानं वा रुधिरेण च॥६॥
स॒सरुधिरम्यानां पाने क्षीरस्य चापि वै।
सन्वैरवा वेष्टनं मूमौ निर्म॑ख्व्योमदश॑नम् ॥ ७॥
सुखेन दोहनं गोश्च महिष्या हस्तियोषितः।
सिंहीनां वडवानां च व्याघीणां दोहनं श्भम् ॥ ८ ॥
प्रसादो देवसाधूनां रुरूणां योग्ययोगिनाम् ।
विप्राणां च पस्ादोऽपि सतीनां धर्मयोषिताम् ॥९॥
अम्सा स्वमिघेक्श्च गवां श्रृगाधितेन वा)
वान्द्रजलेन वा॒ गंगाच्छेन व्योमवारिणा ॥१०॥
सोऽयं राभ्यप्रदो वोध्यश्चामिषेकः . श्चमावहः ।
स्वे रास्याभिषेकश्च विष्ण्याभिषेक उत्तमः ॥१९॥
छेदनं लिरसश्चापि विध्ननाशामिबोधकम् ।
छन्धिश्च रज्यचिहानां तन्तीवाद्यमिवादनम् ॥१२॥
तथोद्कानां तरणं तया विषमटर्घनम् ।
करेणुबड्वानां च गवां च प्रस्वो यदे ॥१३॥
४९८ %‰ श्रीलक्ष्मीनारायणसंहिता
[2
अआयेहणमथाश्वानां हस्तिनां रोहणं तथा| पुष्पाणां वर्षणं. चापि श्चमङत् स्वप्नवीश्चितम् ।
दृषभारोहणं चापि विपानारोहणं शमम् ॥१४८॥ इत्येवमादिवीक्षा वयै. स्वप्ने सर्वार्थसाधिका |३२३॥
वरखरीणां तथा स्मश्राटिगनं सुयोषितः। तथा लक्ष्मि प्रवक्ष्यामि यात्रायां शकुनानि ते।
छव्णैः पूजने ष्ट देदे व््ठानुरेषनम् ॥१५॥ सफल वै भवेद् यात्रा परजानां चपतेरपि ॥२४॥
जीवतां भृशतां पिनां ददनं सताम् । साधूनां वापि नारीणां सर्वेषां सफला भवेत् ।
साध्वीनां स्वप्रियायाश्च दशनं सौम्यसरतमम् ॥१६॥ अदुभखखा चेष्टफट्दा शछद्धिदा व॒ मवेत्तथा ।।२५॥
दशनं देवतानां च विमानां ह॒ योगिनाम् । शवेताः सुमनसः घ्रष्ठाः पूर्णकुमास्तथाऽबलाः।
वारणां निम॑खानां चोत्छवानां दर्शनं श्चमम् ॥१७॥ कन्यका भूषणरोभा ` ` जख्नाः पक्षिणस्तथा ॥३६॥
इषक्षाणां रख्पुषयश्च युक्तानां दर्शनं वरम्. । सगा ज्फरी मांसं मासस्याश्च अुगं वधूः |
वद्कीनां दर्चनं शरेष्ठस्यानानां शमपदम् ॥१८] याक्स्ुरंगमा नागा बुद्ध एकः पश््र॑षः ॥३५७॥
वायिकानां ससस्यानां क्षिणां दर्नं शमम्) अजस्तवेको वरराजछिदशाः यदः चयः ।
खजल्नां च सरितां मेघानां सरसां तथा ॥१९॥ विप्राश्च वैष्णवाः सन्तः सदरिखाश्च सपुण्ड्काः ॥३८॥
दैनं चापि हंसानां पिकानां दनं दमम् | वहिः प्रकारितो भ्वाखयुतो राजा च सदुरः।
प्वातकानां मयूराणां गष्डानां च दुर्जनम् ॥२०॥ विद्वान् धर्मी व्रती श्रेष्ठी नि्दमो दानदक्षिणः ॥३९॥
मेनानां वचिघ्नपक्षाणां श्वानं दर्शनं दमम्) गणिका च सती साध्वी दूर्वा चारं च गोमयम् ।
हरिणानां हनूमतं गवयानां च दशनम् ॥२९॥ स्क्म सूप्यं च ताग्रं च: माणिक्यरत्हीरकाः ।॥४०॥
खद्धगरगाणां च तथा गण्डकानां च दर्दनम् | मौक्तिकानि स्फटिकानि भूषणानि नवाम्बरम् ।
छमदं र्तसपाणां दंशनं दैनं वरम् ॥२२॥ नवं यानं नवा स्ीश्च नवं वाहनमिष्यपि ॥४६॥
नाणकानां स्प्यकाणां युवर्णानां च दर्थनम् | नवान्नं च. यवाः सिद्धा्का ोषधमिध्यपि।
भूषणानां च हाराणां दिव्याम्बराणां दर्शनम् ॥२३॥ दयानं भद्रपीटं च स्वर्णराजतवस्ठुकम् ॥४९॥
21 चन्दनकरकुमाऽक्षतदभादिदशेनम् । ` देवरथो वायगीतिनरत्यमण्डलसरस्सवः |
चापि श्रंगारवस्तूनां मांगङिकादिदशेनम् ॥२५] सखद्धं छे पताका च निशान मेरिकादिकम् ॥४३॥
गणिकादर्शनं गरप्यकारिणीदर्सने तथा| आयुधानि ग्दश्चापि सस्याभारः फल्िद्िमः।
राक्ञीनां दशनं देवीदर्शनं ब्राह्मणीक्षणम् |॥२५॥ राजचिद्ानि सर्वाण्याचार्थविद्ठानि यानि च |४५॥
कन्यकादरानं खादनं देबद्शेनम् । घृतं दधि पयश्चापि पलानि विविधानि षख।
मन्दिरख्यमवनानां ल॒ वै दशनं छमम् ॥२६॥ सभूषो मान्यपुरुषो स्वस्तिकं वर्धमानकम् ।४५॥
भक्तानां दशनं खाप दिव्यप्रासाददरशनम् । ताम्बूल्दर्शनं चापि नन्यावतं च कौस्तुभः |
अआरात्निकाचुत्सवानां दशनं कीत॑नश्रवः ॥२५॥ हाराः पाञ्ाणि रम्याणि वादिधवादनश्रवः ||५६॥
कथायाः श्रवणं चापि मण्डयादिग्रदक्ञ॑नम् । गान्धारषडजकऋषभाः स्वय मिष्टाश्च गीतिकाः।
पूव्यानों दशनं सखप्ने पएव्यैः पादाभिमर्दनम् ॥२८॥ प्रे वायुप्रवाहाश्ानुकरूलः उखदाः खदा ॥४७॥
य॒र्णा चापि प्व वा निजदेहाभिमरदनम्। कन्यादाः सुरवराश्चापि मेधानां गर्जनास्तथा |
पादसंवाहनं न्वापि सर्वकायंजयग्रदम् ॥२९॥ विरतः रक्रचापं च गजब्रंहणमित्यपि ॥४८॥
गणेशद्यनं षापि दरः पाददर्शनम् | पसत्नता शचमशरुतिः पू्यानामभिवन्दनम् ।
वरया्ादर्यनं ४ यज्ञयागादिदशंनम् ॥३०॥ गुर्वारीवाद्वाचश्च मनस्वुटिर्मनःपरयम् ॥५९॥
प्रति्ठोत्सववीक्षा च सम्मानं प्रजया तम् । एकतः सवंचिहानि मनसस्तुष्टिरेकतः ।
लवर्गर्चतायेश्च वर्धनं चाशिषा सुटः ॥२९॥ मंगलानां कुकुमानामक्षतानां च दर्शनम् ॥५०॥
स्व्णाप्नरादिधृतिकां दिव्यमालदिधारणम् } गोः सवसा व्वाश्ववारो इरिणः कष्ण इत्यपि ।
लेखने पूजनं प्रियारतिपरद्॑नं तथा ॥३२॥ मेना छचकः सारिकाश्च कोकिलो मण्डुकभ्वनिः ||५६॥
्
पि्रोव॑चः पृष्ठतश्च गुरोर्वाक्यं तथाविधम् ।
चन्द्रकः पुष्पहारादिः पत्रं दलं च भोजनम् ॥॥५२]
मिष्टान्नानि विचिन्राणि पूजकः कथकस्तथा |
सेवकः शरष्ठमक्तोऽपि दधि दीपः स॒धूपकः ।1५\३॥
वेद्धोषाः स्तवनानि बालानां खेल्नादिकम् ।
कन्यकानां न्महास्यं वधूटीनां निरीक्षणम् ।॥९५॥
ताल्कावादनं ष्वापि जयशान्द्श्रवस्तथा ।
समाजरंघसन्मानं चाह्यानं त॒ ग्रसन्युखात् ॥५५॥
मोधूमाकुर्ष्पाणां दनं पू्णपाचकम् ।
नमस्कासे इषंनादो दैवादन्भ्रकणागमः ।\५६॥
पुष्पाणां पतनं चापि मज्ञरीणां द्ुमात्तथा।
या्राकाठे स्वरिरश्चि मंगलं लखभसुचकम् |५५७॥
खानां वर्षणं चापि पजास्थालोप्रदर्शनम् |
उडयन हयानां च मंग जयसुष्चकम् ।|५८॥
छभवार्ताश्रवणं च देवगुर्वागमो द्वम् ।
ध्वजानां दर्शने चापि देववादश्रवस्तथा ॥[५९॥
गाख्वायश्रवश्चापिं नवपछवदर्शनम् ।
अराणां दर्शनं चापि सौभाग्याव्याऽङ्गनेक्षणम् || ६०॥
कान्तस्य दर्शनं परल्याः कान्ताह्वानं प्रियं वचः |
यार्चावचनमेवापि नाराथणामिधाश्नवः ॥६९॥
सपस्तजातिभूतानां बाल्यपोषणमोजनम् ।
स्तन्यपानयुतं बाल वत्सं पशु च प्चिणम् ॥६२॥
कणाद्यादि भक्षयन्तं समारकं हि दर्खनम् |
मामग्रहपश्चपक्चिजीवानां रतिकर्म च ॥६३॥
दीयमानानि दानानि श्रगार्वापि गेपुरे।
प्राकारे चापि श्रंगसे याग्रे रङ्खवछिका ६४]
्वन्द्रशाखा ध्वजायुक्ता दृद्यते तद्धि मंगलम् ।
चेत्यद्रुमा ध्वजायुक्ताशैत्यभौ तिकभूमयः || ६५॥
तोरणानि च प््राणामारदरणां मंगलानि वै)
चन्दनैः कतच्ेपाश्च भित्तयो राजमार्मकाः ॥६६।]
सगन्धिवरिसेक् रमगल्ययतनो हि सः।
पाटुकादशेनं चापि रुरोः प्रदर्यनम् ॥६७॥
समु्द्शनं चापि सरितां पूरदर्शनम् 1
दिव्यक्रुमारवीक्षा ष्व दिन्यक्कमारिकेक्षणप् ॥६८॥
नवीनयन्नवीक्षा ष्व शुरमन्वागमस्तथा ।
साख्यानभवणे चापि पूर्वनस्मरणं तथा ॥६९॥
अवतारस्प्रतिश्वापि महयत्सवादिदर्खनम् ।
पक्फरनि सर्वाणि सशाखाऽपक्रकान्यपि ॥७०॥
इापरयुगसन्तानः क
न्नः
४३९
3
ससम्बकणिशाब्वाश्च स्तम्बः लाखाश्च वै दमाः ।
नवपलवयोमाशच दाने सम्पदां प्रदाः ॥७१॥
मसीपाजान्मसीप्रस्वणं मस्याः प्रपतनम् ।
ऊुंङमक्चरणे चापि नितम्बर्छुरणं तथा ॥७२॥
उपदापणमेवापि ्रव्यस्थाला्पणादिकम् ।
सवं मिष्टं च यात्रायां मुखे कवररूपि च ॥७३॥
मंगलं जायते स्रममदं जवप्रदं तथा।
सिहचमं मृगचमं व्याघ्रगजादिवर्म॑कम् ॥ ७४५)
९ (न
स्वणपद्धः पिका च षष्ट सिंहस्य गजना)
हस्तिनां चिनिनादाश्च मंगलानि भवन्ति दि ॥७५।
हस्ते द्रव्याष॑णं लन्थैः कृतं रलतारपणादिकम् ।
कुंकुमाऽक्षतदानं च ताछिकादानमिस्यपि ७६
करथदानं श्रेष्ठं च ममोदानं तथोत्तमम् |
एताद्रोषु योषु मंग्ेषु ठ मंगटम् ॥७७।
जयो लामो वर्नं सम्मानं स्थानं यशो बम् |
उदयश्वोन्नतिष्मीः सुखमद्धिरपत्य कम् ।७८॥
इत्येवमावा जायन्ते गार्हस्थ्ये दु विरोषतः।
विपरीतान् कथयामि श्ण क्षि मचप्रदान् ॥७९॥
वायुः स्द्कंरो स्वः सम्डुते वाति दुःखदः।
दवुनीचो दुश्जनो इद्यते चेद्धयम्रद्ः |८०॥
ससतल्घारवर्षा च॒ प्रतिलोमा. न रोमना।
अनुरेमा ग्रहाः शस्ता ब्ृहस्पतिर्विरोषतः ॥८१॥
चन्द्रमाः सन्मुखः शेष्ठः श्रेष्ठ कन्या च सन्मुखे
प्रयाणे ध्वजवस्राणां य्सय पादयोः ॥८२॥
पादुकाया -मूषणदेः पतनं दुःखदं मतम्|
शच्त्रादेः पतनं प्वोपकरणादेुरन्तज्त् ॥८२॥
निर्गतस्य द्वारदेरो दिस्सश्चामिधातिता।
पदाग्राघातनं चापि ्टुवनं कुत्सप्रश्नता ॥८४॥
परिः कगमनाद्या. चाऽमंगकं दुःखदं हि तत्]
स्वख्नं वाहनानां च व्मसंगस्तु कौले ॥८५॥
ध्वजे ` क्रभ्यादस्य दुष्टं॑निषदनं हि दुःखदम् |
क्त यासि तिष्ठ मा. गच्छ पृष्टतो गच्छरान्दता ॥८६॥
किं ते गतस्य तत्र स्यादित्येवमधिष्षिसता।
बाह्यशब्दख्रासयुक्तो भिन्नैरवजर्जरः ॥८७॥
अनिष्टः दापि्रब्दाश्च दुःखाऽमंगलकारिणः।
पुरतः शब्द ! एहीति शस्यते न तु पृष्ठतः ]८८॥
स्तानि चापि भाण्डानि मृतं शरगि दावं तथा,
वुषमस्मकपालऽस्थिभिन्नमाण्डम्बराणि श्च ॥८९॥
न्थ्य
वकाः
्ाण्डालः
तथेवोदुतसाराणि
खण्डितानि
पापकर्माणो रण्डा ठु मर्भिणी तथा|
श्ववचश्वापि जह्ादाः पाञधारिणः ॥९०॥
पिण्याकादीनि यानिं च।
फलादीनि केदाबन्धनचमैकम् ॥९१॥
अयः पकः प्रष्टं उन्मत्तश्च कंगाक इत्यपि ।
विकीर्णक्रेया रजार्ती गरिकाम्बरमिष्यपि ॥९२॥
तैकाक्ते पलि मुण्डी नयोँऽगारस्तथेन्धनम् ।
कार्पासं च तरणं छ्कं काष्ठं शुष्कं च गोमयम् ॥९३॥
धान्यं कृष्णं चौषधानि अ्र्टानि दूषितानिं च।
कद्य॑दर्थनं नवापि द्विवस्वपरद्च॑नम् ॥ ९४1
हरतेनाऽऽकर्षैणं पश्चाद् वस्तूनां विद्परतिस्तया।
चौर्यं चोपकरणानां विगमो मुख्यवस्तुनः ॥९५॥
अवमानं चाऽश्रुपातः स्लखनं दण्टनं स्वपिः
च्वसे निरोधश्चक्रादे्मगो देतिखयवस्तय ॥९६॥
गुदाविष्ठादद्ैनं वच तथा श्ष्पादिदर्शनम्
एवमादीनि सर्वाणि दुम्खदानि प्रयाणके ॥९७॥
प्रयाणारमसम्ये महमीमानागमस्तथा
प्रथानागम श्वापि विध्नङृद् विष्नदुःखद्ः ॥९८॥
प्वमादीनि विज्ञय गन्छेन्मैव मिवतयेत्
हरमे पूजने त्वा काखन्तरे प्रवासयेत् ॥९९॥
श्ान्तिकमै प्रकरतव्यं होमो जपः प्रपूजनम् |
भोजनं साघुविप्राणां दानानि च महोत्सवः ॥१००॥
देवानां पूजनं चापि पितृणां तर्पणं तथा।
ऋषीणां यजनं चापि भौतिकानां सुवृता ॥१०१॥
एवमादीनि कायणि नामसंकीर्तनं- इरेः ।
कथाय्वाः प्रक्तंव्याः शान्तिकर्माणि यानि च |१०२॥
लक्षि चैवं कृते नाश्षं यान्ति दुरितकानि ह।
पटठनाच्छरवगाच्चापि दुरितानि वियन्ति वै।
उचवुकिनवेचामि चान्तिकमादिभिः सदा ॥१०३॥
इतिश्रीख्दमीनारायणीयसंहितायां व्रतीये द्वापरसन्ताने
यतरा्थप्रयाणे श्मदाकुन्वप्नादीनि विपरीतानां निच्च्व्थ
पूजा्ान्तियक्ञादिः्ेतिनिरदेशनामा नवचत्वास्थि-
दधिकदाततमोऽध्यायः ॥ १४९ ॥
नासयणीश्रीरुवाच-
स्योऽरण्यवासश्च पर्व॑तादिस्थितोऽपि वा ।
मस्थो निज॑नस्थो सुच्येतोपद्रवात् कथम् ॥ ९ ॥
ॐ श्रीरक्ष्मीनारायणसंहिता 8
(~ ~ प्टन्दपप््
श्रपुरुषोत्तम उवाच--
सिवस्ञीभि वनस्थोऽद्विस्थितोऽपि वा ।
शृणु चं
निर्जनस्योऽपि कष्टा्तो सच्यते स्मरणान्मम ॥ ९ ॥
मद्धक्तानां स्मरणाच्च पूजनाद् बन्दनादपि )
निरनेऽपि प्रसुच्येत बन्धनात् सभतोविधात् । ३॥
श्रीनारायणीश्रीरुबाच--
व्वद्धक्ता बहवः सन्तिं बलवान् श्ीघपुटिद्ः |
सह्ायदः कष्टहरः कोऽस्ति मे कृपया वद् ॥५॥
श्रीपुरषोत्तम उवाच--
त्वरितं स्मृतम्नाचोऽपि विना सेवां प्रपूजनम् ।
विना चारयाधनां मक्तिं हनूमान् कष्टनाखकः |^ ॥
परोपकारो धर्मोऽस्ति शरण्यत्वं हनूमतः ।
सभ्याजटुःखहन्तृत्वं हनूमति विराजते ।1 £ ॥
धूपमात्रेण व्वायाति स्तोत्रमात्रेण इच्यते ।
स्प्रतिमात्रेण चागस्य करोप्याश्रयवाञ्च्छितस् |¦ « ॥
भूतप्रेतपियाष्वानां डाकिन्यादिकुयोषिताम् ।
बाख्न्योमग्रहाणां च हनूमान् हरते रजम् ।॥८॥
बरह्मवर्यं॑नेषिकं वै हनूमति विराजते)
ब्रह्मरूपं मम सूपं ब्रह्मचर्यं सदा मतम्| ९
ब्रह्मणो जरूमासाद्य मक्तिमरलसमन्वितम् ।
` हनूमान् कुख्ते कार्यं तपस्य ते सहायदः ।॥१०॥
अदृद्योऽपि मद्रपः समागत्य द्रुतं पभुः |
भूतप्रेतादिकान् हत्वा मोचयस्याधितं रसजः ।[११॥
यत्राऽऽस्ते श्रीहनुमान् वै प्रतिष्ठाविधिना स्थितः ।
यत्र॒प्रतिकृविस्तस्य तत्र पीडा न जायते ॥१२॥
यद्वने . यदरण्येऽपि पवते नगरे पुरे)
मे सेदे स्वर्वटके घोषे च वखतावपि ॥१३॥
पुीने चोच्छ्रये क्रोडे सीम्नि क्षेत्रे जरुस्थञे |
यदे माग प्वत्वरे च रक्षे खाते च मन्दिरे ।॥१५॥
हदमाच् तद्ध्वजश्वापि मतिमा तस्य यच च।
तत्र वने स्थलादौ वा प्राकारे शिविरेऽ्पिं घा ॥१५॥
नायान्ति भूतवर्गा्ा स्वरा विघ्ना अरहादयः |
डाकिनी शाकिनी भूवा भेरवाश्च पिदाचकाः | १६॥
ङ्व्या वीरश्च रोगाश्च तापा निदाचराद्यः}
कष्टानि च कवन्धाश्च प्रेताश्च , बह्मराक्षसाः || १७]
छ द्वापरयुगसन्तानः
पन 0
रिपवो यक्ङ्ष्माण्डा यन्ना मन्त्राश्च तन्विकाः
भिचारा विद्रवन्ति चेन्द्रनालश्च सर्वशः ॥१८॥
योगिन्यो मातस्थापि दैत्या गणाश्च दानवाः
विद्रवन्ति वक्ष्य देवं हूलन्तं महाग्लम् | १९॥
काकिनी कामिनी व्रदयम्रदाश्वौरहास्तथा
मारीग्रहा विनदयन्ति श्रूत्वा स्तां हनूमतः ॥२०॥
व्याघ्राः सर्पाश्च राजानो नार्यश्च दाचरवस्तथा
सभा पापानि बध्यन्ते भीमद्धनूमतः स्मृतः ॥२१॥
आयुरारोगेशवयाटिब्दधिर्भवति तद्रघ्मत्
शिर. गुव्मश्यूटं नागपाश्चदिकं तथा ॥२२॥
डेविव्याश्चाप्यरिष्टानि दुरितानि च धानि च
चूसतः स्तोप्रपायात्रश्यन्त्यैव न संशयः ॥५३॥
बदिध्वानाः प्रयश्च बोरदृ्टय साप्ुराः
केतवः श्रेयसां प्रतीपकाः सरदीसपादयः ॥२५।)
धोराण्यघानि कृच्छ्राणि द्रिमशापरस्तथा |
उपद्रवाः कटहाश्च नृद्यन्ति हमृमस्दवाव् ॥६५॥
श्रु लक्षि पूजनादि कथयामि दनूमतः।
कार्तिके इष्णपक्षे त॒ चुर्यां प्रयो व्रती ॥ १
स्नात्वा सम्भूच्य देर्वोश्च पितृन् नत्वा सम्हणान् |
कारयेन्मण्डपं प्यं कटृीस्तमदोभितम् । २७॥
दर्थ हीरकं मोतिैः पत्रो; ।
रञ्चवद्टीष्वनातरेश्च कष्टः दोभितं श्रमम् ॥२८॥
नवदुद्रं द्वादशस्तेमं सुवन्ैर्वितानितम् ।
गदाच्विहवं प्वजा्यां वै कारवेन्मण्दपेऽपि च ॥५५॥
करण्डं मध्ये कारयेत्त॒ दर्तद्वयधमाणकम्
त्रिसेत्रं त्र वधायौम्धं सिन्दु राधिः ॥२०॥)
सृश्र॑गा्यं वैलषा्धं सिन्दूरं मापमोजनम्
टकान् लदृद्कौश्चापि चणक्ान् वरीहितष्टु्न् ॥३६)
तिरश्चि दुग्धसासश्च पायसं क्षीरमिद्यपि ।
गजमाषान् पत मिष्टारक्रं फलानि रोटकाम् ॥६६॥
दुर्ङताः पूरिकाश्च गुं चापि निधापयेत् |
गृहौदनं इग्चपं मण्डपे तत्र धिन्यसेत् ॥२२॥
नारिकखान् खारिकाश्च खर्र पनं तया)
पुषऽ्ञानि समस्तानि पयुषटफलयनि यानि च ॥३५॥
यथाशक्ति मण्डपे च व्रती समुपरक्षयेत्
पुण्याहं मेगल्वाचो वाचयित्या द्विजेम्ततः ॥२५॥
ग्रायश्चिच्तं कार्ये मकसत्पं कारयेदपि ;
सर्वाऽनिष्टविनाश्चा्थं सवेषटरा्षये तथा ॥६६।;
५६
2१
त्न यप | 2 थ
हनूमतः प्रतिष्गमखं करोमि याम्ये ।
हनूमतः प्रषादेन यातु निर्विधपूर्णताम् ।*३५।]
गणेदां पूजये्वापि सद्र संस्यापयेत्तया |
हनूमस्करशं तथ स्थापयेनमुरू्वैवतम् ! ३८॥
अञ्चर्नि मातरं चापि मस्तं दितिर् तथा|
दाकर घावुपित्तरं स्कन्दं शच ब्रह्मचारििम् ॥३९॥
साधून् सनच्छुमारादीन् = स्याप्येन्माठकान्तथा ।
श्द्रान् वर्ुस्तथाऽधदिः्याथिधीय् द्रह्य्रतं तथा ॥५०॥
्रक्म्व्ये स्यापये्च वाम्तुदेवं सवरवम् ।
दिक्पालोषहोकपालौश्च सर्पी स्यापयेन्तया ||
गन्डं रोषं तच व्यूहं ओवामुदैवजम् |
आील्ल्तां मश्ास्श्मी रमदित्ये नरेन्वरम् ॥५६॥
वानर्योक्स्सजातीयान् स्थाप्येसपूजयेतच्तया
प्र्त्ति पादसंस्यां च यां सर्वराघनादिनीम् ॥५२॥
स्थापयेद् ब्रह्मास्य ण वभ्रिनीकल्छ्ं तथा
तश्राञ्ख्रष्य च तीर्थानि स्तानि निक्षिपेद्रम ४५
पश्वागरेतानि सर्वाणि होमपात्राणि यानि ष
पूजादव्यामि सर्वाणि योक्येद्रर्थवारिणा ॥५५॥
एवमावाह्य देवश पूजयेश्वन्दनादिमिः |
प्रोटदोपुवर्यगरैस्ततो यहि निधापयेत् ॥५६॥
कुण्ड सुदयनं दयाद्रतमिषटान्नपायमैः
समिद्धिधाकषुष्पेशच तयाटक्मदिसमिन्धनैः 11८७
प्रहाणं पूजने शवला जुदयात् सरनरनतम् |
आज्ये व्रीहि फट पत्रं पुष्यं च रकसदिकम् ॥ ५८
वेदिकायां शृस्वदेधं इनुमन्वं मुवर्णलमर् |
रजतं वाद्य ताप्नं व रखने प्रस्तरोद्धयपर् | ५५॥
आनाय्य स्थापयत्त् पुष्या बाचमुनः |
पञ्चामृतैः स्नापयेच्च मर्दयेनैरगन्धिभिः ॥५०॥}
अमिके कारयेच माजयेचरम्बरर ददेत् ।
श्रगास्येद् बाघपुर स्थ व्वारोहयेनतः \५५॥
प्रामयेन्नगरे वाचास्सवैरमातिः समन्ततः ।
पूजयेत्पणमेते = सर्यय्रजा च गृ्धमानयत् ॥५६॥
परधूच्य वेदिकास्यने जके समधिवासयेत् |
स्वापयेदेच्छर्थिं मप प्रातदत्यापयेनतः ।1५६॥
देवपूजां समम्तां च कारयत् हवने वथ।
आपयेद्धनुमन्मन्मान् वेदमन्त्रैः समन्नितःन् |||
श्रृणु दद्मि महमन्यं कथयामि नमतः)
“त नमो दसुमते दुःलमनेजनाय सुरं कुर पय् स्याह 11५॥
टर # श्रीटक्ष्मीनारायणसंहिता ॐ
प्य पद ्् स [1
दशसाह्छवारं वै विंशव्यक्षरपाटनम् ! मन्द्राग्रे निषायैव पूजयेद् बरिमिप॑येत् ¦
1 जपेन्नित्यं सवैदुःखप्रणाशनम् ॥५६॥| अङ्खन्यासान् प्रकुर्याच्च तथा तत्वानि सन्न्यसेत् ॥६२॥
मस्य श्रीदनुमन्महामन्तस्य श्रीङ्कष्णनारायणः क्षिः) नेवाज्गनं प्रञुर्याच्च वद्भूषादि चापेयेत् |
श्रीहिमाचलदनुमान् देवता, मम॒ समस्तेषटपराप््य्थ, प्राणप्रतिष्ठा कुर्या बीजव्ण॑निनादिताम् ।६४॥
समस्ताऽनिष्टनासार्थं शीङ्ृष्णनारायणप्रखन्ना्थ ओं कं खंगंषं ङं आं प्रथिव्यप्तेजो-
शीिमाचलतुमस्लोवमन््रनपमहं कस्य ॥*७।॥ वाययाकाशात्मने ओं हृदयाय नमः।
ओं ॥ नमो भगवते महारख्वते ओं चं छ जं न्वं जं इई शब्दस्पशं-
सर्वाधिक्वीर्य॑वते महादनुमते वज्रदेहाय रूपरसगन्धात्मने ई शिरसि स्वाहा ।
मःरत्रह्यचारिणे यक्षराक्षसखभूतप्रेत पिशानचकुष्माण्ड- ओं रं ढं ड दं णं ऊ श्रोत्नव्वक-
विनायक्वेताख्डाकिनीशाकिनीकाकिनीयोगिनीवेताछि- चश्षूरसनाघ्राणाल्मने ऊ शिखि वषट् ।
नीक्घव्यामरह गणवन्धनाय रोगादिबन्धनाय एहि एहि
उागच्छ आगच्छ आवैरय आवेद्य प्रवेशय .
प्रवेशय रुर स्फुर सर्वमुखबन्धन शप्तुं मे. वशमानय
छठी ीभींशरीं हीही मदेय मदय मारयमारय
चणय चूर्णय ओं हां ही हं हहौ हः फट् स्वाहा" ॥५८॥
ओह हीं सों नमो मगवते ब्रह्महनुमते शद्रमद्द्-
्निजाताय सर्वंदुःखनिवारणाय स्वेविधव्वरान्
छिन्धि. छिन्वि स्व॑कष्टन्युचाय्य उच्वाय्य ओं दहं
श्री ओं नमो भगवते श्रीहिमाचल्महाहनुमते
दुःखदाक्षमीपूजिवाय ओं हां हीह हेहींहः्मां
हादांदाहांजौसौं एदिहि एदि ञ्ह ॐहं
ख्हं ओंनमो बलवते गदावते सर्वैविषं हर इर
व्योमवनं मेदय मेद्य छेदय छेदय मारय मारय शोषय
शोष्य मोहय मोहय ज्वाख्य च्वाख्य प्रहारय प्रहस्य
सर्वा मायां मेदय भेदय ओंहांहीओं नमो मगवते
महाखाङ्कल्वते सर्वबलानि क्षोभय क्षोभय सकल
बन्धमोक्चणं कुर् ऊख स्वदयूलान् निमय निरम्य
सर्दपाशान् दिथीख्य रिथीख्य . दुष्टावि्यर्छेद्य
छेदय . निजविन्याः प्रकय्यं प्रक्य्य सर्वारिष्टानि
नाशय नाशय असाध्यं साधय साय अत्र मूर्तौ
वासं विधेहि विधेहि चमत्कारं ` प्रदद्य॑य प्रदशंय
अद्विवीर तदुमन् हनुमन् मम॒ सच्शनून्
मस्म कुरु कुर हन् हन् दहं फट् स्वाहा ॥५९॥
अष्टोत्तरशत्तवारं जपेत् संजुहूयात्ततः 1
पूजयेच्छीद नमन्तं परिहारं ततश्चरेत् ॥६०॥
ठृतीय दिवसे प्रातः पूजयित्वा सररोस्तथा।
हवनं कारयित्वा चोत्थाप्य कीं प्रपूजयेत् ॥६१॥
विमाने तं प्रसंस्थाप्य मन्दराग्रे समानयेत् |
प्रदक्षिणं विधायैव प्रादे वबोक्तयनने ॥६२॥
ओंतंथंदं धं नं ए वाक्पाणिपाद्पायूपस्थातमने
द कवचाय हुम् । आओंपेफं वं भंमं यं वचनादानः-
विहरणोत्सर्गानन्दात्मने ओं नेध्रयाय वौषट् ।
आयंरट्वं्षसंहंदढंक्षं डं थं मनोबुद्धयहंकार
चित्तात्मने मः अस्राय फट् ॥६५॥
सथदेवंखपष्टा~-ध्योांहींकौं वं रलं वं चं
घ सं हं सः देवस्य प्राण . इह प्राणाः]
ओं भं हीं करौ यं रं छ वें
घे सं दं सः देवस्य जीव इह स्थितः
मों यां ही करौ वं रं लं वं क्षं
घै सं हं सः देवस्य स्वेन्दरियाणीड।
मोहं करौँयंरंल् वें दंषंसंहंसः देवस्य
वाश्मनश्च्षुःचघ्राणपाणाः इह तिष्ठ॒ स्वाहा ॥६६॥
अर्चाहृदि अंगुष्ठ दत्वा जपेत्--
अस्ये प्राणाः प्रतिष्ठत अस्यै प्राणाश्वरन्ु च।
सस्थे देवस्वमर्चथि मामेति. च कश्चन ।६५७॥
प्रणवेन सन्निरष्य ध्याता सजीवमेव तम् ।
इनुमन्मन्नमेवाऽस्याः कणे जपेन्नमेन्ततः ॥६८॥
स्थापयेन्मम्दिरे हासे सम्परार्थवेत्तथा ।
सर्वानिष्टानि देव॒ स्व्स्थापनेन ख्यं परम् ॥६९॥
यान्तु सर्वान् कुर कीश सुखिनः सवैतोमुखान् ।
धूपं दीपं च नैवेद्ये दयातताम्बूलकं _ जलम् ॥७०॥
नीराजनं अङ्यः पुष्पाञ्जछि दिरोत्ततः।
कार्पासवर्तीः प्राञ्वास्य नीराजनमिदं वदेत् ॥७१॥
यच नीराजनम्--
जय कपे बर्मस्वं जय कपे बर्वेसवम् ।
सुरनरमुनिजनवन्दितपत्कज इनुरमस्त्वम् ॥७२॥
प्रोटप्रताप पवनसुत निभुवनजयकारिन् ।
असुररिपुपदगञ्जन भयसंकटहारिच ॥ जय ° ॥७३॥
& द्वापरयुगसन्तानः
४४३
[2
भूतपिशषचविकय्यह पीडा ते जपनीात् ।
हल्रमद्र्जितश्रवणान् सश्यति थरकम्पात्त् ॥ जय० ॥७४।
रघचुबरसहायोहटव्य सायरमतिदीर्धम् ।
सीताश्योधनमाप्ा लंकां प्राज्वाख्यत् ॥ जय्० ॥७५॥
राम्चरणरतिदायकं रारणागतघ्रातः ।
ूर्णानन्दिति इनुमम् वाञ्च्छितफख्द्।तः ॥ जय० ॥७६॥
रणुत दिशेत् परिद्ारं च कारयेत्तथा ।
विधान् साधून् सतीभंक्तान् भोजयेद् दक्षिणां दिशेत् ॥७७॥
नित्यं संपूज्येद् दें स नाशयेदनिष्टकम् ।
ध्वजादिदशनं कुर्यातरेन्मन्् निरन्तरम् ॥७८।॥
“सिन्दु रतेल्यकंपुष्पमाङा ध्यात्वाऽर्पयेत्् सदा ।
यततिुक्ति्मवेचापि लक्षि मनुष्यतां तजत् ।७९॥
दतिश्रीढक्षमीनारायणीयदंहितायां तृतीये द्वापरसन्ताने
हनुमन्मन्त्रतजप-हनुमस्माणग्रतिष्ठादिविधिनिरूपणनामा
पञ्चारादधिकशततमोऽष्यायः ॥ १५० ॥
श्रनारायर्णीश्रीरवाच--
परमे कृपासिन्धोऽववारी स्वं स्वयं इरिः।
जातोऽसि जगतामुद्धारा्थ जानामि सर्वथा ॥१॥
त्व योगं न ये प्राप्तास्ताद्शा माग्यवर्जिताः।
तेषां पश्चमहापापपापिनामुदधुतिः कथम् ॥ २॥
बरह्महत्या सुरापानं स्वण्स्तेयं ` उतीरतिः।
तद्संगी कथं कृष्णोद्धरेयुस्ते वदाञतन मे।॥३॥
श्रीपुरुषोन्तम उवाच--
श्ण लक्षि प्रबदामि तेषामृद्धारसाधनम् |
कृपा मे पापिपापानां ग्रजवाछ््किति निधितम्॥४५॥
मया वै पया रोके तीर्थानि. सुद्धतानि दि)
सजीवानि तथा निर्जीवानि चमत्कराणि इ ॥५॥
यस्स्र्शाद् दशशनाच्ापि पापानि प्रज्वरुन्ति वै।
अश्वपद्सरस्तीर्थ सर्व॑पापप्रणाशनम् ॥ ६ ॥
नार्मदं शुक्छतीर्थं॑वै श्रुकषे्रे तथा परम ।
अंकारं च महत् तीर्थं सर्वपापप्रणाशनम् ॥७॥
सोमनाथं द्वारिका च गोमती सर्णरेखिका।
नारायणहुदस्तीर्थ सर्वपापप्रणाश्चकम् ॥ ८ ॥
मद्रावती साभ्रमती गोदावसै सरस्वती |
कविरी ताम्रपर्णी तते रगा च यमुना त्था॥९॥
गोकर्णं माधुरं केच क्पाखमोचनं तथा|
हरिद्वारं विशाखा व कौरवं पुष्करं तथा ॥१०॥
संभ ब्रहमपु्ना च गण्डकी काञ्चनी ससि)
गायरा सिन्धुरेवापि तथा पम्पाससेवरम् ॥११॥
सेत॒बन्धो जगन्नाथः कपिं तीर्थमुत्तमम् |
मानसाख्यसरश्वापि सर्वपापप्रणद्यनम् | १२॥
केदारं च पतत्कायं चेरावती महानदी ।
मेनरकांगी च रिक्षागी बाल्कृष्णसयोवरम् ॥१३॥
कृष्णानदी तच कौबेरं सरो मन्नामिकानदी |
ष्वांगरिक्षागिका शआाटख्वीना भ्यंगिसरोवरम् ॥ १४
नारायणस्रश्यापिं श्रीस्तनाख्यसरोवरम् ।
द्विकल्ख्यसरशापि लीना यानाक्षिणी नदी ॥१५॥
आबी चोरल्काखलातो यूरला नीपरा नदी ।
नारायणी सदहादीर्घा स्व॑पातकनारिनी ॥१६॥
वोस्मा शावनरी चापि अहमम्बरिका नदी।
दवीनदी रानना चापि प्रख्यायसरोवरम् || १७॥
नायद्चरानदी शष्ठ तथा चण्डसरोवरम् |
. कङ्गुनदी वप्वामन्नाना परमा चे सरित्तथा ।१८॥
सुपारवर्यक्सरो मेरकान्ली च. महानदी।
विनिपादसस्थापिं सुलवास्यसरोवरम् ॥१९॥
एवमादीनि. तीर्थानि मया तानि प्ले
महापापादिपापानां नाश्चनाय ुवस्तरे |२०॥
स्व॑खण्डेषु देरोषु ऊृपयोद्धरणाव वै ।
तत्र स्नाता जना यान्ति शद सक्तिं परं मम॥२१॥
यत्र॒ यवाऽ्वतारा मे. यवाऽवतारभूमयः।
तत्र तीर्थकृतो लोका स॒च्यन्ते सर्वपातकैः ॥२२॥
य्न मूत्तैः प्रतिष्ठा मे यन्न य॒ज्ञा भवन्ति च।
स्नानं चोऽवष्टये यन्न॒ सुच्यन्ते तत्र पातकैः ॥२३॥
यत्र देवा विष्वरन्तिं सन्तश्च पंक्तिपावनाः।
स्यो यत्र॒ निवसन्ति सच्यन्ते तत्र पातकैः ॥२४॥
अरह्मचास्जिना यत्र॒ यतयो य॒ सन्ति च।
साधषो ब्रह्मशीढाश्च मुच्यन्ते तन्न पातकैः ॥२५॥
ब्रह्मप्रसादौ यत्राऽस्स्ते यत्र वै ब्रह्ममोजनम् ।
वैश्वदेवा शरंजते च मुच्यन्ते तत्र - पातकैः ॥२६॥
पिघ्रतीर्थं प्ररं तीथ मवृतीर्थे ततोऽधिकम् ।
राख्तीर्थ. ततः श्रेष्ठ सूच्यन्ते तच्च पातकैः ॥२७॥
पतित्रता परं तीर्थं तीथं पत्नी्रतः पतिः)
गुरुसेवि श्िष्यतीथ मुच्वन्ते तत्न पातकैः ॥२८॥
४४४
8 श्रीकक्ष्मीनारायणसं हिता श
+ न ध ॥
विदेष्ाः साधवो यत्र॒ ब्रह्मनिष्ठश्च देहिनः)
कीर्तनं मन्दिरं यत्र॒ मुच्यन्ते तत्र पातकैः |॥२९॥
तपो व्यानं जपो होमः स्वाव्यायो यन सन्ति च।
गावो यत्र॒ प्रपूज्यन्ते बुच्यन्ते सर्व॑पातकैः ॥२०॥
ब्राह्मणाय गवा वा साध्व्ैऽसून् परित्यजेत् ¦
देवां चापि पिव्रिथै मात्रथऽसून् पर्त्यिजेत् ॥३१॥
स्वाम्यथै प्वापि प्यथ सत्यथ॑ऽसून् परित्यजेत् ।
धर्मायै वापि य्चथै मोक्षाथ॑ऽसून् परित्यजेत् ॥३२॥
तदा सर्वाणि पापानि नद्यन्त्येव न संशयः
कुयौदनशनं वापि भगोः पतनमित्यपि ॥३३॥
ज्वलन्तं वा विदोदभ्नि जटं तीथे विशेच्च वा।
तदा सर्वाणि पापानि बिन्यन्ति न सदयः ३४]
द्वा वाऽन्नं वु विदुषे यश्वाऽऽनीवनमेव ह)
तस्य॒ प्रापानि नदयन्ति द्रद्यहत्या स्यपोहति ॥३५॥
यज्ञानामवम्बथके स्नाघ्वा स्व्येत पातकैः।
सर्वस्य विदुषे दद्यात् सावे हरिमूर्तये ॥६६॥
तस्य॒ पापानि नख्यन्ति दानात् सतां प्रसेवनात् |
चरिवेण्यां स्नानमात्रेण नश्यन्त्यघामि सर्वशः ॥३५॥
खदा जिषवणः स्नाति नमति स्व॑देवताः)
एकभुक्तो वर्त॑तेऽस्य नद्यन्स्यधानि सर्वशः ॥३८॥
हरेः पादोदके रनास्वा सुच्यते ब्रह्महस्यया।
पञ्चगव्यं वष॑माध्रं पीता स्च्येत मय्पः॥६९॥
स्वर्णस्तेयी मुश्ेन हतो दयैः प्रमुच्यते ।
अगम्यागमनः कुर्याचा्द्रायणानि पच्षाः ॥४०॥
पतितेषु प्रसंगी च कुर्याद् व्रतानि तानि वै।
तसृच्छरं वष्वरेद्ा ठ संवत्सरमतन्द्रितः ॥४९।
सर्वस्वदानं बा दद्यात् स्व॑पापग्रशलोधकम् ।
पुण्यक्षे्ने गयादौ च गमनं पापनाशकम् ।॥५४२॥
वमावास्यातिधि प्राप्य पूजयेद् यो हरिं व॒ माम्।
साधून् विप्रान् मोजवित्वा सुच्यते स्व॑पातकरः ॥४३॥
उपोषितश्ववुदैश्यां कृष्णपक्षे वुः साङ्किणे।
वैवस्वताय कालय सर्वभूतक्षयाय स्वे ॥४४॥
यमाय धर्मराजाय मृत्यवे व्ान्तकाय च,
प्रसेकं तिख्संयुक्तान् द्यादष्ट जखाञ्जखीन् ॥४५॥
पूजयेद्धमदेवं च सर्वपापैः प्रसुच्यते ।
वरह्मचर्थमधःशय्यामुपवासं सतोऽर्यनम् ॥४६॥
परकुर्वीत स्मरेत् कृष्णं मुच्यते सवपातकैः।
षषठयाभरषोषितः शे सप्तम्यां सूय॑मचयेत् ॥४७॥
सतः संमोजयेचापिे सूच्यते सर्वपातकैः |
एकाद्द्यां निराह्यरः समभ्यच्य॑ हरिं व॒ माम् ।॥४८॥
द्वादश्यां भोजयेत् साभून्ुच्यते सर्वपातकैः ।
५ जपेत्तीर्थसेवां देवघाधुप्रपूजनम् 11४९]
1 शरद्धया नियं सृच्यते स्व॑पातकैः।
ग्रहणादौ प्रहणान्ते दाद् दानानि प्वापि यः ॥५०॥
हौरकरलधान्यानां द्रव्याणां च सुवामपि।
गृहाणां भोजनानां च मुच्यते सर्वपातकैः |५१॥
यो महापापयुक्तोऽपि पुण्यतीर्थेषु भावितः)
नियमेन स्यजेत् प्राणान्सुच्यते - सर्वपातकैः ॥५२॥
बरहमव्नं वा कृतघ्नं वा महापातकदूषितम् ।
भर्तारं चोदधरेन्नारी पतिता सती श्भा ॥५३॥
पतिव्रता छ या नारी भद्ध श्रूषणोसषुका।
न॒ तस्या विद्ते पापमिह टोक्रे परत्र च।|५४।॥
परत्रहयपरः साधुः साध्वी लक्मीपसयणा।
शिष्यो गुरु्रहसेषी सुच्यते सर्वपातकैः ॥५५॥
फररुतीर्थादिषु स्नातः. सर्व॑पुण्यफरं ल्मेत् ।
ममाऽऽ््ायां त॒ वः स्नातो महापापान् समुद्धरेत् ॥५६॥
सव॑स्वं साधवे दच्ाद् दद्यच्छरीहस्ये ठ मे।
ददृक्ष महाट्ष्प्ये मुच्यते सर्वपातकैः |५७॥
सम्पदो निधिरूपाश्च दद्याद् देवाय विष्णवे ।
यज्ञायै वापि दद्याच्च सूच्यते सर्वपातकैः ॥५८॥
ब्ह्मणहाद् बषिरनैव गन्तव्यं यस्य॒ वै क्वचित् ।
यरच्छालाभसन्तोषी स्पृ्यते नहि पातकैः ॥५९॥
स्वयं दुःखानि संवाह्य परान् सखान् करोति यः|
सर्वाशीर्वादपान्नं सख स्छृद्यते पातकैनं वै ॥६०॥
विधसाश्ची भवेद् यस्तु गुरग्रसादभोजकः।
भिक्षाभोजनसन्वुष्टः पातकं नाऽस्य विद्यते ॥६१।॥
साधुदृ्तिस्तथा चैवायाऽचितत्तिको भवेत् ।
यहच्छलाभसन्वष्टः स्परश्यते नैव पातकैः ॥६२॥
सदा कष्णकथाममो ब्रहमज्ञामप्रदो जनः।
सत्संगबोधमिष्टान्नो मुच्यते सर्वपातकैः ॥६३॥
ब्ह्मासा, ब्रह्वित्सेवी ्हिषठसेवितस्तथा ।
आत्मविवेकवान् यः स स्पृश्यते मैव पातकैः ६४1]
यथाऽपेक्ता्रहश्यापि यथात्यागविडम्बनः |
यथाध्यानरतश्चापि स्प्रह्यते मैव पातकैः ॥६५॥
इष्टानिष्टे वृषाद्यूल्यो द्मभाखमि श्षुषाक्षयः।
ग्राहमामाह्ये करियादयघ्यः स्पृदयते नहि पातकैः ॥६६॥
& द्वापरयुगसन्तानः $
४८५
प्य धय थ (म
दीनो बा निर्धनो वापि नाव्यो दरपतिश्च वा।
यथाशक्ति सेवेत सतः प्रपिः म्रसुच्यते ॥६७॥
नवनिधीन् प्रदर ये पपैः प्रसुच्यते |
पञ्च॒ चवापि महापद्रे मकरं कच्छपं दिदेत् ॥६८॥
सुन्दं चापि नन्दं च नीके शंखं तथाऽ्प॑येत् ।
महाशंख प्रदद्याचच मुच्यते सर्वबन्धनात् ॥६९॥
न॒ संख्यया निधिबोध्यः चिन्ह दानेन कर्मणा ।
दीनोऽपि दल्ला देवाय पद्मानिधिपतिर्म॑तः ॥७०॥
महाशंखघनी वाप्यदूता कदय उच्यते ।
श्रुणु लक्षि कथयामि दातारं ठ निधीश्वरम् ॥७९१॥
स्वस्पवित्तोऽ्यि यो दव्रात् मयल्नेन निजे धनम् |
देवा च मखा ष्व सत्यै यतये सते॥७२॥
विष्णुभक्ताय पुण्यायै ब्रह्मिष्ठाय साधवे।
तद् द्रव्यं पदसं वै पञ्चनिधिपतिर्हिं सः ॥५७६॥
स्वल्पं वा वहुलं दरव्यं सव॑सं वै निजं घनम् ।
यात्नानिर्बाहमात्रे तु विहाय यः समर्पयेत् ॥७४॥
देवादिभ्यो धनं तस्य महापञ्ननिधिर्मतम् ।
साविकं तद्धनं शोक्तं दाताऽपि साखिको हि सः ॥५७५॥
असंख्वं परटोकेऽस्य धनं ल्क्मीः करोति वै ।
मद्धक्ता्थं॒ प्रसन्नां. स्व॑ तस्मै ददासि हि ॥७६॥
तस्माद् वै देवमक्तानां निलौभानाममू निधी ।
अक्षयौ दिव्वनामानौ पद्चाकपाग्रपूरितौ ॥५७॥
श््णु वै मकरं वन्मि द्रव्यं कलेदौरपार्जितम्
स्वयं स्वार्थपरो शक्ते दाने ददाति नैव हि ॥७८॥
दद्याद् विचृद्धये वषै ुसीदाय॑ प्ररोभवान् |
नवां नवां च पैचरींवे कृत्वा जीर्णा विहाय व॒ ॥७९]
प्वं द्रभ्यस्य नाशो वै पूर्वपर्वैः प्रजायते
खद्धवाणादिशस्नाणां संम्रहेऽपि विनद्यति ॥८०॥
अदानकं स्वार्थमा्ं द्रव्यं तन्माकरो निधिः,
मरणे सति स््व॑स्वं विनष्टं त्पैम॑वेत् ॥८१॥
श्रणु वै कच्छपे ल्प बहूयततैः समर्थितम् । `
न॒ घकते न दृदाव्येव सोमेन विश्सेन्न च॥८२॥
क्िपत्येव हि भूगते कोषे निरुपयोगि तत्।
स्च्ितं स्वेकपुरुषं मरणान्ते परपरि ॥८२॥
राजभिश्चौरखेवैर्वा दियते कच्छपं हि तत्
माकरं राजसं प्रोक्तं काच्छपं तामसं रुदा ॥८४॥
माकरं स्वधपापं च काच्छपं पूर्णपापकम्
श््णु ्द्षिमि सुन्दं च निधि यतैः समर्जयेत् |८५॥
कन्ठ कोरो पृथिव्यां वा निक्षिप्याऽपि पुनः पुनः।
उदधुत्योदधध्य वेदवा नतेकौगाविकास च ॥८६॥
भाण्डेषु व्यसने छैरो व्ययं करेति नित्यदा ।
एवं पापपरा सम्पद् द्रव्यं मुक्रुन्दनामकम् |॥८७॥
पापञ्रचापि वै बोध्यो सुकुन्दकोरागन्निधिः।
शृणु नम्दं निधि चापि वक्ष्यामि पद्जे हि ते॥८८॥
रजस्तमोमहानन्दी ह्याधारः स्यात् कुल्स्य वै।
स्वै कुडम्बिनो द्रव्यं सज्जते प्रेममावत्तः॥८९॥
स्वुतयश्चापि जायन्ते वह्ुमायां भवन्ति च।
स्वार्थार्थं द्र्यभोगख परोपङ्कतथेऽपि च ॥९०॥
पूर्वमित्रेषु दित्यं प्रीतिमन्यैः करोति च।
एवंतव्रिधं निजं द्रव्यं नन्द्निध्याप्मफं हि तत् ॥९१॥
श्रणु लक्षि कथयामि नीटं -निधि तथोत्तरम् ।
नीलेन स्वधनेनापि सासिको वै भवेत् सदा ॥९२॥
वख्मधान्यादिसंगराही तडागादि करोति च।
चरिपौरुषो निधिश्वायं व्वाप्रारामादि कारयेत् ॥९२॥
धर्मकार्यं करोल्येवोद्यानं ददाति विष्णवे। `
शंखं निधि कथयामि श्रणु रक्षि विपदम् ॥९४॥
एकस्येव. धनं शेखः स्वयं सुकते धनान्तक्रमू |
न कुलं न च वंद्योऽपि शंकते यस्थ धनं रमे | ॥९५॥
कदन्नखुक् परिजनो न च शोमनवल्रधृक्।
स्वाथंपोषणमत्ेच्छुद्ास्परनरे चा ॥९६॥
णु ल्क महाशंखं निधि भोयार्थमेव न)
परेष्वेव हि वतन्ते घनानि न र्दे मनाक् ॥९७॥
एवं बोध्या हि निषयो हात्वा तान् व्ययमाच्रेत् |
तीर्थदेवसतां काये सवंपापैः ररच्यते ॥९८॥!
इतिश्रीरक्ष्मीनारायणीयसंहितायां वतीये द्वापरसन्ताने
सर्वमहापापादिमाश्चोपायानां निरूपणे, नवनिधौनां
धनविनियोगादिग्रयोञ्यनामकलवं चेति कथननामा
प्रकपञ्चाशदधिकशततमोऽध्यायः ॥ १५१ ॥
श्रीपुरुषोत्तम उवाच--
श्णु नारायगीश्चि स्वं पपोद्धारकरान् सुतान् ।
घर्मस्य ब्युक्तान् वै यदाश्रयेन मोक्षणम् ॥ १॥
भर्मदेवात्त कामं वै शद्धा ठु युवे सतम्]
मदर्थं . योजितः कामो मोक्षाय परिकस्पते | २॥
धर्मदेवात्त दप वै श्रीः पुत्रं सुषुवे शमम्,
मदर्थं योनितो दर्पो मोक्षाय परिकस्पते॥३॥
४४६ 8 श्रीखक्ष्मीनारययणसंहिता ॐ
[= (~ (= ~ ~ ~ -- -- -
[3 ४ +
पमंदेवासु नियमं धृति सुवे खतम् । हिसा पतनी त्वधर्मस्य तस्यां जकञेऽनरतं सुतः)
मदथ योनितश्वायं मोक्षाय परिकल्पते ॥ ४॥ असव्यपद्रृतं गरक्त दुःखदं पापकारि तत् ॥२३॥
धमदेवात्तथा वष्टः सन्तोषं युषवे छतम् । तस्य॒ स्वसा निशचतिश्च तस्युतौ नरकं भयम् ।
५ योजितश्वाभ्यं मोक्षाय परिकत्पते ॥५॥ माया च वेदना चेति कन्यके द्रे तथा मते ॥२४॥
घमदेवात्तथा पुष्टि्ढोमं ठ॒ पषुवे यतम् । मायासुतस्तथा मूत्युः सर्वभूतापहारकः ।
मदर्थं योजितो लोभो मोक्षाय परिकस्पते॥६॥ वेदनायाः सुतश्चापि दुःलाख्यः समजायत ॥२५॥
धमदेवात्तथा मेधा श्रतं ठ॒ सुवे सुतम् । मृयोर््याधिजराोकतृष्णाकरोधाश्च जङिरे ।
मदर्थं योजितश्चायं मोक्षाय परिकल्यते॥७॥ निश्तिः संप्रज्से च विनां हुःखहं सुतम् ।।२६॥
धर्मदेवात्तथा पत्रं दण्डं ठ सुषुवे क्रिवा। ब्रह्म त॒ निक्र॑तेः पुत्र दुःसहं क्षुधितं रम् ।
मदर्थं योजितो दण्डो मोक्चाय परिकल्पते ॥८॥ काकस्वनं निम्नं सरुषाच वचो दितम् ॥२७॥
दण्डानुजं नयं चापि विनयं च नयाऽनुजम् । मा तं खाद अगच्चवेदं इतति ददामि ते सत
चयप्ते योजिता मचो मोक्षायते भवन्ति वै॥९॥ सधार्मिकस्य वासस्ते वासो मवतु सर्वदा ॥२८॥
घमंदेवात्तथा बुदधिबौधं उ सुषुवे छतम्! पर्युषितं सकीरं च तथा श्वभिरेक्ितम् ।
मदर्थं योजितो बोधो मोक्षाय परिकल्पते ॥१०॥ भग्नमाण्डगतं ष्वापि मुखवातोपसंहतम् ॥२९॥
घम्देवात्तथा खना सनयं सुषुवे छतम् । उच्छिष्टं स्विन्नमेवापि चाऽ्वलीटमसंस्छृतम् ।
सुनयो योजितः ङृष्णे मोक्षाय परिकल्पते ॥१९१}॥ उदक्योपहतं सुक्तमुद्क्या तव तद् भवेत् ॥२०॥
घमदेवात्तया वपुभ्यैवसायमसुयत । अश्रद्धया हृतं दततमस्नातैरयदवश्या ।
मदथ व्यवसायश्च योजितो मोक्षदो भवेत् ॥१२॥ व्यक्तं दुष्टं च स्वं ते मया यक्ष समर्पितम् ॥३९॥
धरममदेवात्तिथा शान्तिः क्षेमं व॒ सुषुवे सुतम् । पैक्तिमिदे च कपटे पाक्मेदे प्रतारणे।
मदर्थं योजितः क्षेमो मोक्षाय परिकस्पते ॥१२॥ कदे च मेरे च भविता वसतिस्तव ॥३२॥
ध्मदेवाचतथा सिद्धिः खखं द॒ सुषुवे सतम् । अपोष्यमाणे च्द्धे प बद्धे गवि द्यपोषिते।
स॒खस्व॒ योजितः कृष्णे मोक्षाय परिकल्पते ॥१४॥ बाखनां पोषणहीने शदे वासः सदा तव ॥३३॥)
धर्मदेवात्तथा कीतः सुषुवे च यदः सुतम्! इथोपवासिनो मर्त्यान् यूतसीम्यखनस्थितान् ।
यराः संयोजितं ङृष्णे मोक्षाय परिकल्पते ॥१५॥ वेडल्धृत्तिकोश्चापि शठानभिभविष्यसि ॥२४।।
ध्मपौत्राश्च वै सवै मदर्थं यदि योजिताः दुःखदानां ठु पापानां तथा विश्वासघातिनाम्)
ते सर्वेऽपि ठ मोक्षाय मवन्ति पापनाश्काः॥१६॥ शरणार्भिविद्द्धानां णे वासः सदा तव ॥३५॥
कामपुत्रो महानन्दो हष॑पुत्रोऽतिमानकः 1 स्वया रोहे निर्दये वै सदा स्थेयं हि दुःखह।
नियमस्य विरामसु सन्तोषस्य व तर्पणः]१७] न स्थेयं धार्मिके गोदे देवगेहे कदाचन ॥३६॥
छोमस्य॒स्छयः पुः श्रतस्य निर्णयः सुतः) यः संस्छृतादो विधिना श्ुचिरन्तस्तथा बहिः।
दण्डस्य ङच्छरसंज्ञश्च नयस्य वर्ध॑नः सुतः ॥१८॥ अशो्धपो नितकामस्तद्वेहं ग्वापवर्जय ॥३७॥
विनयस्य सुतश्वाभ्युदयो बोधस्य डउन्ततुः। यत्त मेरी गहे बाल्बृद्धयोषिन्नरेषु च।
सुनयस्य दुतस्तेजो व्यवसायस्य यकः ||१९॥ तथा स्वजनवगेषु ख्दं तच्चापि वजय 1 ३८॥
कषेमस्य रक्षणं पुरः सुखस्य मोदसंशशकः। योषितोऽभिरता यत्र॒ न बहिर्ग॑मनोल्युकाः।
युराघश्चोत्सवः पुत्रः पौना धर्मस्य वै मयि ॥२०॥ ल्जान्विताः सदा गें यक्ष | तसरिवजेय ॥३९॥
योजिता मोक्षदाः सवै पापानां नाशका रमे। वयःसम्बन्धयोग्यानि शयनान्यशनानि च ।
सतां योगेन योक्तव्या दिव्यास्ते तारयन्ति वै ॥२९१॥ यत्र गेहे सतां सेवा तद्रहं त्वं विजय ॥४०॥
श्रणु लक्षि पापदान् वै पुण्यक्षवकरानपि। यत्र॒ कारुणिका निव्यं ४ साघुकर्मस्ववस्थिताः ।
अधर्मस्य सुतान् दु्टकरियाचारप्रवतंकान् ॥२२॥ सामान्योपस्कयकासतदहं संविवजंय ॥४९॥
$ द्रापश्युगसन्तानः ७
~~~ द -------्~
य्ास्नस्थाः सहसोच्तिष्टन्ति गुरुसश्निषौ । ऊुदाल्दात्तपितके तद्त् स्थाच्यादि ` भाजनम् |
च्डानां सन्निधौ चापि तद्रुहं संविवर्ज॑य ॥४२।॥ सर्वाण्युपकरणानि गुसरोलूखटी तथा ॥६६॥
तद्गुवमादिमिदरौरं न विद्धं यस्व वेदमनः। ल्लीणां द्री तथा चान्यत् क्षिं यच च तत्र चा।
उदानयोभं , मवनं भरस्तत्पिवर्जय् ॥४३॥ अमा्ितं च मलिनं शं तव॒ प्रतिश्रयम् ॥६२॥
यत्र पुंसां ममभेदो जायते न ध्वनि । मुसखेद्खले श्नीणामासन चाप्युदुम्बरे ।
बाणी वा तादृशी नास्ति तदु परिवज॑य ॥४४॥ अवस्करे मन्वणं च तदहे वस॒ दुभ्सह ॥६६॥
देवतापितरम््यानामतिथीनां ष्व पूजनम् । ठेष्यन्ते यन धान्यानि पक्षाऽपक्ानि वेक्मनि।
तस्खादाशानं यत्र तहुहं परिवर्जय ॥४५॥ तद्च्छानाणि तत्र त्वं यथेष्टं चर दुःसह ॥६५॥
सस्यवाक्यान् क्षमारीलानर्दिललान्नानुतापिनः.1 स्थालीपिधाने यतरा्िर्दततो दर्बीषलेन वा।
पुखषान्धरमदाश्चापि त्वजेयाश्चाऽनसूयकान् ॥४६॥ ण्डे तव॒ दहि रिषटानामशेषाणां समाश्चयः ॥६५॥
मव्भरूषणे युक्तामसत्छ्ीसंगवर्धिताम् । मानुषास्थि शदे यस्य दिवाराजं मृतस्थितिः।
ंडम्बम्रैरोषान्पुषटां . च व्यजन योषितम् ॥४७॥ तत्र दुःसह वासते तथाऽन्येषां च रक्षसाम् ॥६६॥
ब्रह्मणं वेदविक्ञानं साच्िकं देवपूजकम् | यत्र॒ पडममहापञ्चौ युवती मोदकाशिनी।
अध्वरादिपरं व॒ष्टं॑शान्तं स्न सदा श्वम् ॥४८॥ चषभेरावतौ यवर तदहं त्यज सवथा ।॥६७॥
क्षत्रियं र्कं चापि दातारं धर्ममार्गयम् | अदाखरा देवता यच सदसत्रशाऽहवं पिना)
न्यायमात्रपरं भक्तं व्यजन दुःसह ! सद्ररम् ॥४९॥ कस्प्यन्ते मनुजेरव्यास्तत् परित्यज मन्द्रम् ॥६८॥
वैद्यं वत व्यवखायस्थं सत्यधर्मपरायणम् । पौरजानपदा य॒त्र म्रक्प्रसिद्धमदोप्ठवाः
अर्हिसकं दानपरं भक्तं गोतेवकं त्यज ॥५०] च्िन्ते पूैदेहदे तत्र॒ दे न संवस ॥६९॥
श्रद्रं सेवाप्रं भक्तं शास्ति निष्कपटं त्यज । चरप॑वातघटोऽम्भोभिः स्नानं वन्ाम्डुविपरैः ।
पकी ` पतिर्यः रतौ प्रश्वरसदहानिनो ॥५१॥ जखाभरसलििश्ापि तान् यि हतलश्षणान् ॥७०॥
य्मपरौ मोकषपरौ तदहं स्वया लज । देशाचास्युतं तिषमयुतं च सोत्सवम् |
यत्र युतो तेः पूजां देवानां च तथा पिः ॥५२्।। जपहोमपरं देवम॑गरेषचुं १
श्ौप्वाचारयुते खोकरास्यं प्यं सदाश्रयम् |
गृहं मा स्पृश तत्नत्यान् मा विलेकय इुःखह ॥७२॥
इत्येवं इुमसदस्यादौ लक्षि व्ह्या ददौ यहम् ।
निवासार्थं क्वषर्म॑स्य सहयुग् - इुःखदहोऽभवत् ॥७२॥
दुःखहस्याऽमवद्धार्या मलिनीनाम नामतः ।
पकी च मठः इर्ते तत्र दुःसह मा वस)
प्रातः . सायं कृतकल्प देवपूजाभिसंरङृतम् ॥५२॥
ग्रहं सतां पाद्पूतं न ववं शक्नोषि वीक्षितुम् |
भास्कराऽ्टष्टशय्यानि निष्याथिसटिकानि च ॥५४॥
सूर्यावरोकदीपानि _ ६ 1 ८ कलिपुत्री कल्ला छ्ेरधर्माबलम्िनी |७४॥
ध 4 ॥ # प | न ५५॥ तस्याः पुत्रा अष्टसंख्या: कन्याश्ाौ मयपदाः ।
श 1 दन्ताङृष्टिस्तथोक्तिश्च परिवर्तस्ृतीयकः ॥७५॥
‡ श्ट खक्ष्मीमयं कुतः ॥५ क >
यत्र॒ वै साधवः साध्व्यस्तत्राऽरूद्मीमयं छतः ॥५६॥ अङ्कृन् = राढुनिश्वापि = गण्डयान्तरतितथा ।
यवोक्षा चन्दनं वीण आद्यौ मष्ुखर्पिषी। गर्मह्य॒ सस्या चेति कन्यानामा्यपि शरणु ७६]
न र १ | ~ ~>
मि्ास्यताशनपाजाणि तदहं न तवाश्रयः ॥५७॥ नियोनिका ठु प्रथमा द्वितीया इ विरोधिनौ ।
यत्न कण्टकिनो श्वा यत्र॒ माद्कवछ्धिकाः। स्व्यंहारकरी वपवापि श्रामणी व्ष्ठदारिणी ॥७८॥
मायौ विवाह्यूल्या च॒ वर्मीक | तत्र॒ संवस ॥५८]} स्पृतिहन्तरी बीजहन्तरी विद्धेषिणी तथामी |
य्न णे नराः पञ्च श्वय गोयं तथा। भयदास्तास्तदेतेषां तासां कार्याणि मे श्रणु ॥७८॥
अन्वकरारो निरमिश्च तदं वसतिस्तब ॥५९॥ दन्ताकृष्टः प्रसूतानां बालानां दशनस्थितः ।
एकच्छागे द्विवाखेये चरिगवं पश्चमाहिषम्। करोति स॒ उवरोत्पादं तच्छान्तिः सितसपैः |
षडश्वं सक्षमातेगं णदं शोषय दुःसह ॥६०॥ शयनस्योपरि्ितैः क्षोमवस्नविधारणात् ॥७९॥
४४८
‰ श्रीखक्ष्मीनारायणसंहिता 8
[2
तथोक्तिनामको वक्ति हुःसहश्यारस्त॒ संस्थितिः ।
तच्छास्स्य्थ तु मांगल्यं कीतंनीयो जनार्दनः ॥८०॥
परिवतैः करोत्येव गर्भाणां परित॑नम् )
रक्षां कुर्वीत र्ो्नमन््रेश्च सितसर्षपैः ॥८१॥
अङ्खधृक् सुरणं दुष्टं वांयानां प्रकरोति वै।
कुरौ स्तस्या कसंस्पर्शाननिृतिर्जायते तदा ॥८२॥
काकादिपक्षिसस्थश् राकरुनिः शकुनं सदा|
करोति दष्टमेवाऽ्र का्ंव्यागो निवतंनम् ॥८३॥
गण्डकालश्षणान्ते च गण्डप्रान्तो वसत्यपि।
सर्वारम्भान्. प्रहन्धयेव देबस्तुस्या निवारणम् ॥८०॥
गोमू्रसर्ष॑पस्ननिस्तदशषगरहपूजनेः ।
धर्मोस्वादिकरण्गष्टवान् याति वै ल्यम् ॥८५॥
गम॑हा गर्भनाक्षी वै नित्यं शौचाद् विनद्यति।
देवमाच्यादिरक्नादिम्न्त्रेभ्यः स वतु नद्यति ॥८६॥
सस्या कषेवभूमागे सस्यद्धिमुपहन्ति च।
तस्माद् रक्षं प्रकबीत जीर्णोपानद्विधारणात् ॥८५७॥
तथाऽपसस्यगमनाच्राण्डारस्य परवेदानात्
बहिर्बङिप्रदानाच्च सतां प्वरणवाखनात् ॥८८॥
प्वौयन्यवायम्यादौ नियोजिका ठु मानवान्]
नियोजयति तच्छान्ति क्यात् साधुसमागमात् ॥८९॥
दीक्षादिगरहणाद्ध्माद् बतारीर्थनिषेवेणात् ।
विरोधिनी रुते वै दम्पत्योश्च विरोधनम् ॥९०॥
बन्धूनां खदा पितोः पुत्रैः परस्परं सदा ।
तस्याः शान्ति ग्रुर्बीत आाख्रा्वारनिषेवणात् |॥९१॥
स्वयेहारकरी कन्या धान्यं खलाद्धरस्यपि ।
गोभ्यः पयस्तथा सर्पिः पयसोऽपि हरत्यपि ॥९२॥
समद्धिगरद्धिपदुद्रग्यदपहन्ति महानसात् ।
अर्धसिद्धं तथाऽन्नं च यदन्नागारसस्थितम् ॥९३॥
संपरिवेषितं चान्नं साभ भुक्ते च सुंजता।
उच्छेषणं मनुष्याणां हरत्यन्नं हि सा तथा ॥९४॥
कर्मान्तागार्यालमभ्यः सिदधर्दि सा हरस्यपि।
गोख्रीप्तनेम्यश्च पयः क्षीरदर्वी सदैव सा॥९५॥
दध्नो श्रतं तिखात्तें सुरागारात् तथा सुराम् ।
रागं कुसुंमकरादीनां कार्पासात् सूच्रमित्यपिं ॥९६॥
` तच्छाम्स्व्थं प्रकुर्थाच इन्द्रं शिखण्डिनः शमम् ।
तरिमां "व च्ियं तत्र यहे न्यसेत् श्थलेऽपि च ॥९७॥
रक्तामन्तं तथा खक्ष्या रक्षामन्ं सय्रेत् |
ष्टिम रुषि महाक्ष ललिते कम्भरे सति |
दारिकां इन दुष्टं स्वं हारिका नाद्रमेठ चः ॥९८॥
इति प्राथ्यं गदे मस स्थे गोष्ठ निधापयेत् |
होमाग्निदेवताधूपभस्मादिभिर्विनश्यति ॥९९॥
उदे जनयत्यन्या दयेकस्थाननिवासिनः
पुख्षस्य ठ इःखदा भ्राम्णी सा मवत्यपि ।|१००॥
तस्याथ रक्षं वुरीत वितः सितसर्षैपैः।
आसने सथने प्वोर्व्यौ वघ्रास्ते स वु मानवः ॥१०६१॥
अथ पुष्पं हरत्यन्या श्रीणां सा णहारिणी ।
ऊु्वीति ती्थदेवोकश्चेस्यपर्व॑तसासष्ु ॥१०६॥
नदीसंगमखातेषु स्नपनं तत््रशान्तये ।
चिकिरसासः प्युज्ञीत वरौ षधमूतुप्रदम् \१०३॥
स्मृतिं हरति नारैणां नराणं स्मरतिहा हि सा।
विविक्तदेशसेविप्वच्छरीहरेमंजनात्तथा ॥ १ ०४॥
स्निग्धमोचनपानाश्च तस्याश्वोपञ्चमो मवेत् ।
बीजाहापरिणी व्ाञन्या वीर्य रजो हरत्यपि॥१०५॥
हरेः प्रसादमेध्यान्नमोजनेस्तीर्थ॑याश्रया ।
तध्याश्चोपश्यमः पोक्तो दृस्ते कामफटधरतेः | १०६॥
द्वेषिणी देषमादध्याच्छान्स्यथं जहुधा्तिखान् ।
मघुक्षीरवृताक्तांश्च मिच्विन्देष्टिमाचरेत् ॥ १०७
एतेषां ठु कुमाराणां कन्यकानां च पञ्जे।
अन्यान्यपि ह्यपस्थानि वच्मि नामक्रियादिकम् ॥१०८॥
दन्ताष्कष्टैः कन्यके ढै विजस्पा कहा तथा ।
उमे क्लेाप्रदे शान्तिः कर्तव्या होमकर्मणा ॥१०९॥
दर्वोकुरान्मधुष्तक्षीराक्तान् अलिकर्मणि
विश्िपेच्ुहुयाचैवानलं मित्र॑ च कीतंयेत् ॥११०॥
तथोक्तेः काठजिहाख्यः पुत्रोऽस्राधून् प्रवाधते ।
परििर्तुकौ द्धौ ठ विरूपविङ्कतौ रमे ॥११६॥
तौ द॒ वृष्षा्रपरिलापराकारोऽभोधिसंश्रयो ।
गर्महानिकरौ तस्माद् गर्भिणी नाऽभिरोहयेत् ।११२॥
ब्क्षमष्टं परिखां च पराकारं च महोदधिम् ।
अङ्कधृगः सुतो ख्ष्ठि पिश्चनो नाम नामतः ॥११३॥
सोऽस्थिमजागतः पुंसां वल्मस्यजितात्मनाम् ।
राकुरेः पञ्चपुवा्च येनः कोकः कपोतकः १९१४
ग्रभ्रश्चोट्क इष्येते श्येनो मूप्युप्रदो मतः।
काकः काठ्करश्चापि ह्युद््को रक्षसप्रदः ॥११५॥
गृरभ्रो व्याधिप्रद्श्वापि कपोतो यममार्गदः।
तस्य॒ येनादयो यस्य॒ गिद्यीयेधुः शिरस्यथ ॥११६॥
नरस्तद्रजयेद् गहं कपोताक्रान्तमस्तकम् |
द्येनः कपोतो ग्रश्च काकोट्कौ गदे रमे ! ॥११७॥
8 द्वापरयुगसन्तानः
४४९
> 3 1 ~ ~
प्रविष्टः कथयेदन्तं वसतां तत्र वेदमनि।
स्वप्नेऽपि हि कपोतादैर्दशनं नहि शस्यते ॥११८॥
गण्डप्रान्तरतेः पुत्रा -शजस्वल्यनिवासिनः।
श्ाद्धपर्वनिवासाश्च नाभिगच्छेन्तदा स््रियम् ॥११९॥
ग्मैहस्य सुतो निष्नो मेदिनी चापि कन्यका।
प्रविदय गर्भमस्येको क्तवा मोहयतेऽपर ॥१२०॥]
जायन्ते बाखकास्तस्मान्मण्डुकाः कच्छपाः सूपाः ।
पुरीषे बा मवस्येव तस्माद् गभंवती सती ॥१२१॥
समशानकयमूमि प्वतुष्यथं वर्जयेन्निि ।
बक्षच्छायां वजयेच्योचरीयं न परित्यजेत् ॥६६२॥
खशस्यदस्य सुतश्रैकः शुद्रको हन्ति छद्धिकाम् ।
अमंगदयदिने वप्ठः क्षें फठ्ति नैव ह ॥१२३॥
नियोजिकायाः कन्याश्च मनत्तोन्मक्ता प्रमत्तिका ।
नवा चेति विशन्त्येव नाराय सर्वदेहिनाम् !॥१२४॥
अधमश्चर्योजयन्ति परखीनर्संगमे ।
विंरोधिन्याख्रयः ग्राहकस्तथा | १२५॥
पुत्रा नोदको
तमःपच्छरादकश्चेति द्याचारव्िने गहे |
वैशचन्वं कुरुते त्वायो गृहाति भ्राहको दहि तत् ॥ १२६
वरतीयस्तमसा क्रों जनयन्स्यतिदुःखदाः |
स्वयंहार्याल्रयः पुत्रा्चौयेण जनिता रसे ! ॥१२७॥
सवहार्यधंहारौ च वीर्यंहासै तथेव च।
अनाचारणहे क्टेशण्े वसन्ति ते खदा ॥१२८॥
श्रामण्याः काकलंघास्यः पुत्रो धर्मविवर्जिते)
रमते गौयति चापि भुनक्ति हास्यमेति च ॥१२९॥
कलन्यात्रयं च कुहया व्यजनहा प्र जातहा।
यस्या न क्रियते रोकः सम्यग् वैवाहिको विधिः ॥१२०॥)
काल्मतीतोऽथवा तस्या दरव्येका कुनद्धयम् |
बृद्धिश्रादधमदत्वा च तथाऽनर्व्यं च मातरम् ॥१२१॥
विवाहितायाः कन्याया हरति व्यंजनं पय ।
ठृतीया तम्बभनिमध्ये विधूमे सुत्तिका्टे ।॥१३२॥
अदीपरस््मृसलेभूतिसप्रंपवजजिते ।
प्रविश्य आतमपत्ये हरते तद्विनश्यति ॥१२२॥
सा जातहारिगी नाम सुघोरा रिरिताद्याना।
तस्मात् युरक्षणं कार्यं यलतः सूतिका ।॥१३४॥)
स्मृतिहापुत्रको नाम्ना प्रचण्डश्वाऽतुकामनः |
लीकाश्च चण्डपुत्रास्ते स्वै वाण्डाख्योनयः | १२५
लीकास्त्वधर्म॑वश वै वासयन्ति हरन्ति च।
बीजहा वीजनाशाथै यतते श्रद्धिवर्जिते ॥१३६॥
५७
विद्धेषिणीसुतौ पुसामपकारप्रकाशकौ ।
एकस्तु स्वगुणान् रोके प्रकाशचयत्ति पाप्यपि ॥१२३७॥
द्वितीयस्छठ रणान् मैरी लखोकस्थामपकर्फति।
इष्येते दौसहाः स्वै यैः प्रनाः क्ष्टमाप्तुखुः ।१३८॥।
तेषां शन्तिः प्रकत॑व्या तत्तद्रलिक्रियाऽदणैः ।
मयै रोद्ैमष्णवैश्च देवेभोतैश्च चाण्डिकैः |॥२३९॥
हरे सम्भूजनैरम्॑तया ब्रतेराराघनैरपि ।
सतां सेवाविरेषैश्च चमत्कारिसदर्हैः ।| {४०॥
इत्येवं कथितं लश्च पराषानां पापनाश्चनम् 1
शन्त्यादिकर्ममिश्चापि प्रगाद् रिषटकानि च ॥१४१॥
इतिश्रीक्ष्मीनारायणीयसं हतायां व्रतीये द्वापरसन्ताने
घर्मवंदचवर्णनपधर्मवंदावर्णनं दुःखस्य निवासस्थानानि
दुःसहवंशानाुपद्रवादिवनमिः्यादिनिरूपणनामा
द्ापञ्चाश्दधिक्रराततमोऽध्यायः ॥ १५२ ॥
श्रीनारायणीश्रीरुवाच--
या्ायां का दिशा श्रेष्ठा कनिष्टा का कटा मता|
प्रस्थानं च क्दाशरेष्ठ कदा कि कम शोमनम्॥१॥
अदोभनं कदा स्याच नक्षत्रवारयुकितिथो 1
तत्सं मे समाचक्ष्व लोककस्याणरहेतवे ॥ २॥
श्रीयुरुषोत्तम उवाच--
चरत्तिका स्वग्निदैवत्या रोहिणी ब्रह्मदेवता ।
मूगरिस सोमदेवा चाऽ्द्र तु॒ ट्रदेवता।॥३॥
पुनर्वषुः सूर्यदेवा पुष्यं ठु गुरदैवतम् ¦
सेवा सर्पदेवत्या मधा तु पितदेवता ॥४॥
ूर्वाफास्युनिका बोध्या पद्जे भगदेवता )
उत्तराफाव्गुनी बोध्या पद्मलेऽ्य॑मदेवता ॥ ५ ॥
हस्ता सविचदेवा ल चित्रा ठ॒च्वष्टुदेवता।
स्वाती द॒ वायुदैवस्या विद्याचेन्द्राग्निदेवता ॥६॥
अनुराधा मित्रदेवा व्येष्ठा छ शक्रदेवता।
मूला निक्रतिदवत्या पूर्वाधादाऽऽप्यदेवता ॥ ७॥
उत्तराघाटिका वैश्वदेवता परिकीर्तिता ।
अभिजित् ब्रह्मदेव च श्रवणा विष्णुदेवता ॥८॥
धनिष्ठा वसुदेव वारुण्देवा शतभिषा ।
यजदेवा पूर्वमाद्रोत्तरभाद्राऽदिवध्निका ॥ ९ ॥
‰2
# श्रीलक््मीनारायणसंहिता धः
# य~ - 1 ~ | र~ न 23 ~ ~ । (=
पुषादेवा रेवती चाश्चिनीदेवा तथाऽश्िनी |
भरणी यमदेवा च प्रोक्तास्ते ऋक्षदेवताः ॥१०॥
बह्याणी संस्थिता पूर्वे प्रतिपन्नवमीतिथौ ।
मदशवरी चोत्तरे च द्वितीयादशमीतिथौ ॥ १९१॥
पञचम्यां च चयोदद्यां वाराही दक्षिणे स्थिता ।
प्या चापि चवुदशयामिन्द्राणी पश्चिमे स्थिता ॥१२॥
ससम्यां पौणमास्यां च वचागुण्डा नायुकाष्ठिका ।
अष्टम्यमावास्यंदिने ठक्षमी््वीशानगा मता ॥१३॥
एकाद्यां अयोददयामयिकोणे तु वैष्णवी ।
द्वादश्यां च व्तुथ्या च कौमारी नैते सती ॥२५॥
योगिनीसम्मुखे नैव गमनादि प्रकारयेत् ।
अश्विनी रेवती चापि दगा मूला पुन्वुः॥१५॥
पुष्या इस्ता तया च्येष्ठा पस्थाने श्रेषठताप्रदाः ।
इस्त्यादिपञ्चक्षागि दयुत्तरात्रयमिव्यपि ॥१६॥
अश्विनी रिणी पुष्या घनिष च
नव्यः ।
व्खप्राविरणे शषा सौमाग्यवर्धका अपि ॥१७॥
ङत्तिका भरण्यच्छेषा मधा मूख विशाखिनी |
तिखः पूर्वा अधोवक्त्रा अधःकार्योणि तन्न वै | १८॥
वापीकूपतडागादि भूमिखनिप्रगहरम् ॥
देवागारस्य खननं निधानखननं तृणम् ॥१९॥
गणितं च्योतिषारम्भं खनिबिलभ्रवेशनम् |
ऊयाततान्येव सिद्धयन्ति चाधःकार्याणि सर्वथा ॥२०॥
रेवती चाधिनी चित्रा रवाती हस्ता पुनर्वसुः ।
अनुराषा मृगो च्येष्ठा चयेताः पाशच॑सुखा मताः ॥२९॥
गजोष्टराऽ्शवलीवर्ददमनं महिषस्य गोः।
बीजानां वपनं कर्यान्नावादीनां प्रवाहणम् ॥२२॥
चक्रयन्त्ररथानां च गमनं चाऽऽगमादिकम् |
रोहिण्याद्रा तथा पुष्या धनिष्ठा चोत्तरात्रयम् ॥२६॥
रतमीषा श्रवणं च नव तू््वुला मताः।
आसु राभ्यामिषेकं च पञ््वन्धं प्रकारयेत् ॥२४॥
उथ्वंशुलान्युच्छितानि सर्वाण्येतासु कारयेत् 1
चतुर्थी व्वछ्यमा षष्ठी चाष्टमी नवमी तथा ॥ २५॥
अमावास्या पूर्णिमा च द्वादशी च चलु्शी
अथ शभा प्रतिपतु कृष्णा इषे द्वितीयका |॥२६॥
वतीया मंगल्युक्ता वचठुर्थी शनिवासरे)
शरौ ठ पमी, षष्ठी छमा मंगर््ुकयोः ॥२५७॥
समी बुघसोमस्थाऽ्टमी मंगलसूंगा ।
नवमी सोमवारस्था दशमी गुरुवारिका ।॥२८॥
एकादशी रुख्व्या्ता द्वादशी बुधवासरे ।
चयोदशी शुक्रमौमौ रनौ श्रेष्ठा चु्दशी ॥२९॥
पोणमास्यप्यमावास्या श्रेष्ठा बोध्या बृहस्पतौ ।
दवादश दहति सूः खशी वसवेकादरीं दहेत् ॥३०॥
मौमोद देच दशमीं नवमीं ठ॒दधो दत् ।
रार्दहति चाष्टमी सप्तमीं भार्गवो दहेत् ॥३१॥
शनैश्चरो दहेखष्ठी गमनं चाखु नास्ति वै)
प्रतिप्नवमीष्वेव वतुरददयष्टमीषु च ॥३२॥
डुषवारे च प्रस्थानं दरतः परिवर्जयेत् |
मेषे कक॑टके ष्टी कन्यायां मिथुनेऽष्टमी ॥२३।।
बृषे कुमे च्ववुथीं च द्वादशी मकरे व॒रे।
द्दामी इश्िके सिंहे धनुर्मानि चतुर्दशी ॥३५४।।
एता दग्धा न गन्तव्यं देहिजीवादिमानवैः]
विदाखाश्रयमादित्ये ूर्वाषादात्रये शशी ॥३५॥
घनिष्ठ्नितयं भौमे बुधे व॒ रेवतीयम् |
रोदिण्यादिवयं गुरौ शक्रे पुष्य्रयं से! ॥३६।।
शनैश्वरे वर्जयेष्य वृत्तराफाल्गुनीत्रयम् ।
पष सौत्पातिको योगो मृघ्युरोगादिकारकः |॥२७॥
मूचऽकः श्रवणे चन्द्रः भरोष्टपदुचतरे कुजः ।
ृत्तिकायु थेव गुरो क्षमि पुनवषुः |॥३८॥
पूव॑फाल्पुनिका दे स्वातिश्रैव दनिश्वरे।
एते ्यमतयोगाः स्युः सर्वकार्थ्रसाधकाः ।|३९॥
विष्कंमे धटिकाः पञ्च चके सत्त प्रकीर्तिताः|
षड्गण्डे चातिगण्डे च नव व्याधातवश्नयोः ||५०॥
व्यतीपाते परीषे ष्व वैधृते च दिने दिने।
वजैनीया मृप्युयोगा द्यते कार्यविनादाकाः ||४१॥
इस्तेऽर्कश्च गुरः पुष्ये हयनुराधावुधे शभा ।
रोहिणी द॒ रनौ श्रेष्ठा सोमे च रतभीषणा ||४२॥
शक्रे ठ रेवती शरेष्ठा ह्श्चिनी मंगके द्यभा।
एते ते सिद्धियोगः स्युः स्व॑दोषविनाश्काः |४३॥
भार्गवे भरणी चापि सोमे चित्रा वु परब्रजे।
मौमे चैवोत्तराषादा धनिष्रा ठ॒दुषे यदा ॥४४॥
गुरौ शतमिषा चापि श्रे वै रोहिणी तथा।
शनौ ठ रेवती चापि विषयोगा हि ते मताः ॥५५॥
पुष्यः पुनवयु्चैव रेवती चापि विधिका।
भ्वणा च धनिष्ठ च हस्ताऽ्धिनी मृगा तथा ॥४६॥
शतभीषा चापि योग्या जातकममादिकर्मणाम् |
वि्छाखा चोत्तरा तिखो माऽ मरणी तथा ॥५७॥
%‰ द्वपिरयुगसन्ताचः #
४५१
म~
कृच्तिका चैताः प्रस्थाने मरणप्रदाः ।
षडादित्ये दद्या वोध्याः सोमे पञ्चदश स्मृताः ॥५८॥
अष्टौ ठु मंग्छे बोध्या बुषे सदर स्मृताः,
शनैश्वरे दश॒ बोध्या गुरावेकोनविंशतिः ॥४९॥
रद्य द्वादशवर्षाणि दयेकविश्यति्मागेवे !
रवेर्दशा दुभखखदा स्यादुद्ेगदटपनाश्क्षत् ॥५०॥
विभूतिदा सोमदशा सुखमिष्टान्नदा तथा|
दुःखप्रदा मौमदंशा राज्यादेः स्याद् विनारिनी ॥५१॥
दिव्य्लीदा बुषदद्या राञ्यदा कोौषच्ृदधिदा |
रनेदशा राप्यनाशबन्धुदुःखकरी मवेत् ॥५२॥
गुरोर्दशा राज्यदा स्थात् खखधर्मादिदायिनी ।
राोद्या राज्यनाश्षग्याधिदा दुःखदा मवेत् ॥५३॥
इस्तयश्वदा शचक्रदशा राज्यश्रीखमद मवेत् ।
मेषमंगारकक्षे्े दृष स्यक्रस्य कीर्तितम् ॥५४॥
मिशुनस्य बुधः क्षें सोमः करकटकस्य ष)
सुक्षेत्रं भवेत् सिंहः कन्याक्षेवं बुधस्य च ॥५५॥
भार्गवस्य वख्षि इश्चिको मंगर्स्य च ।
धनुवंहस्पतेः केर शनेमंकरङुमकौ ॥५६॥
मीनः स॒स्ुयेश्चेति क्षतरेष्टं छभदं क्रये ।
पोणमास्याद्वये यत्र॒ पूर्वाषादाद्रयं भवेत्त् 11५७॥
द्विराषादः ख विज्ञेयो विष्णुः स्वपिति कक॑टे।
अश्विनी रेवती चित्रा धनिष्ठा स्यादल्कृतौ ॥५८॥
मृगाऽहिकपिमाजास्धानः श्ुकरपश्चिणः |
नछ्कखो मूषिकथैव यात्रायां दक्षिणे श्चभाः ॥५९॥
विप्रकन्या श्वं दृस्ती शंखो मेरी वसुन्धरा ।
वेणुः स्री पूर्णकुम्मृश्च यात्रायां छमदश॑नाः ॥६०॥
जम्बुकोष्रखराद्याश्च यक्नायां वामके श्चुमाः।
कापासोषधितैयनि पक्वांगारञुजंगमाः ॥६१॥
मुक्तकेशी रक्तमाख नगनश्चाऽद्यभलश्षणाः |
दिका पूवं॑फल्दा वचाऽग्नेये सन्त(प्ोकदा ॥६२]]
दक्षिणे हानिदा शोकसन्तापदा दु निरते।
मिष्टा्नदा पश्चिमे ठु वायव्येऽर्थप्रदा मता ॥६३॥
उत्तरे क्ठ्हा चेद्ाने त॒ सूष्युप्रदा मवेत् ।
सूर्यं नरस्वरूपं व॒ वििख्यं॒तस्य ऋक्षकम् ॥६४॥
तदा दित्रयमा्येयं मस्तके त्रयमानने ।
प्कैकं स्कन्धयोर्बाहुयुग्मे ` च हस्तयोर्न्यसेत् । ६५॥
हृदये पञ्च॒ नाभौ वेकं गुदे चैकमिव्यपि।
एकेकं जानुके शिष्टानि ठ पादे नियोजयेत् ॥६६॥
अद्टेषा
चरणस्येन क्षेण त्वस्पायुजयते नरः)
विदेशगमनं जानौ गुह्यस्थे परदारवान् ॥६७॥
नाभिस्थेनाऽस्पसन्वुष्टो दहृष्स्येन तु मदेश्वरः।
पाणिस्थेन भवेचवोरः स्थानभ्रष्टो भवेद् सजे ॥६८॥
स्कन्धस्थेन धनपतिर्खुले मि्टानमाप्नुयात् 1
मस्तके परह्वख्रोल्यश्वेति तदृश्चवत्फलम् ॥६९॥
सस्तमोपचयश्चन्द्रः शष्ठ शुष्के द्वितीयजः)
पञ्चमो नवमश्चापि मदः संभवस्वपि ।७०॥
न्द्रस्य द्वादशाऽवस्था भवन्ति श्ण पद्जे।
आश्िन्यास्॒ समारभ्य चिविक्रषेषु वै दरा ॥७६॥
सार्धद्येष्ु बोध्या प्रथमा द॒ प्रवासदा।
द्वितीया हानिदाः चापि व्रतीया मल्युदा मता ॥७२॥
ष्वतुर्थी जयदा हास्यप्रदा ठ पञ्चमी दशा।
षष्ठी ` क्रीडारतिदा सप्तमी ुखमोदद्। ॥७३॥
अष्टमी श्ोकदा भोगप्रदा तु नवमी दशा]
दशमी ज्वरदा कम्पप्रदा चैकादशी दशा ॥७४॥
सुस्थितिदा द्वादशी च दशाठस्यं फलं मतम् ।
जन्मस्थः कुरते दष्टं द्वितीये खुखनाशकः ॥७५॥
तृतीये राञ्यसम्मानं ववर्थ कटप्रद्ः |
पञ्चमे सख्रीप्रदः षष्ट घनघान्यप्रदो भवेत् ॥७६॥
सपमे रतिपूजादो ऽष्टमे प्राणसन्देहञ्चत् ।
नवमे कफोषसश्चयप्रदो दशमे सिद्धिदः |॥७७॥
एकादशे जयद्श्च द्वदे प्रद्युद्ः शशी)
ृत्तिकादौ पूव॑या्ां सपर्चाणि ठु संत्रजेत् ॥७८॥
मघादौ दक्षिणे गच्छेदतुराघादौ पश्चिमे ।
घनिष्ठादिसससु या्ोचतरे श्ेष्ठा मता सदा ॥७९॥
अश्चिनी रेवती चन्र धनिष्ठा वेषघारणे।
मूगाऽश्चिचिवापुष्याश्च मूढा इस्ता दछमस्तु वे ॥८०॥
कन्याप्रदाने याव्रायां प्रतिष्ठादिषु कर्म॑सु ।
श॒क्रचन्द्रो वु जन्मध्यौ श्चमदौ सर्वदा मतो ॥८१॥
न्द्रबुधगुखश्यकराः समदा वे द्वितीयके |
वृतीये मोममन्दाक॑शश्चांकाः श्चमदा मताः ॥८२॥
बुषश्चवुर्थके ष्ठः शुक्रगुरू व॒ पञ्चमो।
चन्द्रकेत् तथा शरेष्ठौ पचमो परिकीर्तितौ ॥८३॥
शनिश्वाकश्च भौमश्च षषे धेष्ठा मताः सदा|
गुख्थन्द्रः सप्तमे च बषः शुक्रस्तथाऽषटमे ॥८५]
नवमे त॒ गुरः शरेष्ठो दश्षमेऽर्कौऽर्किचन्द्रकाः।
एकादशो ग्रहाः स्वै द्वादशे बुधभार्गवौ ॥८५॥
४५२्
% श्रीटक्ष्मीनारायणसंहिता ष
~
[1 प
सिदेन मकरः शरेष्ठः कन्यया मेष उत्तमः ।
ख्या सह॒ मीनस्ठ॒ कुंभेन सह करकटः ॥८६॥
धनुषा बृषमः श्रेष्ठो मिथुनेन ठ वृधिकः।
एवं ्रीदै भवस्येव . स्वं शयुमफल्य्रदम् ॥८७॥
उदयदेव चारभ्य सूर्थो राशौ प्रतिष्ठति।,
अहि ष्य निशि षर रादिषु संप्रवत॑ते ॥८८॥
घयिकाः- पञ्च मीने च मेषे चापि तथाविधाः।
टृषे दुमे चतक्तश्च तिखो मिथुने नक्रके ॥८९॥
पञ्च॒ चापे ककंटे च॒ षट् सिंहे इश्चके तथा|
सप्त॒ ठे च कन्यायां घच्किः परिकीर्तिताः ॥९०॥
मेषल्मे भवेद् वन्ध्या बृषे भवति कामिनी ।
मने सखमगा कन्या वेश्या मवति कर्कटे ॥९१॥
सिदे चेवाऽस्पपुत्रा सा कन्यायां रूपसंयुता।
व॒लायां रूपभेश्ववं इश्चिके कर्कशा मवेत् ॥९२॥
सोमाग्वं धनुषि स्याच्च मकरे नीचगामिनी।
कुमे चैवाद्पएत्रा च मीने वैराग्यसंयुता ॥९२॥
ठ्स कक॑टको मेषो मकरः स्थिस्वारिणः।
पञ्चाननो इषः कुम्मो इध्रिकश्च स्थिरा मताः ॥९५॥ `
कन्या धनुश्च मनश्च पिशुनं दिसवभाविनः |
याजा चिरेण कतव्य प्रवेष्टव्यं स्थिरेण ह ॥९५॥
देवस्यापनवैवाह्य दविखमावेनं कारयेत् ।
नन्दा भद्रा जया शरेष्ठा रिक्ता वर्व्या तिथिः सदा ॥९६॥
नन्दा प्रतिपत् षष्ठी चैकादशीति तिथित्रयम् |
मद्रा द्वितीया स्समी द्वादश्ीति तिधिबयम् ॥९७॥
जयाऽश्मी तृतीया च अयोदशी तिथित्रयम् ।
रकि. चदुर्थी नवमी चदुर्दशी तिथित्यम् ॥९८॥
पूणां प्शचमी दशमी पूर्णिमा ताः श्चुभा मताः।
बुधश्चरो गुरः क्षिपो महुः को रविर्भवः॥९९॥
शनिश्च दारुणो भौम उग्रः शशी समोऽपि च|
चर्ये प्रयत्य ग्वे््यं मूः ॥१००॥
दार्णोभश्च योद्धव्यं विजयः स्यान्न संशायः |
दषाऽभिषेकोऽग्निका्यौ सोमवारे प्रशस्यते ॥१०१॥
सोमे दले प्रयाणं च गृहं च भवनादिकम् ।
[१ पः ~ ९५
सेनापत्वं शो्ुदधं॑शच्राभ्यास्ः छुजे शमः ॥१०२॥
सिद्धिकायं च मन्वरश्च यात्रा चेति इषे श्चमाः।
पठनं देवपूजा च वबह्ला्ाभरणं गुरौ ॥१०३॥
कन्यादानं गजारोहः चखीसंगो मार्गे द्मा; ।
स्थाप्य ॒शहपवेशश्च गजनन्धः शनौ इमा; ॥१०४॥
+ 41 £"
इष्येवं सर्वमाल्क्च कार्यारम्भं प्रवतयेत् ।
अक्तिरतिम॑वेच्वापि पटनाच्छ्रवणाद् रमे ! ॥१०५॥
नक्षत्राणि च योगिन्यस्तिथयो भोगका अपि।
दशाश्चापि शङ्कनानि हिका स्थानानि वै तथा ॥१०६॥
ग्नानि घय्कि स्व॑ मरस्वरूपं विभावय ।
यथापुण्यं देहिनो वै तथा समुपतिष्ठते ॥१०४५॥
अहं ठ्षिमि स्परतस्तत् पूजितो मोजितोऽपि च।
सेवितो बन्दिः प्रसादितश्च पस्विरितः ॥१०८॥
करोमि सवं सद्धाग्यं दुःस्थं खस्थं करोमि च।
मां विज्ञाय च सर्वैव कार्यध्वंसो न विते |॥५०९॥
सव॑ मक्तस्य स्फ़ठं नास्तिकस्य वतु निष्फरम् |
सआप्मवतः फलकं श्रेष्ट षानात्मनः कनिष्ठकम् | {१०॥
इतिश्रीलक्षमीनारायणीयसंहितायां व्रतीये द्वापरसन्ताने
नश्चवयोगिनीतिथियोगद्ाशद्न दिक्छास्थानल्प्नघटिका-
विरोषे कार्याका्यफलाऽफलदिनिरूपणनामा
त्रिपञ्चाशदधिकराततमोऽध्यायः ॥ १५३ ॥
श्रीपुरुषोत्तम उवाच--
श्रणु नारायगीभ्रि स्वं स्रोजिनीकथां श्चभाम् |
पुरा कन्याऽमवत् कुमकारस्य कर्दमार्थिनी ॥ १॥
घटादिस्व॑भाण्डानां स्वनाय ठु मृत्तिकाम् |
समानयति योग्यां च गद॑भाचै् वादैः | २॥
मावा पित्रा समं भ्राता कचित् स्वक्ला कुमारिका ।
वरयोग्याऽपि सा नैवेयेष वै वरि ततः॥३॥
पिव््हेऽवरुत् साध्वौ रह्मचरं परायणा |
बृद्धसेवापरा व्वापि शीलधमंपरायमा | ४ ||
व्यवसाये निजे स्ता दष्टा स्वसैश्च वच्लुभिः।
निधनस्य गदे यूता ततो बाञ्च्छा न वर्धते ५ ॥
स्वमावतोषयुक्ता वै वतेते साधिका वथा
अथ काठे गता माता नाम्ना चोणावती ञ्वर्म् {| ६॥
समासाय ययो स्वर्गे सरोजिनी श्शोन ह् ।
मातरसमं सुखं नास्ति नास्त्याधार; प्रसूप्रखः ॥ ५]
कन्यानां सवेदा माता स्वर्गे गे विराजते)
अपि निधंनवाल्नां धनं माता पर मतम् ॥ ८ ॥
अदत्वा निजनालायै सुकते पिवति नो प्रसूः
सस्पृ्वा न दिनं याति माठुर्निजोद्धवाःमजान् ॥ ९ ॥
४ द्वापरयुगसन्तानः । ४५३
ध्म [2
विस्तः वापि निद्रां समाह्यत्ति अस्कान् पाचाऽर्पिता यथौ तस्याः प्यु्यृहं सरेनिनी ।
देववत् पेषं माता करोति सेवते निजान्॥१० सुखं प्राप्ता पूर्वतोऽपि विदोषं तत्र॒ वत्सरम् |२९॥
मातुम् पवाऽरस्तसमृते वै प्रक्षिणिमपि व्रतीयोऽपि मतो सखख्दासास्यः स्वपरिस्ततः।
सण्टान्यमि प्रषुष्यन्ति सटा मात्रुदसेष्पणा ॥११। दछशोचाऽतीव मनसा भाग्यं धिक्छुर्वती हि सा ॥३०॥
विथासे प्षणमर्धिं घा मता सं न छिन्दत्ति
सा माता स्वर्ममा चञ्च पिता बद्धौ मनव्यपि ॥६२॥
सापि पुवराधीनिदतर्गमिष्यप्यतो दिवम् |
तठ मया संन स्यं प्राहरजयाक्तरे येत् 1 ५३॥
अग्न्त निवनोदप्ि निस्थो हि गोचरः
किः कयं वै मक स्वय कर्तव्यं किः तथोत्तरे ॥१५।
हथः सित्यनतरैयं शोचस्येव विराणिषी |
सथ सकः श्रद्धे महीमानाः समायुः ॥६५॥
सम्वन्धि भ मस्यन्पवृन्तोऽपि छतियोधिनः।
तत्रेक यत्ता वाण्या मसाजिन्यर्भमेव ह ॥१६॥
पठा निवदतिस््म्या कदि प्रस्छचक्रार तत् ।
वाण्दानिन पदन सा कन्यका कुमकारिये | १७
नामा नाद्धरयेति पित्रा न्दःधसंहिना।
धथ य्य पम कन्था विाह्वा सुगः 1१८
कन्याऽपि सा अअमन्नमूच्छकं तत्याज स्मुथा।
यनो ग्ट स्वानो पै मायाय शकते सुखर्थिता १५]
किध व्ारीरचद्वानि कल्थाकः कन्दानि चै।
वमभ दव्य त तथा ववपिध्ना्का |॥२०॥
केवराक्षी पदगृषनामिक स्पृ््तो म माम्
एवाषटफो पद्यत वदा प्ुवदा कषात् |२६।
पतिर्य समापेदे श्वतं प्राप्यं वै मृतः।
दयो क घ सश्चत = शासरिद्धदोषतः ॥६२।
थु दृषदं प्रणा शर्रनिधम्पिक्षिता !
च्ववत्य ननुश्रीधे सोत्ति क निजां अष्टः ॥२३।
1. श्राथिता
विहिता सावि पुल पुर्व | २५)
दपः सा तर पताल सुखिग्हे 1
[पता गहदपरैःतथा पुनः 1२।
म्ना षि रक्कः |
सतवे च द चं प्च सम्पर्ति सृष्टः [६६
धष्वावि पूनः कृषं म्री]
वि ५४५ प सम् सुद्युवं सतौ म्तः (र्नो
पपमान्यदनये सदय स्मि सत्त प्रम्]
वेतत रतयम वभार ीष्व्छिता 1६८
पुत्यदुपयनमण
0
पिरया ६
भ
भम व:
वर्त॑ते सदा।
चाङऽथिता ॥३१।
यथौ प्र्ुर्ृहं हि सा।
वमार सुखं प्रासा च्वतर्थोऽपि परति्मुंतः ॥३२॥
पुनश्च प्रस्ता निरपत्याऽतिदुःखिता 1
पराधीना च दिवसान् इुःखान् निग॑मयस्यपि \३२॥
अथैकदा भ्रातृजाया दिदेश कचरा्थिनी।
आमपाघाणि पक्तुं वै कच्वरेन्धनदेतवे ॥३४॥
याहि खीम्नि चेन्धनानि समिधः पत्नकच्चरम् |
काण्टकाष्ठानि नाछानि श्रष्टरव्थं त्वं समानय ॥२५॥
सरोजिनी उ्वरातऽमूततदैव शीतदृषिता |
निषिषेध प्रणन्तुं च सुत्ताऽमवद् सखवस्तले ॥३६॥
भथ क्रुद्धा प्रातरनाया गाीदानं चकार इ।
खा श्रेस्वा न प्रद्युवाच यतो भ्वराभिदुःखिनी ॥३५॥
सआहूताऽपि न चाथावि यदा सरोजिनी तदा]
श्रादृजाया कुरी गत्वा श्रूत्वा इस्ते सरोजिनीम् ॥३८॥
विकरः बलच्लापि द्विदेशाऽऽदतंमिन्धनम् |
न॒ यास्यामीति सुकरोश सरोजिनी ज्यरान्विता ।३९]।
तताड भ्राघ्रूनायां षव साऽपि तताड तां मिथः)
अथ भ्रात्रं प्राह्मा दुभ्खेन
पुनर््ाम्तरे व्याऽन्यलुमकारेण
विधिना स्वाग्रजदत्ता
केशाकेदि तयोरयं साक्रोशं समभूत्तदा |॥४०॥
पाश्चवासाः ्रश्रलाऽपि मिरितास्ददेऽमयन् ।
करुटम्बिनः समायातां ्रामीणः सजुह्दोऽपि च ॥५९१॥
स॑स्ाम्ना विविधेन क्लेशं शान्तं प्रवक्रिरे ।
सथ वैरं त्ोर्जातं नित्यं ने्मप्राञधकम् ॥४८२॥
नेवयोश्वापि युद्धं वै जायते निस्परशस्ततः।
याचा युद्धं मालिकाभिः कल्दृश्वापि जायते |५३॥
पं दिनेषु यातेषु भ्राता काठ्यश्ं गतः।
रक्षिताऽध्या नैव चास्ति ध्रातरजाया शुपुत्रिणी ॥४५॥
परसह्य तां ग्रहाचनिष्कासयामास निजात्ततः |
सापि परौटस्थितिसयक्तवा प्रामं नदीतरेऽस्वपत् \1५५॥
स्वप्मं ददर तेश्रैव दुखं पुस्तम् |
स्वां दद॑ घातकरत्र निषादिनी पुराभवे ।४६॥
स्वगृहे विक्रया सा हन्ति वै अकरं सजम्
पहून् सा बकान् हत्वा करोति चोदरम् ।४५७॥
४५६
४ श्रीरुष्स्मीनासयणसंहिता
~ ~ 4
एवंविधां घातिनीं स्वां विरोक्य सृताऽमवत् |
यमपू्या ततो याता क्वा दुःखानि तत च ॥४८]।
पिशाचिनी ततो भूत्वा सदखवर्षमेव ह }
छंमकारश्दे जाता सरोजिनी मवाम्यहम् ॥४९॥
हत्येवं स्वप्नमेवेयं दृष्टवती नदीतटे ।
स्वस्थौ ततथेयं कर्मफलं बुबोध ह ॥५०॥
पूव॑ृतं हि पश्वद्रै प्राप्यते सददेदिभिः।
मया पूर्व दताश्चाऽजास्तेन नश्यन्ति मे वराः ॥५९१॥
पतयो मे सवं एव भ्रियन्ते मम कर्म॑भिः।
अतो मया भिक्ठुकिन्या भूत्वा गन्तव्यमेव ह ॥५२॥
विव्वार्यैत्थं कर्म॑पीडां अरहपीडां स्वमावजाम् ।
पीडां पूवकं मत्वा साध्व्याश्रमं वने ययौ ॥५३॥
यन्न॒ सन्न्यासिनी दिव्या राजते श्रीसतीश्वरी |
सहखशिष्यासयुक्ता वैष्णवी ब्रह्मचारिणी ॥५५४॥
दिभ्यतेजोमथी मूर्तिंद॑सनादयापनाशिनी ।
अनादिशरीङृष्णनारायणभक्तिपरोथणा ॥\५॥
दु र्भवणदश्टयादिष्वमत्कारयुता श्चमा ।
परहुःखहरा योगाभ्यासपरा जितेन्द्रिया ॥५६॥
यदाश्रमे न पुरुषाः प्रविशन्ति कदाष्वन।
काश्िद्धोमपय यञ्चोपवीतिन्यश्च कन्यकाः ९७]
काथिद्धधानपरः सन्ति मालाजपपरययणाः }
काशिच्तपःपरा खाध्न्यो जटासमस्तन्लोमनाः ॥५८॥
निरम्बरा वृक्श्याल्परोश्व्म॑परास्तया ।
पतरवंशकटवस््ाः
सवा्रह्मपराः. सत्यः साध्व्यः
साक्षात् कृष्णे कतस्नेहा
वायुसूर्ययशिदेवा बहयोऽपे स्ष्शन्ति न।
सकन्यास्ते प्रवत॑न्ते तासां वासेषु सेवकाः ॥६१॥
वैरं भगे मृगराजे स्वाभाविकं न य्न वै
कामक्रोधादयो . यत्र निजमाचं त्यजन्ति वै ॥६२॥
युवत्वं यच नासूयेव विद्यमानं तु साच्िकम् |
निणत्वं भजठेऽत्र सतीनामाभमे शमे ॥६३॥
राजखवल्यं सतीनां वै तपसा छीनतां गतम् ।
दिभ्यदेहा विराजन्ते देव्यो बथा विद्म्बरे ॥६५॥
जलवहिवाष्पक्ुष्डा यत्र शीतोष्णयोगिनः |
सिद्धयो य॒त्र वर्तन्ते व्ःसंकत्पमानते ॥६५॥
काश्चिद् देभ्यो गह्रस्थाः काचित् कुटीगता अपि।
काशिद् व्योमङ्तावास्ा विहरन्त्यपि चाम्बरे ॥६६॥
कृष्णत्रतान्विताः ।
सत्तिमार्गपरायगाः ॥६०॥
कम्बरादिपरास्तथा. ॥५९॥
काशथिद् वेदस्य वेव्यश्च काथित् कर्मटिका अपि।
काशित् सामपराः सव्यः. काश्चि्चां प्रनोधिकाः |६५॥
काशचिज् शानपरा नित्वं बद्ुरूपधरास्तथा।
सपमराधिस्था अपरश्च राजन्ते साध्विका इति ॥६८॥
तत्र॒ गत्वा विरूपाक्षी कुखखी दीर्वंकाधरा।
रोमजंघा चिपिरिकानासा चिपिटपादिका ।६९॥
स्थूलधोण रक्तकेशा सूष्षसुखी कशस्तनी 1
सरोजिनी कुंमकास्पुत्री निराश्रया. सती ।॥७०॥
अआध्रमस्यैव गोद्धारे भ्रमन्ति यत्र॒ वै मगाः
त्र रजोमयीभूमौ छोट महिमान्विता |।७९॥
पावनी सा धूल्का वै शरीरे मर्दिता तया।
तां वीक्ष पावनीं मक्तां किन्तु चगिरमग्थम् ।७२॥
युवतीं दुःखिनीं छवि कन्यकाश्चामिषथयुः ।
सहाश्मान्तरं यथौ ॥७
सर्वमभ्यो युवती नस्वा ॥
यन्न॒ सा राजते साध्वी श्रीसतीश्वरिणी शुरः।
नमस्कृत्य रूरोदाऽपे पपात गुरुपादयोः ।७४।।
षा दुध्लपरं दीनां दयां इत्वा सतीश्वरी।
मा भष्रेति जगादेनां वत्कलानि ददौ तथा ॥५७५॥
पृष्ठा द्यदन्तविष्ये ज्ञाता विरागमाभिता।
रक्षिता च सतीमष्ये देहदयद्धि प्रकारिता ॥७६॥
जरतं दक्तवती तस्यै स्तीश्वरी ठव मासिकम् ।
पञ्चाभितपनं चापि भोजनं फख्मूटकम् ।७७।।
जपनं मम मन्त्रस्य निष्यं सहश्संख्यया।
(अनादिश्रीङृष्णनारायणः स्वामी पतिश्च मेः ।७८॥
इत्येवं सा जबापैव चैकाग्रमनसा सदा|
विरत्छदृखजापेश्च मासान्ते भरीसतीश्वरी ७९
व॒ष्टा चाहूय तामाह . पिब वारि प्रसादजम् ।
सरोजिनी पपौ वारिं शीकृष्णपूजनामृतम् ॥८०॥
, तावत् सा दिष्यस्पा वै सूर्चतुस्या स्यजायत।
यथा लक्ष्मीर्यथा दुर्गा यथा साविधिका रची ॥८१।।
दिव्यदाक्तिमरैश्र्थचमत्कारयुताऽमवत् 1
दिव्यचक्षर्दिव्यकर्णदिग्यमानसम्पदा ॥८२॥
व्यद्रोतत॒ सतीमध्ये यथा रृक्तानिका पय ।
शारीरं सव॑मेवाऽभूद् दिव्यपद्निनिका यथा ॥८३।।
सद्रेासर्वशरेष्ठं गचिह्योभं सभं परम् ।
व्योमगामि कृपार्न्धं शरीरं संव्यजायत ॥८{
कुभकर्जीं कपया वै ब्रहमधर्ची बभूव॒ ह।
अथ खा सेवते निध्यं सुतीश्वरीं त॒ नौरवीम् |८५॥
% द्वापरयुगसन्तासः
‰५५
अ म स~ ~ 1 |
तपोयोगेन दिव्येन चाज्ञया पुण्यपुञ्ञकैः1
सेवाभिश्चापि बहीभिस्तोषयामास मौर्वीम् ॥८६॥
सतीश्वरी ततश्चैनां पप्रच्छ वद मानसम् |
किमिष्टं ते ब्रहमधर्रिं ददामि तव मानसम् ॥८७॥
सरोजिनी तदा प्राह कृष्णनारायणः पतिः।
अनादिशीङृष्णनारायणो मेऽध्वु परेश्च ॥८८॥
लक्ष्याः पादतेङे स्थित्वा सेविष्ये परमेश्वरम् ।
यर ठक्मीस्तज वादं वसामि सहयोगिनी ॥८९॥
विना लक्ष्मीपति कान्तं नान्यन्मे रोचते ` हृदि |
सुक्ति तामेव वाञ्च्छामि सेवारूपां हि दासिकाम् ॥९०॥
साऽह प्राप्त्या भविष्यामि कृतङ्घत्या तथा कुर
तथा.ऽसित्वति तदा प्राह सतीश्वरी सरोजिनीम् ॥९१॥
ददौ तस्थै महामन्त्रमयं जपार्थमेव ह।
ओं महा्छ््ै विद्रहे विष्णुपल्नयै च धीमहि ।
तन्नो लक्ष्मीः प्रचोदयात्" |९२॥
सं नाययणाय विद्महे वाञ्देवाय धीमहि ।
तन्नो विष्णुः ग्रचोद्यात्" ॥९२॥
ग्राप्य मन्त्र्ुमौ नियं जजाप सा पुपून तौ]
लक्षमीनारायणौ निव्यं ध्यानसेवापरायणा ॥९४॥
वर्षान्ते सुप्रसन्नो तौ प्रस्यक्षगोचरौ पुरः]
स्क्ष्मीनारायणौ जातावूचदुश्च सरोजिनीम् ॥९५॥
वद॒ किं ते मनस्य वतते इन्द्र ए्व॒तत्।
श्रत्वा ननाम भावेन वरथामास तं वरम् ॥९६]]
खु्षमीपादतके स्थित्वा सेवयामि सदा हरिम् |
तथाऽस्विति प्राहदश्च शग्हः सरोजिनीम् ॥९७॥
रूपद्वयं सरोजिन्याशक्रतुः भीरमेश्वरौ ।
कमर नार्पुष्पाव्यं दिव्यं सुगन्धि चैककम् ॥९८॥
द्वितीयं कन्यकासूपं पद्विनीत्येव भाषितम् ।
पद्विनीं तां दरिस्त्च जग्राह स्वकरेण वैः ])९९॥
पत्नीं खक्षमीसमां दिव्यां ट्ष्मैस्वस॒स्वरूपिगीम् ।
सरोजिनी वटिका च जठम्ये ततोऽमवत् ॥१००॥
नाठकमख्पत्राल्या छक्ष्मीस्तत्राऽवसत् सद्ा ।
छक््याश्चरणसेवाव्या सरोजिनी सदाऽमवत् ॥१०१॥
तदारभ्य सदा रक््षीः राजते कमरे रे!
छक्षमीपाद्रलःपूता सेवते श्रीनरायणम् ॥१०२॥
एवं लक्षि सदा भक्तया सरोजिनी पुराऽभवत् ।
कुंभकं रुरो्मक्तया ब्रह्मधत्रीं ततोऽभवत् | १०३॥
सतीश्वरीरारोरभक्त्या ग्रहाद्याश्च निराभवन्।
देदचिह्ानि सर्वाणि यानि दुर्माम्यदान्यपि ।॥१०४॥
तानि ज्ाड़त्तिमासाद्य दिन्वरूपाण्यथोऽभवन् ¦
= © ॐ य्
इत्येवं सवेदा मत्तया सतां सेवाभिरन्वहम् ॥१०९५॥
साध्वीनां ब्रह्मे्नीणां कपया दिव्यतां व्रजेत् ।
पापानि दशना दैव नश्यन्ति सधुथोगिना ॥१०६॥
छभ्यन्ते सेवया दिव्यगुणाः परममोक्षदाः।
कारुकर्मादयश्चापि विध्न ये दुः्खकारिणः ॥१०७॥
सवै ते विख्यं यान्ति शुरो; सेवाफटेन वै।
दश महाः सुखाश्चैव काल दुष्टाः छलास्तथा ॥१०८॥
कूमाग्यं सुभगं स्याच देहो भौमोऽपि दीव्यति]
अनायुष्यं चिरायुष्यं दारि धनितां व्रजेत् ॥१०९॥
पापानि पुण्यमावं प प्रयान्त्येव हि सेवया ।
पठनाच्छरवणाच्चाऽस्य स्मरणादपि तत्फलम् ॥११०]
इतिश्रीरक्षमीनारायणीयसंहितायां वतीये इाप्सन्ताने सरो-
जिन्याः कंमकारपुत्याः पूरवजन्मपापेन चदुष्पतिमरणोत्तरं
वैराग्येण श्रीसतीश्वरीसाध्व्याश्रमे गमन, तत्र भीलक्षमी-
नारायणभक्तया गुख्सेवया ष्व ग्रहदोषशारीरदोष-
नाशोत्तरं श्रीटक्षस्याश्नयायाः कमलिनीवदि-
कायास्तथा पद्विन्यास्यरमायाः सवरूपप्रासि-
सियादिनिरूपणनामा चठःपञ्चारदधिक-
दततमोऽप्यायः ॥ १५४ ॥
श्रीनारायणीश्नरीस्वाच--
मनवो ये भवतोक्ताः
श्तुरद॑रोति तेषां चोत्पत्तिं ष्ण
किमेश्ा रोकधूञिताः।
वदात्रमे!१॥
श्रीपुरषोत्तम उवाच--
मनवो वै मदंशास्ते कल्पे कष्पे चतुर्दा ।
भवन्ति सर्व॑राव्येरा धर्मपवर्त्का अपि।॥२॥
न्यायपवर्तकाश्वापि प्बतुर्द॑शस्तराधिएाः।
मयैव कर्षिताः स्वे वर्तन्ते निजकर्म॑सु॥३॥
स्वायं्वः स्वारोचिष ओौन्तमस्तामसस्तथा ।
रैवतथ्वाक्षुषश्थापि वैवश्वतस्त॒ ससमः ॥ ४॥
सावणिर्दक्षसावर्ितद्यसावर्णिसत्यपिं |
घ्मसावर्णिश् स्द्रसावर्णिदादिशषः स्मृतः ॥ ५॥
देवसाव्िस्तयेन्द्रसावर्णिवे व्यदरद॑श्चः ।
प्रयेकंस्य मनोरायुः साथिकास्वेकससतिः ॥ ६ ॥
चतुर्दशमनूनां व॒ सहखसाधिका स्थितिः ।
सदृक्चषसाधिकाश्चापि दिनमेकं त वेषसः।७॥
४५६
श्रीखक्ष्मीनारायणसंहिता
॥ र~ ~ 32 - -- ।
रात्रिरेका च वेधसः
साधिकाद्वयथसाहखान्ते प्रातः सृष्टिदानवा ॥ ८ ॥
पातात् स्वर्णपर्थन्ता दशोकात्मिकी भवेत् |
पूवं बहुसमा देवन्यास्वटे लु वैष्णवम् | ९॥
याग चकार धर्मात्मा घर्मतपा महाष्रषिः |
नाम्ना धमम॑तपास्तस्य प्रसन्नोऽहं नरावणः || १०॥
वरदानं ददौ तस्य वाभ्च्छानुसास्मुत्तमम् ।
प्रत्तावपि निदत्त वाञ्च्छितं तेन॒ योमनाम् | ९१॥
मया तपमफटं यश्चेफङं मन्वन्तरस्थलम् ।
प्रथमे दत्तमस्मै वै सोऽयं स्वायं्ुवोऽमवत् ॥१२॥
बरह्मणो मानसः पुरः ग्रजापालनतसरः ।
शतरूपां सतीं नारीं पलीतवे जगदे स च |॥१३॥
पियत्रतोततानपादौ तयोः ` पुत्रौ बभूवः ।
अथ विग्र वारणाख्यो वरणासरितस्ते ॥ १४
तस्थ बुद्धिरियं स्वासीद् द्रक्षयाम्बहं वसुन्धराम् ।
तावत्तस्य गे साधु्व्योमगोऽतिथिराययो ॥ १५॥
नाम्ना खाखलपदस्तस्मै मोजनं प्रददौ द्विजः ।
य्ार्थ॑च मनश्चक्रे तदा साधुरुवाच तम् ॥१६॥
मन्वोषधीटितषपादो भूत्वा विहर गोलकम् ।
इत्युक्तवा पिषटमेवास्यौषधं प्राददये ददौ ॥१७॥
सं योजनानां हि दिनार्धनाम्बरे द्विजः |
ययौ दषारभूम्यदरौ जटग्रण््यामवातरत् ॥ १८॥
क्षाितोऽभूतादरेपः परमौषरधिकोद्धवः ।
गन्तं व्वाकाशमार्मेणाऽसम्थो भूतले स्थित; ॥१९॥
तं ददर्शाऽप्सरोवर्ा वरूथिनीतिनामतः ।
समोह चिन्तयामास सेवां कर्तु हृदन्तरे ॥२०॥
पुरो गत्वा चातिभक्तया घर्मेण प्व व्रतेन च।
शीखेनापि सतीरीत्या सेवयामास तं हि सा॥२१॥
दिजस्व्टो वष्दानें ददौ तस्थै प्रजावती |
भव पुत्रवती पौत्रवती ैरोक्यपूनिता |२२॥
इत्यादिषं प्रदत्वैव द्विजः सस्मार मां तथा
वहि प्राह गणिपत्य गाहपत्यरपा्ना ॥२८३॥
ब्रह्मख्पः कष्णरूपो रक्षको भव चान)
यथाऽहमध् स्वं गेहं प्येवं सति मास्करे ॥२४॥
यथा वै साधवः सन्तशाभ्यागताः प्रसविता; ।
यथा च वैदिकं कर्म स्वकरे नोन्दितं मया॥२५॥
यथा च न परद्रव्ये परदारा मे मतिः।
यथा नारायणो नित्यं पूजितः परमेश्वरः ॥२६॥
सहखसाधिकाश्चान्या
वहे स्वं णहं प्रापयाऽथ वै।
गाहंपत्यानङः स्वयम् ॥२५॥
आययौ पुरतो मेषाल्कः पक्चान्वितस्तवः।
दविजश्वारह्य त्त्पृषठे प्राप नैजं यहं द्रुतम् ॥२८॥
वरूथिन्यपि तं विप्रं नध्वाऽऽशीर्वादसंयुता)
प्राप दिभ्य स॒गन्धर्व देवकि त॒ नामतः ॥२९॥
तस्माद् गर्भं द्धाराऽपि विप्राश्र्वादवर्च॑सम् |
ज्ञे स॒ बालो दुतिमान् ्वलन्निव बिमावघुः ॥३०॥।
स्वरोचिभिर्य॑तो भाति खरोचिर्नामतोऽभवत् |
स्वरोचिश्च विमानेनाऽम्बरे विनिर्जगाम इह ॥३९१॥
मनोरमा सरिद् याऽमूत् कन्यवेन्दीवरस्य वै |
गन्धर्वस्य पुरा देवी वैष्णवी तपसाऽमवत् ॥२२।।
तेन सत्येन मां
एवं ठ वदतस्तस्य
सप्तसारस्वते क्षेत्रे सरस्वती मनोरमा]
सरयूसंगमा साध्वी चकमे सा स्वरोचिषम् ॥३६।।
पराथैयामास परत्य्थै धर्मेण विनयेन तम्|
पति कत्वा तेन साकं तदहं प्रययौ सरित् २५
तया साकं विमानेन वनेषूपवनेषु च।
विचरनेकदाऽरण्ये मृगीं ददर्शं शोभनाम् ।२५॥
दिव्यां. दिव्यगुणोपेतं निर्मयां निश्वरस्थिताम् ।
समीपे चागतां तां च प्रस्शं॑दक्षपाणिना |॥३६॥
मरगी सा ठु तिसेभूव जाता दिव्या हि देवता।
ततः स विस्मयाविष्टः का त्वमित्यम्यभाषत ।३७॥
सा चार्म कथयामास वनस्याऽस्याऽस्मि देवता ।
अहं च प्रार्थिता देवैः प्रेषिता त्वां प्रति स्थिता ॥३८॥
उत्पाद्नीयो हि मनुस्त्वया मयि महामते।
इत्युक्तः स्वरोचिरेव जग्राह. तां ` निजप्रियाम् ।।३९॥
तस्यां व जनयामास पुं तेजस्विनं . तदा।
तःश्चणाजातमात्रस्य देववाश्ानि सस्वनुः ॥ ८०॥
जगुरगन्धरव॑पतयो नचदुश्वाप्सरोयणाः ।
षिता बालस्य खनाम्ना नाम स्वारोचिष व्यधात् ॥४६॥
स्वारोचिषो मनुर्खक्षि भविता दितीयो मनुः ।
पद्विनी नाम या विद्या ठक्षमीरयस्यास्तु देवता ॥४२॥
यदाधासश्च निधयस्तामध्ययात् समस्ततः |
यया व॒ ज्ञायते भूमौ प्द्मादिनिधयः स्फुटाः ॥५३।]
देवतानां प्रसादेन साधुसंसेवनेन च
निधिभिखापिंतं वित्तं मानुष्येऽपि विवर्धते ॥[४४॥
पदमश्वापि महापद्यो मकरः कच्छस्तथा |
सुन्दो नन्द्कश्वापि नीरः शंखश्च ते मनोः ॥४५॥
%‰ द्वापरयुगसन्तानः ॐ
४५५
1 - - - -
गहे एवाऽभवन्नि्यं सर्वच्छापरिपूरकाः ।
द्रष्ये रल्लानि शस्त्राणि रसा वाद्यं च धातवः ॥४६॥
धान्यानि मोगश्चेगारा मनोर्दिभ्याः सदाऽमवन् ।
अथ ल्क्षिमि मनुं चापि वतीयं श्ण योभनम् ॥४७॥
उत्तानपादपुत्रोऽभ्दुत्तमो नाम नामतः ।
सुरुच्यास्तनयः ख्यातो वभौ भाचुपराक्रमः ॥४८॥
बाश्नव्यां बहुं नाम चोपयेमे सर धर्मवित् ।
विष्णुभक्तिपरः सोऽपि तया साकं ठु संययौ ।॥४९॥
शेषनारायणे दष्टं पपू श्रीनरायणम् ।
शोषं व्वापरि पुपूजाऽसौ रेषपुत्रीं पुपूज इ ॥५०॥
ददावाभूषणान्यस्ये कव्याण्यै सा वुतोष इ।
कस्याणी दोषपुत्री च ददावाश्ीक॑चः शमम् ॥५१॥
तव॒पुत्रो महावीय पल्यामस्यां भविष्यति ।
मन्वन्तरेशवये वीमानव्याहतसुचक्रकः ॥५२॥
ततो रा्ञोेऽमवत् कारे प्रापे पुत्रोचमः युतः।
देवदुन्दुभयो नेदुः पुष्पदृष्टिः पपात द ॥५३॥
ओत्तमशवेति सुनयो नाम चुः समागताः ।
उत्तमस्य सुतः सोऽयं नाम्ना स्यातः सदौत्तमः ॥५४॥
मनुत्वे स्थापयिष्यन्ति तमेनमृषयः खुराः |
अथ किमि चतुर्थं ठु म॑ ब्रक्यामि तें श्णु ॥॥५५॥
राजाऽभरद् शुवि विख्यातः स्वरा नाम वीयवान् ।
तपस्तेपे उहुकारं वितस्तापुलिनि दहि सः ॥५६॥
तस्य॒ मार्या सती रक्षी योगिनी रूपधारिणी ।
मृगी भूत्वा वने चासते निस्य राजञष्ठ॒ सन्निधौ ॥५७]
बरह्मचर्थेपरो राजा शछश्रावं ग्योमशारदाम् ।
रार्जस्तपोब्ररेनाऽस्याुपखयां खयां तव ॥५८॥
पुत्रो दिव्यो हि भविता मनुर्नाम्ना दि तामसः)
ततश्चाञ्स्ये देहि बीजं लोकोपकारकारणात् ॥५९॥
भरस्वैवे च शमस्मै वचोत्पखयै नृपो ददौ ।
संगमं स्पश्चमात्रं वै ग्भमापोत्पलावती ।६०॥
ततः सा सुषुवे पुत्रं मृगीदैहोत्पलावतौ }
४५ न
तत्तस्यषयः स्वै समेत्य कानने तदा ||६१॥
अवेक्ष्य मातरं तां छ॒ तामं दरिणीं खड ।
तामसोऽयं भवत्वेव नाम्ना मनुश्वर्थकः ॥६२॥
सोऽयं पुवोऽपि सहसा समाराध्य हि भास्करम्
अवाप्य दिन्यान्य्लाणि ससंह्ाराण्यरोषतः ।|६३॥
राजिष्यते मनुभूवा तामसाख्यो मुः रमे! |
अथ लक्ष्मि मन षापि पञ्चमं श्णु वच्मि ते॥६४॥
५८
कऋषिरासीन्महामागः ऋतागिति नामतः
रेवत्यन्तेऽभवत्तस्य दुर्भाग्यो रोगवर्धनः ॥६५॥
पुरो तेनापि कऋषिराड् दीर्धरोगमवाप ह
वऋतवाग् रेवतीं प्राह तव योगेन मे खतः ॥६६॥
दुःशीलो रोगदा जातः पतस्वाऽऽ्यु हिं रेवति !
तेनैवं व्याहते शशाप रेवत्यक्षं पपात इ ॥६७॥
सौराष्ट्रे कुदाद्रौ वै वस्त्रापये मम॒ स्थके।
ऊुमुदाद्रिश्च तस्पातात् स्यातो रवतकोऽभवत् ॥६८॥
रेवताद्रौ रेवती सा कन्या जाता सरोवरे
परमो नाम सुनिराट् कन्यां चाश्रमसन्निधौ ॥६९॥
नवोदपन्नां हि जग्राह पोषयामास पुत्रिकाम्
अथ कालान्तरे तत्र दुर्गमो नाम मुपतिः॥७०॥
आययौ चाहयामास प्रियां चेति दि रेवतीम् ।
ग्मुचो निजपुरं तां दुर्गमाय ददौ तदा ॥७६१॥
त्र तपःप्रमावेण रेवद यथाऽम्बरे |
सोमयोगि व्यधात् प्राग्वञ्जामातरमथाऽ्रवीत् ॥७२॥.
जौदाहिकं ते भूपालं कथ्यतां किं ददाम्यहम् ।
राजाऽऽदर्पे प्रसादात्ते मनं पुं वृणोम्यहम् ॥७३॥
क्षिः श्राह तथाऽस्तवैवं मनस्ते तनयो भवेत् ।
तामादाय यथौ राजा चाश्चपदसरोवसम् ॥७४।
सलात्वा मां संप्रपूच्यैव नत्वा च लोमदं स॒निम् ।
दुमो दुरगनगरं ययौ गंगावतीतटे ॥७५॥
ततश्चाञऽजायत पुरो रेवत्यां रैवतो मनुः।
कल्पान्तरे सू्ैपुत्रो रेवन्तोऽपि भविष्यति |७६॥
एवं लक्षि रैवतोऽयं भविता पञ्चमो मनुः।
कथितस्ते ततः षष्ट मनुँ श्रणु वदाम्यहम् ॥७७॥
पूर्वजन्मनि जातोऽसौ - चक्षुषः परमेष्ठिनः |
चाक्ुष्वमतस्तस्य जन्मन्यसिमिन्नपि प्रिये ॥७८॥
जातिस्मरः स जआतौस्न मादुरुत्सगमास्थितः।
अवनीन्द्रक्षच्रियस्य गिरिभद्राख्ययोषितः ॥७९॥
गिरिभद्राश्चयनात्तमाददे ज्ञातहारिणी ।
रद्य विक्रान्तनान्नश्च हैमिनियोषितो गदे ॥८०॥
न्यस्व॒तं तत्रजन्माने बां चादाय निर्ययौ ।
रजवार बोघविप्र्दे न्य्य तदर्म॑कम् ॥८१॥
विप्रनाकं जहाराऽ्पि मक्षयामास राक्चसी |
एव॑ राजे राजीपर्यके वर्धितोऽपि सः॥८२॥
आनन्दनाम्ना विख्यातोऽमवत्तथोऽर्थमानसः |
तपस्तेपे ष्वातितीत्रं गह्या स्वागस्य सन्निधौ ॥८२॥
+ 4
र श्रीटक्ष्मीनारायणसंहिता
~~) र~ ~ ~ ~~ ~ ~ |
व्ा्ुषेत्याह तं ब्रह्य तपसो विनिवर्तवन् ।
मर्तुं षष्टं व्यधात् सोऽयं मविता षष्ठको मनुः ॥८४॥
सथ खमि स्कं ते मनुँ वदामि रंश्णु।
सर्वमार्या विश्करमचुता = स्शेति विश्रुता |८५॥
वैवस्वतं शमं पुरं तस्यामजनयद् रविः ।
वैवस्वतो ह्ययं ध्म भविता सप्तमो मनुः ॥८६॥
पूर्वसवर्णजातत्वात् साव्भिरिति विश्रुतः
सथाऽटमं मनुं वच्मि शण नाराययि प्रिये ॥८७॥
स्वारोचिषेऽन्तरे पूर्य राजाऽमूत् सुरथामिधः 1
जगाम स वेनं दुःखी शत्रुभिः समरे जितः ॥८८॥
अथाऽघ्ययौ तत्र दुःखी वैद्यः समाधिनामकः।
राजा तं दुमसितं दृष्टा पप्रच्छ किन्नु शोचति ॥८९॥
उवाच श्रपतिं वैदयस्तव राच्येऽमवं सुखी ।
पुतरदारिर्मिरस्तोऽघ धनरोमादसाघुभिः |९०॥
विहीनश्च धतरैद्रिः मे घनम्]
पुत्रैरादाय मे
वयमरम्यागतो दुःखी ` निरस्तश्वासतवन्धुभिः ॥९१॥
सोऽ्दं न वेदि पुत्राणां कुशलङ्चखस्थितिम् ।
नारीणां स्वजनानां च कन्यानां च कुडम्निनाम् ॥९२॥
किन्नु तेषां यहे क्षेममक्षेम॑किन्तु साम्प्रतम् ।
कथन्ते किन्नु सद्डृतता दु््ताः दिन्नु मे सुताः ॥९३॥
राजा. प्राह निरस्तो वैर्भबाम् दारुतादिभिः।
तेषु किं मवतः. स्नेहमनुबध्नाति मानसम् ॥९४॥
वैश्य स्याह एवमेतत् तथापि हुःखदं मनः ।
किं करोमि दहि मायापि मनस्तेषु प्रधावति ९५॥
वैः सन्त्यव्य पितरसेहं धनटन्धै्निराङतः }
पतिस्वजनहार्द च हार्दितेष्वपि मे मनः॥९६॥
जानामि विपरीतौश्तान् जानन्नपि स्यजामि न)
यत्ेमप्रवण निक्तं विरुणेष्वपि बन्धुषु |॥९७॥
तेषां कृते मे निशश्वास दौर्मनस्यं च जायते)
करोमि किं यन्न मन्तेष्वप्रीतिषु निष्ठुरम् ॥९८॥
दिवान्धाः प्राणिनः केचिद् रात्रावन्धास्तथाऽपरे ;
केचिदिवा तथा राजौ अआणिनस्तुस्यदृ्टयथः ॥९९॥
जञानवन्तोऽपि जायन्ते मोहान्धा दुःखदुःखिनः।
निःस्वा्थाः पशवश्वापि पक्षिणोऽपि तथाविधाः ॥१००॥
विरश्यन्ति दारपुत्राथं॑वुल्वा॒स्गाश्च मानवाः ।
मायया ममतागतं मोहावक्तं भ्रमन्ति वै॥१०१॥
सैषा ठ विष्णुभक्तानां वरदा सुक्तये मता।
स॒ विया परमा शरक्तेदैवुमूता सनातनी ॥१०२॥
संसारबन्धदेवुः सा द्यभक्तानां विमोहिनी ।
नित्या सा जगदम्बा वै जगदात्मा भविष्यति ॥१०३॥
योगनिद्रासिका श्वापि विष्णुक्षेत्रे प्रवर्तते|
तपसा साध्यते माया मोक्चदाची भवत्यपि ॥१०५॥
इत्येवं दप वैद्यो तौ सह वै ज्ञानकारिौ ।
तेषठवै तपस्त रक्षमीं स्मृता नसयणम् ॥ १०५॥
दर्शनं च ददौ दाम्बां खक्षमीनारायणान्विता।
वरदानं ददौ रक्ते मृला जन्म टमिभ्यसि ॥१०६॥
सूर्यात् सावणिको नाम मनुर्मवान् म्िष्यसि।
वैदयोऽयं ज्ञानवान् सम्पत्युखर्वश्च सविष्यति ॥१०७॥
इति दत्वा तयोर्खश्ीयैथामिलषितं वरस् ।
बभूवान्तर्िता सद्यो भक्त्या ताभ्यामभिष्टवा ॥१०८॥
एवे सख्या वरं प्राप्य युरथः क्षत्रियोत्तमः}
सूपुन्नः स सावणिमैविता मनुरष्टमः ॥१०९॥
इतिभीटश्छीना सायणीयकंहितायां तृतीये द्वापरसन्ताने-
ऽष्टमनूनां जन्मादिवर्णननामा पञ्चपञ्चाशदपिक-
दाततमोऽध्वायः || १५५ ॥
श्रीपुरुषोत्तम उवाच--
श्रृणु नाराधणीभि लवे मनु द नवमं प्रिये।
अभूद् राजा धनवर्मा, स्वल्पराज्यः सुराष्रके ॥ १॥
महान्ति व्दान्यराज्यानि वीश्ोद्रेगमनाः खदा]
नाह मृषाधिभूपोऽसि सवत्पभूपोऽसमि ख्वंटी | २॥
विना कीर्विं च खाम्रान्यं शान्तिम हृदयेन वै।
तस्माद् यतनं करोम्येव साभ्राच्यस्य कृतेऽनिक्रम् ॥ ३ ॥
विष्वारथैव्थं निजयामात् सपल्ीपु्रवान्धवः |
ययावश्वपहृतीरं याचार्थं तपसे तथा ॥५॥
लोमरास्याऽसश्रमं गत्वा ननाम पादयोः पुरः)
दत्तासने निषसाद पृष्टश्च कुदार प्रति| ५॥
कोमश्षं म्र्युवाचचाऽ्सौ कुट पया तव।
भरामः पुत्राः सुताः पल्ली गावः क्षेवाणि कष्ुकाः ॥ ६॥
सवै वै स्वस्विमन्तोऽजरमवतेः कपया . गुये |
हृदयं वचाञ्प्यवरस्तं मे अ्रामराच्येन श्ुद्रवत् || ७॥
समीहते महद्राज्यं तस्पाप्स्यर्थं व्रतं वद् ।
रत्वा श्रीखोमदस्तस्मे देदञचदधित्रतं त॒ म्राक् ॥ ८ ॥
द्त्वाऽनादिंकृष्णनारायणमन्त् सुपुण्यदम् ।
प्राहास्त्राञऽप्रवणे चक्षते व्वाराघय प्रम् ॥९॥
क ापरयुगसन्तानः %
४५९
॥ म चद
सुतपाः स॒जपश्चापि खभक्तििरधेर्यवाय् ।
सप्मीकः सुपुत्रादिः कुरु. श्रे तपो चप! ॥१०॥
अनिकेताः कन्दमृहफलहारा अरागिणः |
भूशयाना ब्रहमसीला अपरिग्रदहवतिंनः ॥११॥
निस्य त्रिषवणत्नानाल्निपूजा कारिगोऽन्वदहम् ।
शम् सनादिशचीकृष्णनारायणाय स्वामिने स्वाहाः ॥१२॥ `
इतिमन्वपराः सर्व वस्सरं प्रतपन्त्विह् ।
ततो यु्षाऽपरं लक्ष्मीगायत्रीजापकारस्विह ॥।१३॥
ओं मद्ाश्प्ये च विद्महे विष्णुपल्यै च धीमहि ।
तन्नो क्ष्मीः प्र्वोदयादिःति वसन वत्सरम् ॥१४॥
दृष्टसिद्धिसतूर्णमेव श्रीहरिः सम्प्रदास्यति ।
इत्युक्तास्ते गुरं नत्वा प्रपूज्य शुद्धमावतः ॥१५॥
सश्वपड्सरोवारौ स्नात्वा चाभ्रवणं ययुः।
मासं वष तथाऽन्या व्यतीभुस्तपतां वने ॥१६॥
ग्रसन्नोऽदहं तदा शष्िमि त्वया साकं जगाम तान् |
गोष्रश्चाऽभवं चग्रे घनव्मीऽऽप संमदम् ॥१७॥
दम्ब यस्य सर्वच ससंभ्रमं ननाम माम्।
सयेष्टवरदानाथं प्रेरितो गरपतिद्तम् ॥१८॥
प्रपूज्य स्वागतरीत्या वयाचे वरसत्तमम् ]
सर्ग॑मानवराजानामधिकं राज्यगरुत्तमम् ॥ १९॥
मया तथाऽह्विति दत्तं साम्राज्यं मलुविश्चवम् ।
भविता त्वं धनवर्मन् सङरुटम्बो मलुर्महान् ॥२०॥
दश्चपुत्रो दि सादणौ भावी यो नवमो मनुः
दक्षसावणिनामा वै एकसप्तिसाधिकः ॥२१॥
स्व्गछोके वस
तावत्काटं स्वतन्वमण्डः ।
इत्युक्तमात्रे तत्रैव विमानं सूर्यसन्निभम् ॥२२॥
देवाऽप्सरोमि रघु शोभनं स्वाययौ भुवि ।
तावन्मे कपया राजा सक्ुटम्नो मृति ययौ ।२३॥
देवदेहो ययौ स्वम स्वतन्तारकाधिपः।
मविता दक्षसावर्णिः प्रपि कटे मवर्दिं सः ॥२४॥
इति ते कथितो ण्क्षिि मनुर्वै नवमोऽप्यय।
कथयामि . दशमं ते मनौ ब्रह्यसवर्णकम् ।२५॥
ब्रह्साव्िनामानं पूर्वं द॒ जडविप्रकम् |
बार्कष्णसरःप्राम्ते वसन्तं मतिरास ह ॥२६॥
तपः क्रोमि विपुर किं विंप्रसवे सुखं सिह]
राज्ये सुखं परं चास्ते सर्वभोगप्रपूरितम् | २७॥
विव्ार्यस्थं जडविग्रो नाम्ना बटीश्वरः स्वयम् |
दसवर्षाणि सततं जल्वाखाः सरोवरे ॥२८॥
अमवद् ध्यायमानो मां श्रीपतिं वहम प्रम् ।
सोऽहं समाधिस्थं तं मत्स्यभक्षितनाडिकरम् | २९]
शौवाव्यदृतसवाऽप्थिपञ्ञरं मम॒ भक्तकम् |
उधर च त्वया साकं ह्यग्मं तस्य सन्निधौ ॥२०॥
मया वान्दःप्रविदयेवोत्थापितः स ` बीश्वरः।
न॒ तस्य विंदते वर्म॑ नाडीव्रातेन्दरियाणि च ॥३१॥
कथं प्येच्छणुयाच स्ष्दोद् वदेत् कथं हि सः।
कथं तिष्ठेत् प्रचर प्राणसञ्चरणं कुतः ॥३२॥
र्तं नि न च मल्लोदरं सन्ति न कुक्षयः
एवमूलं ठ मां मक्तं॒ब्रह्मण्प्रे मयि स्थितम् ॥३३॥
म्रविदय चास्य दे तलसङ्धरे धातवः कताः।
मयाः पुष्टिं गमिताश्च. स्नायूमजादयोऽमवन् ॥२५॥
नाख्यश्वापरि मया सर्वास्तत्रैव नूतनीकृताः।
र्तं प्रपूरितं तत्र केशाः प्ररोहितास्तटः ॥२५॥
व्वर्मावनद्धो दे होऽस्येन्दरियप्राणमनोऽन्वितः 1
सम्पन्नः से समावेस्व॒ ह्ागत्य बहिर्ययौ ।|२६॥
उस्थितः स॒ जलाद् ावन्मां ददश पुरःस्थितम्
श्रीयुतं परमाप्मानं . योजयन्तं वराय तम् ॥३५॥
सोऽपि वीक्ष्य हरिं मां. ठ॒तपःफल्मयाचत)
पुपून जख्मात्रेण हृदयेन च वै सहः ॥३८॥
हरेङृष्ण. बाच्छ्ृष्ण = सिद्धिपते जगत्पते ।
मायापते पतीनां च पते रंजञपते प्रमो ॥२९॥
महाराव्यं देहि मेऽव ब्राह्मण्यं चापि सर्वदा |
तथाऽस्तितिं मया दत्तो वरस्तस्मै मद्ास्मने ॥४०॥
पतितः पादयोनश्च ऊमसछनि दछ्युभानि च]
मपंयत् पाद्ोर्मश्च पपौ पादाग्रं च ` नः ॥४९॥
अआवाभ्यामर्पितं मोन्यं क्षीयप्मकं हि कल्पितम् ।
इुखजे जख्पाने च ` कृवा तृणं विदेहवत् ॥५४२॥
त्यक्वा देष्दं विमानेन मया साकं स्वथा तथा|
अम्बरं चाजगामैव दिव्यदेहो हि भक्तराट् ॥५४३॥
मयाऽपितः सख देवेभ्यो दैवलोके वसत्यपि।
अथ कालान्तरे प्राप्य पुत्रतां वेधसः स च ४५
ब्रह्मसावर्णिखंज्ः स मनुः स्वर्यं भविष्यति,
मम॒ पूनाप्रतापेन तपसा मनुतां पराम् ॥५५॥
अवाप्स्यति स वै लक्षि ब्ह्यप्यनृपतान्वितः।
अथेकादशकं वश्ये मनु ल्क्िमि निशामय ॥५६॥
धर्मसावर्णिनामानं देवानीकञुदुम्बिनम् ।
आसीत् पूर्चै॑वैद्यवर्णः कषुको धम॑तत्परः ॥४७॥ `
8 श्रीरक्ष्मीनारायणसं हिता क
चच
४8०
आनन्द्वणीतिनाम्ना ख्यातः युराष्रदेशजः।
करोति मगवद्क्ति यतते ह्म्र्यके ॥४८॥
ऊ्वरेताः सदा चास्ते व्याघ्रारण्ये वसत्यपि।
सोदभारासरि्तीरे चिदापाद्रुमसेवनः ॥४९॥
वैराग्येण स महता कुरुते भीहरेजंपम् ¦
शकराकन्दमाादोऽभवत्त्र समा दश ॥५०॥
ततस्तपोभिख्रैश्वाऽऽराघयत्यच्युतं हि माम् |
निद्रां न स्मते मायां मोहिनीं च त्यज्प्यपिं ॥५१॥
छ्ष्णक्ष्ण = हरेङ्कष्ण नाल्कृष्ण जगत्पमो |
अनादिश्ीकृष्णनारायण श्रीपुरषोत्तमः ॥५२॥
एवं रयि मित्यं स जपति श्रीनरायणम्।
विदातिददिं समास्तस्य जपतो निर्ययुः युलाः ॥५३]
ततः स कषुंको देवानीको ध्यानपरोऽमवत् |
शास्य पर्णिमायां वै चान्द्रतेजोऽतिश्लोमिते ॥५४॥
वने सुभूतले तत्र रिापादृक्षसन्निधो ।
पूर्णचन्द्राननं दिव्ये मां स ददर्श चागतम् ॥५५॥
उत्थाय सहसा वैद्यः पपात मम पादयोः|
पुपूज ्भपुष्पायैः शाकौरकन्दमूलकैः ।॥५६॥
मया प्रवर्तितः सोऽपि वसथ सोऽप्ययाचत।
बराह्मण्यं चापि देवस्वं मदैश्वयै च सम्पदः ।५७]
तथाऽस्वित्ि मया चोक्तो निवारितः तपः्मात् ।
अश्वपट्महष्ेत्र ययौ श्रीरोमाश्नमम् ।}५८})
अहं चाऽहश्यभोवश्च स्वधाम प्रजगाम ह।
देवानीकोऽभजन्मां च वलन् छषिङ्ुके ततः ॥५९॥
कालेन देदमरत्छभ्य यवौ सव्यंश्मं पदम् ।
ब्रह्मणो खोकमेवाऽसौ धर्मणे दुपुण्यवान् ॥६०॥
धर्मपुश्रोऽभवद् विप्रो मानखो षरम॑संण्ी।
कुंकुमवापिकक्षे्े यददो मम पूर्वजाः ॥६९॥
तव॒ प्या वसन्त्येव सौरा बहुविस्तरे ।
जायने त॒ शौवीरे सारकटे दु गैरिके ॥६९॥
गोष्चरे क्वारपाटे च पूर्दजा मे वसन्ति बे।
धर्मपुत्रः स देवानीकः स्वयं पण्वपुञकेः ॥६२॥
मदिच्छया हि विप्रत्वं र्म॑सावर्णिवामपि ।
प्राप्यैव भविता चैकादशो मनुर्खपेश्वरः ॥६४॥
ताव्काटं सव्यरोके घर्मगे विराजते ।
अथ लक्षि द्वादशं च मनुं वच्मि श्रृणु प्रिये ॥६५॥]
अन्स्त भूतले नाराय्यास्तीरेऽवसद् रणी ।
षणेषिकाख्यः सरश्च भमेकमैविवर्जितः ॥६६॥
ुडधम्बपोषणपसे मत्स्वव्तिर्विरोषतः ।
तस्थैकदाऽभवद् दृष्टि्देढानि जलानि ठ ॥६७॥
नारायण्या मदानद्याश्चान्धिवत् प्रसृतानिह ।
शह भ्रामं अवाहलैव निन्युः पूरेऽस्य वै तदा |॥६८॥
ख्ीपुत्रसहितः शद्धः प्रोष्यमाणो यदहान्वितः।
जल्मध्येऽमवप्तत्र मौकायामिव वै तदा ॥६९॥
दं काष्ृेतं स्वल्पं समूलं तरति जठे।
मानतां सर तदा च्वकरे रुद्रस्य स्वाऽवनार्थिकाम् ॥७०॥
यदहं जीवमासाद्र स्मयं स्वयृहस्थरीम् |
साऽन्वयो स्द्रपूनां वै करिष्ये स्॑दा छ्माम् ॥७२१॥
मस्यान् विवज॑विष्ये च करिष्ये नाऽपि रईदिसनम्
वतचिष्ये रुद्रभक्त्या न्यमूलूफलादिभिः ॥७२॥
धर्ममाचर करिष्ये च रश्चतु मां सतीपतिः।
इत्येवं मानतां कत्वा सकुटुम्बो ग्रहे जले ॥५७३॥
भजनं प्रचकाराऽछौ सद्रस्य मस्खरूपिणः।
प्र कष्टं इर दुखं रश्च प्राणान् सतीपते ॥७५॥
महादेव महाकाल अद्यविष्णुस्वरूपवन् ।
जय शंभो जय सद्र जय श्रीपार्वतीपते 1७५॥
जयाऽन्तकार रक्ष॒ त्वं सदीयोऽस्मि प्रजीषयः।
इत्येवं भजनं चक्रे तद्छीनः सकुटुम्बकः ॥७६॥
सुदरे्छयाऽस्य वारिस्थं तर्द तटं ययौ ।
पूराणां विगमे सोऽपि यद्ानिर्भत्य भूतलम् ॥७७॥
अवतीय ययौ दुरं यत्नास्ते श्रीवनं पुरम् ।
भिक्षयोदस्यात्रं च तदा शकादिभिन्य॑घात् ॥७८॥
ततः पाश्वैऽरण्यमागे ययौ कुडम्बयोभितः।
सद्रमाराधयानास वर्जयित्वा स्वदुगुंणान् ॥७९॥
पञ्चसम्बत्सरः काख्शवैवं त्वस्य जगाम ह्।
फलमूाशनस्यैव तावदु समाययौ ॥८०॥
खतीुतोऽतिसौम्यश्च चनी योगी यथा महान् ।-
प्राह श्रणिन् कथं चस्ति वने किं ते समीरितम् ॥८२१॥
स्द्रोऽ्दं वदं चेष्टते ददामि तोषितस्वया।
पृणेषिकस्तदा व्त्े पुत्रत्वं राज्यमित्यपि ॥८२॥
तथाऽस्त्विति दरः प्राह पूजां कन्ध्वा तिरोऽभवत् |
धृणेषिक्श्च वपोन्ते ज्वरेण सकरुटुम्बकः ॥८३॥
देदं॒त्यक्तवा य॒यौ दिव्यगणो भूत्वा किलासकम् ।
यत्र॒ रद्र महादेयो बियाजते सतीपतिः ॥८५॥
संद्रपुमरोऽभवन्तत्र सद्रगरहेऽवसत् सदा]
भविता रुद्रसावर्णिर्मवुः साश्नाज्यभोगवान् ।॥८५॥
8 दवापरयुगसन्तानः ४६१
प्य
शव्येवं ते कथितोऽयं मनुद्दससंख्यकः । अनयिमनिकेतं तमेकाहारमनाश्रमम् ।
योदश मनुं देवसावर्णिं श्रणु पद्यजे।८६। विभक्तसंमं तं दृटा ग्रोचुस्तप्पितरो रुचिम् ॥ ४॥
ब्राहणोऽभूत् पुरा केवुमले दीनानदीतदे ] वत्स कर्माद् भवान्नैव करोति दारसंग्रहम् |
वैष्णवो यज्ञमागादितत्परो देवपूजकः ॥८७॥ पुण्यं पवि सखद धमथ स्वगादिसाघनम् | ५ ॥
षोडखशदयुप्वारेः सः सूर्यं विष्णुं सतीं दरम् । कऋणहं मोक्षदं वंदाययोलाभयदं शमम् |
गणेशे प्ूजयत्येव तप॑यत्येव वै पितृन् ॥८८]। जन्धविनाशनं सर्घवासनाक्षयकारिणम् ॥ ६ ॥
यके देवाच् प्रता तर्पैयत्येव नित्यदा । सदारः सवंदेवानां पितृणां ` च सतामपि)
तस्य॒ वाहं प्रसन्नश्च यज्ञे तद्धोचरोऽभवम् ॥८९॥ ऋषीणामतिथीनां च सेवाभिः स्वर्गमाप्नुयात् ॥ ७ ॥
वरार्थं रोधयामास ययाचे ख वरोत्तमम्। स॒ त्वे दैवम्रणं पिवृक्रणे ऋषिक्र्णं तथा
साम्राज्यं तव॒ पूजां देवपूजारथमित्यपि ॥९०) अवाप्नोषि विना दारान् बन्धनं च दिने दिने॥८॥
अन्ते ब्रह्मपदं चापि प्रदेहि मेऽष्वरायण। खतोत्पत्ति विना पत्र देवसन्तप॑णं विना]
तथाऽसत्वति मया दत्तो वरस्तस्मै महास्मने ॥९१॥ ऋषिद्ति विना नैव प्रयास्यसि परं गतिम् ॥ ९॥
सुधर्मनाम्ने तस्मै वै वरं दत्वा तिरोऽमवम् | छ्ेशो दारयरहे योऽस्ति विना दारान् ततोऽधिकः।
सोऽपि देहं परिष्यज्य च्चेः प्रजापतेर्यहे ॥९२॥ रेदिकश्च प्रर्ाऽपि तस्मात् पुत्र गही भव ॥१०॥
माणिन्यां पुत्र एवाऽसौ जातो देवाऽमिधः खड | भदारस्याऽप्बयज्ञल्य वंशविरहितस्य . च।
रौच्यः स मविता धिम देवसावर्णिनामकः ॥९३॥ सतस्य निरयः स्याद्वै तस्मास्पुत्र गही मव ॥११॥
देवताश्च भिषख्प्विव मनुखे स्थापनं तदा। श्रूत्वा रविः प्रत्युवाच पितृन् धम्यं वन्वः शमम् ]
करिष्यन्यस्य देवस्य त्रयोदशस्य वै मनोः ॥९४॥ मन्येऽहं पितरो वोऽस्तु नमो यथा वदामि तत् ॥१२॥
सुचि ब्रह्मणः पुव्रो ब्रह््वर्थमुवास् हइ । बरह्मच ब्रह्मरूपं ग्रह्मतुख्यं च युक्विदिम् |
पितरस्तं॑त्दा मप्राहुगा्दस्थ्ये कुर पुत्रक ।९५॥ सक्तिमिच्छमि तेनाऽ स्वर्गं मे नैव रोचते ॥१३॥
पुत्रेण पितृणां स्याद्वै प्रोदधारस्ठप्िरित्यपि । इत्येवं कइतबोघस्य मम॒ दारपरसंग्रहः।
ततः श्राद्धं चकाराऽसौ गार्हस्थ्यं प्रचकार ह ॥९६॥ पापङ्केशातिदुःखाऽऽ््तिन्याध्यधोगतिदो मतः ॥१४॥
माछिन्यां च सुतं रौच्यं जनयामास वै मनुम् । आल्ेन्दियादितच्वानां निग्रहो मोक्षदो मतः।
जयोद्शो मनुः सोऽयं मविष्यत्ति महाः ॥९७॥ दारप्रदे स न स्याश्च कामरागामिपूरिते ॥१५॥
= कर्दमो दारयोगोस्थो वासनात्मा विवर्धैते।
इतिश्रीरक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने अनेकभवसंभूतः कमंपकोऽपि ष्यति ॥१६॥
नवमादियोदशमनूनां मरान्जन्मजन्मचरिनगां निरूपणं कदमितश्वाऽयमासा ्रहमती्ाप्ठवादिभिः ।
नाम षट्पञ्चाखदबिकशततमोऽध्यायः ॥ १५६ ॥ साबनामद्धितोयाये म्धाव्यो बै विवेकिभिः ॥१७॥
श्रीनारायणीश्रीरबाच-- क्षालयामि पुराव्यं कर्दमं वासनामयम् ]
योग्यं करोमि पितरो ब्रद्मचर्यपरस्त्वहम् ॥१८॥
रुचिः प्रजापतिर्विशो द्यनिच्छन्नपि भामिनीम् । मवतां व॒ समुद्धारी मया करु हि शक्यते ।
गाहस्थये परिजग्राह विस्तरात् तदू वदस्व मे॥१॥ बअरहमचर्यव्लेनैव बन्धं दोषान् जहामि च॥१९॥
श्ीपुरुषोत्तम उवाच-- इत्युक्ताः पितरः प्राहुः पुर युक्तं हि तथा |
मोक्षमागों ब्रह्मचर्यं भवत्येव न संदायः॥२०॥
श्रृणु नारायणीधि स्वं यथा गादह॑स्थ्यमाप्तवान् । मग विश्नाः पुरा प्राप्ताः पापाञ्न्चमदुरैतिकाः।
साधुधर्मान् ररक्षापि यहधर्मानवास्चवान् ॥ २ ॥ अहंममत्वमायाचयाः कमाण्यंसंख्यकान्यपि ॥२९१॥
निर्ममो भिर्हकारो मितश्ाथी - मिताश्नः। पुराकृतानि सर्वाणि भोगाय कदितानि व्च।
वतते स र्विंक्षिमि| सर्वसंगविवर्जितः ॥२३॥ पुण्याऽपुण्यानि चात्रैव क्षाटनीयानि सर्वथा ॥२२॥
४६२
#‰ श्रीरक्ष्मीनारायणसंहिता %
[4
तानि यजन् कषाव्यैश्र नवं कुवन् स॒निरंणम् ।
सर्वारपणात्मकं कृष्णे बन्धं जहन् विमुक्तये ॥२६॥
थो यानां वर्तयस्यत्र तस्य उन्धो न ज्ायते।
ग्राक्छरतस्य स्मातिश्च फं निर्विष्नमोश्चणम् २४]
एवं प्क्ाल्नं युक्तं कमेण कर्मणां दुत।
नाश्यं वै गण्यते पुत्राऽविवेकः पापपकदः ॥२५॥
तस्माद् दारान्बितो भूत्वा शश्च त्यज विमोन्चव ।
उपकारं परं कृत्वा याहि साश्वतमक्चरम् ॥२६॥
इतिपिव्रव्चः शरुत्वा रुचिराह पितामहान्]
कर्ममागोऽसयविद् वै तच मा योजयन्तु माम् ॥२५॥
अद्वानं चापि केमापि नरकं दुव्यमेव तत्।
नेष्करम्य॑ प्रोच्यते सिद्धिन्कस्यं साधयाम्यहम् ॥२८॥
श्रव्वेतत् पितरस्तस्य सत्यं ` जगदु रत्तरम् ।
कर्म॑ता्टक् प्रकर्तव्यं येन विद्या. समस्यते ॥२९॥
विद्यया पिच्यं यायादवि्ाऽसानसं्ञिका | .
विदहिताऽकरणात् युत्राऽविव्याऽज्ञाने प्रपुष्यति ॥३०॥
विदिताऽकरणे चान्यस्करणं अन्धदं भवेत् |
विदिताऽकरणे चेत् स्यात् संयमः सोऽपि धर्मदा ॥३६॥
स॒ न॒ स्यान्मुक्तये किन्तु चाऽन्तेऽधोगतिकारकः)
गरकषाखनं न पापानां प्रद्युताऽज॑नमेव तत् ॥२२॥
विदिताऽ्करणोद्धतैः पापैः सद॑ प्रदह्यति ।
प्रत्यवायाऽनुद्धवा्थं विदितं व्वाचरेच्छुमम् ॥२२॥
ब्र्म्र्योत्तरं पु गास्थ्यं विहितं यतः
तस्कमं यदि निस्यो विषवद् विषहारकम् ॥२४॥
गाैश्थ्यविषयोयेन ग्रस्यवायविषं जहि ।
गार्हस्थयं समनुष्ठाय वनिना तदिप जहि ॥२५॥
सम्म्यसिन ततः पुत्र वनिषिषं सदा जहि।
ब्ह्मातमा्पगलमेन देदेन्द्रिवादिकं जहि ॥३६॥
परमा्मम्रसंगेन स्वाप्ममायं ततो जहि।
वं क्रमं समार्य परमारोहण कुर ॥२३७॥
इप्युक्वा पितरः सवैऽद्या ययुर्निजाल्यम् ।
खचिम॑नसा सञ्चिन्त्य मार्यार्थ॑ मतिमाद्धात् ॥३८॥
ब्रह्माणं पितरं स्परत्वा तपो व्यधात् पुनर्वह।
ब्रह्मा त्वागस्याऽऽह रुषि मविता त्वं प्रनापतिः॥३९॥
प्राः स्रा सतान् रन्ध्वा कृत्वा च वैदिकीः करियाः ।
चाठुराभम्यमास्थाय संस्थाप्य च प्रजासु तत् ॥४०॥
दास्थोगोत्तरं कर्मफलं क्तवा नधं नवम् |
पितृदृ्चि ततः कत्वा परं सिद्धिमवाप्स्यसि ॥४१॥
द्टास्ते पितरः प्रत्नं ख॒तान् दास्यन्ति चेष्ितान् ।
आज्ञाकिते प्रसन्व॒ष्टाः किन्न ददुः पितामहाः ।|४२॥
इति वाक्यं वेधसोऽपि रुक्ष श्रुत्वा रुचिः स्वयम् ।
तष्टा वेधसं चापि पुपूज जलपुष्पकैः ॥५३॥
ब्रह्मा तिरोऽभवत्तश्र नदीतीरे रुचिस्ततः |
परितिन् सन्त्य दष्टावे प्रणतो भक्तिगौरवः |॥४४॥
नमस्ये श्रीहरिछष्णं शओश्वतं वै पितामहम् 1
अनादिभीक्ृष्णनारायणं भरीपुरुषोत्तमम् ॥५५॥
नमस्ये शरीबरह्यघामाश्षरं रक्तान् महेश्वरान् ।
नमस्ये सर्व॑शक्वैशर्याणि गुणान् पितामहान् ।४६॥
हेतीन् समस्तभूतीश्च विभूतीरीशव्ैस्तथा ।
सुक्तानिका अवतारान् मार्च श्रीरमाद्काः ॥४७]]
नमस्ये व्यूहसंौश्च नमस्ये प्व विराज्कान् ।
नमस्ये सत्यरोकस्थान् साधून् ब्रह्मविदः सुतः ॥४८॥
नमस्ये तान् श्राद्पितृन् श्राद्धे ये चाधिदेवताः।
देवैरपि चर तर्प्यन्ते ये श्राद्धे तान्नमाम्यहम् ।[४९।]
नमस्मेऽहं च तान् स्वगे तप्यन्ते ये मह्िमिः।
तथा सिद्धजनैश्चापि तप्य॑म्ते तान्नमाम्यहम् ॥(५०॥
गुह्यकैरपि येऽऽ्वयन्ते चऋदध्र्थं तान्नमाम्यहम् ।
नमस्येऽहं च तान् पितन् येऽच्यैन्ते मानवैर्थवि ॥५१॥
नमस्येऽहं च तान् पितन् स्वेष्टलोकग्रदायिनः
येऽर्व्यन्ते श्रद्धया विप्रैः आराद्धकर्मचु तपिताः ॥५२॥
प्राजापत्यपद्दातृन् नमस्ये वनितपिताः
तान्नमस्थे नैष्ठिकानां फल्दात॒न् प्रपूजितान् ॥५३॥
राजन्यतरपितान् पितृन्नमस्य मखपूजितान् ।
वैश्यप्रपूजितान् पितन् नमस्ये कव्यमोजनान् ॥५४॥
चद्ाऽ्चिंतान्नमस्ये तान् सुकालिनोऽन्नपूजितान् ।
अआसुराऽवतपितृश्च रवघाहारान्नमामि प्व ५६५]
पाताल्वासिनो यान् ये तर्प्यन्ते शराद्धकम॑सु |
सवधाहारान् नमस्येऽहं रसातकैः प्रपूजिताम् ॥५६॥
मेेरदेषेनगायैः सपैश्वापि ग्रपूजितान् ।
पितद्गमस्ये चस्थोँश्चाऽन्तरिक्षास्थान् महीस्थितान् ॥५५८]॥
विमानस्थान् मूर्तरूपान् पितृच्नमामि सवंदा।
योगिजनेः पूजिर्तोःतान् क्टेराशक्तिप्दान् छभान् ॥५८॥
पिवृस्तोश्च नमस्येऽहं मूर्तान् स्वधाञुजः सदा ।
काम्यफल्प्रदान् सर्वान् स्वर्गस्थानच् मोक्षदानपि ॥५९॥
वरप्यन्््िच्छावतां . कामप्रदाः सुरर्वपुत्रदाः ।
देनद्रसौरपददाश्च प्चस्वग्हशक्तिदाः ॥६०॥
8 द्रापरयुगसन्तानः ®
४६२
॥ न ष व र~
वन्दे सू्यै रदििवासाो विमानस्था जलान्नकैः।
गन्धरसादिमिः स्वै - व्रप्यन्तां वचातप्रदाः ॥६१॥
स्मो हृतान्नमोक्तारो दविर्धुनोऽपि येऽपरे ।
विग्रदेहनिवासाश्च सधुदेहनिवासिनः. ॥६२॥
पिण्डादास्तर्तिमायान्तु मयाऽर्पिताऽप्कल्रदिभिः |.
कृष्णतिलैः राक्पत्रैः प्रीणिता यन्द ते सदम् ॥६३॥
कव्यादाश्चामरपूच्याः पुष्पगन्धान्नभोजनैः ।
विमायन्तु ते सवै पितरः स्वगंदायिनः ॥६४॥
भरव्यहं पूनिता मासपूनजिता येऽष्टकासु च|
समान्तेऽम्युदये पूज्यासतरष्न्व॒ पितरोऽपि मे ॥६५॥
शेता विप्राऽर्ितास्वाऽकीवर्णाः क्षतरियपूजिताः।
स्वर्णवर्णा वैश्यपूच्या नीलः शुद्धपपूनिताः ।६६॥
पुष्पगन्धरसे्धू पेस्तोयान्नफलपत्रकैः ।
अधिहुतेन चाञ्येन ठ्ि यान्तु नतोऽस्मि तान् ।६७॥
देवपू्वाः कव्यभुञ्ञो भूतिजो भवन्ति ये)
मतप्रेताऽयुरक्षडथपितृन् नमाम्थपि || ६८)
अग्निष्वात्ता बर्हिषद आच्यपाः सोमपास्तथा |
तेऽपि वृसिं प्रपयन्तां तपिताः शरद्धया मया ।|६९॥
प्राचीं रक्न्त्वग्निष्यात्ता याम्यां बर्हिषदस्तथा ।
प्रतीचीमाग्यप. रशन्खुदी्चीं सोमपा मम।७०॥
रध्तोभूतविद्याचेभ्यो दुष्टामिष्वारमन्त्रतः |
उापुरपरेतदेहिम्यो यमो र्षु मां सदा ॥७१॥
एकर्चिशपितृगणास्व॒ष् यच्छन्तु मे हितम्,
विश्वा विश्वो धमां धन्याः श्युमाननास्तथा ॥७२॥
खराध्या भूतिदा भूतिङ्कतश्च भूतयो नव।
कस्याणाः कल्यताः कर्तास्थ कल्पव्वहेतवः ।\७३॥
कस्यतराश्रयाशेति षद्धपिव्रगणास्तथा ।
वरा वरेण्या वरदाः पुषठिदाख्वषटिदास्तथा ॥७४॥
धातारो विश्चपातारः सप्त पितरगणाश्च ते।
महान्तश्च महात्मानो महिताश्च महावलः ॥७५॥
महिमवन्तइत्येते पञ्च पितृगणास्तथा |
सुखदा धनदेश्ापि ` धम॑दां भूतिदास्तथा ॥७६॥
गणाश्चत्वार एवापि स्वै दुष्यन्त मेऽ्धिताः।
एवं वै स्तुवतस्तस्य स्वेस्वु तेजत्तं चयः |७७॥
समुत्थितः पुरतश्च तं वष्टाव रुचिस्तदा।
अमूर्वानचितानत्र तेजोभयानुपस्थितान् ।७८।।
नमस्यामि ध्यानगम्यान् पिततस्तान् दिव्यविग्रहान् ।
इन्द्रादीद्यान् दक्षमारीचर्षिनेतृन् नमामि च ॥५७९॥
मनुुनीन्द्रचन्द्राऽकेश्वरान् पितृ्नमामि न्व
जङेवासान् ग्रहनक्ष्ेरान् वाय्वदिपूजितान् ॥८०॥
नमःस्थान् मूरवगंवासान् नमस्यामि कताज्गछिः ।
देवषिंजनरकोश्वाप्यक्ष्यदातृच् नमामि च ॥८२॥
प्रजेशाय कदयपाय सोमाय वर्ण्य वच
योगेश्वरेम्यः सिद्धेभ्यः सद्धयो नमामि साञ्ञिः ॥८२॥
सप्तलोकगणेभ्यश्च स्वयंभूषरमेषठिने
सोभग्रेम्वश्च नमः सोमाय च नमो नमः॥८३॥
अग्निरूपान् योगिनश्च नमस्याम्यष्वरस्थितान्
तेजःस्थान् सोमसूर्यानिमूरती्नमामि वै ` पितृन् ॥८४॥
ब्रह्मस्वरूपिणः सिद्धाम् ब्रह्मचर्य॑परायणान् ।
नमामि सव्यरोकस्थानीश्वराना्तिस्थिततान् (८५॥
वेराजान् वैष्णवान् भौमान् श्रीपुरस्थाः ीयोशितः ।
यन्याङ्ृताऽमृतस्थौश्च गोरोकस्थान् नमानि च ॥८६॥
वेकुण्डस्थानक्षरस्थानवतारान् नमामि व ।
अवतारिणीश्च सर्वा सुक्तानिका नमामि च ।८७॥
सुतो पार्षदान् सवनिश्वर्याणि नमामि च]
अनादिशीङ्कष्णनारायणे श्रीवछमम् प्रयम् ॥८८॥
अ्ह्मप्रियाः समस्ताश्च मातृदैरिपरियस्तथा ।
देतीन् गुणान् विभूतीश्च नमामि प्रसीदन्तु मे ॥८९॥
इतिस्तुतास्ते पितरस्तेजसो निर्ययुः शमाः
निवेदिताक्नपुष्पायेर्यु्ताश्च पुरतः स्थिताः ।९०॥
पुनन॑तास्छठ॒ ते प्राहुः पुत्र पत्नीयुतो मव।
तस्यां सुतस्ते भविता रौच्यो नाम महामनुः ॥।९१॥
अन्ये सुता भविष्यन्ति. तेऽपि ते प्रथिवीसुजः।
त्वं च प्रजापतिर्भूत्वा प्रजाः खषा व्वदुर्विधाः॥९२्]
क्षीणाधिकासे सक्तो नः सिद्धिमान्स्यसि म॒क्तिगाम् ।
एतस्स्तोतरप्रवक्तंश्च करिष्यामः समृद्धिगान् ॥९२॥
एतत्स्तोत्रप्रपाटेन तृपिद्रादरवार्षिंकी ।
विकलेऽपि कृते शराद्धे सगुणं स्तोत्रकीरवनात् ॥९४॥
इल्युक्ते सदसा लक्षि नदीमध्वात् प्रम्छोचना !
अप्सरा वै ससुत्तस्थो सकन्यां मदना ॥ ९५
वरुणस्य ठ पुरस्य पुष्करस्य प्रिया दहि सा।
उवाष्व तं रुधि स्ये | भ्यौ गहाण मस्वुताम् ॥९६।
मया दत्तां मम पुरीः मनुरस्यां . भविष्यति ।
तथेति स्चिणोक्ता सा मादिनी पुत्रिकां ददौ ॥९७॥
ख्चिः पाणिं प्रजग्राह. पुत्रस्तस्यां ततोऽभवत्)
रौच्यो देवो मनुः सोऽयं भविता वै त्रयोदशः ॥६८॥
‰ श्रीखक्ष्मीनारायणसंहिता ॐ
[2
४६
महाभागवतो मक्तोऽधिकारान्ते विमोक्ष्यते ।
एतत्पवित्रमनधं पित्राख्याना्व॑नादिकम् ।९९॥
परित्वा मुच्यते कष्टाद् विभूत्या युष्यते तथा ।
क्षि भुक्ति ख्मेताऽज रुरव चान्ते ल्मेदपि | १००॥
पितरपूजाक्डं चापि वंके स्वग ल्मेदपि।
सम्पद्छ्ष्मीं ठ्मेतापि परं मोक्षमवाप्नुयात् ॥१०१॥
धर्मबृद्धि तथाऽऽरोग्यं धनं घान्यादिकं ल्मेत् !
सवान् कामानवापरो्ति पितप्ररन्नता्सितान् ॥१०२॥
सर्वानन्दप्रमोदशथि सर्वसौख्यानि प्वादसुते |
गाह्य निुणं तस्व जायते पितृभक्तितः ॥१०३॥
इतिशीरक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने
रुचिप्रजापतेः पि्रदर्थ॑नं स्तवनं गाहस्थ्यार्थमादे्यो
गाहस्थ्यं चेतिनिरूपणनामा खपपञ्चाश्षदपिकरात-
तमोऽध्यायः || ९५७ ॥
श्रीपुरुषोत्तम उवाच--
शण नासयणीभि त्वं वच्मि मनुं चतुर्दशम् 1
इन्द्रसावर्णिनामानं भोत्यं मूते सुतं द्मम् ॥१॥
अभूवाह्िरसः रिष्यो भूतिर्ना्नाऽतिकोपनः।
ष्वण्डः शापप्रदश्चाल्पेप्यर्थ कटोरवाग् रषा ॥ २॥
एवंविधं ठु तं ज्ञाा भीत्या तस्याऽऽभमान्तिके ।
केऽपि नैव प्रयान्येव देवा अपि ठु विभ्यति ॥३॥
अत एव मातरस्धि न वषावतिनिष्टुरः।
नातिपापें रविश्चक्रे परजैन्यो नातिकर्दमम् ॥४॥
नातिश्णीतं च रीतांदयवंहि्नांतीव दह्यति ।
सपि व्श्वास्ततो मीता व्यश्च वरणादयः॥५॥
अद्रताचपि पुष्पादि फलादिस्मृद्धयोऽनिशम् |.
भवन्त्येव च वर्तन्ते ऋतवोऽपि तदामे ॥६॥
जलानि सरितिरतस्याश्रमसमीपगानिं वै।
कमण्डलगताश्चापि मवबन्ति तेद्धयाद् स्मे॥७॥
एवंविधो हि भूतिः सोऽनपत्यः पुत्रकाम्यया ।
तपस्तेपे बहुकारं शौतवाताऽनलहतः ॥ ८ ॥
यतादारः करौऽमुज्चाऽनवाप्याऽपि यथेम्ितम् ।
न्यवर्तत तपसः सोऽभवन्मां परमेश्वरम् ॥ ९॥
तमेकदाभ्य्रजो भ्राता शवर्बाल्यो निजे मखे।
समाजहाव तेनाऽसौ यियासुरनिजकषिभ्यकम् || १०॥
शान्तिधममभिधं चाह गच्छामि व्वाथ्रजाऽध्वरम् |
ग्रति जागरणं वहेस््वया कार्य ममाश्रमे ॥११॥
श +
यथाथिनं शमं यायात्तथाश्रमं च ख्य ।
इतिशिष्यं समाज्ञाप्य भादर्यञं ययौ हि सः ॥१२॥
अथ शान्तिः समिदुष्पफलायर्थे वनं ययो)
आगत्य चाश्चमसेवां रुते माजनादिकम् |॥१३॥
यावत्समिच्पदाना्य वहविशालं ययौ हि सः।
तावच्छान्तोऽनल्स्तं ठ दृष्ट चिन्तापरोऽभवत् ॥[१४॥
भूते्मयान्चातिभीतः छशोष्वाऽत्यन्तदुःखितः ।
किं करोमि मया किं च प्रतिपत्तन्यमच्े वे ॥१५॥
ग्रलान्ताथिमिमं पिष्ण्ये यदि प्यति मे गुरुः
ततो मां विषमे तूर्णं ॒स्यसमे स नियोक्ष्यति ॥६६
यदन्यमथिमनाऽहमथिस्थाने करोमि वेत्]
रुरः प्रतयक्षटग् ज्ञात्वा मां भस्म प्रकरिष्यति ॥१७॥
सोऽहं ज्ञातो रुरोस्तस्य निमित्तं कोपञापयोः।
दृषा प्रशान्तमनरं नूनं रप्स्यति मां ररः ॥१८॥
अथवा पावकः क्रुदधोऽवद्यं धक्ष्यति मां तदा ।
सस्तु जातं त॒ तजातं नाऽनातं तद् भविष्यति ॥१९॥
उपायस्तत्र करत॑व्योऽपराषस्य प्रशान्तये ।
यस्याऽ्पराधस्तस्येवाऽम्य्थना त॒ क्षमास्धिका ॥२०॥
कर्त॑व्याऽ् मया सोऽयं धर्मोऽच प्रथमो मम।
विवार्थैस्थं स मतिमान् वहिस्तोघ्रं जगौ तदा ॥२१॥
दारणं पावकं गत्वा स्वेकचित्तः स्तवं ॒व्यधात्।
ओं नमोऽनन्तक्तयु्ररक्तयाप्मने हरेः प्रभोः ॥२२॥
ओँ नमः सरव॑लोकानां मखसाघनमूर्तये ।
एकद्विपश्चधिष्टयाय राजसूये षडात्मने ।२२॥
परसयक्षदेवरूपाय् नमस्ते देववृत्तये ।
सर्ववर्मवतां शक्ररूपाय बछख्नि नमः ॥२४॥
स्वं गख सर्व॑देवानामीश्वराणां हरेरपि ।
त्वं पाकः सर्व॑मूतानामन्नानां रसिनां तथा ॥२५॥
हतं हविष्यस्य मेधघ्वाय करोषि वै।
बृटिरूपं त॒तद् मूरवौषधित्रातान् प्रपुप्यति ॥२६॥
तत्फलखनै्मतवासाः सुखं जीवन्ति जन्तवः ।
तत्समिद्धिजैना यज्ञान् प्रकु्ैन्ति सुरा अपिं॥२७॥
देव्याश्च राक्षसाश्चापि त्वदाधारा विभावसो ।
नरायूजाश्वाण्डजाश्च स्वेदजा भूमिजा अपि।॥२८॥
आप्यायन्ते त्वया सवै संद्रष्यन्ते स्वयाऽनर |
संरक्षयन्ते त्वया स्वै तथा मां परिक्षयं ॥२९॥
देवेषु तैजसस्वं वै कान्ति सिद्धेषु वै भवान् ।
विषे नागेषु पास्ते से वायुमागः पतत्रिषु \३०।
8 द्वापरयुगसन्तानः $
४६५
[2
मनजेषु पञ्चपक्षिगणे क्रोधो भवानपि ।
अवष्टमश्च तरुषु काटिन्यं चवं क्षितावपि ॥३९।
ज्टे द्रवो भवानेव जवो भवान् हि वायुषु।
व्यापकस्तवं नभस्येव सवंभूतान्तरस्थितः ॥३२॥
त्वमेकलिविधश्चाप्यष्टवा सदखधापि ष्व् ।
स्वाहास्वधादिभिर्भोक्ता हव्यकम्यस्य वै भवान् ॥२३॥
हेतिष्वापि भवानेव धारा संवरिराजते।
जातवेदो नमस्व॒भ्यं पिमाक्ष ते नमोऽस्त च।२४॥
हुतादान नमस्तैऽ्सठ नमस्ते हव्यवाहन ।
पावकाऽ््य नमस्तेऽस्वु नमस्ते विश्वपावक ।३५॥
पाककरतनमस्तेञ्स्वु पोषटस्ते च नमो नमः।
त्वं च्योतिस्त्वै महादि्यो विभावसो नमोऽस्तु ते ।२६॥
हिरण्यरेता वहिश्षवं सक्तजिह् नमोऽख्ठ ते।
काटी कराटी च मनोजवा च खोहिता तथा ।।३७॥
धूम्रा स्ुषटगिनी विश्वा सघजिह्वाः शभास्तव ।
काठनिष्ठाकरी चाद्या द्वितीया प्रखयकरी ।३८॥
तृतीया ख्पिमाकार्या चतुर्थी कामकारिणी।
पञचमी रोगदा ष्ठी सर्वपुद्रख्कारिणी ।३९॥
. सस्मी शर्मदा स्वाछा ताभ्यः पाहि महयमयात् |
पिगाक्ष शोहितभरौव छष्णवर्णं हुतारान ॥४०॥
त्राहि मां भयतो वहं शानो इव्यवाहन।
साूद्रवाडवाख्यस्त्वं जारर्स्वं ठु पाचनः ॥४१॥
वैश्वानरः सोमपर्वं हविर्थुक् ` पाहि मां भयात् ।
तवाऽचिभिः स्धृष्टमेतद् द्रव्यं श्चि प्रजायते ४२
भस्मना ते शुचि सर्वं मां छुचि स्वं विधापय।
पिता पुत्रं त्था मां घं रश्च प्राप्तमयादिह ।|५२॥
प्रकाशं स्वयमायाहि मक्तस्यात्र कृतेऽन ।
यथा मां न गुरुमुतिर्ददेच्छापेन रक्षय ॥४४॥
एवं स्तुतोऽनलस्तस्य चान्तेरमे सूर्तिमान् ।
ग्रीतश्चाग्याह दान्ति मयं मा ते गुरोर्मम 1 ४५॥
व॒षटोऽछमि तव॒ मक्त्याऽहं स्तोच्रेणापि घरं ब्रणु।
शान्तिः प्राह मयहीनो भवामि तव॒ दशनात् ।४६॥]
गुरभतिः समागत्य त्वां पयतु धिष्ण्यगम् |
अपुत्रस्य रुरोः पुत्रो विशिष्टश्च भमवत्वपि ॥४५॥
द्रस्यु्तोऽन्देवश्च आरद ग्रसन्नतान्वितः ।
गुर्व्य वरदानं ते नामाथ च ्वयार्धितम् ॥४५८॥
५९
ततोऽधिकं गरसन्नोऽस्मि तथाऽस्सित्ति ददाम्यहम् ।
मन्वन्तराधिपः पुत्रो मौप्यो नाम रुरोस्तव ॥४९॥
चवु्दंशो महन्द्रादिस्थाप्यः प्राज्ञे भविष्यति)
गुरः दान्तिप्रियश्चापि भविष्यति न संडायः ॥५०॥
अदं कुण्डे मवाम्येव व्वाखायुक्तः समिद्ु च।
एतद्सतोत्रेण मे स्तोता निष्पापो य्पुण्यमाग् ॥५१॥
उपद्रवविहीनश्च भविष्यति न संशयः ।
दइप्युक्तवा मगवानमिः ङुण्डे त्ाऽवसंद्धसन् | ५२
अयाऽऽजगाम भूतिश्च सौहादंपूरितोऽभवत् ¦
प्रच्छ रिभ्यं दतुं च सौहार्द॑स्य शमस्य च ॥५६॥
शान्तिः सव॑ च इत्तान्तं यथावत् प्राह भूतये ।
प्रसन्नः स॒ रुरुभूतवा वेदान् रिष्याय वै ददौ ॥५४॥
भौत्यो नाम मनुः पुत्रो भूतेस्तवाध्यजाथत ।
छचिसिनद्रस्तथा देवा भौत्यं मलं च जगुः ॥५५॥
इन्द्रसावणिनामानं मन्वन्तरं च देवताः।
पुपूजः सर्व॑या तवर पुष्पाक्षतसुचन्दनैः ॥५६॥
एवं कक्षम भविताऽयमिन्द्रसावर्णिनामकः |
सायं ततो मनुः सोऽय कथितस्ते चदुदंशः ॥५७॥
मनून् श्रुत्वा शिवराज्ञीरक्षिमि = सन्ततिगुत्तमाम् ।
सवैकामान् धनं ज्ञानं बुद्धि भार्य सुरूपिणीम् ॥५८]
रोग्यं च वटं पौरं पुत्रं माहात्म्यसृत्तमम् ।
यमं मति जयं ्ातिशरष्ठवं च. ल्मते बहु ॥५९॥
अरिनाशं सुराणां च प्रसन्नतां प्रविन्दतिं ।
परापेभ्यश्चापि सर्वेभ्यो सुच्यते श्रवणादपि ॥६०॥
श्रतं धर्म च सम्मानं स्वेष्टं कमते सम्पदः)
गाः प्रथिवी द्पतित्वं प्रषानसं च विन्दति ॥६१॥
आुष्यसदयं व्यापि वैराग्यं खमते ततः।
आाप्यासिवयुद्तिं स्वग श्रीमस्यं खमते तथा ॥९९॥
मनवस्तु मदं्यास्ते मया निवारिता स्मे।
तत्पूजा म्म पूजव तत्कथा म्कथा मता ॥६२॥
तच तंजो मया क्षिप्तं चक्रवर्वित्वदायकम् ।
आराधनेन मे ते वै मक्ता मे मनवोऽमवन्. ॥६४॥
मविष्यन्त्यपरे चापि कंव्पान्तरेषु तेऽपि च।
बमूदुश्वापि ये तेऽपि मर्देशा मनवो मताः ॥६५॥
मन्वाचतिथयः स्वात्रतालिकाः सुपुण्यदाः ।
क ~.
पविना दानकतृणां स्वर्गदा भूपतित्वदाः ॥६६॥
४६६
इति क्षमि मथा प्रोक्तो मनूनाद्धवस्तव ।
गृहि किं श्रोठमिच्छा ते वर्तते तद् वदामि हि ॥६७॥
इतिशभीलश्षमीनारायगीयसंहितायां तरेतीये द्वापरसन्ताने
चवुरदरास्य मनोराख्यानमितिनिरुपणनामा अ्ट-
प्ारादथिकरततमोऽस्यायः | १५८ ॥
श्रीनारायणीश्रीरुवाच --
वृताऽहं मबतो वाकयामृततिः शाश्चतमोदिनी ।
विहं वे विमानेन यास्यामो यदि रोचसे ॥ १॥
श्रीपुरषोत्तम उवाच--
सर्व्रहमपरियान्यापि इरिप्रियास्तथास्प्रयाः |
सजा भवन्तु वै सर्वां यास्यामो हिमवद्धिसिम्ि ॥ २॥
इत्युक्तास्ताः समस्ता वै सलासतूं श्रिया सह् ।
अभवन् कतन्रेगारा सररुदर्विमानकम् ॥ ३ ॥
अद्युत्सादयुता नार्यो कान्तेन हरिणा रह ।
सक्षरेण विमानेन थुरदेशाच् विदो किवम् ॥ ४ ॥
संबौक्ष्यानतदेच्ान् विरोक्य च।
ग्वमत्कारपुरं नारायणीश्रीगिरिमीक्षय च॥५॥
खव्दीपमीक्षयाऽपि सुरे प्रविरु्य च|
नारायणसरो वीक्ष्य कच्छमुस्टेष्य सिन्धुकौम् ॥ ६॥
नदीं स्नात्वा पावृधित्वा वीक्ष्य क्िर्वतपर्वतम् |
इन्दुङकरं यवीक्ष्यामि कारूकारं पवीक्ष्य च॥७॥
भीनगरं कश्वपारं वीक्ष्य हिमाद्रिमाययुः |
स्तसिन्धुपव॑तोश्च वीक्ष्य नन्दासतीं ययुः ॥ ८ ॥
तया सम्पूजितः कृष्णः कृष्णा ब्रहमपरियादिकाः |
प्राप्य पूजां तथा दत्तां तामा्िष्य इदम्बुजैः ॥ ९॥
नन्दां देवीं पावयित्वा स्मेकचन्त वनानि ताः।
गंगां सोभितां चापि समेश्चन्त सुखम्बिताम् ॥१०॥
प्बति
गन्धवनरिः समाकीर्णो नित्यं देवादिसेविताम् ।
सुरेभमदसंसिक्ता समन्ताद्ध स्तिराजिताम् ॥११॥
तपरिवशरणेपेतां देवब्राद्यणपेविताम् ।
सितहंसाबलिच्छन्ना क] शराष्वामरराजिताम् ॥१२॥
पुण्यां खुशीतव्छं दृं मनसां श्रीविवर्धिनीम् |
क्षयबरद्धियुतां रम्यां द्विजसंघनिषेविताम् ॥१३॥
समृतस्वाहुसख्लिं तापसैरुपशोभिताम् ।
स्वर्गरोहणनिःशरेणीं सर्वक द्मषनादिनीम् ॥१४॥
ॐ श्रीक्ष्मीनारायणसंहिता
7
प्य
सुरीतशीघ्पानीयां मह षिंगणेविताम् ।
सव॑रोकस्य पवौलघुक्यकारिणीं चित्तहारिणीम् ॥१५॥
पण्यां सर्वलोकानां नाकमार्गप्रदायिनीम्
मेनासारसघंघुशं जलनैखपरोभिताम् ।
आवतनाभिगंमीरां द्वीपोसजघनस्थलीम्
नीटनीसजनेनान्यां प्रोककुस्ल्कमलखननाम् ।
दिमामफेनवसनां वक्रवाकाधरान्विताम्
वलाकापंक्तिदर्दानां चरन्मतस्यावहिभ्रुवम् ॥१८॥
जर्मातंगकन्भ्रस्थरम्यक्कुमपयोषराम्
हंसनूपुरसं घुष्ट मृणाख्वल्यावक्मीम् ।
स्वतीरट्ुमबस्छीजरजोयोगदुगन्धिनीम् ।
तरेगत्रातसंक्रान्तसूर्थमण्डल्दुरशम् ॥२०॥
सुरेभजनिताधातविकूढद्रयमत्तिनीम् ।
करेमगण्डसिषदेवस््ीकुचचन्दनैः ॥२१॥
खगन्धिसर्खिं रोभात् षट्पदैरतिसेविताम् ।
तपोधनानां देवानामण्रसां गरेयोषिताम् ॥२२॥
सुखसान्तिप्रदं पापहारिणीं घोषकारिणीम् ।
मु्तेधरिगणेदे्ेः पिवृभिर्मानयैः धिताम् ॥ २२॥
यक्षराक्षसगन्धरमगैः सिद्धेश्च वारैः]
देवतेदेवषकैश्च सेबिवां समलोकयन् ॥ २४]
सस्तुस्तस्यामवतीयं ब्रह्मप्रिय हरिपरियाः।
उअनादिभीङ्कष्णनारायणः कोटिस्वरूपवान् ॥ २५॥
ताभिः सह ज्ठे सस्नौ तासां मनांस्यपूरयन् ।
आधाय तासां सौगन्ध्यं शगारस्य द्रवस्तथा ॥२६॥
१६॥
२७
१९॥
कृतङ्कत्याऽमवद् गंगा प्राक्सखीडनसंगता ।
श्रीहरेश्ापि योगेन चाश्वतीं टृप्षिमाप सा॥२७।॥
अथ वेषान् प्रधर्यताः छृखवा श्गास्मुत्तमम् ।
विमानं वधिर्यैव दहशिरे दिमाल्यम् ॥२८॥
समुष्टिखच्धिर्बहुमि्ैतं श्ेगस्ठ पाण्डुः
पाण्डुरजयिभिश्वापि तापरेश्वाप्युधिभ्नितम् ॥२९॥
पारेसहसनिश्चैरसरिष्धिः पट्पाण्डुरम्
पारेसदसदिमवच्छीखरः स्वर्गपाण्टुरम् ॥२०॥
दे वदास्वनैर्नहिः ताऽधोवसनं तथा ।
इवेतमेघङृतोष्णीषं नीटमेधोच्रैयकम् ॥३१॥
कविचन्द्राकंमुकुटं कचिद्धाठुसमन्वितम् ।
दिमानुटिपिमध्यागं पारर्वयोश्वन्दनान्वितम् ॥३२॥
सारत्तकैरप्सरखां सुद्रितं चरः क्त् |
कविदिवाकरप्पृषं कचिच्छायातम्ःभितम् ॥ २२॥
8 द्रपरयुगसन्तानः
४६७
व्यय न क
दरीरुखेः कचिद्रारि
गरक्षवन्तं हि पावनम् ।
कचिद्धि्राधरगणेः क्रीडद्धिरुपरोभितम् ॥३४॥
किन्नराणां गर्गीतं कवित् कियुख्षैरपि ।
तपसििदारणे सिद्ेविहतं दिव्यमानवैः ॥२३५॥
निरुदधपवनैदनींख्शाद्रकमण्डितैः ।
१ ~ |
ऊुखमश्च कचिद् व्यातं महोद्यानमिव स्थितम् ॥३६॥
खगैः क्वचितु चरितं दन्तिभिन्नमदा्ुमम् ।
सिंहयादंलनादेशच नादितं गहरायुतम् ।३७॥
हिमच्छत्रमहाशरगे प्रपातरशतनिर्च॑रम् ]
वंास्तम्बवनाकरः प्रदेदौरुपशोभितम् ॥ ३८॥
वृद्धर्षिग्रतिमं बद्धसहखरीष॑सदशम् ¦
हिमसंख्द्मागं च राजतानुक्ृतिस्थितम् ॥३९॥
विोक्य पर्वतं स्वां मुदं परां
अरण्यानि विचित्राणि
याेस्तषिस्तमारेश्च
न्यग्रोधैश्च महाश्वत्थेः
महानिभ्यैश्च युक्तानि
कालेय्दैवदारुरुैिम्नेश्च
कपिप्ेश्न्देर््रिसवेः
वातप
अन्जकैंस्तिकर्भः
प्राचीनामख्कैः
समरः
प्रियाभिशरे्देश्च
कादमीरीपरणिमिश्वाभ्रतकेशतेश्च
जातीफटैः पूगफलैः
कफल क्वंगायैरेटाभिः
किंश्ैः खदिरर्मन्दारकैश्च
यवासैः शमीमिश्चापि
र्तातिरगनारीैः कर्थीरिश्च
हिगुमिजम्बीरकैश्च दिचिकाभिः
जम्बूभिः रावगैश्वापि कट्रुदैः खदटीख्कैः ॥४९॥
रक्ताशोकैरशोकैश्च कत्छेः श्रीपाद्पेस्तथा
आमख्कैः ` रोभितानि वोदुम्बरं चम्पकैः ॥५०॥]
श्रेत्वम्पैः राजन्वम्पै्चकुन्देशव कुन्दकः ।
परूषकैः कदम्बैश्च पारजातेर्गखाय्कैः ॥५२१॥
किरातैः दे तकेश्वापि सौभाद्धने्िकोयकैः ।
वहछकपादपेवद्रीहुमेरशोय्कैस्तथा . ॥५२॥
दहि केभिरे।
दिरेऽतितद्रसाः ॥४०]
कर्णिकैः सशामैः
शिरीषैः िशधादुमैः ॥४९॥
निरण्डीभिहसरमेः 1
पद्मकः ॥४२॥
रक्तचन्द्नपादपैः ।
रिषकेश्वाक्षोरकैरदयैन पादपैः ॥४६॥
खमनसैः पनसेस्तथा ।
कोविद्रेश्च धनकैस्तथा ॥४४॥
खञुरकैर्नारिकेरैश्च खारकिः।
तन्वमाकेधैवेस्तथा ॥४५॥
स्जकैः |
पिप्परीष्डक्षखादिरः ॥४६॥
कुखमांऽद्कैः ।
कोविदारकैः ।४५७॥
वेतसैरम्डुवेतसैः
चिञ्न्ुभिः ॥४८८॥
प्रियड्कमिः ।
कड्धरीभिः सर्जैश्च सारेतताङेस्तमालकैः ।
सह कारिश्वारद्येैदरेः रामफाल्कैः ॥'५२
सीताफकै्यीमफलेश्चामेते रयणादिमिः।
वुम्बुरपादपैश्वापि धूरकैद॑स्तूरकैः ॥'५४॥
चे्टिश्वाजैनैश्वापि तिलक रक्तकः ।
मघुकरैष्वुल्सीमिश्च बृन्दाभिरितग्मगन्धकैः ।\५५।}
वङुलेश्च कमैदश्च पुक्नाभैः केतकैस्तथा।
भूथिकाभिर्जातिफटेरलोचेस्तिः शेयः ॥\५६॥
पारिभद्र कदम्बङुयजादिमिः।
सुस्तकैः कुंकुमैः कंमेनपिः पाीवनेस्तया ॥५७॥
स्त्पुष्पैः सूर्यमुयैः सारषवैः फकीदरुमेः।
दान्निरवन्धूककेश्च ` ` ऊुंजटे्मलिकादिमिः ॥\८॥
कुरववैर्बी जपूरः कपू्ायुरुटमैः ।
गुगगुखेशयष्ठुमिश्वापि दिन्तारेशक्मर्दनैः ॥५९॥
पीदधमिर्घातकीमिश्च विरन्िद्वैश्च लोध्रकैः।
कषीरिकामिरदमकैश नवरगैद्िखदुकेः ॥६०॥
मह्छातकैरिनद्रयवैगुज्ामिः करमरदकैः ।
अविष्टकैश्च सद्रधषद्र्षामिः पुत्रजीवकैः ॥६१।
कंकोरेश्च क्गेश्च प्रतानैनगवल्िमिः।
मसीचैर्मलिकाभिश्च सुत्तकैलपुेस्तथा ॥६२॥
ङुष्माण्डकेश्िर्भरेश्च पटोलः कावे्छकैः |
कर्को ` वातकिमख्कैः स्वादुकण्कैः ॥६३॥
श्ुगायकैश्च कस्दरिः सर्षपैः दोभितानि च।
सोभवद्छीरंषिनीवल्िकास्खीवनीवृणेः ।
काकालीमिः कासमर्दिभिश्च सकन्दकैस्तथा ॥६४॥
क्षिम्निवनैः सस्यवनेवेणुभिः कौष्वकैस्तथा ।
शरगुद्मेश्च कापसिः स्वणेदुमे् मूः ॥६५॥
शरंगवेराजमोदाभिः छबेसकैः प्रियाल्कैः।
कुसदैशोखकेश्चापि = स्यस्मै कसे स्वैः ॥६६॥
मृणारेशच गोधूकै राजिकामिर्नीवारकैः ।
शोभितानि ह्यरण्यानि स्मक्षन्त दरः प्रियाः ॥६७॥
ददशिरे तथा तेत्र नानारूपान् परतत्रिणः।
मयूरान् दतपर्धोश्च कल्विरकौश्च कोकिलान् ६८]
कादम्बकोश्च सोश्च कोयष्टीन् खज्ञेरीरकान् ।
कुरराच् कालकूटश्च खद्रगान् डन्धकोस्तया ॥६९॥
गोद्वेडकोस्तथः कुभान् धात॑राष्ट्रान् छकान् बकान् ।
धावुकछशिक्रवाकोश्च कटकान् टिद्िमान् मयान् ॥७०॥
४६८
‰ श्रीटक्ष्मीनारायणसंहितः
प न पप पद प्य न दथ ष्टी पथम
पारावर्तौश्च कमलान् सारिका इट्छ्यस्तथा।
खावाच् प्रमद्रकोश्चापि गरख्डान् ताम्नन्ूडकान् ॥७६१॥
ङक्ुटान् ङष्णचटकान् तित्तिरान् करद सकान् ।
काष्टकुद्यन् कल्विंकान् कपिज्ञलमँश्च डिण्डमान् ।॥७२॥
भूदिगान् सीरपादँश्च भगराजान् व्यलोकयन् ।
दाम्धूहान् चरकान्. कारण्डवान् वर्षोश्च चातकान् ।७३॥
छकान्पयूरकान् मारदयाजान् हंसान् व्यलोकयन् ।
अनेकलातिजार्तोश्च पक्षिरुधाच् स्यरोकयन् |॥७५॥
श्वापदान् विविधाकारान् मूर्गोश्चापि व्यलोकयन् |
व्याघ्रान् केसरिणः सिंहान् द्वीपिनः सरभान् इकाम् ॥७५॥
कऋ्ोस्तरक्शय कपीन् गोखाड्खान् प्रगेण्डकाच् ।
वानरान् चरकान् मार्जारकान् इकोश्च मरडधकान् ॥७६॥
मा्तंगान् मदि्णौँधापि गवयान् चमरान्. वृषान् |
गोस्लरोश्च समयन मेषान् सारंगकानपि ॥७५॥
कुङरन्नीरकोश्चापि करालान् सम्बसेस्तथा ।
रामशर्मानच् तोरणान् काटपुच्छन् वराहकान् ।॥५७८॥
ठरगान् गद॑भोश्वापि रेष्डीयरोश्च विघ्कान् |
व्यलोकयन् चल्ियः सरोवरान्नदीः शितोदकान् ॥७९॥
ग्रणालिकानि चोष्णानि शीतलानि च मागद्यः।
कन्दराणि घ रीरस्य व्यलोकयन् हरिप्रिया: ॥८०॥
अथाञ्मे संग्यपश्यंश्च ऋषेरतरेः श्यभाश्रमम् |
नैसर्गिकग्रमायुक्तं हिंसादोषादिवितम् ॥८१॥
हिमपातो न तत्रास्ति समन्तात्पञ्चयोजनम् ]
अत्रिणा पूजितः ष्णः कृष्णाश्च पुरतो ययुः ॥८२॥
तत्सन्निधौ रमणीयं रिखरं पाण्डुरं महत् |
हिमपतं घना यत्र॒ दुर्बन्ति सहिताः खड ॥८३॥
अथाग्रे रिखरं स्वन्यद् वर्त॑ते चोच्छितं परम् ।
निस्यमेवाभिवरषन्ति तोयं हिमं घना इटः ॥८४॥
द्योः शिखस्योम॑ध्ये श्गमस्यन्तसुच्धितम् ।
तस्य॒ कथ्यं बक्षगणा वर्तन्ते पश्चिमे शमाः ॥८५॥
तमोव्यास्रा निबिडाश्च फंखपुष्पादिक्रदधयः |
न॒ तत्र सूर्थ्॑तपति राजते नहि चन्द्रमाः |८६॥
तथापि दिवसामो वै प्रकाशस्तचच विद्यते|
चद्थ॑रत् विन्ते महर्षयो वसन्ति च॥८५॥
विमानं स्वम्बराप्तत्न कोिसूयंसमप्रमम् ।
अवातरद् विब्ाखायां मरचरोतत् सर्ग॑तोदिशः ॥८८॥
नरो . नारायणश्वापि भक्तिघमौं महर्षयः]
तूणंमाश्चयेमापन्ना विमानं अरति चाययुः॥८९॥
दृष्ट नारायणकृष्णश्रीपतिवहछमम् ग्रसुम् ।
अनादिश्चीक्ृष्णनारायणब्रह्यपरप्रथ्ुम् ॥९०॥
पुपूजः सहसा स्वे जल्चन्दनसत्फटैः ।
नरनारायणौ चापि पूजितौ च परात्मनो ।॥९६॥
नारायणीभि;ः सर्वाभिः पन्नितो श्नातरामौ ।
महषयः पूजिताश्च बन्दिताश्च क्षमापिताः ॥९२॥
ततो दानानि द्यैव सेवित्वा हृदयोद्भवः!
मावेस्तान् साघुवर्योश्च नत्वा भक्ति चष हसम् ॥९३॥
विपरानमधिरद्याऽय तदग्रे प्रययुस्ततः ।
दिमाचखः स्वथं रजेश्वरो मूर्वा समेनकः ॥९४॥
पूजार्थमाययौ कृष्णविमानं अति सोत्छुकः।
नवया पूजां विधायाऽ्पि प्रार्थयद् भवनं प्रति ॥९५॥
समागन्तुं हरि सोऽपि तदिच्छयाऽऽख्ये ययौ ।
समन्तासर्वतानां वै प्राकारः शैतहीमजाः ॥९६॥
मध्ये द्रोणी विद्याद्य ष्व सरोवरादिशोभिताः।
उ्यानादियुता तत्र प्रासादो नगरान्वितः ॥९७॥
दिमाख्यस्य सुभगो विद्यते सुमनोहरः)
अवातरद् विमानं वै, तत प्राकारभूस्थले ॥९८॥
हिमास्यण्देऽनादिङ्कष्णनारायणस्य वै।
मेना द्िमाख्यश्चापि स्वागतं पूजनं तथा ॥९९॥
दरेर्रिप्रियादीनां ्वक्रवुवै यथोचितम् !
आनन्दं पर्वतो स्मे ` नारायणस्य देशंनात् ॥१००॥
न्यवासयन्मदह्!सोचे परमेदं प्रियाशुतम् |
अमृतानि . सुभोष्यानि कारयामास सत्वरम् ॥१०९।।
भोजयामास शीघं चारा्निकं च व्यधात् ततः।
श्रीहरि विद्यभाम पियाभिः सेवितो पदा ॥१०२॥
इतिश्रीलक्ष्मीनारायणीयसखंहितायां वतीये द्वापरसन्ताने
ब्रह्मपरियादिभिः सहितो विमानेन श्रीङष्णनारायणो प्रथिवीं
पयन् हिमालयं ययादिस्यादिनिरूपणनामा नव-
पञ्चाशद् धिकराततमोऽध्यायः |} १५९ ॥
श्रीपुरुषोत्तम उवाच--
अथाऽभ्ययौ दहिमद्रिवै पूजा परमातमनः।
सौव बहूधा ध्वा स्थारेष्ु रवण्कारिषु॥१॥
राजतेषु च पत्रेषु विद्ुमादुत्तमान् मणीन्
साणिक्याख्यान् मर्णी्ापि पद्मरागमणीस्तथा ॥२॥
वन्रमणीनमारकतानीरमणीन्महोऽम्बलाम् ।
वैदूर्याख्यमणीश्वापि श्रवा स्थारेष्॒ चाययौ ॥३॥
#‰ द्वापरथुगसन्तानः %
४5९
ध्य व्ल 2 भ पनन (य प य प
जातसरूपग्रणद्धोश्च वख्रमणींस्तथा
छक्तिसंख्यान्मारकतानिन्द्रनीलान्महोज्जवलान् .
ककोटकान् सू्ंकान्तोशरन्द्रकान्ताम् स्यमन्तकान् ।
स्फटिकान् गोमेदकोंश्च धूटीमरकर्तोस्तथा ॥ ५॥
राज्ञमणीन् ` ग्रह्ममणीच् - सुक्ताफलानि चानयत् ।
यपूनयद्धरि नारायणं कृष्णं परेश्वरम् ॥६॥
मणीनां माछ्काहारान् रवानां मालिका ददौ।
हीरक्राणां ददौ -हारान् मौक्तिकानां ददौ तथा॥७॥
चन्द्नाऽक्चतपुष्पायैरारा्विकादिभिहैरिम् |
अपूजयद्धिमरौखो मेना सतीरपूजयत् ॥*८ ॥
एवं पूजोत्तरं चाद्विर्मिन्ये मेनाख्यं श्यम्)
क्रोद्ाधिकपरसिमाणे सरोवरेण राजितम् ॥ ९ ॥
समन्तात् सरसस्तस्य सोपानानि सभान्ति वै।
सौवर्णैः राजतेषृ्नरय॑तानि प्वाभितः ।१०॥
नानामाणिक्यङ्ुसुभेः धुप्रभाभरणोज्ज्वदैः |
पत्ै्मरकतैरनरवैदूर्यच्छदैस्तथा ॥१९॥
तत्र सरसि पद्यानि पद्चरागच्छदानि वै
वञ्रकेसरजालानि सुगन्धीनि विभान्ति वै॥१२॥
मारकतानि प्राणि नील्वैदुयैकर्णिकाः ।
शोभन्ते वदिकादेदे महाश्चर्यकराणि वै॥१३॥
सरोषरस्य या भूमिर्दिव्या नैसरगकोमल।
नानारलैरुपचिता जठ्जानां समाश्रया |१४॥
कपर्दिकानां शक्तीनां शंखानां समुपाश्रय ।
मकराणां च मस्स्यानां बण्डानां कच्छपैः सह् ॥१५॥
मारकतैरसंख्यैश्च शोभिता वल्रकोरिमिः |
पद्मरयेन्द्रनीरेश्च महानीटैश्च शोभिता ॥१६॥
पुष्परागः कोिमिश्च कर्कोट्कैरनन्तकैः ।
राजाबतैस्ुत्यलण्डे रुचिराकषैशच कोटिमिः ॥१७॥
सू्यन्दुकान्तरकोष्य्रर्नलिवरणान्तिमेस्तथा ।
ज्योतीरमेः स्फविकैश्च
गोमेद्पित्तकैश्चापि
परान् 1
॥ ४ ॥
पूलीमरकतैस्तथा ।
प्रराजमणिमिश्चापि वदु यंगन्धिभिरयुता ॥१९॥
सुक्तापठेस्तया ब्रह्ममणिमिमौक्तकैर्युता ।
एतादृशी क्ित्तिः सौम्या सरसः परितोऽमवत् ।॥२०॥
सुखोष्णं च सरस्तोयं सनानाच्छैत्यब्रिनाराकम्
तस्योदकं बहु स्वादु रधुशीतं सगन्धिकम् ।२९॥
स्यमन्तकै॑टक्षकैः | १८॥
न श्षिणोति य॒था कण्ठं कुक्षिं नाऽप्पूर्यत्यपि ।
वरि विधन्ने परमां शरीरे च महत् युम् ॥२२॥
जल्मष्येऽमवद्ृषठः प्रास्तादो सुक्ममित्तिजः |
सर्रलनमयश्न्द्रकान्तिकान्तितभूस्तरः ॥ २३॥
रम्यवैदू्यसोपानो ` विद्रुमाऽमटसारकः
इनद्रनीलमह स्तिम्मो मरकतोत्यवेदिकः ॥२४॥
वश्रा्नाछैः स्फुरितो रम्यो दष्टिमनोहरः।
प्रासादे तादृदो मेनकया पूजार्थमच्युतः ॥२५॥
निचयं संरक्षितश्वास्ते भक्तेच्छाधीनमाधवः ।
भोगिभोगावलिसुसः सर्वरिकारभूषितः ॥२६॥
जान्या तु कुञ्ितस्त्वेफः पादः शीस्वाभिनस्तथा ।
फणीन्रसनिविष्टोऽद्िद्धितीवश् परात्मनः ॥२७॥
लक्षुत्संगगतोऽडि्रश्च शेषमोगप्र्ायिनः |
फणीन्द्रमोगसनन्यस्तबाहुः केयूरभूषणः ।२८॥
अङ्खल्रषठविन्यस्तस्वदयीर्षप्रेकदस्तकः ॥
जानुस्थमणिबन्धाऽऽकुञ्चितद्यःन्यन्यहस्तकः ॥२९॥
किञ्चिदाङुद्धितनाभिदेशदस्तव्रतीयकः ॥
आ्तयुच्छघाणदेशस्थितचतुथदस्तकः ॥३०॥
ख्या संवाह्ममानांऽयिः पद्मपत्रनियैः क्रः ।
सन्तानमालसुकयो हारकेयूरभूषितः ॥३१॥
मूषितश्च विभूषामिरद्खरुलीयकैः ।
पाणीन्द्रफणविन्यत्तप्वारुरत्नशिरोज्ज्वखः ॥२३२॥
अज्ञात्तवस्तुचरितः प्रतिष्ठितो दिमा्रिणा ।
मेनानुपूच्यः सततं -सन्तानङरुषुमा्चितः ॥२३६॥
दिम्यगन्धानुदित्ांगो दिव्यधूपेन धूपितः।
सुरपैः सुफलेदयैश्वामतेः पायसादिभिः ॥३४।
भोजितो मेनकादेव्या सुश्ोखस्ली्प॑कः !
शोभितोमपारशश्च स्वमिर्ह्ट एव सः ॥३५॥
अनादिश्रीकृष्णनाराथणेन वीक्षितो हरिः ।
ूर्विमयोऽपरि भगवान् दिव्यश्रोत्याय सनिषौ ॥२६॥
नत्वा हदये चाद्िष्य ववन्दे पुरुषोत्तमम् |
अनादिश्ीहरि ङष्णनारायणो जगहुरः ॥२७॥
अवतारगुरुव्यंदशुख्धांशरुरः स्वयम् ।
नारायणानां सर्वेषां गमद हमागतः ॥३८॥
न्योऽपि कृतक्ृ्योऽस्मीत्युक््वां पुपूज्ञ कारणम् ।
पूजां कत्वाऽमवत्त्राऽच्वयो सूतौ यजङ्गमः ॥३९॥
8 श्रीलक्मीनारायणसंहिता छ
प्य पमल त ट ष >
4
परमेश्चस्ततोऽप्य्र हिमद्रिरभ॑वनं ययौ ।
सर्व॑र्मयं दिव्यप्रमायुक्तं समूद्धिकम् ॥५४०॥
सर्वोपश्करसंयुक्तं सर्व॑भोभ्यसमन्वितम् |
सर्वपेययुतं दिव्यं कोमसाघनशोभितम् ॥४१॥
सर्वसुगन्धरसंव्यासं कस्पछतायिसोमितम् ।
सव॑कामप्रदं दासदासीकोटिसमन्वितम् ॥४२॥
स्वर्णहीरकरतानां सिंहासनेन राजितम् ।
तस्मिन्न्यषाद्यक्कृष्णनारायणं हि मेनका ॥४६॥
पुपूजञ परया प्रीत्याऽऽरा््िकं प्रकार व्व]
हरिस्तनाऽ्मृतभोव्यं गरहीस्वा चोपदादिकम्. ।४४॥
पावयित्वाऽ्ऽख्यं चाररेस्त्वाक्याऽगरेऽम्बरे ययो |
विमानेन द्रृतं प्राप केदारं शिखरं श्चमम् ॥४५॥
केदारेद्लो महादेवः श्रीपतेः पुरतोऽमवत् |
पुपूजञ परमात्मानं व्रह्मभियादिसंयुतम् ॥४६॥
बहुर्तादिमिश्वापि फटपुष्पादिभिस्तया ]
लब्ध्वा पनां हरिश्च ययौ कैखसपरवतम् ॥४७॥
तरिपुररिसेवितं व कल्पद्रुमसमन्वितम् ।
संकरः सवगणयुक् सतीयुग् वीक्ष माधवम् ॥४८॥
समीपे म्बाऽऽजगामाऽ्पि पुपूज प्ररमेश्वरम् ।
दुरो रुकः साकं पुपूज्न श्रीपति इरिम् ।॥४९॥
सर्वरसः फष्युष्पैः प्राप्य पूजां हरिस्ततः।
सौगन्धिकं गिरिं वीक्ष्य सुवे पक्तं तथा ॥५०॥
च्न्दरप्रमं गिरिं चापि दिव्यमच्छोदकं सरः।
चैत्ररथं वनं वीक्ष्य स्वोपि गिरिं तथा ॥५१॥
दिव्यारण्यं विशोकास्यं वीश्य कंकुद्नं गिरिम् |
वैद्यं च. गिरिं वीक्ष्य वैभ्राजं च वनं ततः ॥५२॥
सरणं पर्वतं वीक्षव रैौरोदं च सरस्ततः।
गौरं त॒ पव्वं वीक्ष्य सरः काञ्चनवाकम् ॥५३॥
राजतं भ्राजमानं वै दिमाद्रि भूमिमण्डलम्]
ऊर्वं चान््रससुद्रं वै वीक्षमाणाः पुरो ययुः ५४]
पर्व॑तानां अणिकाश्च श्ट श्रीमानसं सरः]
व्यलोकयन् विमानस्थाः कृष्णपतन्यः सुदर्धिताः ॥५५॥
कृष्णेन साकं तप्दीरे चावतेशः समन्ततः।
सस्नुस्ताः स्वामिना साकं चक्रश्च जख्खेनम् ॥५६
स्नपयन्ति स्नापयन्ति समाण्िष्यन्ति माघवम् |
४.१ [3
इषयुन्ति मोदयन्ति स्नान्ति मोदन्त इ्वपि ॥५९५७॥
आनन्दयन्ति कान्तं श्रीहरि हृदि संधृताः।
आनन्दिताः कान्तमय्यौ रञ्जयन्ति प्रियं चयः ॥५८॥
पर्ति विविधचेष्टाभी रञ्जयन्ति तदङ्खनाः]
कमलानि समादाय कान्ते ता योजयन्ति वै ।५९॥
काथिदाताडयन् कान्तसुदकैः करताडितैः]
ताञ्यमानाश्च कान्तेन प्रीतिमव्योऽमर्ैस्तदा ॥६०॥
अश्श्यन्त तदा लष्््यः श्वासदप्यत्पयोधराः |
कान्ताम्बुताडनोच्छी्णकेरापाशनिनन्धनाः ॥६६॥
स्नाताः शीतापदेशेन काधित्कान्तं समाश्िषन् |
एवं कान्तं रामयि्वा रमयिष्वा ततः लियः ॥६२॥
नि्ययुर्मण्डयन्ति स्म॒ गात्राणि तरमास्थिताः।
शरंगासयन्ति गा्ाणि भूषयन्ति विभूषणैः ॥६३॥
खजा भूत्वा विमानस्था बमूढुः पतिवाञ्च्छया |
विमानेन तततः सर्वां धवं मिरिमाययुः ॥६५॥
ततश्च वनद्योमाब्यं हनुमसर्वतं ययुः
हनूमता पूजितश्च श्रीपतिः पुरखषोचतमः ॥६५॥
ल्या सम्पूजितश्चापि इनूमान् तपसः स्थितौ ।
सषहायङ्कतर प्व॑तेऽपि पुरा रश्चाकरः कपिः ॥६६॥
ततो विमानमार्गेण ययुर्गेगां व॒ काञ्चनीम् |
जलानि तत्रः पीप्वैव रिवेन्रपुरी ययुः ॥६७॥
वाराणसीं महश्रेष्ठं पावनीं वरणान्विताम् |
गंगां शखरोमनां प्राप्य च्या विशेश्वरं दिवम् |
विश्वेश्वरे सवी ररि निन्युः सुखान्विताम् ॥६८॥
शेकरेण तु कृष्णस्य सम्मानं बहुधा कतम् |
मोननाच्छादनाचैश्च पानैः संवाहनादिभिः ॥६९॥
शयनैः सुतमोगद्यैः प्रसादितः परेश्वरः।
वैकुण्ठसद्दो दम्य राच निनाय माधवः |७०॥
पूजां म्राप्य मोजनादि छता विदायमालमत् |
विमानेन द्ुतं॑विन्ध्याचलं वीक्ष्य ततः परम् ।७२१॥
ससपुटं पवतं च अगुकच्छं भियाः पुरम् ।
गोपना्ंः ततो वीक्ष्य निजां छोमश्चमूमिकाम् ॥७२॥
नगरीमाययुः सर्वा विभान्तिमापुर्तमाम् ।
अथ सायं स्थिताः खापिनाथस्य पुरतः च्यः 1}७३॥
भोजनादि विषयेव पम्रच्छुः परमेश्वरम् ।
रत्रानीमानि सर्वाणि हीरकादीनि कैरव ॥७५॥
कदा कस्मात् जातानि ददिमाख्याऽरपितानि वै।
भौतिकानि दहिसर्वाणि न त॒ दिव्यानि सन्ति वै ॥७५॥
8 द्वापरयुगसन्तानः 8
[1
कौस्ठभादेरटशमात्रिव्यतेतेषु नास्ति यत्)
मणिरनकथां श्रोमिच्छामहे ` वयं प्रमो ॥७६॥
इतिश्रीरक्षमीनारायणीयसंदहितायां वतीये द्वापरसन्ताने
दिमाद्विकृतपूनां म्यह केदारकैलासमानसरोहनूमप्प्वैत-
कारीविन्ध्यसपतपुरथरगुकच्छमोपनाथादीन् वीक्ष्य हरेः
लोमशवापिकागमनं ब्रह्प्रियाणं मौतिकदीरका-
द॒तपत्तिजिकासा चे्यादिनिरूपणनामा षष्य्यधिक-
शततमोऽध्यायः ॥ १६० ॥
श्रीपुरुषोत्तम उवाच--
श्तं ब्रह्मकान्ता यद् पृष्टं रकसमुद्धवम् ।
पूवाख्यानं वदाम्यत् बठप्रबर्भक्तजम् ॥ १ ॥
वैकुण्ठे पादाः स्वँ ये वसन्ति मम ग्रियाः।
व्ल प्रवख्धापि दौ तेषु समतिष्ठतः॥२॥
श्रीमह्छङ्ताच्क्स्यस्तौ धाम्नि श्रौ पुरसं्ञके ।
मया तौ प्रेषितौ दिव्यौ पार्षदौ दारपाल्कौ ॥३॥
श्रीरुलितामहाख्ध्म्या चार्थितौ मां प्रति श्रुवौ ।
मयाऽऽन्नसौ ययतुस्तौ श्रीपुराख्ये भियः पुरम् ॥ ४॥
सककृतौ तौ ख्टितिया द्वाःपाल्त्वे नियोजितौ ।
सद्रा्ौ चाऽनट्सौ घ खामिभक्तिपरायणो ॥५॥
समुञ्कुटौ श्भवेषौ मणिरत्नादिभूषितौ ।
तेजनपरिधिषताऽस्स्यौ सौम्यौ पंकजलोषनो ॥ ६॥
अथ नियं छड्तायाः सख्यो दाध्योऽप्यसंस्यकाः |
प्रातशाव्यादि चादाय समायान्ति धिया चम् ॥४७॥
दिव्ये श्रीनिर्चरे स्नात्वा ङष्णोद्यानसुमानि च)
नूतनानि सुगन्धीनि समादाय प्रयान्ति च।॥८॥
काध्ित् कदप्बपुष्पाणि काश्चिद् बाकुख्कानि च ।
काश्चिदद्लोकपुष्पाणि काथित् इुन्दकलीः शमाः ९ ॥
काश्चित् श्रीकरुमान्येव पारिजातस्मानिः च।
काधिच्छुज्ञारपुष्पाणि काशत कमलानि वै 1१०॥
काश्चिन्त घ्वाप्पकान्येव काश्चित् प्थदन्बकानिं च।
मीत्वा काधियूयिकानां रुच्छानां कुखुमानि ष्व ॥११॥
काश्चित् सहश्चपत्राणि तथा कदम्बकानि च! `
एवं सदहसररूपाणि प्रसंसह्य प्रयान्ति च ॥१२॥
काथिचन्दनङकुङमकर्दमान् गृह्य . यान्त्यपि।
संगृह्य सर्वश्रेगारोचितवस्तूनि चापः ।१२॥
इतराः कञ्जल्मदीनि सुगन्धितैर्कानि च ।
गर्धसार्योश्च काश्ित् संगह्य यान्तयदंणाय ताः ॥१४॥
४७१
सपरास्तुकसीपत्राणि संगरह्य म्रयान्ति च।
फलाम्यन्या भोजनानि चापराः स्वर्णसद्रिकाः ॥१५॥
परश्च रलनहार्यौश्च छतरचामरकाणि प्व
धूपदीपानुपदाश्च नीत्वा यान्ति श्रियं प्रति ।१६॥
असंख्याताः प्रयान्येव सम्मदो गोपुरेऽमवत् ।
सखीनां पृङ्चिकानां वै कोलाहखोऽपि चोत्करः ॥१७॥
अश्चब्द्श्रवणो जातो गोपुरे रुखिताभियाः।
युवतीनां तदाऽऽवेशनिगमादिग्रवाहजः ॥१८॥
सम्मर्दोऽभून्महस्तत्र गोपुरे स्तन्धताकरः ।
रचखस्याऽऽसनं चापि वलस्याऽप्यासनं तथा ॥१९]॥
सम्मर्दितं युवतीमिः पतन्तीमिहिं पार्वयोः।
वेदिकोपरि कािन्वारोहयामासुरेव ष्व ॥२०॥
सम्मर्दाऽरन्धमार्गास्ताः सम्मद॑भयवेषिताः ]
प्रमखश्वानुजो हस्तौ चाजव्थरो विधाय च॥२१॥
परर्थयत्येव शानकैगंमनार्थ खलीजमान् ।
अघम्मद्र्थमेवापि साम्ना नता वदत्यपि ॥२२९॥
घल्स्ु॒ बखसम्पन्नः प्रार्थनया ` वद््यपि।
खनैर्यान्व उनैयान्त॒ सम्मद माऽऽ्वरन्िविह ॥२६।॥
अआवयोराखने चापि चूर्णिते मर्दिते यतः।
एवं शान्त्या कथ्यमानास्वपि स्रीघु तदा रमे ॥२४॥
सम्मर्दिताख्च॒ चान्योन्यं पतन्तीषु च गोपुरे!
बलस्य पाषैदस्यापि पतनं समजायत ॥२५॥
तस्योपरि सखीनां च पादन्यासास्तदाऽभवम् |
मङयो नाशमापन्नो वेषो घटिप्रकदंमी ।२६॥
समजायत शाख्रादि म्यपतद्धस्ततस्तथा ।
एवं वै पतने जाते वः कोधम्वाप इ ॥२७॥
जया प्रक्ञापशवतीमागिक्यादिस्खीजनात् ।
कफोणिकाभ्यां हस्ताभ्यां पार्श्ाम्यां वक्षसा तथा ॥२८॥
उस्थायोस्सारयामास धक्छां दस्वाऽतिवेगतः |
चिद्छारौश्वापि दत्वा श पतितश्च सखीजनान् ।२९॥
धृत्वा हस्ते सरुततोस्योत्थाप्य दृरेऽकरोत्तदा ।
सख्योऽप्यकाठे . पतने पारवदयेऽतिमर्दके ॥३०।।
सम्मर्दाधीनपतना वीक्ष करंडधं वलं तथा।
यिक्कुवन्तं ददानं च धकागत्ारणस्थितम् ॥३१॥
मस्यन्तं कफोणिभ्थां प्रमत्तमिव वै रस्षा।
पतस्वेति पतस्वेति प्राहु्जयादयश्च तम् ॥३२॥
नात्र योग्यो भवानास्ते श्ीगोपुरे रुषान्वितः ।
प्रबरोऽ्र खदा योग्यः सौम्यः सर्वसदो सुदुः ॥३३॥
७२
4 श्रीछक्ष्मीनारययण संहिता 8
प्य पन प यदप
मिषटक्ृतिर्मधुय च वाणी यस्य॒ श्यमश्रवा |
विनयश्च सहिष्णुं तेकषण्यं यत्र॒ न विद्यते ॥३४।।
नारीठस्याऽवलनश्ायं प्रवरोऽपि खदास्यग्त् |
न धिक्ारं न वै धक्छं करोति मर्दितोऽपि सन् ॥३५॥
मच्युत स्तवनं चायं करोति चामिवन्दति।
मरवलोऽयं सदा योग्यः स्थाम बलो न वु॥३६॥
पतत्वेवाऽचिरात् सष्टौ ब्रह्माण्डे वेधसः खदु |
सक्च फठं कफोणीनां ` फलं दुर्विनयस्व च ॥२७॥
इष्युक्तः सदसा जातो विवर्णः पतनोन्पुखः।
ख्षा युतो मानर्गोश्च नारायणनटेधितः ॥३८॥
स्वं॑श्रष्ठ मन्यमानश्च यरव्याह वचनं सुट ।
जयाग्रजञापारवतीमानिक्याश्चापराः चखियः ॥२९॥
या मां पतस्व प्राहू ताः पतन्स्वपि वेधसः)
बह्याण्डे यत्र कुतरापि शुड्ष्वं फं वियोगजम् ।(४०।]
दरेर्वियोगजं दुभ्खं धामबियोगजं तथा]
इत्येष च मिथो वाक्ये शापात्मके तु निःखते ॥५१॥
तच्छत्वा श्रीरुलिताख्या ल्क्षमीस्तत्र दुतं यवो ।
चत्तोन्तं सकट ज्ञात्वा क्षणं श्टयोच भामिनी ॥५२]
वख्श्धापि जयास्तं पतनेऽपि विमुक्तये |
ग्राथ॑यामासुत्यन्तं शापनिड्त्तिमित्थथ ।४२॥
खल्ताश्ीः सखव मदिच्छया यजायत ।
सम्मदः पतनाय च शोकस्तच न विद्यते ॥४४॥
मयाऽपि तत्र॒ गन्तव्यं यत्र॒ सूर्यं सखीखियः।
अआनादिभीङ्कष्णनारायणः पुरुषोत्तमः ॥५५॥
त॒ देरो स्वयं याप्यागमिष्यति न संशयः।
सोकोद्धारणक्यार्थ सखीमानसपूत॑ये ॥४६॥
श्रेयं व्व अ्येयं च पाशवतीयपित्यपि।
माणिक्येयं क्रष्णपल्यो भविष्यथ मया सह ॥४७॥
पतनस्य वियोगस्य इुम्खं न स्याद्वि भूतले।
क्रष्णयोगेन सततं खखवस्यो भविष्यथ ॥४८॥
अपरं च बल्शायं प्ाषंदो हरिगोदितः।
मह्नोषुरे नियुक्त रुषा शापमवा्तवाय् ॥४९॥
सोऽपि कृष्णेच्छया द्यासपो मदिच्छयाऽपि वै तथा |
बरोऽयं रोषयुक्तो वै ब्रह्माण्डे वेधसः खड ॥५०॥
आषरेण ठु मवेन रोषेण सहितो जनु)
अरदीष्यतीति देवाचैगतो मोक्षमवाप्स्यति ॥५१॥
तच्छरीरोव्यधातूनां परिणामात्मका भुवि ।
स्वभे प्वापि सुमणयो. रत्नानि भौतिकानि च ॥५२्]]
भविष्यन्तीति
द्रप्येवं
नारायणेनाऽपि
बलस्य परतनं
यथाऽभिरुषितं मेऽपि
बछोऽ्यं पार्षदो दिव्यो
मह्।मागवतशरेषठः पावनो लोकपावनः ।
तस्यं प्राबनदेहोस्था मणयोऽपिं ग्व पावनाः ॥५६॥
धृताश्च पावना शोकान् पावयिष्वन्ति पापतः।
रश्चयिष्यन्ति इःखेभ्यश्चोपद्रवेभ्य इप्यपि ॥५५७॥
विभूषाश्च मविष्यन्ति रलानि देदजानि -वै)।
मणिमूिदरिश्चापि निव्स्स्यति ठ मूते ॥८॥
एवं मोक्षो वबल्स्यापि देवैनारायणेन वै)
युनः शीघ्रं ततः सख्यो भविष्यति द्रुतं शुवि ॥५९॥
अहं कलितारूपेण मविष्याम्यपि भूते ।
सनादिश्रीङ्ृष्णनारायणदासी दरपातमजा ॥६०॥
दक्षिणे छ्डितालक्षनीमविष्यामि दु काके ।
अनेकोद्धारकार्या्थं सर्व योग्ये भविष्यति ॥६९॥
इत्युक्त्वा रटिताल्क्ष्मीः श्रीपुरे धाम्नि गोपुरे ।
उक्तवा ययौ स्वासने प्व जयाच्ा न्यपतन् द्रुतम् ॥६२॥
ब्रह्माण्डे भूते चात्र यथेष्टं जन्म चाप्नुवन् ।
बरोऽपि वध्रे लोके प्वाऽुरभावो व्यजायत ॥६२॥
दितेः पुत्रः कदयपाद्रै वर्को नामतोऽमवत् |
महारो हि दैतेयः सुकेद्यादययरजो महान् ॥६४॥
तपस्तेपे समत्पन्नो जातिस्मरोऽतिहर्षितः।
रातवषं मेरुष्षटे विष्णुँ समभिध्याय च ६५
प्रश्व्यां त॒ मस्तकं कृष्वा पादौ छत्वा तथाऽम्बरे |
समाधिमिव प्राप्नो वदल्टिकाजारक्षवरृतः ॥६६॥
पादयोर्वलिकापरष्ठ पक्षिनीडो ` व्यजायत ।
वीवधः शतवष निश्वरोऽतिष्ठिपत्तथा ॥६५७॥]
शयष्कमांसोऽमवच्वापि नारायणे हृदि स्मरन् ।
तदाऽहं पुरतो यतस्तस्य दापपिसुत्तये ॥६८॥
मया ता वदिकाः सर्वाः स्वहस्तेन विदुरिताः।
दस्ताभ्यां च मया सष्टः किञ्चिज्हानमवाप सः ॥६९॥
चिवेद् मम हष्तौ स कोपो स्पर्ामाघ्रतः |
सर्व्र॒पूजाहणि समन्ततः ।
खमहत्कार्यकरणाथे मयाऽपि च ॥५३॥
देव्या; पतनं चाऽभिवाञ्च्छितम् ।
चामिवाञ्च्छतं मणिदेतवे ॥५४॥
तत्तथैव मविष्यति।
नारोयणस्य मक्तगट् ॥५५॥
मया चाप्टावितस्तू्मृष्वननो बभूव इ ॥७०॥
प्वकार दण्डवच्चापि स्रोदाभूणि संत्यजन् ।
्रेमविंहर्गात्रशाऽथ॑यनमोक्ष वियोनितः ॥७१॥
छ द्वापर्युगसन्तानः ॐ
४.७द्
च्च
विष्णुः प्राह स्दा मे स्यं भक्तोऽसि फवनस्तथा।
दत्वा स्वदशैनं भक्त पावितोऽसि ततोऽधिकः ॥७२॥
श्णु शीभं हि दानन्या येनेर्दिमोक्ष्यसे व्वितः।
तपस्त्यक्त्वा चेन्द्रोकं याहि ब्रं च दुरश्य ॥७२॥
दैस्यं मक्त विजितं वै न॒ शक्ता देवकोय्यः।
भविष्यन्ति यदा सेवां करिष्यन्ति च ते तदा ॥७५॥
प्रसन्नस्त्वं वरदानं तेभ्यो दास्यसि षोत्तमम् |
ये समित् स्वरूपसत याचितो वै मविष्यदि ॥५५॥
तदा ते हननं स्वै करिष्यन्ति च संहताः।
तव॒देहससुत्थाश्च भविष्यन्ति व॒ ` हीरकाः ॥७६॥
मणयो विविधाश्चापि स्तानि विदिधानि च।
मोक्षस्ते च तदा तूर्णं मविष्यति न संशयः ॥७७॥
इत्युत्वा मम चक्रे ठु दत्वाऽदृश्योऽभवं क्ष तु।
तपस््यक्तवा ययौ स्मै सुद्ध चेन्द्रादयाप्वतत ॥७८॥
समरे दत्तवान् युद्धं मेन्द्रो नि्जितोऽस्ना ।
सूर्यश्नद्रोऽपि विजितौ दिक्याल्म विजिता अपि ॥७९॥
छोकपादा जिवाश्वापि विष्णुञदर्यनेन वै
इन्द्राद्या निजितस्तेन तेर्निजतुं नयक्यते ॥८०॥
देवाः परव्शा भूत्वा बल्सेवां प्रचिरे।
सेवया स ॒बल््ऽस्यन्तं पसादितो वराय तान् ॥८१॥
सुरान् स प्रैरयत्तेऽपि सुरा वि्ायं॑वै तदा
विष्णुवाक्यं प्रसंस्पत्याऽयष्वन्त समद्न्निजम् ॥८२।
यदि देयो बरे नोऽस्ति यदि सत्यवचो मवान्
यदि सेवाप्रठोऽसि भक्ति्मोश्च नरायणे ॥८३॥
तदा देहि वरं सर्व॑सुरेष्टमेकयुत्तमम् ।
यज्ञो नारायणः साक्तात्तन समित् स्वयं भव ॥८५
असमामिर्दैवदेयेश्च निः स्पैश्च दानवैः
मिच््व दहोममापन्नो सोष्चस्यं वै गमिष्यसि ॥८५
इस्यु्नोे व्छको दैत्यः प्रसन्नश्वास्यजायत।
विष्णोरथ समित् प्राहं भाग्यं यत् परमं मम ॥८६।
देवा मरणं स्वोर्पणं श्रे मवेदिह्।
मृष्युशीलो हि संसारो मग्णं देवताम् ॥८७।
यदि ल्भ्येत् गोऽ्थं च रुवथ माधवाथैकम्।
धर्मार्थं धर्मकायौ्थं ततो लमः परस्व कः ॥८८।
अहो भाग्यमहो भाग्यं मम॒ चाऽय प्ररं स्थितम्|
यद्दं विष्णुदेवस्य सुखगः कर्तः सुरः ॥८९॥
आव्मनिबेदिता मेऽयं सम्पत्स्यते . सुशोभना ।
विष्वा्वे्यं तथाश््वेवे वरदानं ददौ तदा ॥९०॥
६०
सुरा वरदानं तत् प्राप्य मेरोष्छु पथिमे।
नितम्बे मखभूपिं च कारथामायुरुस्खुकाः ।॥९१॥
आकारितास्तच् देवा देव्याश्च दानवाः खणः।
महषैयश्च पित्ये मानवा दृष्वव्टयः ॥९२॥
यक्षाश्च राक्वसाश्चापि पिलाष्वा सूतयोनयः।
ृष्माण्डाः किन्नरा. नागा गन्धवा मोगिनस्तथा ॥९३॥
सपा आसुरमूर्धन्या मप्सरसस्वथाऽऽपगाः ।
समुद्राश्च तथाऽरण्यान्यपि मूत उच्छयाः ॥९४॥
मेघाश्च विद्युतश्चापि खनयश्चौषधिववाः।
तच्वान्यामन्तितान्येवाऽऽययुस्तन्न महाऽध्वरे ॥९५॥
यज्ञकार्यं बहमविष्णुमदेशाः प्रवर्तितम् ।
बयो ददौ समिध्रूपं निजं तत्र तदा क्षणे ॥९६॥
मिषसादाऽष्वरे यावत् प्रोक्षितो वर्धिनीजछैः |
तावत् समित्खवरूपः स महानद्रिसमोऽभमवत् | ९७॥
महापुंजो यथाच्क्षवव्छीसस्योद्भवो ऽभवत् }
त्रीहि पुष्पफलाद्यश्च घृतमिष्टरसोऽभवत् ॥९८॥
न ज्ञायते प्राणिरूपो हव्वरूपोऽमवक्तदा |
सर्वहव्यानि चाद्रौ वै दृस्यन्ते तत्र वै तदा॥९९॥
हव्यस्य पर्वताकारं बं मत्वा विवर्तितम्)
त्वा छ पावनं प्रोक्ष्य देवा होमं व्यधुस्तदा ॥१००॥
वहावाह्ुतयस्तस्य लक्षो. वै तदाऽमवन्।
वीजक्रणाज्यफलसद्रसा्मिकाः सुगन्धयः ॥१०१॥
तस्य॒ विष्युद्धसच्वस्य बलप्याञ्वयवाः शुभाः)
वहौ समिधः क्षि्ास्ता रलबीजानि चाऽभवम् ॥१०२॥
सूर्यचन्द्रसमामानि बीजानि कुण्डके तदा)
ट्ष सुरादय्तौश्च जगरुस्यवेदिनः ॥१०६॥
देवानामथ यक्षाणां सिद्धानां पवनारिनाम् ।
मानवानां महर्षीणामध्वरिणां समन्ततः ॥१०४॥
र्बीजमयो प्राहः सुमहामभवचदा ।
ऊुण्डाद् यहम्ति देवाया उद्या ऽम्बरमाग॑तः ॥१०५॥
संप्रगृह्य दुरं यान्ति विमानिरवै निजान् ग्हान्।
प्रस्परावकर्षैश्च सम्मदोऽभूतदा. मदान् ॥१०६॥
अम्बरे रतनबीजर्थमास्कन्दनं मदत्वमत् ।
आस्कन्दिते ग्योममार्गत् पेदर्वीजानि यामि च ॥१०७॥
वेगात्ततां विमनिरहैस्ताभ्यां पतितानि च।
पर्वतेषु स्मूदरेषु सरित काननेष्वपि |॥१०८॥
वृक्षेषु मेषमार्गे भूमौ सरोवरेष्वपि ।
तततदुणेश्च बीजानि ` रतनानि. चाभर्वेप्तदा ॥१०९॥
ूषश्रीखक्ष्मीनारायणसंहिता ॐ
प्प न्थ [~
1.01
स्रदेययुरदु्ानि विविधानि ठदामवन्
स्वयेदं रत्नजातानास्डदो वः प्रकीर्तितः १९१०]
तिश्रीटक्षमीरारयणीयमंदिकयां तृतीये द्वापर्सन्ताने
न श.
उख ञऽस्यपापदस्य श्रीपुरधाम्नो जयादिभिः परसरदापेन
पतनं ब्ैत्य्य ये समिस्वरूपिणः काय्-
तस्देभ्यो रप्नानाष्ुखन्तरित्यादिरिरूपणनामा
एकवथष्य्यधिकराततमोऽध्यायः |} १६१ ॥
श्रीपुरुषत्तस उवाच--
श्ष्वन्ठ॒ श्रीरमा्रा् जयाद्ा मम वै प्रियाः।
तानि रलानि स्यि महागुणानि सन्ति वै॥१॥
मूतरष्ोविषव्यारव्याधिष्नान्यघहान्यपिं |
भवन्ति गुणयुक्तानि तथैव बिगुणान्यपि ॥ २॥
वनरा छक्ताः _ पडएगा मरकत मणीश्वरः ।
इन्द्ररीरश्च वदुर पुष्पससाश्च जातयः] ३॥
क्कंतनाः स्पुल्का स्थिराः रफटिकास्तथा |
विद्मा मौन्निक्याः काचा मणयश्ते भवन्ति वै ४॥
साकारं तर तथा वर्ण रणं दोषं च तस्फलम् |
परीश्य मुस्यसेतेषां निर्णीवते न चान्यथा ॥५॥
कमरे पयुज्यन्ते यानि व्वोपहतेष्डनि ।
रेोषात्वानि भवन्त्येव वियोजयन्ति सम्पदा | ६]
तस्मात्र परीक्ष्य रत्नानि गहीयाद् धारयेदपि।
शमे काटे श्भान्येव परां भियं ततो च्मेत् ॥ ७॥
यद्रपः समस्तेषु महाप्रमाववान् भवेत् ।
तलाऽम्थिसमिद्रीजानि निपेचर्यवब त्र श्च॥८॥
वरञ्रषधि वेच्रनामानि जातानि विधानि च)
देममातंगसौराषः पोण्डकचिगकोसत्मः || ९ |}
वेणातरश्च सौवीरा देशा वन्नोद्धवान्विताः।
आताम्रा हिमदौकरेत्या मातंगोत्थाः कपीदिनः ॥१०॥
सौराल तप्रात्ते यामाः पुष्डमवा मताः ।
कषिगोव्याः स्वर्णवर्णः प्रीतप्रमास्॒ कोसले ॥११॥
चणतदीयाः शारिभाः सौवीरे सेषकान्तयः]
^ ह
सम्यक समं ठु पाशचषु रुणवदर्णवह्घु ॥१२॥
रेखादिन्दुकाकपदकरंकभुटिवषितम् ।
परमाणुमात्रममरि वन्नं वज्ोत्तमं दहि तत् ॥१३॥
य॒ । ठीदणाग्रधारं तत् तस्मिन् देवसमाश्नयः ।
मदं व्ानितथें तत् सर्वसौख्यपरं धृतम् ॥१५॥
यथावर्णस्तथा देवनिवासस्तैनसो यथा |
तथामूल्यं तथा देवामिधानं चापि कस्प्यते ॥१५॥
वर्मेदेन व्जरेषु भिन्ना देवा वसन्ति दहि!
हृरित्यु हरिरेवाऽऽ्स्ते शतेषु वरुणः स्वयम् ॥१६॥
पीतेषु खक्रएवाऽऽ्स्ते पिङ्खेषु द हेताशनः।
श्यामेषु पितरः सन्ति ताग्रेषु मस्तस्तथा ॥९७॥)
विप्रः कुसुदरफटिकंखामं घास्येदधितम् ।
क्षियः शश्षवभ्वक्षिसदशं धारयेन्मणिम् ॥१८॥
वैद्यः कदलीदल्भं घारयेषछामदं मणिम् 1
शुद्रः स्वच्छकरवालनिमं सम्धारयेन्मणि ।।१९॥
जपाविद्रुमदोर्णं वा हरिद्रार्ससन्निमम् ।
द्वौ वज्रवर्णौ राजानो धारयेबुर्हितमप्रदौ २०
सर्वरङ्खमयं वद्र राजा वै धारयेन्मणिम् ।
अधसेत्तरङततोऽपि बूहुवणंयुतो मणिः |२९॥
राजयोग्यो नेतरेषां वर्णानां कष्टदो हि सः।
वज्रो विभू तिरगुणिनामन्येषां ग्यसनग्रदः || २२
यस्थ श्ेगं दल्तिं वा वि्षीणं शोक्यते यदि।
सगुपोऽपि न वै धार्यः श्रेयोऽथिभिः कदाचन ।२२।
विशीर्णस्फुटितश्ृगो मलप्रघतमध्यकः |
य॒ल्रः भियं नाशयति न रश्यो मवने क्वचित् |॥२४॥
यदेकदेशो रक्तामो यद्रा लेोहितवर्णवान् |
स॒ कुर्यान्मृत्युरेवाऽ्यं मणिर्धायो न वै छित् ।(२५।
कोष्येः पार््ानि धाराश्च षडष्टौ द्वादरोति च।
उम्तगसमतीक्षनामा वञ्रस्याऽऽकरा गुणः ।1२६॥
षटकोचिदचदममरं प्रस्फुटतीक्षणधारकम् ।
ख्घु॒वर्णान्धितं दोषष्यल्वं तथा सुपारश्वैकम् ॥२७॥
इन्द्रायुधांडरंगाल्यकृतामिन्योममण्डलम् ॥
दुर्भ धारयेद् वज्रमायुःलीधनवर्धकम् ॥२८॥
सम्पद्रोपद्यधान्यानां सम्पदां च वर्धकम् |
व्याखवहिविषर्याघतस्कराऽम्बुमयापहम् ॥२९॥ `
साथर्वणामिारणां दुरा्निवतैकं मणिम् |
विंदातितण्डुख्भारं व्रं रुणाऽभ्यमूस्यकम् ।(३०]
गुणैः प्रभया स्नेहेन गुरुषवेनांऽ्दाहीनकम् |
वं न्यूनं मतं तदै मूस्ये खमे सुखादिषु ॥३१॥
अधं ववर्ग प्रोक्तं पादं पाद्गुणं मबेत्।
पादाधेगुणकं चापि मूल्ये पादार्धकं भवेत् | ६२
विरद्धागं रातांशं वचाऽरीतिभागं तथा हयपि।
सहभागं बश्रं स्यात् सूक्ष्मं गुणेऽपि शक्तिमत् ॥३३॥
& द्रापरयुगसन्तानः
[3
पस थ र 2
वश्राणां गुरुता भवेत् ।
तरति वारिषु ॥२३४॥
अष्टाभिः सषवेश्वापि
यत॒ सवैुणि्य्तं वशं
र्वे समस्तेऽपि धारणं तस्य वियते,
स्वर्पमाच्राऽपि रुरुता धारणे . सवतुमीयते ॥३५॥
कतव्य धारणं तस्पात् परमाणोरपि श्रवम् ।
अस्पोऽपि " दषवान् वज्रो दशांशमूस्यवान् भवेत् | ३६]
प्रकटाऽ्नेकदोषस्छ रातांशमू्यवाच् भवेत् ।
बहुदोषस्य वञ्रस्य मूल्यं स्वद्पं विभूषणे || २७॥
सन्ह्य॒ धायते ताहक् सदोप व्घु्ानिदम् ।
अलं सदोषयन्रस्य भूषायां धारणं दपि ।३८॥
नाय वघ्रमधायै वै सगुणं ह्यपि कर्दिचित्।
पु्प्रसवमिच्छन्त्या नैव धार्य कदाचन ॥३९॥
भार्यं ठु` दीपं चिपिटं हृस्वं वन्नं च निर्गुणम् ।
अयसा पुष्परागेण तथा गोमेदकेन च ।४०॥
वैदूयैण स्फटिकेन काचैश्चापि प्रथग्बिधैः।
प्रतिरूपाणि जायन्ते कुरादैद॑जरसन्निमाः ।४१॥
क्षारोष्टेखनखाल्मभिस्तेधं कार्थं परीक्षणम् ।
पृथिव्यां यनि सनानि ये वचाम्ये छोहधातवः ॥५९॥
सर्वाणि विच्चिद् वञ्नं तच्च तैन विख्ये ।
गुख्ता सव॑रनानां शेषत्वे पच अभाऽच्छता ।४६॥
कारणं वच्रे दहवुरछषता च प्रभाञच्छता
वल्रजातिरजाति वै विटिखन्ति समन्ततः ॥४५४॥
वरेण खिख्यते वश्नं॑वञ्ं नाऽन्येन छिद्यते
वज्राणि सुक्तामणयो ये च केचन जातयः ॥५४५॥
न॒ तेषां प्रतिबद्धानां भा सवलयूष्व॑गामिनी
तिर्यवश्षतत्वात् कैर्षाचित् कथञ्चिद् यदि दश्यते ॥४६॥
तिर्थगारिस्यमानानां सा प्राशचैु विहन्यते।
विद्ीर्णैकोष्विजरो विवणैः सरेखबिन्दुकः ॥४७॥)
सेन्द्रायुधश्येत् पुत्रादीन् धनं धान्यं ददाति सः।
विचुखभमिन््रवघ्ने दधानो दृपतिः खड ॥४८॥
पराक्रमेण तस्यैव साप्राञ्यं - खमते युवि।
कथितं वच्रत्नं वो ब्रह्मपरियास्ततः परम् ।॥४९॥
सक्तवाफलस्मकं रतनं निबोधत ।
कथयामि
सच्छाः. स्वच्छा: सन्द्रमाश्च मर्माश्च प्रथक्, प्रक् ॥५९०॥
दस्तिमेधक्रोडशंखमीनाऽहिश्चक्तिवेणुजाः ।
प्रथ्वीसषल्ख्जा सुक्ता मणयः संभवम्ति वै ॥५१॥
दक्सयुद्धवं सुक्तकं दु शेषं सैष गण्यते ।
दक्युख्धवं मवेद् वेध्यं दोषाण्यवेध्यकानि हि ।५२॥
वेणुहस्तिमस्स्यसूतं शंखजं च॒ वराहजम् 1
भासाद्ीनं यद्यपि स्यान्म॑गटं तत् प्रद्स्यते |॥५३॥
शंलोद्धवं गजोस्थं च रक्तारद्नं कनिष्ठकम् 1
गजकुंममध्यवणं पीतं वा निष्प्रसं तथा ॥५५॥
बृहत्कोणपल्मानं शंखं चापि कनिष्ठकम् |
श्रेष्ठाः शंखा हरितनश्च शुद्धवंद्याख्॒ ये मताः ॥५५॥
ठेषु इृत्तानि पीतानि सायन्ते निष्प्रमाण्यपि।
मीने यानि जायन्ते सुदत्तानि ख्धूल्यपि ॥५६॥
अतिसृुक््माणि पार्सीनपृष्ठवर्णानि तानि - च।
मत्स्याऽऽननेषु जायन्ते पयेधेर्म्यतः खड ॥५७|
वायहदष्राप्रमावं दृ्राकुरसमानभम् ।
मूतल्येस्थं च. मक्ताख्यं चित् तार् मतं भम् ॥५८॥
उपलोस्थं च तद्ग वंशोत्थं तत्छमानभम् |
वेणवोऽपि भव्यज्नैर्मोग्याः सर्व॑ नैव ते ]1९॥
युजंगजानि रज्ञानि दत्तानि वचोज्ज्वखानि च।
धौतानीव भवन्त्येव. खङ्खघाराप्रभागि च|॥६०॥
मोजंगममेोक्तिकधृक् पुण्यवान् तेजसाऽन्वितः।
राज्यश्रीमान् मवेदेव प्रभावाल्यो भवेदपि ॥६६॥
रत्नमूल्यस्य जिक्ञासुः श्चमे सूतके खड ।
रक्षिते ` सुमहत् इत्वा स्थापयेद् मवयोपरि ॥ ६२
तदाऽम्बरे महाघोधा मेरीनादा भवन्ति दहि।
विद्युतो विष्छुरणानि धनाश्वापि भवन्ति दहि ॥॥६२॥
एताध्छं मौक्तिकं द॒ यत्र कोषे ग््ेऽस्ति वा,
न॒ तच सर्पा विघ्नानि याद॒धानाश्च नाऽऽ्घयः ॥ ६४
उपसर्गां व्याधयो न यत्र॒ भुनंगमोक्तिकम् ।
अथ मेषोद्धवं यत् स्वान्मोक्तिकं तत्त॒ देवताः ॥ ६५॥
ग्योममार्गाद्धरन्त्येव स्वादिव्याविसमप्रभम् ।
रात्रौ माति दिवावत्तद् यत्रास्ते रमया स्वया ॥६६॥
एताद्श्स्य रत्नस्य मूल्यं स्वर्णमयी मदी।
सपि नैव सुपर्यास्ता यतस्तत् स्वर्णरमदम् ॥६७॥
यस्याञ्ये रनमेतत् स्याद् . शुक्ते सक्चितिमण्डलम् ।
प्रजानां दपतैश्चापि वर्धन्ते माग्यकान्तयः |॥६८॥
योजनानां सदलेषु ह्यनर्था यान्ति नैव वत॒।
एताद्शानि. गुष्तानि बस्य दन्तरूपिकाः ॥६९॥
७६
श्रीक्ष्मीनारायणसंहिता
2 (+न,
समिधो याः छकृतास्तचाऽष्वरे ताभ्यस्तद्ा तदा |
नीजानि यानि जातानि विविघ्रव्णीकानि वै ।]७०॥
ज्छे यानि
सशद्राणं निपेतुः शृद्धकानि हि।
चन्द्राङ्छकान्तिरम्याणि श्चक्तिजानि हि तानि वै ॥७१॥
द्वीपे ठ सेंदडे तानि सौरष्टे ताम्रपर्णके
पार्शवे पारछोके कौवेरे , पाण्ड्यदेश्के ।७६॥
हारक्रे देमके चेति जायम्ते शक्तिजानि वै
छ्॒तधु्थं नातिनिकृष्टवर्णं गुण्म्रमायुतम् ।७३॥
संस्थानमानयुक्तं च आयते वर्धनादिघु)
वधेने पारसीके च पाताङे सिंहेऽपि च ७५]
छक्तिजत्यैकस्य ` सुक्ताफलस्य शाणयोगिनः |
मूल्यं मद्राः सहे दवे राजस्य; संमवन्ति हि ॥५५॥
माषाधेहीनरकस्य दश्ांशद्दीनमल्यकम् ।
माषकचयशुख यत् सदश्द्वयमूस्यकम् ।७६॥
५५४ }
साद्यमाषकस्य मूल्यं साधैरहसकम् ।
माधकद्दयगुरु यन्म सहस्रकम् ।\७७॥
क 1 वै
साधमाषकगुरं यन्मूस्ये पञ्चशतानि वै।
षड्गुज्ञागुरु यद् रत्नं तस्य॒ साधंशतद्वयम् ।७८॥
षवत॒रुज्ञारुर यन्तम्मृद्यं शतद्वयं ~ मतम् |
शञ्ञादयरार यत् तन्मृष्यं दातं मतं. तथा ॥७९॥
गुज्कगुखमूस्यं त॒ पञ्चारन्मुद्िकाः खड]
षोडशगुज्ञाधरणं दार्विकाख्यं भवेद्धि तत् ।८०॥
विशदुज्ञाघरणं त॒ दिक्यं रतनं तदुच्यते।
“निकृष्टानि ठ रलानि त्रिशन्मूर्यानि तानि वा ।|८९॥
विंशतिमूस्यकान्येव दशमूस्यानि बा तथा|
अथास्स्य संपरीक्षा द माण्डे जम्बीरं रखम् ॥८२॥
निक्षिप्य पच्यते रत्नं दृष्यते पिण्डमूल्कैः।
सरेखं स्यात् ऊतरिमं तनिक ॑वा भवेत् किक ।\८३॥
मृच्छति पुटके मध्ये निक्षिप्य चाऽनले पचेत् |
दुग्धे ततश्च पयसि घ्रते पुनज॑रेषु त ॥८४)
ततो च्र्धषेणेन गुणकान्तियुतं मेत् ।
तच्छेष सत्यमेवेति मौक्तिकं क्षतिवर्नितम् ॥८५॥
श्वेतकान्समं देमनद्धं. धार्यत भूषणम् ।
छृबिमं चेति सन्देदे कार्य पुनः परीक्षणम् ।८६॥
उष्णे सख्वणे स्नेहे निशां तद् वासयैजके ।
जीहिमिर्म॑र्दनीयं तच्छुष्कवश्नान्तरीकृतम् ॥८७॥
य॒दि नाऽभ्यात्ति वैवर्ण्यं विज्यं तदककनिमम् । `
सितं प्रमाणवत् स्निग्धं गुर खच्छं सुनिम॑खम् ॥८८॥
तेजोऽधिकं सुदत्तं प मौक्तिकं शुणवद्धि तव्)
नाऽस्य मर्तारमेकोऽपि दोषरोऽन्थ उपैति वा ॥८९॥
एवं रुक्तामणथो वै मयोक्ता वो हरिप्रिया)
पद्मयगाच् प्रक्ष्यामि श्रणुतेतान् यथोद्धवान् ॥९०॥
इतिश्रील्क्ष्मीनारायमीयसंहितायां दतीये द्वापरन्ताने
वञ्चमणेरमुत्तमणेश्ोपक्तिमूर्यमरष्ठयादिनिरूपणनामा
द्राषष्स्यधिकशततमोरष्यायः ॥ १६२ ॥
श्रीपुरुषोत्तम उवाच--
प्राप्य बीलजकम् |
सरोध तम् ॥१॥
शवणगायां बीक्जकानि वै।
जातानि दीसिमन्ति इ ॥२॥
पद्मरागा हि तोयजाः।
शुणिनः ऊुरुविन्दोद्धवास्तथा ॥ ३ ॥
ग्फाटिकञाः ` प्रभावन्तो बहुवरणास्तथाऽपरे 1
जाता बन्धूकरुहञन्द्रगोपजपाऽखक्सन्निभाः | ४ ॥
दाडिमकिं्कपुष्पसिन्द्रोत्पर्खन्निभाः ॥
पद्ुदुमलक्चाजरसव्णौः प्रभाययुताः ॥ ५ ॥
रागे सान्द्रा स्वप्रभया मान्ति यै स्ुटमध्थिनः।
स्फाटिकजाः सूर्यमामिः पाश्वानि रञ्जयन्ति ते॥६॥
नटध्याऽसुक्समिधं
रकाधिपो
सूय॑देवो
ययावाकःशमा्ैण
समुद्रे व्वापि
निपेठर्तजरत्तानि
उर्ञ्वखश्चाररागास्ते
सौगन्धिकोध्या
कुंमनीरुमिश्नामा उग्रर्तम्बुजप्रभाः ।
अन्ये पुष्करषुष्पामा हिगुल्वसिषोऽपरे ॥ ७ ॥
पचकोरपीकसारसनेचमाश्वापरेऽपि ष्च ।
कोकनदोत्तमपुष्पलिषश्ान्ये भवन्त्यपि ॥ ८ ॥
प्रमावकाटिन्यरुस्व्वकैः प्रायः समा दइमे।
स्फाटिक्जाः पद्मरागाः नीटरक्तप्रभायुताः ॥९॥
एते सौगन्धिकोत्था मणयः प्रायशः समाः।
एतेभ्यो रंगतो न्यूना मणयः ङुरुविन्दजाः ॥१०॥
मिरचिषोऽन्तवंहुल ¦ नाऽतिग्रभावशाटिनिः ]
तत्सव्या बान्धदेरो वम्बुरुदेरके तथा |१९॥
सधर्माणः प्रजायन्ते स्वद्पमूस्या हि. ते मताः।
रगाधिक्यं गुर्त्वं च स्निग्धता समताच्छता ॥१२॥
अर्चिष्मत्ता महत्ता च मणीनां श्ेष्ठयबोधकाः।
ये ठ ककरखटशादिचद्रमलादियोगिनः ॥ १३॥
ग्रमाहीनाः स्परख्षा विवर्णास्ते न चोत्तमाः
सदोषं मणिमाब्य रोकचिन्ताऽऽमर्योस्तथा ॥१४॥
8 द्रापरयुगसन्तानः 8
५
प्ट व्यद प्प
मृष्युं दुःखं वित्तना्ं कमते नाच संशयः।
पद्यरागसमा विजातीया भवन्ति पञ्च च ॥२५॥
कटसपुर्लाश्चापि त॒म्बुरुदे सजास्तथा ]
सुक्तपाणीयजाताश्च सिहरोत्थाः शीपूणैका ॥१६॥
कटसोप्यास्तुषयोगा भवन्ति मणयो हि ते)
ता्नवर्णास्तुम्बुरुष्था कृष्णाः सिद्देशजाः ॥ २७॥
सक्ता नमःस्वमावाश्च शीर्णा दीपिवजिताः।
वषयोये ताम्रां भवन्ति स्नेहिनोऽपिे च ॥१८॥
ये प्रघृष्ट वयन्ति दीति ते निम्नजातिकाः।
अंगुस्याकरान्तमू्धा यो विभर्ति पार्ङ्ष्णताम् | १९॥
अन्यस्य सन्निधिस्थस्य गुणान् यश्च बिभव्येपि।
निङष्टमूस्यवान् स स्यान्खक्तामणिः समोऽपि. वै ॥२०॥।
जाते इिमखन्देदे राणे तं परिरेखयेत्
स्वजातकसस्थेन विटिखिच परस्परम् ।२१॥
व्रं घा कुरुविन्दं वा॒विुच्याऽभ्येन केनचित् ।
न॒ सक्यं लेखनं कदु पद्मरागेन्द्रनीख्योः ।२२॥
यत्र॒ च्खः स॒ भिम्नो वै मणिर्नोत्तमि उच्यते।
यद्रा मिम एवापि रेखायुक्तो मवेद् यदि ॥२३॥
ृतिमो दोषववश्वापि धार्यो तैव मणिः कचित् |
सस्येन मणिना साकं कौस्तभेन समं च वा ॥२४॥
चण्टारस्त्वेक एवापि द्विजार्तींस्ठ॒ बहूनपि ।
दूषयत्येव तद्वच दुष्टो इन्ति गुणानपि ॥२५॥
सत्यपद्मरागधर्ता सपत्नेषु वसन्नपि ।
नाऽष्पद्धिरमिभूयेत न विभरैरमिभूथते ॥२६॥
नोपद्रवर्नोपसर्गनं दोषेरमिभूयते ।
वरणदीतिथुतं शष्ट तदधीनं हीनमेव तत् ॥२७॥
शष्ठ र्नं सदा धार्यं न कनिष्टं कदाचन ।
मूद्यहीनस्य धर्तारं मूद्यद्यीनं करोति तत् ॥२८॥
अथ व्रह्मप्रिया ¦ वोऽ मर्कताम् वदामि व॒ ।
बलपित्तसमिद्रीजं ग्रहन वासुकिरम्बरे ॥२९॥
श्दुद्राव यदा तत्र गरुडस्तमरोधयत् ।
बीजानि न्यपर्तेश्वापि माणिक्यपर्वतस्थके ।३०॥
वुरुष्कपादपेष्येषे नल्कवनवद्िघु 1
शवेतसागरतीरे ष्व मर्कतास्ततोऽभवन् ३१॥
गसंडस्य चञ्चुरनश्राद् बीजानि पतितान्यपि
तेभ्यो जाताः शुक कष्टश्धिरीषरपुष्परङ्धिणः; ।३२॥
खद्धोतपृष्ठरद्शाः शैवल्स्या दरस्प्रभाः ¦
करहारशभ्पवुस्याश्च सुजंगस॒जसत्परभाः ॥२३॥
प्ररंगास्तथाः पित्तजातास्ते मणयो मताः।
भुजङ्गमोगथीजोस्थर्विषं सर्धं प्राप्यति ॥२४॥
समौषधिमन््रगर्णैयन्न शक्यं चिकिस्सिठुभ् ]
महा ऽदहिदष्राप्रमवं विषे त्वेतैः प्र्याम्यति ॥३५॥
अप्यन्तं त॒ हरिदर्ण कोम सप्रमं तथा।
काञ्चननचू्णमध्याभं रत्नं तदुत्तमं मतम् ॥३६॥
सव॑संस्थानरुणवत् समानरूपवत्तथा ।
गुरु सू्य॑कररपशात् प्रदीपयति चाश्रमम् ॥२७॥
विद्युखभाया योगाद् यच्वान्तदीसियुतं भवेत् ।
भवेच शाद्रलनिमं हरिते. श्रेष्ठमेव ततर् ॥२८॥
वर्ण यत्र॒ तु बहुला मध्ये स्वच्छकसश्रयम् |
साग्रं सिनिग्धं विश्ुद्धं च बर्हिप्रमं समन्ततः ॥३९॥
तन्न्यूनं पूतो बोध्यं किञिचद्ेष्टं हि गण्यते ।
शवर रूक्षं मलिन कठोरं क॑रं यथा |[४०॥
मिषं शिरोध्यजतुना मरकतं न तत्तमम् ।
मारकतैः कणेः क्छसं सन्धितं बा तथाविधम् ॥४१॥
म्रेयस्काभन तद्धार्यं .केवध्यं तन्न वै कचित् ।
भद्छातक्स्य पयनैर्वैषम्यं यान्ति वयत्पमभाः ॥४२॥
कृचिमास्ते मरकत नैव धार्याः. कदाचन)
वज्चतस्यास्तथा सुक्तास्वुद्वा - मरकता अपि ॥४३॥
येषां प्रभा चो्व॑ंगा वै त्वी वा वक्रगामिनी ।
तिर्यगालोच्यमानानां चख्चो वा सा प्रणङ्यति ॥४४॥
एते विजातयो बोध्या मरकताः श्चुमावद्याः।
स्नानाऽड्चमनजप्येषु रक्चामन्चक्रियाविधौ ॥५५।
गोहिरण्यादिदानेषु सःधनेऽनुष्ितेऽपि च्च |
दैवच्यातिथेयेषु गुखसंपूजनेषु न्व ४६
बाध्यमानेषु विविधैर्दोषरजातिर्विपोद्धवैः ।
दोषहीनं गुणय काञ्चनप्रतियोजितम् ॥(४७।॥
संम्रामे जयकर्यै च धार्य मस्कतं सदा|
पद्मरागाधिके मूल्यं मारकतं ्रकीतितम् |॥४८॥
दोषाचिक्ये मृल्यहानिमौरकतेऽपि जयते ।
एवं मारकताः प्रोक्ता नीख्मणीन् वदामि चः ॥४९॥
नैत्रयुग्मसमिष्टीनं वख्स्य यदखपात इह |
सिहके कच्छदेरो च सा भूमिवंहुषाऽभितः ॥५०॥
इन्द्रनीख्यती जाता नीलस्ते नैकजातयः।
नीराप्जशरगशाङ्धमा हर्कण्टसमा अपि ॥५२॥
गिरिशरंगनिभा वार्धिजङाभाः रिखिरद्खिणः |
नीखीरंगा पीककण्डसमामास्ते महायणाः ॥५५२ौ}
श्+
मद भद
+ कर्वरासतरुटिरयुताः )
दुष्टा मवन्स्य(व ॥५३॥
चेन्दनीरृल् ।
द्् स््नीख्केऽपि वच ॥५५
दौ किपः पद्यरणो देखि क्रमेत वावता।
ततःऽधिदशेन्द्रतटः रिप्तः कमेत चानले ॥५५॥
परश्च सेव ददत्या यथाथ मेः दमा
तथापि न पलों रुगानां नाशकरः ॥५६॥
य्वौ मणिनिथातव्यौ यतो द्यो मवेद्धि सः।
सनाप भवद् महुः कैः कारयितुस्तथा ॥५७॥
कानःललकरवौरवेदूर्यस्कटिकादयः ॥
उन्द्रनीच्यमास्सते मण्योऽपि भमयन्ति हि ॥५८॥
काटिन्यसुरताऽ्धयिक्ये षठवमेषां प्रजायते ।
इन्द्रनखस्वापरदर्भैः करवीरोखल्प्रमः 1५९॥
यक्ष्य मध्यगता माति नीस्येन्द्रायुधभा।
तमिन्द्नीलमिष्वाहु्हाहं वहुदुरमम्. ॥६०॥
यश्व दर्ण॑स् भूयदवात् श्रीरे खतगुणे स्थितः)
नीचतां तच्येत् सुवे महानीटः स उच्यते ॥६१।॥
यन्सूख्यं माषमा्रस्य धायते ।
चच्धनीख्स्य धार्यते गुणमामतः ॥६६॥
अय द्क््यः }) प्रद्वामि वेदूयस्योद्धवादिकम् ।
नादा्पसमिष्वीजद्वः हि त ॥६३॥
दोमाभिरामकान्तियुतीः खलु |
पर्त कापरूपकामक्षिकीक्षितौ ॥६४॥
मणयश्च ग्राबुद्धनावभासिनः }
समा जातास्तेनस्विनोऽपि वै द्यषाः ॥६५॥
शर्ण मयुरकष्टामा वेणुदर्निमास्तथा ।
वचापपक्निभास्तेऽपि प्रदास्ता वरमाम्यदाः ॥६६॥
निचिचाः रिष्चपालः कावचाश्च स्फयिकास्तथा |
भूमराशचेति च वैदुयेजातयोऽपि समा यथा |६७॥
छिख्यानाात् कावः शिद्धपालो लषुखतः |
गिरिकः स्वदीिववात् स्फटिकश्ोञ्म्वरुत्वतः ।|६८॥
पलद्रगगुरीमृघ्यभिन््रनीटसमं मतम् |
नामाम्दयुषमेदेहिं मेटो मूल्ये प्रजायते ॥६९॥
सेदख्थुताचदुता मेदे लि्ञानि सर्वदा |
मजने धृता ल्भप्रदाश्वन्ूस्यषडयुणाः }७०)
एतन्मूस्ये साकरेषु भूदेशे बहुकं भवेत् ।
सुवर्णः षोडरामाषर्तत्षतांशस्वु संशकः }७१॥
म
द्रस्य
द्ध
१ १.1
‰. &
‰ €
4 ह]
रा
2
२,
श
दू
> :
|
४
-१|
५
कः श्रीरक्ष्मीनारायणसं हिता ॐ
ग व य क व्य ~~
पञ्चङ्ष्णलः 1
मागो धरणः परिकीर्तितः ॥७२॥
प्राप्ते मूल्यमधिकं गौरवात् ।
पुष्परागान्मणीन् वदामि बोधतः ॥७द।
वलासुरस्य स्वक्छभिद्धीजानि हिमपर्थ॑ते ।
पतितानि ततो जाताः पुष्परागा महागुणाः ॥७५]
पद्यरागाः पाप्राणजातयः ।
कौरुण्डकामिधानकाः ॥५७५॥
दाणश्चतुरमापिमाणो माषकः
पलस्य दशमो
धरणेऽधिकतां
अथ ठक्षम्यः
सापीतपाष्डराः
भापीतटोहिकस्ते 8
स्वच्छखोहितपीतस्छ काषायकामिघानकाः |
सानीरद्चवलस्िनिग्चास्ते सोमानकामिधानकाः ॥७६॥
अव्यन्तखोहितास्ते ये पद्मरागा हि ते मताः|
सुनीलास्ति पुष्परागा इउन््रनीखाभिधानकाः ७५
मूर्यं वैदूर्यं धारणाद् योषितां सदा)
पुत्रह्पं फक यद्ध: अ्रवच्छति न संशयः ।७८॥]
अथ लक्ष्यः ग्रवक्षयामि करकतनान् मणीनिह ।
वायुर्बलसल्य ठ नखसमिद्यीजश्ुपागमत् ।७९॥
पञ्चवनेषु च्चिक्षेप कर्कतनास्ततोऽभवन् ।
म्ठुसोमरधिरामास्ताप्रपीतानखोपमाः ॥८०॥।
नीलश्वेतपरुषाश्च व्याध्यादिदोषह्ारकाः |
स्निणाः जदाः समवर्णाः पीताधित्रा रुरुलिनः ॥८२९।)
रेखात्रणदोषदह्नाः ककैतनास्ते पावनाः |
स्वणंपत्रेण बेष्ठवित्वा तापयेदनञेन च ॥८२॥
ग्रकारमेति चेत् करकेतनः स॒ रोगनाशङ्घत् |
कलेरनाश्षक्श्वाप्यायुष्पद्श् सुखवदाद्ः. ॥८२॥
अल्कृतौ पृतश्राञ्यं धनं धान्यं ददाति च)
पूजां च बान्धर्वौश्चापि ददास्युञ्ज्वल्तामपि ॥८५]
एके नीलाश्च विकता स्लानाः कटषिणस्तथा |
तेजेदीषिदहीनवर्णा भवन्ति कक॑सटशाः |८५॥
अगुणा्त म्बदा बै न धार्या हि कदाचन
सूयकिरणमासाय तेजः परिधियोगिनः ॥८६॥
जायन्ते ये तेऽग्रमू्याः ककेतना भवन्ति वै।
सथ ब्रह्पिया}] वोऽत्र मीष्परलतानि वच्म्यहम् ॥८७।]
व्ासुरस्य वै वीर्थसमिद्वीजं हिमालये ।
तद्रे प्रदेशो प्वाऽपरतद् मीप्मागि वै ततः॥८८
शखाऽन्जामानि भावन्ति स्योनाकसनिभानि च|
जातानि कष्ठत्या ठ सम्पल्यदानि तानि वै॥८९॥
मीष्ममगिधरं _ दष्टा पलायन्ते त दूरतः ।
ठेका द्वीपिनः ` शरभा व्याधरशादुंलङुजराः ॥९०॥
8 द्वापरयुगसन्तानः
५९
द
भीष्ममणिश्वाञ्छृटीयो गुणयुक्तो धतो यदि।
पिव्तर्पणकावे च बहुदृतिप्रदो हि सः ॥९१॥
सर्पाऽण्डजाऽऽखुदृधिकविषाणि यान्ति शं तथा ]
जलाभ्रिचोरैरिभीर्नयव्येवाऽस्य धारणात् ॥९२॥
मेषरौवररङं च॒ परध पीतमप्रभम् ।
विवण म्नि दूराद् वर्जयेदधानिदो यतः ॥९३॥
मूल्यं यथागुणं क्ट्प्यं देशकालदिलोभनम् ।
अथ वै पुख्कान् वच्मि मणीन् व्रहमप्रिया | हि वः ॥९५॥]
वल्मसुरस्य नखप्सपिद्रीञं युजद्धमाः |
विक्षिपुः पर्वतेषुध्वं निश्रगास्वपि चोत्तरे ॥९५॥
देरो ततौ हि मणयः पुल्कास्तु विजकषिरे
दाशं वागदे मेख्कके कालटगकेऽपि च
गुञ्चाऽञ्नक्षौद्रवर्णा मृणालभास्तथाऽमवन्
गन्धर्पवहिकदलीमासाः ्रष्टास्तयाप्मवन्
।९६॥
९७]
शंखाःऽन्ज्भगार्कतुस्यचित्रमंगा अरेलकाः
मङ्खलस्ते बृद्धिदा वै पुलकाः परिकीर्तिताः
काक्शरासमजम्बृकटूको्सवरूपरिणः
स्मासथध्रसुखमा मर्युदास्ते धृता यदि
मृस्वपेषर पल्मारे शतानि पञ्च॒ रसुद्रिकाः।
अथ लक्ष्यो | रुधिराख्यं रलं वः कथयाम्यहम् ।१००॥
चलामुरस्य सश्पार्यसमिद्रीजं हतारानः )
निन्ये चिक्षेप रेवायां निम्नक्ितावपि ध्रवम् ॥१०९१॥
इन्द्रगोपनिमाश्चापि कम्शयुनिभास्तया ।
पुष्टा रुषधिरवर्णास्ते रधिराश्चाऽमवन् हि ठे ॥१०२॥
मध्ये चद्रपाण्डुसस्ते शृदधवर्णास्वलसमिनः
इन्द्रनीट्समाश्वापि श्ववश्र्यप्रदा हि ते॥१०३।
पक्तास्ते सुरवज्रास्या समदाः सम्पदां प्रदाः |
अथ लष्म्यः स्फटिकास्यान् मणीन् वच्मि दुःमावहान् || १०४।
कावेरीविन्ध्ययवनप्वीननेपारभूमिषु ]
वलसुरस्य मेदाख्यसपिद्रीजं दु रङ्खखी ।१०५]
चिक्षेपाऽऽकाशमाेऽपि तैर तत् स्फटिकं ह्यभूत् ।
मृणारंखघवद्यः किञ्चिद्र्णान्तरान्विताः । १०६
पापनाशकरा येग्यगुणमूद्या दहि तेऽभवन् ।
अथ रेषो वलाऽऽन्ान् वै समिद्रीजस्वरूपिणः |} १०५७}
केरलखदो प्रचिक्षेप विद्धुमास्ते ततोऽभवन् ।
सरटोदहितवर्णाश्च गुज्ञाजपानिमा यपि ॥१०८
सनीला देवकरोमा जाता भिन्ना हि ते तथा|
प्रसन्नं कोमटं लिग्धं घुरंगं विद्रुमं हितम् ॥१०९॥
1२८ ॥
|९९॥
, अपि
धनधान्यकरं ठोके विषार्तिमयनारनम् ।
एवं जातानि स्तानि जायन्ते वीजवंदातः ।}१२०।।
खनिजाश्च प्रजायन्ते बाह्वेया मणयोऽपि च|
ब्रह्मप्रियाः समस्ता वो मणथः कथिता मया ।।१११॥
बख्स्य मम भक्तस्य निर्भित्तेन सश्द्धवाः ।
धारणाद्वाचनाचापि मम स्मरणकारकाः ||११२॥।
बलस्ततो विमानेन ययो धाम ममैव सः।
जयाद्या् भवत्योऽ्र वर्तन्ते योधितो मम 11११३
इतिश्रीक्ष्मीनारायणीयसंहितायां व्रत्तीये द्वापरसन्ताने
पद्मरागमरकतेन््रनीलवेदूर्पुष्परामकरकेतन भीष्मपुरखुक-
खधिरस्फटिकविद्रुममणीनाखद्धवगुणादिनिरूपणनामा
तरिषष्टवधिकशत्ततमोऽध्यायः ॥ १६३ ॥
श्रीारायणीश्रीरवाच--
कान्त | भगवता प्रोक्ता मनवो ये च्वदुर्द्या।
तेषु तवाऽवतारा ये तान् सकार्यान. वदस्व मे ॥ १॥
शरीपुरुषोत्तम उवाच--
श्ण भीदिवसङ्चीधि | तत दैत्यविनाशकान् |
उअवतारान् कथयामि सखदैतून् धमेरक्षकान् ॥ २॥
स्वायेुबो मदाय इन्द्रश्च विश्वसुक् तदा|
तथा दैप्यो बाष्कलिश्च तपस्तेपे सं दारुणम् ॥३॥
अ्चिश्रादीन्मनोः पुत्रान् दैत्यो वदो चकार ह|
स मरीच्यन्येभिरख्पुखस्स्यपुख्हक्रवून् ॥ ४ ॥
उसिष्ठ चेति सतर्षीनपि स्ववश्गान् व्यघात्।
जयानमितान् शक्रश्च यामान् देवान् वरो व्यधात् | ५
विष्णुर्रदेन बोधितो दैव्यक्चित्तये |
महाचक्छं प्रेरद् रणमूघ॑नि ॥ ६।
मस्तकं दैस्यस्याञ्थ देवानमोचयत् ।
अयं विष्णुस्वस्पो मेऽवतारः प्रथमो रमे ॥ ७।
अथ स्वायेचिषे मन्वन्तरे द्वितीयके पुनः|
पुष्करो दैव्यो वै चिन्द्रं विपितं सुरान् ॥ ८।
अपीडयत्तथा चोज स्तम्बं प्राणं च निश्चलम् |
ऋषमं चा्वैवीरं च दम्मोडिमण्यपीडयत् | ९ ॥
सर्षीन् ठषितान् पारावतान् देवानपीडयत् ।
मनुपुत्ान् चैकठं पच॒ विनतं विदतं रविम् ॥१०॥
वृहदुणं च कर्णान्ते नभसं तानपीडयत् }
जख्मध्ये वसन्तं च मेघरूपेण वा कचित् ॥११॥
सुदर्चनं
चिच्छेद
४८० श्रीरक्ष्मीनारायणसंहिता ४
1
वतमानं विदन्तं वै मदेन्माधितोऽप्यहम् । श्चि परष्नं च वननु दृढव्रतं तथा
शेतहस्तिस्वरूपं वै सपक्षं परव॑तद्रमम् ॥१२॥ केदृशो विजिग्येऽसौ ससर्पीश्वाऽप्यपीडयत् ॥२१॥
चतन्तं द्िदयण्टं च दधार सदसा वने। देवधियं वेदबाहुमूष्बाहुं स्वधामकम्
युद्धथमानं सरां च दैत्यं रणे प्रसह्य च ॥१३॥ दहिरण्यरोमकं पर्जन्यकं च सत्यनामकम् ।३२॥
अदममारयं दन्तैः शछष्टाभ्यां पादमदैनैः। एवं देवानमूतरसोऽश्वमेधकोस्तथा ।
मजनासायणः सोऽहं मविताऽस्मि तदा कषितौ | १४।॥ वैकष्टानमूरतौशवाऽप्यपीटयद् बहुधाऽमितः ।३६॥
प्रसिद्धः पूजितो ठेकैर्मोक्षदो शुक्तिदोऽपि च। क्षिभिश्याऽधितश्वास्हं तदाडरण्यनिवासवान्
दितीयश्चाऽ्वतारो मे गजाल्यः कथितो रमे ९५] दहंसरूपथरो भूत्वा जवान शान्तरतुकम् ॥२४॥
आत्मे म्व मनो तृतीयके प्रसम्बदानवः | पञ्चमश्वाऽवतारोऽं मम हंसस्वशूपधुक्
मावो मेनं च स्व्ान्तिनामकं तथा ॥६६।॥ चाक्षुषस्य ठु षष्ठस्य मनोष्व॒ समये ततः ॥३५॥
र्थौज्सं च्ोरध्ववाहं शरणे त्वन मणिम् । महयकालो महादैत्यो देवदुःलप्रदोऽभवत् ।
शंकु सतप रसर्षीश्च दुःखाकरिष्यति ॥९७] इन्द्रं मनोजवास्यं स जित्वा मनोः सुतानपि ॥६६॥
वयदृन्तान्. स्वधाश्रश्च दिवान् सत्यान् प्रतर्दनान् | उषं पुरं, रातदयुम्नं तापसं सत्य्राहुकछम्
देर्वो्तान् योधयित्वा स स्ववदान् प्रणयिष्यति ॥१८॥
मनोः पुत्रान् पर्यु च विनीतमाजमिध्यपि ।
शशि सुक््ठं सयटं देवाष्थं सुमि्नकम् ॥१९॥
मदोत्सादारजितं तोश युधे सर्वान् विजेष्यति |
महाजलान्तरे ग्वा दानवो वासमेष्यति ॥२०॥
तदाऽ्थितोऽहं मनुना म्विष्यामि शत्मन्तरे |
मत्स्वूपो हि भगवान् मारयिष्यामि लम्बकम् ॥२१॥
त्रृतीयश्चाऽवतारोऽयं मम मस्स्यव्वरूपधरक्
प्वतुर्यस्य मनोस्तामखाख्यस्य समये भुवि ॥२२॥
मीमस्थोऽ्युरे मेमरथाघः समेधितः
विजिते शिविनामानमिन्द्रं वथा मनोः सुतान् ॥२६॥
जातुर्जघं निर्भये च नवख्यातिं नयं तया
विविष्षिपं प्रियमव्यं हविष्कन्धि तें तथा ॥२५॥
कृतवन्धुं प्रसतलाक्षं द वे चकार सः
ऋषीन् व्योतिर्घामकं च धृष्टं काव्यं च हेमकम् ॥६५॥
अथि चैतं चैवेकं च क्ले चकार यै तदा
देवान्. सुरागान् स्व्धीश्च हरीन् हरितकान् वदो ||२६॥
चकाराऽ्य सुरैः सम्पाधितश्वाऽहं तदा रमे
भीमरथं समुद्रस्य तलस्थं तं महासुर | २५॥
हनिष्ये कृर्मस्येण ज्म्य महावपुः
व्वतुरथश्चाऽवतात्तेऽयं सम कूम॑स्वरूपधृक ॥२८॥
पञ्चमस्य रैवतस्य मनो सप्ये क्षितौ
दन्द ठ विश्रनमानं बवन्ध चान्तशवुकः || २९॥
दस्यो दैत्यगनैरं्स्वया मनोः सुतानपि
मष्धप्राणं साधकं च प्रस्वंगं नरमिक्रकम् ॥३०॥)
कृतिमम्निष्णुमतिरावं प्व सखुदुम्नकं नरम् ।|२५॥
एतान् जिस्वा तथा दैवानार्थान् माव्यान् प्रलेखकान्
पृथुकान् प्रसुतोश्चापि तथा जित्वा कषरीनपि ॥३८॥
हविष्मन्तं च सुतनुं स्वधामानं च वैराजम्
अभिमानं रिष्णं च पधुक्षियं दि सप्त तान्।॥३९॥
ज्वा व्रैटोक्यराञ्यं वै महाकालः करिष्यति ।
तदा कैः प्रार्थितोऽदहं हयग्रीवस्वरूपधृद् ।।५०॥
भूत्वा दैत्यं महाकारं नाशयिष्यामि पद्यने
षष्ठोऽयमवतारो मे हयश्रीवध्वरूपवान् ॥४९॥
सप्तमे च मनौ वैवस्वते ध्म महान् खलः
हिरप्याक्षो प्रहादत्यो जिगाय सर्वदेवताः ॥४२॥
मर्देगक्तियारर्दिव्यानच् वसून् साध्यान् गर्णो्तथा ! `
विश्रेदेवामश्चिनौ च स्द्रााङ्गिम्सान् सुरान ॥४६।।
तथा तेजस्विनामानं चेन जिगाय द्रष्यरार् ¦
कपीश पीटथामास मर्राने च गौतमम् ॥४५॥
विश्वापि्ं कदयपं च जमदि वकिषठकम् |
अवि चलितया मनोः पुत्रान् वदो चक्र ह}
इक्ष्वा्ु च ट्विष्यन्तं नेदिष्टं नामः नभम्।
पाञ्च विष्टिं च सर्ति कल्पक प्रप्कम् ||४६॥
ख॒नुप्नं चेति सर्वान् वेष्णर्वौश्कै निजायुगान् |
तदा ठु भक्तया प्ृध्व्या प्राथितो<टं हरिः स्वयम् १५५७}
वाराहसूपवान् दिसिष्यामि हिरण्यरेचकम् ¦
सघमोऽयं ्तावतारो वारद्ो म्याहिगक्षछः {५८॥
अष्टमे च मनौ सावर्ण्यस्य चेन्द्रो वदि्रपः |
विरोचनसुतो दत्यो महामतौ भमू् इ [४९॥
- ‰ द्वापरयुगसन्तानः
४८१
च
तद्रो च तदा देवा अमृताभाः सुतापकाः।
सुख्याश्चेति गणाः सवै वर्तन्ते स्म॒ बलादिव ।५०॥
अश्वस्थामा कृपो व्यासो गालवो दीधिमानपि।
ऋष्यः पर्च॑समः ऋषयस्तेऽपि तद्रो ॥५१
खावर्भस्॒ सुता अर्ववीरो विजयः सप्यवाम्।
छृतिरिर्देहः सगतिर्वरिषठश्च गरिष्ठकः ॥५२॥
वाचश्वेति . वलेः खयै वदयाश्च दुःखिनो यदा)
तदाऽहं देक्षिमिश्वाऽ्थितो वामनाकृतिः ॥५३॥
भूत्या च याचको विप्रो ग्रहीष्ये सक्रधिष्ण्यकम् |
बलि मोक्षं प्रेषयिष्ये दिवं दास्यामि जिष्णवे ॥५४॥।
अष्टमोऽ्यं मेऽवतारलिविक्रमो हि पद्मजे ||
नवमे दक्षसावर्णौ मनौ व॒ कालकाक्षकः ॥५५॥
देवद्ाघ्रु्वश निन्ये चेन्द्रमद्तनामकम् ।
कार्तिकेयाऽरामिन्द्रं तं तथा मनोः सुतानिमान् ॥५६॥
धृष्टकेतु दीिकेठं प्द्हस्तं निराङृतिम्।
एुश्रवसमृचिकं वृहदुनुम्नं वृददुणम् ॥५७॥
तथा निन्ये वदो सपर्षीश्च मेषातिथि वसुम् ।
उ्योतिष्मन्तं सथटं च द्युतिं कव्यं च हव्यकम् ॥५८॥
तथा पारान् पुधरमस्यान् मरीचिगरभ॑कान् सुरान् ।
तदाष्डमथितो देवैः पद्मनाभो मवामि च ॥५९॥
काठकाक्षं हनिष्यामि करिष्यामि सुखान् सुराम् ।
नवमोऽ्यं पदनाभोऽवतारो मे हि पद्मम |॥६०॥
ददमें ्रहयसावर्णौ बटगातरमहासुरः ।
शान्तिनामकमिन्द्रं च सपर्पीन् वशमानयत् ॥६१॥
आपोमूर्ति हविष्मन्तं स्यं सुकृतिनं तथा।
नाभागं चाप्रतिमं च वसिष्ठ चेति तानृषीन् ॥६२॥
मनोः पुत्रान् सुक्षे्ं च भूमिसेनं जयद्रथम् ।
अनमित्र वधम च उतानीके सुपवकम् ॥६३॥
खनीयेमोत्तनौज्स्कं वदो निन्ये महासुरः
सुखासीनाननिरुदोश्च माणान् देवान् वरो व्यधात् | ६४)
देवैस्तदाऽर्थितश्चाऽहं
हरिरूपधरः स्वयम् |
गदया बिं तं घातयिष्यामि वै रमे! ॥६५॥
दशमोऽ्यं हरिरूपोऽवतारो मम पद्ये ]
एकाददो ध्मसावणौ मनौ उषमिन्दरकम् ॥६६॥
द्शमीषो महादैत्यो वहं वकार देथताः
विहंगमान् कामरमानिर्माणदचिकौँस्तया ॥६४॥
पवेकख्वचिर्कोश्चापि देवानथ ` मनोः सुतान्
सव्रगं सुशमौणे देवानीक पुरं गुरुम् ॥६८॥।
&९
्षेचवणी देषु वचाऽ्ध्रेकं च पुत्रकं त्था।
सर्पश्च वरो चक्रेऽधितेजसं हविष्यकम् ।६९॥
विश्च विष्णुं विस्तरं च हविष्मन्तं च वास्णम् |
कृषिमिः प्राधितश्वाष्टं श्रीकपो मोहकारकः ||७०॥
सूत्वा सुम्धं दरन्तं मां हनिष्यामि महासुरम् 1
पएकादोऽवतारो मे श्रीनारीरूपवान् रमे ।॥७२१॥
द्वादशो सद्रसावणौं वहतधामानमिन्द्रकम् ।
तारकास्योऽसुसरथेषो वके चकार यै स्वयम् ॥७२॥
मनोः पुवान् देववन्तमुपदेवं विदूरथम्।
देवश्रेष्ठं मित्रवन्तं मिरदेवे सवी्यंकम् ।७३॥
मिच्नचिन्दुं मित्रवाहं प्रवाहं चेति वै तथा|
देवाच् सधर्मणश्चापि रोहितकान् हरितकान् ॥७४॥
सुरारीन् खतपसश्च सकर्षीनिव्यपीति ष्व।
तपस्विनं सुतप्तं तपोमूर्तिं तपोरतिम् ।॥७५॥
तपोधरतिं दृतिं विद्यति चेति वै ततः सुराः
श्क्रिरे प्रार्थनां मे च तारकस्य समाप्षये |७६॥
तारकोऽपि शंकरस्य वरदानान्महावखः }
नरो वै चेतनं तदं नारी माया जडं ठ तत् ।७५७॥
ताभ्यां म्युनं मे स्याद्वै वरं ङ्ग्ध्वा निरामयः,
जिगाय सर्वभूतानि राव्यं चक्रै वरिलोकजम् ॥७८॥ |
ततोऽहं तस्य नाशाय नपुसकस्वमा्वान् ।
तेन सूपेण कमे! नाश्चयिष्ये हि तास्कम् ॥५९॥
नपुंखकहरिथायमवतारो नवीनकः |
नपुंसकालसिकी खष्टिस्ततोऽमवन्मदुष्तरा ॥८०॥
द्वादयश्ास्वतारोप्यं मम लक्षि! प्रकीर्तितः।
नपुसकहरिं ध्यात्वा मनित्वा मानवास्तदा ॥८१)
यास्यन्ति परमां सुक्ि सछ्ीपुलिगविवर्जिताम् |
चयोदरो देवसावे सैच्ये ठ दिवस्पतिम् ॥८२।
इन्द्रे वरो चकाराऽपि
मनोः युघ्रान् चिघतसेनं वपोधममैरतं
विचि्ं घर्मपं कषेत्रदृत्ति ददं
वशो चक्रे तथर्षीश्च सनयं ठच्वदरिनम् ॥८४॥
धृतिमन्तमन्ययं च निशारूपं निरच्छुकम्।
निर्माणं चेव्यथ देवान् स्वरोमकान् स्वधम॑च्छान् ॥८५॥
स्वकर्मकानमरोश्च वदो चक्रै द॒ रिद्िमः।
देव्यष्ि ्मसंज्कः ।
धृतिम् ।८३॥
स॒ुनेत्रकम् ।
गेख्वासं च्द्टिभ. तं माद्ययिै सुयदयः ॥८६॥
प्रार्थयन् मां मया दीर्घे रूपं मायूरकं धतम् |
मायूरकेण सरूपेण घातयिष्यामि द्िद्िमम् ॥८७॥
४८२९
%‰ श्रीढस्मीनारायणसंहिता
~ ~- -- - ~ ~) ॥ रद ~ ~ ~ ~ ~ |
त्रयोदशोऽवतारोऽयं मम ष्म प्रकीर्तितः)
मायूरोऽहं महारजः पूजां प्राप्स्ये तदा युगे ॥८८॥
्ववुर्दशेनद्रसावणों भौीत्ये सचिर्महासुरः ।
इन्द्रो भूवा सार्बराज्यं प्रचकार विलोकजम् ॥८९॥
मनोः पुत्रान् गभीरं षच धृषटमूरं तरस्विनम् ।
अभिमानं गभीरं च ग्राहं जिष्णुं प्रवीरकम् ॥९०॥]
दु्मं संक्रन्दनं च बहो तान् स वकार ह।
स्सर्पीनभिनिवाहुंलाऽग्निधं इचि च मागधम् ॥९१॥
शक्रमजितं क्तं म्व वदो चकार स स्वयम् |
चा्चषान् कमंोधापि पवित्रान् श्राजिनः सुरान् ।॥९२॥
वाचादृयान् देवगणान् वदो चक्रे तथा स्वयम् |
सार्थकाले ररिश्वाऽहं प्रार्थितो द्रहणा यदा ॥९२॥
प्रख्याय विनादायाऽसुरस्येन्द्रस्य वै तथा|
सदेनिन चक्रेण घातयिष्यामि दक्रकम् ॥९५॥
खदश॑नह रि्वायमवतारो पममाऽन्तिमः 1 `
कस्पान्ते कथितो रुदन मव्येऽन्ये बहवोऽपि च ॥९५॥
कार्यवशाद् भवन्त्येव मेभ्वताण समरंख्यकाः |
यस्य॒हस्तेऽथवा पादतके मस्स्यो धुरष्वजः ॥९६॥
खरः शं स्वस्तिको वा चक्रं पद्यं घटोऽपि वा।
सोऽदं नारायणः साक्षादस्मि प्रच्छ्ररूपवान् ॥९७॥
वर्तामि साघुषमांऽदं साधुकर्मा समस्तविद् ।
सेश्र्यश्वाप्यतैश्यो दिभ्योऽप्यदिव्यवर्तनः; ॥९८॥
संगात् समागमाद् योगाद् दर्वीनात् स्पश्॑नादपि ।
स्वासा समरणाद्वा॒सेवनान्मुक्तिदो भुवम् ॥९९॥
भाग्यवन्तो देहिनो मां श्ात्वा प्रसाद्य सेवया ।
मोक्षमागे वचार्जवन्ति ममाऽऽनन्दमरकिकम् || १००॥
` अमरम्यास्वु मनुष्यं मां म्वा यान्ति विदूरतः |
आशुरास्ते पापवन्तो मदर््वधोऽपराधिनः | १०१॥
सुकिमागेस्थिताश्चापि यास्यन्ति निरयान् ऋहून् ।
चिहैश्वापि च सर्वञ्स्तथा दिव्यगुणादिभिः ॥१०२॥
मां विदित्वाऽऽश्रयिष्यन्ति ये ते यास्यन्ति मेऽकषरम् ।
नरा नावश्च पावः पक्षिणः दयुद्रयोनयः ॥१०३॥
अप्यघमप्राश्चापि मदोगात् पावना हि ते।
कामः क्रोधस्तथा लोभो मानं मदश्च म्सरः ॥१०४॥
दर्शणाः पुण्यपापे च मिर्शुग मम॒ योगतः
येन केनापि मावेन युभ्यन्ते ये मया सद ॥१०५॥
नित्ययुक्त डि ते जाता वियुच्यन्ते न कर्हिचित् ।
मम॒ योगो मोक्षदो वै स॒रमानबरष्चखाम् ॥१०६॥
५
चरुदरपक्षिपद्यूनां च दैव्यदानवयोधिताम्
मया संकल्पमात्रेण ताय॑न्ते व्वण्डराायः ॥१०७॥
मम॒ मनाक् - सुयोगेनं पूयन्ते पापकर्मिणः
या क्रिया पापनम्नोसा कता मवि वतु पावनी ॥९०८॥
सवतन्बोऽदं ममाऽऽम्नाया उपदिशन्ति वै इषान्
अथं वृषो भवत्वेवं धारयामि वृषो हि सः ॥१०९॥
सदृषोऽपि बृषः स्यान्मे संकल्पाद्वा बषोऽद्रषः
वि्वार्यत्यं प्रसेवन्ते मां मूतं परमेश्वरम् |११०॥
तेषां रुक्तिः करे व्वासतेऽसुनाऽ्र सर्वकर्म ।
पठनाच्छरृवणादस्याऽध्यायस्य मोक्षणे भवेत् ॥११९॥
इतिश्रीटक्ष्मीनारायणीयसं हिताया तृतीये द्वापरसन्ताने चतुरणश-
मन्वन्तरेषु हरेशवुर्दशाऽवतारप्योजनादिनिरूपणनामा
प्ठुःषष्टयधिकरततमोऽध्यायः ॥| १६४ ॥
श्रीनारायणीश्रोरुवाच--
जीवता त॒ जनेनाऽ्व सत्कार्यं कीटं श्चुमम् |
कत्य येन सवेन परत्र स खी भवेत् ॥१॥
श्रीपुरुषोत्तम उवाच--
मम॒ पूना म्रकत॑व्या परर परसौख्यदा)
पि्रपूना प्रकत॑व्या देवपूजा तथा द्मा ।२॥
दानं श्रेष्ठ प्रकतेग्यं जीवच्छ्राद्धं तथा श्चमम्।
यक्कृतेनेह दृस्तेन लभ्यतेऽसच तत्फलम् ॥ ३॥
श्रीनारायणीश्रोरुबाच--
जीवच्छराद्धं कथं कीदक् कतव्यं तद्धिधि वद |
ष
तत्र॒ यद्सदातव्यं तत्तवं मे प्रभो वद् ॥५४॥
श्रीपुरुषोत्तम उवाच--
देवाख्ये सतां वासे मठे चेश्वरसन्निधौ।
विय्ाल्ये यज्ञभूमौ पर्वते च नदीतटे ॥\५॥
वने तीथं॑चत्यदेशो पावने च स्थटेऽपि वा।
स्वच्हे नूतने कुर्याजीवन्छराद्धं स॒खग्रदम् ॥ ६॥
यदा ठ चिन्तयेद्धर्मं श्राद्धं करतंब्यमादसत् ।
अद्धया स्वकरेणैव हृदा भोवनयार््यैते ॥७॥
शराद्धं तत् सर्वथा वोध्ये पञ्चधा तत्पकीष्य॑तें |
पार््िकं च वेव्यं देवमेश्वरं भौतिकम् |॥८॥
४ द्रापरयुगसन्तानः #
४८३
च
बस्ये वा यौवने वापि वार्धक्ये मृतिसन्निधौ।
यदाकदाचित्कर्तन्यं पञ्चधाऽपि छभे्जनेः ॥ ९ ॥
जीवच्छ्द्धे कते जीवो जीवन्नेव विषुचछते। `
कम कुव्॑कुर्बन् वा द्यलञानी ज्ञानवानपि ॥१०॥
श्रोधियश्चाप्यश्रोत्रियशातुरवण्यो हि मानदः ।
आश्रमस्थोऽपि वा व्यागी कुर्याच्छ्राद्धं हि पञधा ॥११॥
परब्रह्म हरिं स्मृत्वा मन्दिरेषु महत द॒ ।
रथे नित्यनैवें दवाजीवेन् जनो सवि ॥१२॥
श्रीकृष्णाय महानैवे्यकं दद्यान्न नवम् }
षट्पञ्चाशद्धोगरूपं जीवन्मोक्षे एल्यय तत् ॥१३॥
नस्यं प्रात्म॑गवते कुष्णनारायणाय दह ।
मुद्ुकढुग्धादि शकरा नचापयेत्तथा ॥९४॥
नागव्ीदरं ताम्बरूख्के दद्यात् तसये ।
त्फलं परठोके स्वात् स्वस्मै दात्रेऽक्षयं सुखम् ॥१५॥
मव्याहेऽपि प्रद्याच मिष्टान्नानि सयभानि च
षताऽऽभ्यशकराक्तानि पक्तान्नानि समपंयेत् ॥१६॥
शाकानि द्विदलाः सूपं भक्तं विविघपाचितम्
पोलिकाः पूरिकाः दुग्धपाकं क्षीरादि चार्पयेत् ॥९५७।
अआरनाल्नि सम्याणि वेषवारयुतानि च
भक्ष्यभोज्यानि खष्यानि चोष्याप्यपि फलानि च ॥१८॥
कन्दयुष्पद्ल्यत्रग्रन्थीन् दयान भोजने ।
देवदेवाय कृष्णाय सर्व्॑रीसहिताय वै ||१९॥
निघ्यमेयं राजमोगान् दद्यात् स्वर्णादिनिर्भिते
स्थे प्त्रे च पत्रेषु प्रस्यक्षं॑शाद्धमेव तत् ॥२०॥
जीवता जीविका दत्ता बृत्तिस्मा त॒ शर्खिणे।
पर्प्येवाऽक्चरे धाम्नि मोटोके श्रीपुरेऽपि सा॥२१॥
परमेशाय दत्तं तत् स्व भवतति चाक्षयम् |
पराप्यते सुक्तमविऽपि प्रत्यर्पितं ठ साद्धिणा।२२॥
गोरोके वापि वैकरुष्टेऽव्याक्रतेऽप्यमरतेऽपि चे
दत्तम तदीदायाऽनम्तगुणमवाप्यते ॥२३॥
एवं जलनि मिष्टानि शीतानि मधुराणि च|
दातव्यानि श्रीहस्ये सर्वर्ुवाञ्च्छितानि च ॥ रभो
वृच्या्मकानि दत्तानि प्राप्यन्ते तानि वर्तये)
एवं खक्ष प्रदेयानि इखवासनि शुद्धये ।}२५})
तान्यपि स्वङ्छवगेखाकपूरंवीटिकास्तथ ।
पूगीव्ूण॑खदिर दिषवुषैमिष्टफखानि म्व ॥२६॥
अथोत्थानसम्येऽपि चछ फलं दरं तथा)
भोजनार्थे प्रदेयानि चोष्णरीतानि यानि च ।॥९७॥
यानि च
यानि च ॥२८॥
सुगन्धिरसवन्ति च्व ।
वरतीयप्रहरे सदा ॥२९॥
पूरिकाः पोडिकास्तथा ।
दुग्धं साकं प्वारनारुं दयाच्छरीदस्ये जलप् ॥२०॥
नित्यमेव प्रद्धयादैे व्यर्थं वाटिकां दिदेत् ¦
्षि्ाणि चाऽपयेत् सौधं भवनानि तथाऽपैयेत् ॥३९॥
रामान् णहं प्व॒प्रथिवीं दु्यालीवनब्त्तिदाम् ।
अनादिशरीकरष्णनारायणाय परमात्मने ॥३२॥
जीविकां बन्धयेत् पूलाप्रवाहार्थं धनैरपि ।
एवं यः श्रद्धया कुर्याजीवच्छ्राद्धं तदुच्यते ॥३६॥
वर्धे वै स्वेक्वारं भोजनं जखसंुतम् ¦
यद्वा भवेत्तथा दुदात्् स्थाट्येवे्यनाणक्म् ॥२४॥
प्रतिमासं च वा द्रात् अर्युत्छवं तथाऽ्पयेत् |
तेल्पक्ानि
सूर्थपक्तानि
सर्वाणि
सर्वाणिं
भक्ष्याणि
धृतयक्तानि
वहिपक्तानि
नेष्तुपानि
प्रदेयानि श्रीहयये
साय॑ भोजनपानार्थ
प्रतिपक्षं दिशेद्वापिे प्रतिप दिदोदपि ॥३५॥
एवं श्रीदस्य दत्ता ओीविका चृ्तिरम्तमा।
अक्वयाय पखयषा नित्यव्र्िप्रदा मवेत् ॥३६॥
पार्राद्यं श्राद्धमेतस्लक्षमि प्रोक्तं मया ह॒ त
रेशवरं चापि वै श्राद्धं कथयामि ह तब्ड्णु ॥३५॥
य॒त्र यत्र॒ मेऽवतारप्रतिमाः सन्ति मन्दिरे।
वाुदेबादयो व्यूहाः कापिरी्राश्च साधवः ॥३८]
भियो स्क््यः पादाश्च पाषदान्वश्च याः श्चुमाः |
वैराजादया दश्वरश्च तेभ्यो दत्राचिवेचकम् ॥३९॥
मिष्टान्नं च ज्ढे पेयं फं कन्दं दलादिकम् |
ताम्बूल्कादिकं क्षीरं दच्ाञ्जीवन्मधु लिह ॥५०॥
तस्ययेभेश्वरं प्रोक्तं दतं प्रतिफडाय तत्|
पैव्यं वदामि ते रष्मि पित्र्यः प्रतिपादितम् ॥४९॥
जले वा द्भ॑मृे वा इश्चमूठेऽथ भूतञे।
वि्रहस्ते विरञ्ले जीवन् दानु र्ये ।*२॥
ममपिष्डान् पक्रमिष्टान्नानि दचात्त॒ मोजने।
शाकपत्रफलकन्दान् क्षीरं दद्यातु वृत्तये ॥५२॥
दैवं चापि प्रदचव्व शाद्धं देवेभ्य आदरात्
आदित्येभ्यश्च रस्दरेभ्योऽ्िम्यां वसुभ्य इध्यपि ॥५४४॥
तयाऽन्यदेवताभ्यश्च दाद् ययेषटकं शमम् ।
देवं आदं दि तस्प्रोक्तं चिति वदामि संश्रणु |1*५॥
परीक्ष्य भूमिं विधिवद् गन्धपर्णरसादिभिः।
अदाव्यायां प्रकुयद्वि स्थण्डि सैकतं शयमम ।\५*६॥
८४ र श्रीरक्ष्मीनारायणसंहिता %
थ न न प य ~~
मध्यतो हन्तमाचं वा कण्डं सक्ोमनं परम्]
उपचप्य विघनेन व्वाऽऽङिप्याऽयि विधाय च ॥४५।
अन्वाधाय यथादास्ं परिणय च सर्वतः)
परिस्तीयं यथा्ञाखं पारस्पर्यक्रमागतम् ॥४८॥
समाप्याऽसिनशखं सवै सम्पूज्य ॒स्थण्डिेऽनलम् ।
जुहुयात् समिदाप्रैश्य चरणा च पएथक् एक् ॥४९॥
धरतेनाऽग्रे जहूयाच्चोदु्याल्मना खरादिषु।
सद॑ तस्तस्वभूतानि जुत् दये तदा 1५०]
ओं सूर्नमोऽनादिङ्कष्णनासयमाय श्खिणे)
अ मूरनादिथीदरृष्णनाययणाय च स्वाहा ॥५१॥
अं सुक्ाऽ्चतारेभ्यो नम दैश्वरेभ्वस्तथा।
ओं वश्ाघतारिम्यः साहा ईश्वरेभ्यरतथा ॥५२॥
ओ सख्नमो जीवसष्टिम्यः पित्रदेवतादिभ्यः।
अ स्वः स्वाहा जीवयषटिभ्यः पिद्रदेवतादिभ्यः 11५३
य मर्दष्येभ्स्त॒ नमः मो भूर्वेषसे स्वाहा।
ओं सुवर्विष्णवे नमः ओं सुवर्विष्णवे स्वाहा ।५९४॥
अं खः कंकयय नमः स्वः शंकराय स्वाहा)
ओ महः दुरेकाय नमः ओ महः सुरेशाय स्वाहया ॥५५॥
आ जनः परितरभ्यो नमः अं जनः पिव्रम्यः स्वाहा
ओओ तपः ग्रङ्तये नमः ओं तपः प्रकुतये स्वादा ॥५९६॥
ओ सत्थं हरये नमः ओं सत्यं हस्ये स्वाद ।
ओं ङृष्णधरं मे मोपयघयाणे गन्धं देवाय कृष्णाय मूमः ॥५७॥}
खम ष्णधरां मे गोपाय
श्राणे गन्धं कृष्णाय भू स्वाहा]
खं ङृष्णधरां मे गोपाय
प्राणे मन्थं ष्णस्य पल्य भूर्नमः स्वाहा ॥५
ओं हृष्णधरं मे मोपाय जणे न्धं छृष्णपल्यै मूः खहा
ओ हरे जद मे गोपाय जिष्ठायां रसं हरये युवो नमः ॥५९।
ओ दरे जले ये गोपाय जिह्वायां रसं हरये सुवः स्वाहा
ओं दरेजलं मे गोपाय जिहायां रसं हरेः पल्य सुवो नमः ॥६०॥
यो दरे जरमे गोपाय जिह्वायां रसं रेः पत्न्यै सुवः स्वाहा
स परेयाऽम्ति मे मोपायनेयै रूपं परेशाय स्वरो नमः |
ओं परेशाऽग्नि मे मोपाय नेतरे रूपे परेशाय स्वः स्वादय
मपरेशाऽग्निमे गोपाय ने रूपं परेद्यपल्यै स्वो नमः॥६२॥
सं परेदयाऽग्नि मे गोपायनेत्रे रूपं परेपल्यै सयः स्वाहा
मगरह्म वायुं मे सोपय त्वचि प्प्च ब्रह्मणं देवाय मदन॑मः॥६२॥
8
कषे
1
2
ओं
|
ओं
यमो
सो
ब्रह्य वायुं मे गोपाय
स्वनि स्प ब्रह्मणे देवाय महः सवाहा ।
ब्रह्म वायुं मे मोपाय
स्वनि ख्य ब्रह्मपल्ने महसे नमः ॥६४॥
ब्रह्य वायुं मे गोपाय
सचि स्प अह्मपल्थे महः स्वाहा । .
मो परव्योम सुषिरं मे गोपाय
श्रो न्दं परव्योप्ने जनो नमः ॥६५॥
परव्योम सुषिरं मे गोपाय
भरोत शब्दं परव्योग्रे जनः स्वाहा ।
परव्योम सुषिरं मे गोपाय
श्रोत्रे शब्दं प्र्योमपल्यै जनो नमः ॥६६॥
परव्योम सुषिरं मे गोपाय
श्रोत्रे शाब्दं परन्योमपल््ये जनः स्वाद ।
रुकतेशरजो मे मोपाय
द्रव्ये वरष्णां सुक्तेशाय तषो नमः ॥६७।।
मु्तेशरमो ` मे गोपाय
द्रव्ये वष्णां स॒क्तेशाथं तपः स्वाहा ।
सुक्तेशस्मो मे मोपाय
द्रव्ये वृष्णां रुक्तेशपरन्थे ठपो नमः ।६८॥
सुक्तेदस्जो मे गोपाय
द्रव्ये वष्णां एक्तेशपल्यै तपः स्वाहा ।
बालकृष्ण सत्यं मे गोपाय
शरद्धां धमे बाल्छृष्णाय सत्यं नमः ॥६९॥
वाल्रृष्ण सस्यं मे गोपाय
शद्धा धमे बाल्द्ृष्णाय सत्यं स्वाहा ।
बाल्क्ष्ण स्त्ये मे गोपाय
श्रद्धां धर्मे बाल्ङ्कष्णपल्न्थै सत्यं नमः |७०॥
जालकृष्ण स्त्ये मे गोपाय
भद्धां धर्मे बाट्रप्णपत्यै सत्यं स्वाहा |
जीवपते जीवनं मे गोपाय
चेष्टं परत्र जीवपतये जीवने नमः [|७१।
जीवपतेः जीवनं मे गोपाय
चेष्टं परर जीवपतये जीवनं स्वाद |
जीवपते जीवनं मे गोपाय
चेषं परर जीवपतेपल्ये नमः स्वादा ॥७२॥
द्वापरयुगसन्तानः 8
वक
खं जीवपते जीवनं मे गोपाय
चेष्टं प्र जीवपतिपल्न्ये जीवनं साहा।
यं परब्रह्मणे नमः श्रीपुरषोत्तमाय स्वाहा ॥७३॥
ओं पित्रे नमः पितरि खाद्य प्रपित्े नमः प्रपित्रे स्वाहा ।
ओं प्रपितामहाय नमः प्रपितामहाय स्वाहा ॥७४॥
ओं भूतेभ्यो नमो भूतेभ्यः सखाहा।
ओं सृद्नेम्यो नमो माघनाभ्यः स्वाहा ॥७५॥
आओमिन्दियेभ्यो नम इन्धियेभ्यः स्वाहा ।
ओं प्राणिभ्यो नमः प्राणिभ्यः स्वाहा ॥७६।)
समन्तःकरणेभ्यो नमोऽन्तःकरणेभ्यः खाहा।
समात्मने मम आसने साह्य ॥७५।
ओं इष्ण धरं मे छिन्धि घ्राणे गन्धं
छिन्धि मेऽथं भू{ स्वादय युवः स्वाहा खः खादय ॥७८॥
वं ध्रथक् श्थक् हत्वा केवडेन तेन वै
सं वा तद्धे बा शतमष्टोत्तरं ठु वा ॥७९॥
महालक्ष्मीं प्तेमैव शतमष्टोत्तरं प्रथक्
प्राणादिमिश्च बुहुयाद् तेनैव च केवलम् ॥८०॥
ओं प्राणे निविष्टोऽखते जहोमि ।
इरिर्माञऽविश प्रदाह प्राणाय स्वाह्य।
प्राणाऽधिपतये श्रीहरे परहमणे कृष्णाय. स्वाहा ॥८९॥
ओं भूः सवाहा शवः खादय खः सवाहा मूर्युवः स्वः स्वाहा ।
एवं करमेण जुहयात् श्राद्धोक्तं च॒ यथायथम् ॥८९॥
पूर्णाहुतिं ` ठतो दयात् तरघ्ये पस्मास्मनः |
परमात्मपल्याश्चापि तृप्तये ्ार्पयेत्ततः ॥८३॥
समाप्यैवं सुरान् पितृन् स्वं नाम्ना चापर वै दिरोत् 1
मूतादीन् सम्प्द्याच शणवद्धयस्त ाऽपयेत् | ८४॥
अद्णी च ततो भूत्वा योगीनद्रान भोजयेद् बहून् }
साधून् सतः सतीः साध्वीरमाजयेद् वारगालिकाः ॥८५॥
ान्धवान् भोजयेचापि दिव्यान् गुरुन् प्रभोजयेत् ।
वैष्णवानां च प्राणां वल्राभरणकम्बल्यन् ॥८६॥
वाहनं शयनः यानं कांस्यताम्रादिभाजनम् |,
हैमं च राजतं बेन तिलान् क्षेत्रं च वैमवान् ॥८७
दासीदासगर्णौश्चापि द्याव दक्षिणामपि)
पिण्डं च सुरसं दद्यात् एथगषटप्रकास्तः ॥८८॥
च्यहं शीविष्णवे द्याचरं च क्षीरभोजनम्)
मृते कुर्यान्न छुर्थादरा जीवन् कुर्यन्मृतो ख्भेत् ॥\८९॥
४८५
पाय
एवं क्रत्वा सवध्याञत्र शौचाशौचे न विचते.।
जीवम्पुक्तो थतः सोऽस्ति तस्य वै सूतकं नि ।९०॥
दाहकानां स्नानमात्रं सूतकं नाञधिकं ततः।
तद्वो कन्यका पुत्रो यः कोऽपि वंशवर्धनः ॥९९॥
सोऽपि मुक्तो भवस्येव पिचरद्धारकरो मवेत् ।
सच्यन्ते जीवतः शाद्धात् पितसे नरकादपि ॥९२॥
सुच्यते कर्मणाऽनेन मातापिक्रणादयम् ।
कालं प्राते गतंवासो दनं जल्वाहनम् ॥९२॥
यद्धवेत् सर्व॑मेवाऽस्य मोक्षार्थं दोषवर्जिवम् |
स्वेनैव खक्रतं कार्य तस्मादणे विलीयते ।॥९४॥
भौतिकं मोप्चभ्यश्च ददयाच्छुकादिपक्षिणे ।
कीरटपतंगप्राणिम्यो मत्स्यादिमभ्यो दिद्ेदपि ॥९५॥
वादिभ्यो ददेदवारि कणान् देिभ्य इत्वपि।
भिश्चुकेभ्योऽषयेद्नं वलं पात्रं समर्पयेत् ॥९६॥
यथाशक्ति दिशेद् यच्छ॒ स्वेन हस्तेन सवया । ।
मृतस्थाऽस्य द्रादल्ादपरतीक्षा नैव विदयते ॥९७॥
पुण्यलोके चरषेस्थितः ।
नयन्ति वब्वोध्वंगाः ॥९८॥
याति शीघं विमानेन
आतिवाहिकदेवास्तं यद्रा
एवं ल्दिम प्रकर्तव्यं धाद्धं जोवसदानकम् |
सुक्तिखक्तिमदं स्यात्तत् स्वकरोपार्चिताऽप॑णम् ॥९९॥
स्वेनहस्तेन पचनं स्वेन हस्तेन भक्षणम् ।
स्वेन हस्तेनाऽर्जनं च स्वेन हस्तेन दानकम् | १००॥
यः करोति जयत्य परत्राऽपि जयस्यपि।
एतच्टूवणवश्चापि = तथापुण्ययुतो मवेत् ॥१०१॥
इतिशरील्क्मीनारायणीयसंहितायां वतीये द्वापरसन्ताने
जीवच्छाद्धविधिनिरूपणनामा पञ्चषष्टयधिकश्चत-
तमोऽ्ष्यायः ॥ १६५ ॥
श्रीनारायमणीश्रीरुवाच--
अमतं च विषं चेति द्वयं लोके प्रवते ।
सुधाऽमृतं गरं विषं रस्यं तद्द्वयमेव दि॥१॥
अरस्य तद्धवेद्ा न॒ भवेचेत् कीदशं हरे ।
यज् शात्वाऽयं लोकजनो विर्वयेत दधीत वा॥२॥
श्रीपुरुषोत्तम उवाच--
समुद्रमथने पूवं
पपौ -श्रीशंकरो
समुत्पन्न महाविषम् ।
योगी तमस्वुवन् महर्षयः ॥ ३॥
‰८६
[1 ~~ ~~ =
अत्युग्रं काल्करूयख्यं रुहं भयवन् दइर ।
त्वया सुरक्षितं सर्व तिष्ठितं कपानिषे | ४॥
समर्थोऽसि मदह्लोऽसि रक्षकोऽसि विषादन ।
सदा ज्य सुयोगिंश््वं शद्याऽसि संगवर्जितः ५॥
प्रध्वैवं प्रहसन् संुर्विषरे प्राहेतरन्मुनीन् ।
न॑ दिषं काटकूयस्वे संखारो विषय॒स्वणम् ॥ ६ ॥
संहरेत् तद्विधं यस्तु स समर्थो छनेन क्म् ।
यमी सर्वपरयकेन सुंहरेन्मायिकं विषम् ॥७॥
मायिकस्य ये विष्य हर्तरस्ते हि संकराः)
दं र्वन्ति गुखो वा देवाः सन्तोऽतिनिम॑सः ॥ ८ ॥
शछान्तिदा मोक्षदा हि ते)
~
[कका
यौगेना वा महासानः
संखारविषहर्तारः स्मर्थास्ते दहि साघवः॥९॥
दनकाद्याः साघवस्ते द्काद्ा योगिनस्तथा |
सव्यश्च ब्रह्चारिण्यो वासनाक्षयकारिकाः ॥१०]।
संसारेऽ्यं द्विविधोऽस्ि मूतंश्वाऽमूतं इत्यपि ।
र्वो वै दम्पतीरूपोऽमूत॑स्व॒ वाखनात्मकः ॥११॥
मिथ्याज्ञाने वासनायाः कारणे वासनाबलात्
गार्हस्थ्ये विषयाणां च मोगव्वं॑सयगिणाम् ॥१२॥
राये देषः खखारूपः साहास्यदोऽप्यनिष्टके
एतौ द्वौ मव्तो दधौ पवर्त॑कौ निर्दड ॥१३॥
समुणा सा. प्रदृत्तिश्च निच््िश्च क्रियाकरी।
सक्रियस्य मवेदादक्षणसम्बन्ध उद्धवः ॥ १८)
वृद्धिः पुष्टि्टता च हासः क्षयो ल्यादिकम् ।
पुनः कर्मानुसरेणेद्धयो ल्यान्तको भवेत् ॥९५॥
एवं संसारचकरेऽे श्रमन्नपि विवेकवान् ।
गगदेषादिरदितो सत्तो भवति बन्धनात् ॥१६॥
गणि सन्ति द्हूनि वदामि श््णु पज ।
विष्टं गरं कुदम्बस्याऽभिमानं ` उन्मतो भवेत् ॥ १५]
माता पिता ख्खा बन्धुश्वाभिमानं महद् गरम् ।
ष्टं मेवारकामे चक्षेचं मे पेषिका च मे॥१८॥
घनं मे च सुवर्णं ॒मेऽम्वरं मे गररुत्तमम् ।
मान्यं सम क्वो नित्यं मदुक्तं सत्यमेव तत् ॥१९॥
अथ्यं वाक्यं चाऽ्परधृष्यं मभैव मान्यमेव तत्|
विजयो मे निश्चयो मे मान्यो नान्यस्य कस्यचित् | २०॥
निर्गते च मवा यत् तत् स्वीकार्यं सर्वथा जनैः
मरं चैतन्महव्पोक्तं यन्मदेन प्रपीड्यते |२१॥
वटं विषं परं परोक्तं क्टेशदं युद्धङद्धि तत्।
कलनं गरं चापि स्म्पद्वरं नु नाराङ्घत् ॥२२॥
४ श्रीरक्ष्मीनारायणसंहिता ॐ
~ प्लान प्य
विषयाश्व॒ गरं ल्क महानिस्यपातिनः।
विषया विषमेवाऽस्चि यदावेशोऽप्रतिक्रियः ॥२२॥
तरष्णा विषं परं ल्कषमि रागो विषं महत्तरम् ।
द्वेषो विषं वह्िरूपं चिन्ता गरं ठ नाशङ्कत् ॥२४॥
कामो यरं समस्तानां विषणां विषशुल्णम् ।
निरयोस्थं निरयणं प्रदं निंसयवासदम् ॥२५॥
मोहो विषं तथाऽनिष्टकरं दुःखप्रदं महत् ।
मुग्धः छ्प्यं न जानाति मोहदग्धो विनश्यति ॥२९॥
विषं परं चास्ते राव्यं विषं त॒ पारकम् 1
सत्ता
जिहारिोद्रश्रध्ना विषं कालग्रदूटकम् ॥२७॥
नास्तिकेखं गुरोः पिच्नौरवमानं विषे गुरु।
हन्यते येन सहसाऽधोगति नाशमेति न ॥२८॥
शापो विषं दुःखितानां सतामस्निग्धता विषम् ।
अधर्मश्च विषे स्वगदाहकं भूतिनाशकम् ॥२९॥
निन्दा चौर्यं बलात्कारो चिषाणीमानि मूर्तः ।
निङ्कन्तनानि कर्ठ॑वै विनाश्कानि घाऽचिरात् ॥३०॥
मत्सरोऽसहनं वचेर््या॒ने्रं हृन्मानसं ठ॒तैः।
निजं निजं ठु भवनं कृतं च द्यते पुमान् ॥६६॥
एवं विैरा्रतोऽयं ्राविद्यापरिविषितः।
नारकी सवथा चास्ते विषमेतद् दुरन्तकम् ॥३२॥
उद्धिजः स्वेदजश्चापि तथारऽण्डजो जयायुजः ।
स्यागामावाद् म्रमन्त्येवाऽ्चानयासनकर्ममिः ॥३३॥
षाट्कोशिकं सगरं च भजत्येव कठेवरम् ¦
प्रथमं पिरतो जनम बीनदानात्मक मतम् ॥२४॥
गर्माजन्म द्वितीयं च बालरूपं वु तन्मतम् ।
ततीयं ब्रह्मसूत्रा्च विवादाच्च चतुर्थकम् ॥३५॥
पञ्चमं सर्व॑सन्न्यास्तात् षष्ठं तु मरणोचरम् ।
सक्षमं॑मोक्षमाक्तवं च ततो अन्म न विद्यते ॥३६॥
वेजिकं पादावं चापि मानवं कर्मबन्धनम् }
आच्छुतं यरैतके चाप्यपुनर्मवं हि सप्तमम् ॥३५॥
एवमेतानि जन्मानि विषाक्तानि भवन्ति दहि।
बीजमात्रस्य चाधानं तैजिकं जन्म चोच्यते |२८॥
प्वद् भ्रुणजन्मापतं पाशवं बालजन्म तत् ।
मनुं मन्ध च गायत्रीं यज्ञोपवीतमित्यपि ॥३९॥
मानर्बोश्च इषानेति मानवं जन्म चेति तत्।
विवाहः कर्मबन्धश्च कारागारसमा स्थितिः ।४०॥
कमबन्धनरूपं तल्श्म दाप्पत्यरूपकम् 1
सर्य॑स्यक्त्वा विरागः सन् सन्न्यासं लभते तु यः |४१॥
फ द्वापरयुगसन्तानः ॐ
‰4८७
[2
तस्य जन्माऽञ्च्युतं प्रोक्तं दरेः . शरणयायिनः।
देहत्यागे प्रेतमावे सृक््मसरीस्थोगछ्त् ॥४२॥
धर्माधमयुतो देही भ्रमल्ेवेति जन्म॒ तत् ।
तकं परोच्यते पुनमंवाथै यत्न तत्र वा ॥५२॥
मोक्षा निुणां भक्ति इत्वा सत्तवा ऋणानि च |
छित्वा बन्धान् संविलीयं विनाद्य गरलानि च |४४॥
यः प्रयाति हरेर्धामाऽपुनभंवं हि जन्म तत्।
अनुत्तरविषादः स महाम्रताद् एव सः |४५
समं जन्म व्वाघा्य मरणे नास्स्य विद्यते)
एवं रक्षिमि षड्विषाणि विश्चालानि भवन्ति वै |५६॥
करूसणि दाहकान्येव पाचकानि समन्ततः,
गभ इुःखान्यनेकानि योनिमामऽपि वै तथा ॥४७॥
भूते चापि शय्यायां कौमारे यौवने ततः]
मौगे योरे व्यवहारे वार्धके पारवश्यगे ॥५८॥
सराक्तौ निर्धने रोगे मरणे प्रेतके तथा।
` याम्ये खनौ विधाक्तानि इुभ्खान्येव विवेकिनः ।४९॥
तिर्यक्षु मानवे यक्षे वैश्वे राक्षे सुरे।
पितरगणे मोगवत्छु गान्ध वचाप्सरोरणे ॥५०॥
पेन्द्र ग्रह्चे प्राकृते वैराजे प्रजापतिगहे)
पौदषे काच्कवके दुभ्खं विषं महत्तमम् ॥५१॥
पार्थिवं च तथाऽभ्प्यं च तैजसं चापि मारुतम् ।
म्यम च मानसं चापि घौद्धं तथाऽऽभिमानिकम् ॥५२॥
ग्राकरतं व्व विषं दुम्वं चादौ मध्ये तथाऽन्तके)
वतंमानानि दुःखानि भविष्यन्ति गराणि च ॥५३॥
देशे काटे क्रियायां च दुःखानि विविधानि च।
छिन्मूरतररयुद्रत् घवशः पतति क्षितौ ॥५४॥
पुण्यनृक्क्षयाद् देवा गां परतम्ति परा अपि।
पापञ्न्यं तथा दुभ्खं प्रसह्य दुःखमित्वपि ॥५५॥
नारकाणीं नरकेऽपि राञ्ज चाऽ्प्राप्य मानसम्
विहिताऽकरणाब्चापि यतीनां वर्णिनां तथा ॥५६॥
संसारभयमग्नानां द्म्खं विराभिणामपरि |
कीटपक्षिमृगाणां त्र पद्यूनां गजघाजिनाम् |५७॥
गरं दुखं दुःखकवाऽत्यजतो दुःखमेव तत् ¦
` वैमानिकानां स्वेषां दुम्खं कस्पाधिकारिणाम् {५८॥
स्थानाभिमानिनां वापि ` मन्वादीमां विधं स्थलम् ।
देवानां चापि दैत्यानामन्योन्यवरिजिगीषया ॥५९।
र्सां च गृपाणां च वरिषं दुःखं लगल्रये।
अमार्थमाश्रमाः सन्ति विश्रामो विद्यया मवेत् ॥६०॥
ज्ञानेनेकेन
विद्या दुःखमपात्रे च तस्मात् सत्पत्ततां लभेत् ।
साघुसंगेन सवतं जायते सत्यपात्रता ।1६२॥
तया धार्यं वेद् ब्रह्म इपवाऽपि पतां समे।
नेत्रे धार्यं परह्य क्ते धार्यो हरिस्तया ॥९२॥
छृष्णो धार्यस्वषवां योगे विष्णुर्धा्यो रसाश्रये |
घ्राणे धार्यः परमेशः पदेः धार्थः प्रः स्वयम्|
पायो लिङ्क चान्तराद्मा धार्यो व्यापक ईश्वरः ॥६३॥
धार्यौ मनसि मायेशो ददि श्यो नसयणः।
बुधो धार्यो माधवश्च ऋषीकेदास्व॒ चिन्तने ॥६४॥
प्रवया धायः परमात्मा ज्टे धार्यो जछेद्ययः।
वार्थस्तेनसि धमेशो वायौ धार्यो विराट्पतिः ॥६५॥
` महाविष्णुश्वाऽम्बरे च. धार्थोऽहं ठु निजात्मनि ।
द्रष्टव्योऽहं ततो रुक्मि श्रोतव्योऽहं तथा हरिः ।६६॥
आतव्यश्च रसितव्यः स्पर्दितव्योऽहमेव व्व।
मन्तव्यश्चापि बोद्धव्योऽदहंकतव्योऽप्यहं हरिः ॥६५॥
चेतयितव्व एवाऽहं वक्तव्योऽ्दं तथा ग्रसः
आदातव्यश्च गन्तव्यः सर्गंयितव्य शइस्यहम् ॥६८॥
आनन्दयितस्य एवाऽदं तत्वे तत्वे स्थितोऽस्म्यद्धम्
प्राणे प्रयाणे याने ष पने स्थैं स्थितोऽस्म्यहम् ॥|६९॥
सर्वात्मानं चरन्तं मां सषुपासीत चासवान् |
अन्नस्थं चापि वारिस्थं प्राणस्थें मानसे स्थितम् ॥७०॥
विद्ञानस्थमुपासीत मा हरिं पुरपोत्तममर् |
इन्दरियस्थ च मावाश्थं काठस्थं जीवसंस्थितम् ॥७१॥
सर्वस्थं मासुपासीत संसारविष्रछित्तये |
अमृतं वव्रेर मां परमात्मानमान्तरम् ।५२॥
ग्रसन्नं हरिमीरोशं सहस्यं सहजं प्रशम् |
अज्ञानं तु मरु श्वे स्यक्टवा मां श्चानगोचरम् ॥८६।
चाऽपरोक्षं॑विदिष्वेवाऽयतव्वं व्वाप्नुयाद् व्रहत् ।
जानमेवाऽभ्यसेन्नित्यं मद्धोचरं प्रधानतः 15८];
भायुक्तो मक्तिरनेदानुधराितः।
व्यक्तसंगविपो सुह्तौ मामेति न संखयः ।५५॥
इद खोक परे वापि कर्व्॑यं
जीवन्पक्तो यतस्तस्य
नाघ्स्य वविध्रत |
वासनाऽपि छयंगता {५६||
जानमक्तिरतश्थाऽयं ब्रह्यविष्परममाथतः ।
एवं ख सक्तः संश्राराद् दुःखविधादिवर्जितः ॥ ५८५)
गुर्वाश्ये स्थितो यत्ति धामारक्षरं पमत्मनः।
योगिनः सर्वपापानि जीर्यन्ते मर्त्रनि च ॥५८॥
४८८ ४ श्रीरक््मीनारायणसं हिता
[2 ध्र = [~
क्रीडन्नपि न च्प्यित गे्ननाविधैरपि। यथा गोपी दयजं प्राप्य गायत्रीत्वसुपाममत् 1
ध्यानं निर्विषरमेवाञ्सस्ते श्रीहरेः सर्वदा रमे ॥७९॥ तथा गोपो हरिं प्राप्य गोखोकं समवाञ्यात् ॥^८॥
व्रहाशीरो मम ध्याने कुर्याद् रुरोः प्रसंगमात् । यथा र्क्ष्मीहरिं माप्य हृदये वासमाप सा।
मयि वत्तानतामावं प्रान्ते मह्धीनतामपि |॥८०॥| तथा मक्त इरि प्राप्याऽक्षरे वासमवाञरयात् ॥९९॥
चिन्दप्येव दहि मद्धक्तो गरं त्वस्थाञ्मृतं मवेत् यथा माया हरिं प्राप्य हरौ सा प्रविकीयते।
एवं गराणि स्वणि चारृतान्यस्य भान्ति इ ॥८६१॥ तथा भक्तो हरि प्राप्य हरै सम्य्रविरीयते ।१००॥
भूतानि सुष्ष्ममा्ाणि विषया विषयोगाः यथा प्ली कान्तल्श्रा पृथक्त्वे तैव वेत्ति सः।
अरुणश्च रुणध्वापि किया गराणि यानि तु ॥८द्। तथा म्तौ इरौ ल्घरो भेदं नैजं न वेत्ति च 1१०६॥
तानि सर्वाण्यसृतानि कल्पितानि परे मयि। यथा तु दाकरा दुग्धे रखतामुपयाति च।
एवं यै विषपो म्तः समर्था नेतरः कचित् ।८३॥ तया कष्णे कष्णकमां भक्तौ दुग्धत्वश्छच्छति [१०२॥
थवीं जरं च तेजश्च धठ शक्तो ह्ययं भवेत् यथा स्निग्धं मानसं वै स्नेहपाने मिरूयपि ।
वाचं व्योम तथा धं चाष्टा्तीस्तयेशवरान् ॥८४॥ तया स्निग्बो मम मक्तो मच्यप्रथङ्् मित्यपि ।१०३॥
धतुं रक्तो मवेचवाप्यं प्रकृतिं पुरुषं ह्यपि यथाऽऽनन्दः प्रमोदश्च सुखान्यात्मनि चाऽणरधक् 1
कालं धतं समर्थश्च भवेत् तदाद्मको ममर ॥८५॥ तथा भक्तो दिव्यस्पः परमात्मनि वचाऽग्रथक् |॥१०४॥
अक्षरात्मा मवरचापि शुकान् घर्चुं॑प्रशुदपि द्वयेवं ते मया खक्ष निष्ारत्वमीरित् ।
यथाञ्दं तु तथा सोऽय प्रारंभावननाशनम् ॥८६॥ पठनाच्छूवणादस्य विषं स्प व्यपोहति ॥१०५॥
कु जयेत शक्तो मदास्मकैश्वरभाववान् १ ध
पारमेखपदं प्राप्य सर्वे कर्तुं ब्रद्ुमवेत् ॥८७॥ इतिश्ीरकषमीनारायगीयसंहिताां तृतीये द्वापरसन्ताने
विषं विद्यादनभृष्या . परिहारं षिचिन्तयेत् | सा 1 र 9
अविषं वा चोपरि शुक्त्वा विषं विनाशयेत् ॥८८॥ 1.
अविषाः खावः योक्ता उग्रविधो रहरिसत्वहम् । श्रीनारायणीश्रीरुबाच--
साघुसंगान्मम पानानिर्विषो जायते विषी 1८९॥
अविषस्य मम॒ कदाद्ध्तया मम॒ प्रसादनम् आपद्तस्य भक्तस्य भक्तायास्तव केदाव।
‰ $ पं ‡ कथं भदे ५
प्रसादेन द्रुतं सूक्तिः प्रतििषा रमे मम ॥९०॥ आपन्नाः कथं स्याच्च पापनाद्यः कथं भवत् ॥ {॥
गर्मस्थो जायमानो वा बाल्य वा तरुणोऽपि वा। श्रीपुरुषोत्तम उवाच--
बृद्धो बा सच्यते देही प्रसनादात्परमात्मनः ॥९१॥ ध
अण्डजश्चोद्धिज उत स्वेदलोऽपि प्रसुचयते । अनतस्वाञप्वच्तस्य = ानदहीनस्य _ देहिनः ।
राजो वा नरो नारी सुच्यते मे प्रसादवान् ॥९२॥ भापत्पापादिनाशाथ स्तत्र व्वोपहन मतम् ॥\॥
मैवा देदिनोऽपि मम भोगविरोषिणः एकाथ्रमानसो भूत्वा स्ववीत परमेश्वरम् |
अवताररोस्तथा सुक्तानीश्वसन् पित्रदेव्ताः | ३॥
ऋष्रीन् गुरुन् भागवतान् साधून् मक्तान् स्वुयीते च ।
सनन्यशरणो मृत्वा प्राथयेत् सुखवान्. भवेत् ॥ ४॥
सर्वसिद्धिप्रदं स्तो द्व्य वदामि तै रमे।
्रोदवैत्ुरवाचयिलुः सवेष्टानां दुतं प्रदम् ।॥५॥
मम मवेन सम्पन्नाः प्रयान्ति परमां गतिम् ॥९३॥
मया निभालिता भक्ता मर्माञ्शा मत्पदाश्चिताः |
पापाणि तरन्ति संसारविषसागरम् ॥९४।
यथा वैर जख्योगे तरल्येवोर्ध्वमुद्रतम्
तथा देही दष्णयोये तरप्येवो्व॑सद्रतः !९५॥
यथा वहिः स्वमावेन वाप्ुष्व॑मेधितो श्यति (नमोऽनादिकष्यनारावणाये परमासने ।
तथा देदी शुमक्तया मे यात्ुष्वै वर्धितो हति ॥९६।। महाभगवते छकताऽरे्ाय ^.
यथा योगी मैशव्रहृारं प्रयाप्ति वै खष्टि्ियाधिनाथाय सर्वान्तर्यामिणे नमः]
तथा सोऽयं ममैरयैः पज्र प्रयाति दि ॥९७॥ प्रहणे पुरुषोत्तमाय चावतारिणे ॥७॥
8 ह्वापरयुगसन्तानः
४८९
प्न ग र ष्ठः
सर्ववित् सर्ववासः श्रीनिवासः सर्वसंस्थितः।
पराऽक्षरस्थो सुक्तेसश्चापत्पापं व्यपोहतु ॥ ८ ॥
अवतारी परब्रह्म दिव्यासमा श्रीनरायणः|
परमेशो दहि. भगवानापत्पापं व्यपो ॥ ९॥
अना्नन्तः सर्वेशः स्व॑विद्याधरो हरिः।
सर्वप्रदः युखदश्च पापाऽऽपदो व्यपोहतु ॥१०॥
सणोरणीयान्महतो महीयान् विश्वपूजितः |
अनादिश्रीङ्ृष्णमारायणः पापे स्थपोहतु ॥१२१॥
जह्प्रियापियः कान्तः शान्तः स्नेहमरः प्रथुः।
इरिप्रियामनोहारी पायाऽऽ्पदो व्यपोहतु ॥ १२॥
मुक्तमण्डलंसेव्यो म॒नक्तनिकाप्रसेवितः |
कमनीयः परः कान्तः पापाडऽपदो व्यपोहतु ॥ १३॥
अवतारी परिपूर्णः परत्र परात्परः ।
पराबरेशः परमः पापाऽऽप्दो व्वपोहतु ॥ १४
श्रीपतिः श्रीधरः श्रीदत् श्रीमान् श्रीदः धियाऽन्वितः |
श्रीपादः श्रीहरि कृष्णः पापाडऽपदो व्यपोहतु ॥ १५॥
रक्ष्मीपतिष्मीधये लक्षीदत् लक्ष्मदाऽन्वितः ।
खक्मीसेवाऽतिसन्वुष्टः पापाऽ्डपदो - . स्यपोहदु ॥१६॥
राघापतिश्च राषाधृग् राधाहृद्राधिकाऽन्वितः }
राधासा राधिकाङृष्णः पापाऽप्पदो व्यपोहतु ॥१७॥
माणिकीवाहनो माणिकीश्वये माणिकीपरसुः 1
माणिक्याऽमिनवहारः पापाऽप्परदो व्यपोहतु ॥ १८॥
गोखोकरेरो गोपिकेदो गोपीगोपप्रपूजितः ।
गोपाल्कृष्णो गोध्रङ् मे पापाऽभपदो व्यपो ॥१९॥
सघरो दपतिर्नाथो नारायणो नरोत्तमः ।
वैकुण्ठवासी भगवान् पापाऽऽ्पदो व्यपोहतु ॥२०॥
वञुदो वासुदेवश्च धर्मार्थकाममोश्षदः }
अखतादोष्मृतदो ये पापाडऽपदो भ्यपोहतु ॥२६१॥
भूमिदो सूस्थितो भूमा ` भूमतां भाग्यवधेनः |
मूसतचाऽव्याङतस्वामी पापाऽऽ्पदो व्यपोहतु ॥२२॥
वेदाऽ्वनो धराधृक्व मन्द्रघग् जनधृग् दरिः।
गोग गोदोहनो . हंखः पापाऽऽपदो व्यपोह ॥२६३॥
तापसो वत्सलः साघुर्भिष्ठः क्ररोऽध्वरो वनी ।
नालो सिषग्वरः क्छेरी परापाऽप्पदो व्यपोह ॥२४॥
सप्राद् शाखी कष्णकान्तः प्राशोऽवतारकारणम् 1
आवेशोऽशः कला भूतिः पापाऽऽपदो व्यपोहत ॥२५॥
पूर्णैः परो व्यूह ेदोऽन्तरयाम्यर्चा स्वरूपङत् ।
विभवश्रैष्यः सुन्याखी पापाऽऽपदो व्यपोहतु ॥२६॥
६२
स्व॑धामनिवासो योऽनेकरूपः परेश्वरः |
जट्चेतनरास्ता मे पापाऽऽपदो व्यपोह ॥२७]॥
नारायणी श्रीपुरेशी माधवी पुरुषोत्तम]
काष्णीं श्रीकलितारक्षीः पापाऽऽपदो व्यपोहतु ।२८॥
भार्गवी दुःखहालक्ष्मीः दिवरारी च वैष्णवी |
पद्चिनिका पद्यजा मे पापाऽऽपदो व्यपोहदु॥२९॥
कंभश्रर्महाट्षमीरवासुदेवी परेश्वरी ।
आाक्षरी श्रीर्भगवती पाणऽऽ्पदो भ्यपोहतु |२०॥
पौरुषी प्राकृती देवी मयेशी ` पार्वती प्रमा!
पारनाह्ली रमा माता पापाऽऽपदो व्यपोहतु ॥३१॥
भूश्ची पडा च वैराजी गंग रेवा सरस्वती ।
गायत्री गोमती गोपी पापाऽऽपदो स्यपोहठ ।३२॥
सादादैवी च मादेशी ब्राह्मी ब्रह्मपिया सती)
साध्वी च स्वामिनी चाद्धी पापाऽऽ्पदो व्यपोहद् ॥३३॥
हिरण्मयी कानकी च हरिणी स्वर्णरूपिषी।
वैकुण्ठा सूखी इन्दा पापाऽऽपदो व्यपोहतु ।॥३४॥
सिद्धा पैत्री सिद्धिरूपा चमक्कृतिः सुधैनवी !
खुधा्मृता पावती प्रापाऽस्पदो व्यपोहतु 1} ३५॥
ग्रभा सौरी पाष॑दानी चैश्वरी देवता रतिः।
ग्रीतिर्भीक्तिर्व॑तरूपा पापाऽप्पदो व्यपोहतु ॥३६॥
सौम्या पुरातनी दिव्या सन्दु्टा तृिरन्निका)
शारदा मे पापाडऽभ्पदो व्यपोहत् ॥३७॥
चिच्छक्तिज्ञीनरूपिणी ¦
पापाऽऽ्पदो व्यपोह ।|३८॥
पदक्षणोर्श्षी पित्ता ।
जननी स्वर्णवर्णा मे पापाऽप्पदो त्यपोहु ।३९॥
पुण्या च पावनी विद्या धनदा वित्तधारिणी।
भार्चिहदाऽच्धिद्ुता शान्ता पापाऽऽपदो व्यपोहतु ॥४०॥
भावज्ञा शक्तिमुत्तयादिम्रदा मक्ताऽभयंकरौ ।
सर्वधा जीवनी श्रीः पापाऽऽपटो व्यपोढ ॥४९१।।
सौमाग्ययुक्ता शोमाल्या सर्वामरणभूषिता ।
सर्वृगारदीर्घांगा ` पापाऽऽपदो व्यपोहतु ।।४२॥
सस्यरक््मीः रलक्ष्मीः सम्पहछक्षमीः कुडम्विनी
चान्याऽक्धारिणी मौरी पापाऽऽपदो व्यपोददु ४३
रोहिणी पोषरणकत्रीं कन्यकां नवयौवना]
रामयित्री सुसमा. मे पापाऽप्पदो व्यपोहतु ॥४४॥
सच्वमयी सच्वदान्नी सत्वरा सच्वयोगिनी ]
साचिकी सचिदानन्दा पापाऽऽपदो व्यपोहतु ॥४५॥
कमलाऽम्ना
एन्द्री व्वानन्दमात्ा च
योगिनी नैशिकी दृस्थं
मोहिनी नन्दिनी
४९० ‰ श्रीरुक्ष्मीनारायणसंहिता ¢
म द 1 7 - |
सक्ताश्च पार्षदा मक्ता भक्तान्यः साध्व्य ईश्वरः। यज्ञ॒ यजक्रियाश्वापि विधयः श्रुतयोऽपि च।
ईशवराण्यो महासुक्ता व्यपोहन्त्वघमापदः ॥४६॥ ऋष्वः सामानि छन्दांसि व्यपोहन्त्वधमापदः ॥६५॥
संखश्वक्रं गदा पड कौस्तुभो सुङुटो दरेः। सहससीरषा पुरुषः सपदखाक्षः सहखपात् ।
वनमाला युष्पमाख म्यपोद॒न्त्वधमापद्ः ॥[५७]॥ सहखबादुः सर्॑चो ग्यपोहन्स्वघमापदः ॥६६।
यष्िक्छ्ं त्वामर व्वांगदश्च कटकस्तथा। पावकः प्रावनो बहिः खपाः ससजिहिकः।
शलदा रशना कार्ष्णी व्यपोहन्वधमापदः ॥४८॥ स्वर्णपिता ब्रह्मम पापाऽऽपदो व्यपोह ॥६७॥
शुणेशवर्याणि सर्वाणि चमत्काराश्च सिद्धयः। दानं दमो दया दैवं देवा देव्यश्च साधवः।
दाक्तयः श्रीहरेः स्वी व्यपोदन्त्वघमापदः ॥४९॥ सन्तः सत्पुरुषाः पुण्या व्यपोहन्तवधमापद्ः ॥६८॥
साख्प्रामस्तथा शारंकायनर्षिश्च गण्डकी | वृद्धा चन्या भागवता मक्तश्चेकान्तिनो इरेः
नरिवेणी राख्बृष्वश्च ग्यपोहन्सवघमापदः ॥५०॥ देवश्च देवपुखषा व्यपोहन्त्वधमापद्ः ॥६९।
बद्री बद्रीवासाः ऋषयश्च नयो हरिः। वरतानि पुण्यकर्माणि सुङ्कतानि प्रसेवनम् ।
गंगा दिमाश्रयो हेमा व्यपोहन्तवघमापदः ॥५९१॥ सेवा श्रद्धा भावना च व्यपोहन्यघमापदः ॥७०॥
दोषशायी क्षीरनिधिः क्षीरजा श्ेतभोगिराय् । योगा श्ानानि सर्वाणि सत्यं वैराग्यमीरिता।
निरनसक्तमक्ताश्च व्यृपोहन्त्वघमापदः ॥॥५२॥ उपासना ट्रेराज्ञा व्यपोदन्त्वधमापदः ॥७९॥
ब्रह्मा विष्णुः शंकरश्च गणेश्यश्यं प्रभाकरः । गृहदेवा भ्रामदेवाः क्षेत्रदेवाश्च सीमगाः।
गणा दद्राश्च रसद्राप्यो व्यपोहन्त्वघमापद्ः ॥५३॥ द्वारदेवा बदहिदैवा व्यपोहृन्त्वघमापदः ॥७२।
सिद्धा यक्षाश्च गन्धर्वाश्च्स्तायश्च तैजसाः । वास्तुदेवाः शाद्धदेवा मखदेवा॒ महोत्सवाः ।
अहाश्च केतवश्चापि ग्यपोहन्त्ववमापदः ॥५४॥ तौर्थानि देववासाश्च व्यपोहन्त्वघमापदः ॥७३॥
हंसो गर्डो द्रृषभः सिदृश्च हरिणो गजः। देवालया मन्दिराणि मराः कथास्थलानि ष।
शेषः शिखी दिव्यवाहा स्यपोहन्त्वधमाप्रदः ॥५५॥ पुतकषे्नाणि सर्वाणि व्यपोदन्त्वघमापदः ॥७४॥
कार्तिकेयो मदाकाङो महावश्रं चिद्यूलकम् | मातरः पितरः धेष्ठा बान्धवाश्च सतीधियः।
काख्दण्डो देतयस्ते व्यपोदन्त्रवमापदः ॥५६॥ भक्ता बाला बवालिकाश्च व्यपोहन्स्वघमापदः ॥७५।
आदित्या वस्वो र्द्रा अश्चिनावीश्वरेश्वराः। प्रायश्िचचानि व्वाणि दर्भाश्च देवहेतयः।
दिक्पाल , लोकपालाश्च त्यरोहन्त्घमापद्ः ॥५७॥ दभ्यकव्यानि देवानि व्यपोहन्त्घमापद्ः ॥७६।।
गगनं स्पशनं तेजो स्वश्च प्रथिवी तथा| देवस्था. देवयाना देवमार्गं देवताः ।
तन्मात्राणि तथा प्राणा व्यपोहन्स्वमापदः ॥५८}॥ आतिवादिकदेवाथ व्यपोहन्तवपमापदः ॥७५७]।
साध्या विश्च मद्तश्च किन्नरा गुह्यकास्तथा) विद्यतश्च घना मेघा मूकम्पा ईतयस्तया
गन्धर्वा किंपुरुषका व्यपोहन्त्वघमापदः ॥५९॥ उट्हाराश्च ये देवा व्यपोहन्वघमापदः ॥७८॥
देवानां मातरश्ापि गणानां मातरस्तथा । निधयश्च दिखाश्वापि मनवश्च कलास्तथा
भूतानां मातरः स्वां स्यपोदन्त्वघमापदः ॥६०।॥ चतुर॑शभवनानि व्यपोहन्प्वघमापदः ॥७९॥
अप्सरसस्तथा देव्यो राश्चयस्तिथयस्तथा । व्याहृतयः म्राणयमा याप्याश्च घर्मवंदाजाः
पक्षा ` मासा वत्छराश्च व्यपोदन्त्वघमापदः ॥६९) धर्म॑देवश्च तत्पल््यो भ्यपोदन्त्वधमापदः ॥८०॥
ज्वरा रोगाश्च कतवः ऋणानि राक्षसास्तथा | कुण्डमण्डपदेवाश्च ध्वजद्राखानिवासिनः |
दैत्याश्च दानवा दुष्ट ग्यपो हन्त्वधमापदः ॥६२॥ समिप्पा्नादिदेवाश्च व्यपोदम्त्वपमापद्ः ॥८१।।
सागसः सरितः कूपास्तडागानि च दीर्षिकाः। सदुरोश्वरणो स्क्ि चरणामृतवारि च।
वाप्यः सरसि वरणो व्यपोहन्वधमापदः ॥६२॥ गुख्युक्तपरसादश्च न्यपोहन्त्वधमापद्ः ॥८२॥
गावो याः कामवर्धिण्यः कस्पपूराश्च वद्िकाः। सतीपतिपादवारि साधुष्रणवारि म्व ।
तथा च कल्पतरवो व्यपोहन्त्वषमापदः |६५४॥ विष्णुपादोदकं पुण्यं ग्यपोदन्तषमापदः ।८३॥
४९१
सतां खमागपः
प्रसन्नताऽऽ्डीरवादाखच
सेवाऽऽयश्वाऽऽज्ञावचांसि च ।
व्यपोदन्त्वधमापदः ॥८४॥
माठतीयै पती गुख्तीथै तथोचतमम्
पतितीथं सतीतीर्थ व्यपोहन्त्वधमापदः ॥८५॥
गोतीर्थं चाऽवमथतीथ॑पंचतिती्थ च दीक्षणम्। `
खन्यासतीर्थ
मन्त्रभ्च व्यपोहन्त्ववमापदः ॥८६॥
यज्ञोपवीतकं कष्ट तौरुतेयी समर्पणम् ।
आस्मनिषेदिताख्यं च व्यपोहन्त्वषमांपदः ॥८७॥
योगित्वं घाघुता नैष्ठिकता भोत्रियता तथा|
अरह्षरत्ता भक्ता च पवियन्तु हि मां सद् ॥८८॥
पावनी कुंकुमवापी पावनः श्रीनसयणः।
पावनीक्नीः पावयन्ु मां खदा शरणागतम् ॥८९॥
धर्मो विष्णुः श्रीश्च भक्तिः सेवा मां पावयनिवह।
प्रः समर्पितश्वाऽ्सि ते मां भक्तं युनन््विह ॥९०॥
षटवं॑स्तुवन्. नमेद् भूमौ रक्षिमि पावनब्रृिमान् ।
खापदस्तस्य॒नच्यम्ति निवर्तन्ते शछधानि च ॥९१॥
व्यपोहनत्तवे दभ्यं यः परच्छुयादपि 1
प्ं॑पुष्पाद्ययेश्च श्चद्धो मवति तश्षणात् ॥९२।॥
कन्यार्थी कमते करन्यां जयकामोः जयं स्मेत् ।
अथंकामो स्मेदर्थं पुत्रकामः युतान् ठ्भेत् ॥९३॥
विद्यार्थी कमते विया भोगार्थी : भोगमाप्नुयात् ।
सप्पद्यीं सम्पदश्च राग्यार्थी राज्यमाप्तुयात् ॥९४॥]
स्वर्गार्थं स्वर्गमाद्ान्मोक्षा्थी मोक्षमाप्नुयात्
दुःखनाद्ाभिखषी च दुःखनाश्षपवाप्ुयात् ॥९५|
पत्य्थिनी पति स्यं धनोधिमी घ्नं लभेत् ।
सुखार्थिनी सुखं चापि सौभाग्यं छमतेः तथां ॥९६॥
यरोऽधिनी यडश्वापि प्राधान्यं छमते. तथा|
यान्. यानर्थयते कामान् सर्वानवाप्नुयात् स्तवी ॥९७॥
परयमानमिदे पुण्यं यमृदिश्य ठ पठ्यते।
तस्य रोगा. न बाधन्ते वातपित्तादिसंभवाः ॥९८॥
नाऽमूत्यर्मवे्तस्य न दष्राविषसंगमः ।
नाऽकार्टुःख्वोश्चापि
खवैतीर्थप्रयुष्यानि
दान्तानां . पुण्याम
गोरः ` कतप्रो वीरहा ब्रह्महा बारुहौं ` तथा । `
शरणागतहा मित्रविश्वांसघातकौऽपिं च }\१०६॥
मावह पितरौ चारीहा तथां प्रशचुघोतिकः।
व्यपोह्य ` सर्वपापानि शद्धो भर्वति" संस्तवीं १०२
यपुण्यानि यानि च।
मेद् व्यपोहनस्तेवी ॥९९॥ `
ल्मेद् व्यपोहनस्तव ॥१००॥
भक्ति इत्वा स्वंपुष्यो याति मोक्षप्रदं ततः]
अंगतिकस्य गतिदं स्तं व्यपोहनं लिदम् ॥१०३॥
लक्षि ` स्तुत्वाऽनेन मां ठ नमेत् प्रपाथयेत्ततः।
ष्यात्वां ब्रह्ममयो भूवा रुच्यते बन्धनादितः ॥१०४॥
एतदु्चायं भावेन स्तोतव्य नावशिष्यते ।
तस्मादपत्पदे काले व्यपोहनं समुचरेत् ॥१०५॥
इतिशरीटक्ष्मीनारायणीयसंहितायां वतीये द्वापरसन्ताने
सर्वाऽऽपपापवन्धनादिनाशार्थकं व्थपोहनस्तवनसुक्मिति
सप्षष्टयधिकडरातत्तमोऽध्यायः ॥ १६७ ॥
श्रीपुरुषोत्तम उवाच--
शुणु नारावभीधि स्वं सर्व॑पापविनाशकम् ।
सवंपुण्यप्रदं प्ये मखे कन्याप्रदानकम् ॥ ९॥
यज्ञं कृत्वा मोजयिस्वा तोषयित्वा सतो द्विजान् ।
मिश्चुकान् बालिका बाखान् द्त्वा च दद्षिणावराः ॥ २॥
कन्यादानं दिरेत् कोयिय्पुण्यं स्मेद्धि सः।
मण्डपे कुण्डके बहौ जुहुयात् पायतैः फलैः ॥ ३॥
मिष्टान्नैश्च कणाचैश्च सखमिद्धिराग्यकैःः श्चमैः।
धृतानां पुष्टघायभिस्तर्पयेत् पितृदेवताः ॥ ४॥
ततश्यावादयेत्तत्र मण्डपे. तुः फुमारकम् ।
विद्वासं च सुरूपं च कीर्तिमन्तं वंशजम् | ५\॥
सम्पन्नं च युदानं च कन्यामानसमोदनम् ।
खुभाग्यं पुवैविशतशीरषर्मयुणादिकम् ।। ६ ॥।
समाजस्य प्रकादो तं निष्राय वह्िखननिधौ)
विप्राणो साक्षिका्यं च दह्ञैः साक्ष्ये च मण्डपे ॥ ७
देवानां यक्ञमोक्ुणां सक्षय कन्यापिता तदा ।
पूजयेद् वारिपुष्पैर्नामगोचादि कीर्तेत् ॥ ८ ॥
दानार्थं पातीं वीक्ष्य वाचयेत् खस्तिवाचनम् |
दे्द्विं कारयेच दच्याद् यशेषवीतंकम् | ९।
मन्तरं प्रेदापयेद् यक्षे वैष्णवं पारमेश्वरम् ।
ठर्सीं रश्चयेत्ं तन्न॒ तिरक कारयेत्ततः ॥१०।
चन्द्रकं कारयेदक्षताक्तकुकुमचन्दनैः ।
पुर्पहाशैन् भं वेषं धारयेद् वर्लोमनः | ११॥
विभूषाश्चपिये्तस्मै ` पादौ प्रपूजयेत्ततः ।
मधपकं दाप्यश्च प्राशयेत् सुप्रसादंकम् ॥१२॥
शीयं ` पायसादयः च हवनं कारयेदरि।
अथ वाद्यानि रम्याणि वादयेद् गापयेत्तथा ॥१३॥
र श्रीखक्ष्मीनारायणसंहिता 8
॥
४५९२
गीतिका वेदमर्बोशवोचासयेद् वैदिकैर्िजैः।
सर्वदेवान् हरिं लक्ष्मीः नारायणं नरायणीम् | १४॥
वह्निं विप्राद्नमशकृव्य पिता कन्याशुपस्थिताम् ।
भूषितां. वबहुभूषाभिः शरगासिं खसाः |॥१५॥
वेपितां दिन्यवस््रायै रञ्ितां मानदानकैः।
प्रसादितं विवाहार्थं समानीता तु मण्डपे ॥१६॥
प्रकारो सर्वलोकानां स्थापयेद् वरबामके |
वद्वि नमेद् द्विजान् सधुनृषीन् बद्धान् समाजकम् ॥१७॥
ङुमारं ग्रणमेचापि पुष्पाक्षतैः प्रवर्धयेत् |
गुश्मास्छतचद्र प्व कुर्यत् मारमाखके ॥१८॥
नारायणः प्रीयतां मे गणेशः प्रीयतामिति
श्रीयन्तां देवताः सवै विधीयन्तां ममेष्टकम् ॥१९॥
वदेदथाऽऽसने कन्या निषद्य भूस॒रा्पितम् | `
जरु ध्वा निजे हस्ते यात् संकस्पसुत्तमम् ॥२०॥
अहं कन्या क्ुमायस्मि नारायणसखमीपतः।
देवानां सन्निप यके वव्पणा्थरपागता ॥२१॥
पिता यस्मै ग्रदास्येत तस्याऽहं वहिसन्निधो।
भविष्यामि धर्मपत्नी निर्विघ्नं मे भवविह ॥२२॥
इत्युत्वा तलं पर्॑व्यां विमुञ्चेत् सा हि कन्यकां | `
अथाऽस्या जनको यदा
विप्रोक्छसीस्या दहि जं गहीथात् ` स्वकरे तदा।
ङुमारस्य करे चापि जरे दद्याद् रुरुस्तदा ॥२५॥
संकद्पं कारयेचापि पुण्याहं वाचयेत्तथा।
कन्यादादृत्वाधिकारं ख्याप्रयेजल्साक्षिकम् ॥२५॥
ऊुमारस्य दान्रहणार्हतां वाचयेत्तदा |
एषोऽहं ग्ाभुकगोघनामादिर्मण्डपै . मखे ॥२६॥
कन्यादानं अहीष्यामि धर्मार्थं वहिसाक्षिकम् 1
इति संकल्प्य च जटं ङ्रुमारः प्रक्षिपेत् क्षितौ !॥२७॥
रक्षिष्यामि मम परली कन्यामाजीवनं विमाम् |
सहधर्मान् चरिष्यामि नारायणस्य साक्षिक ॥२८॥
इल्यु्चरायृत्तरं च पिता संकस्पचरत् |
कन्यादानं ददाम्यस्मै कुमाराय वराय ह ॥९९॥
समुकगोघनाम्ने वै दे ववह्वयादिसाक्चिगा ।
दत्तेयं मम कन्याऽ्स्य पलनीरूपा प्रजायताम् ॥२०॥
इत्युक्तवा कन्यकाद्वारा वरमालां वरस्य वै।
कण्ठे चापस्य च नमः कारयेत् कन्यकाकरम् ॥३१॥
वा्मं॑प्रदापयेद् दक्षे हस्ते वरस्य शओोभने।
कामफलेन संशोभे सुंशोभं कन्यकाऽपयेत् ॥२२॥
श्राता मातास्य बान्घवः ॥२३॥.
एपाऽहं भवतः पत्नीध्येवं संकत्पयेत् ददि ।
एषोऽहं च मवत्यास्ु पतिश्ेति वसे वदेत् ॥३३॥
पुष्पैः संवधैयेयुश्च मण्डपस्था द्विजादयः।
वरो मालं कन्यकायाः कष्ठे दयाज्निञस्थिताम् ॥२४॥
उभौ समालो चोत्थाय वल्मन्थियुतौ तदा|
वहि प्रदक्षिणीङ्कय चदुर्वारं निजासने ॥२५॥
स्थित्वा कृत्वा प्रणामादीन् निष्च हवनं ततः।
प्रकुर्यातां श्रताचैश्च पित्ता दद्याद् धनादिकम् ॥३६॥
स्वरणं वल््राणि भवनं यानं वाहनस॒त्तमम् |
खन्ये दलूश्च दानानि , योतकानि श्चमानि च ॥३७॥
एवं यज्ञे . मिजकन्यादानं देवविवाहनम् |
देवानां शखाक्षिकत्वे वै श्रष्ठरततमद्ुप्तमम् ॥३८॥
पेटिकादिप्रदानेन सर्मदानफरं भवेत् ।
अत्र॒ द्रोषीप्रदानेन हण्ट्दनेन वा तथा ॥२९॥
गगरीसम्प्रदानेन बरह्माण्डदानजं फलम् ।
गोभूषान्यदिरण्यादिप्रदानेनाऽष्वरे तदा ॥४०॥।
दम्पतीम्यां . फं ` प्रथ्वीमेसदानादिजं मवेत् |
देमेगी खुरै -रूपेर्दिव्यव्ेण संयुता ।४१॥
सकांस्यपा्ाः दातथ्या क्षीरिणी गौः स्वत्सिका।
सदक्षिणा. . प्रदातव्या -गोखोकदाननं फलम् ॥४२॥
यावद् वस्सस्य पादाव्युखं योन्यां प्रहस्यते |
राः प्रथिवी जेया दाता साम्राज्यमाप्नुयात् ॥४३।।
श्रान्तसंवाहनं सुराप्व॑नम् ।
पिवरच॑नं शरदधपूजा सस्तेवा पतिसेवनम् ॥५५।।
सतीपूना तथा देवाख्यस्व माजैनादिकम् |
उच्छिष्टम्वादिपा्ादिमाज॑नं साधुयोगिनाम् ।[४५।]
विप्राणां तोषणं. चेति सवै तद् गोप्रदानवत् |
पापघ्नं पुण्यदं स्वर्ग्रदं मोक्षपदं तथा ४६)
साधवे स्वममीष्टन्त॒ दत्वा मोक्षमवाप्तुयात् ।
द्विजाय स्वमभीषटन्तु द्त्वा सवर्गमवाप्नुयात् ५७]
दम्पतौभ्यां प्रदानेन स्वर्गमोक्षायवाप्लुयात् ।
भूदीपोश्वान्नव्छ्वाणि सपिदवा व्रजेच्छियम् ।|५८॥
गह धान्यच्छमाव्यवक्षयानघ्तानि ष्ठ |
जटं शाग्यामनुक्ेपं दत्वा स्वर्गमवाप्लेयात् ।( ४९
वरहदाता ग्रहरेकं प्राप्नोति सुरदुटैमम् ।
वेदार्थय्शाखाणि पर्मशाघ्लाणि यानि च ।॥५०॥
संहिताश्च त्था दघ्वा बरहमलोकमवाप्लयात्
समथो यो न हीयाद् दातरोकानवाप्यात् ॥५९१॥
रोगिपरिचर्या
ई द्वापरयुगसन्तानः &
४९३
। ~
अयाचितागतं ब्राह्मं ह्यपि इष्डृतकर्मणाम् |
छुशाः शाकं पयश्चाऽऽय्यं दधि वारि च पावनम् ॥५२॥
वछरं॑तैरं चन्दनं च कुंकुमं व्ाम्बरादिकम् ।
अयाचिताऽष्हुतं प्राप्तं ग्राह्यं नारवणेच्छया ॥५२॥
नारयायणीच्छया प्राप्ठं ग्राह्यं सता. विपथिता।
असंमेन विरागेण ग्राह्य देयं तथाऽपरे ॥५४॥
दम्पतीभ्यां तथा यज्ञे द्त्तं स्वद्पमपि ध्रुवम् ।
अक्षयं चामन्तफटडं जायते नात्र संशयः ॥५५॥
यज्ञे दत्ता द॒ या कन्या रक्मीरूपा प्रजायते]
नारायणस्वरूपौऽपि ग्रहीता स वरो ` मतः ॥५६॥
आ्युतेऽध्वरमवने क्षेत्रे त॒ पावने तदा।
दानं देवादिखाश्षये वै जायते चाऽऽच्युतं हि तत् ॥५७॥
एवं दानं प्रदातव्यं दैवो विवाह ध्व सः।
सर्वपापानि: नश्यन्ति सव॑पुण्योदयो भवेत् ॥५८॥
प्त्री प्ररं दानं मूलके नैव विद्यते।
श्ूणु लकषम तथा. चान्यत्. कृतपापविनारानम् ॥५९॥
कृतानां कर्मणां ङृष्णेऽर्पणं पापविनाशकम् ]
अर्पणं निरुणं प्रोक्तं भोगाय नैव जायते ॥६०॥
दोषान् वा संवदेद् विप्रे गुरौ देवे च राजनि।
श्षमां याचेत नवैव दक्षिणं श्रवभे सत् |॥६१॥
पुनश्वाष्दोषतास्थिव्ये दया वचनं तथा।
एवं कृतेऽपि दोषाणां दण्डस्तस्य न॒ वियते ॥६२॥
देवाथे प्राणसहितं दयात् सवैस्रमेव यः।
तस्य॒ नद्रयन्ति कर्माणि ह्यपि चोभ्ाणि कर्मे ||६३॥
अथाऽन्यत्ते प्रवक््यामि सन्न्यासग्रहणं. श्यभम् ।
काटमायापापकर्मयाम्यभयादिनाशकम् ॥६४॥
कृत्या मखं तु गहीयात् सन्न्यासं वैष्णवं परम् ।
अआत्मनिवेदतां ल्भ्ध्वा स्वधामि व्यपोहति ॥६५॥
कर्म॑सन्न्यासमासाच पापान्यपि व्यपोहति ।
साधुतीथं प्रसेव्याऽपि सव॑पापानि मारयेत् |॥६६॥
अथाऽन्यत्ते प्रवक्ष्यामि विनायकोपसज॑नन् 1
` दुष्टातिदुषटदुःखानां निवारकं सुखप्रदम् ॥६७॥
स्वप्तेऽवगाहृते्त्यर्थं जटं पूष्टोश्च पदयति।
विष्टलारमण ष्वापि खसीदप्यनिभित्ततः |॥६८॥
यजा राष्यं ठ नाभाति
रुविणी नाति पू
विधपृत्र॑ प्रसयं पुष्ये
गौस्स्पपगन्धाद्शर्तनो्ं
कुमाय च पति तथा!
केशे ्वेवषटपस्थिते ॥६९॥
क्षण सनपनमाचरेत् ।
सिरः ॥४०॥
सर्वौषधैः स्वगन्धे्विटिपित् स्वरिति, वाचयेत् ।
हृदाचदर्यिः कल्यैराहतेष ज्चट्ेषु ठत ।७२१॥
मृत्तिकां रोष्बनां गन्धान् गुग्गुरुः म्यस्य तजः ।
भद्रासने स्नापयेच्च खद्नवन्तं हि. देहिनम् ॥७२॥
इन्द्ररषयोऽस्नापरयेश्राऽमोचयन् पुरा द्यधात् )
तथा व्वामभिसिञ्चामः पावमान्यः पुनन्ु त्वाम् ॥५३।)
भगवान् वरुणो राजा मग सूर्यो व्रहस्पतिः)
भगमिन्द्रश्च वायुश्च मगं सर्षयो ददुः ॥७५॥
यत्ते केरोषु दौर्भाग्यं सीमन्ते यच मूर्धनि।
ख्छटे कर्णयोरष्ोर्नारो तथातु ते सदा ॥७५॥]
खातस्य सार्षपं तटं श्रवणे मस्तकेऽर्प॑येत्।
साच्यान् शान् परिग्रह जहुयाच्छाच्दुण्डकैः ॥७६॥
कुष्माण्डं राजपुर स्वाहासमन्विर्तस्तथा ।
दव्याचदुष्पये भूमौ ुशानास्तीर्य सर्वशः |॥७७।॥
तण्डुकोदनमपक्वं पुष्पं चिं छगन्धवत् |
सुरामन्नं पायसं न्व धृरतं दधि गुडौदनम् ॥७८॥
भूमो द्वा शिवे नघा भोज्येदम्निकां सत्तीम् |
दूवांस्॑पपुप्यैश्च स्वस्ति संपरा्थयेत् सतीम् ॥७९॥
रूपे देहि यशो देहि भाग्यं देहि सुभाग्यदे।
पुवान् भियं सवेकामान् देहि मे विद्रसक्तताम् ॥८०॥
विप्रान् साधून् तोषयेचच दानभोजनषन्दनैः।
गुरं यहान् पृज्येच्चाप॑येहछक्ष्मीं नरायणम् ।!८१॥
यद्वा लक्षि दुःखमूर्तिं इत्वा दुखं रपूजयेत् ।
करं पद्ध कृष्णवर्णं ॑पष्टदस्तं छवाऽन्वितम् ॥८२॥
निग्ननेत्रं चान्धतुस्यं क्षुधितं धमनिस्छुयम् |
धेतकें ष करूपं चिन्तां मखन्वितम् ।८३॥
अधर्पु कष्ट त्वं दूरं याहि अपूजितः ।
वलि ल्न्ध्वा छ्ृसरान्नं॑पिण्याके च सुखी मव ८५]
एवं प्रपूज्य पुष्पाः कष्णवख्रयुतं ततः ।
विसज॑येन्ञदीवारो नारायणपदेऽथवा ॥८५॥
विसर्जितः पूजितः स दुःखदेवः प्रयाति वै।
एवे ल्षिम पापदेवः पूजनीयः सुखार्थिभिः॥८६॥
कृष्णैः पुष्टपादौ टम्बहस्तस्तमोऽक्िमान् ।
ङष्णाननो भमयव्यासतः कररक्मां सर्दिसकः ॥८७॥
ङष्णपुष्पेः कर्ञटश्च॒पूजयितवाऽपयेत् बलिम् ।
माषादिकं पायसादि विसथयत्ततो वने ॥८८॥
प्यं छत प्रयत्यव द्रे वै पापपूरखषः।
प्ये ठक्ि पूज्ये सुखं दें सुखेन वै ॥८९]
श्रीरक्ष्मीनारायणसंहिता $
प्न र~
छप
प्रसन्नवदनं सौम्यं पुष्टं श्वेतं सुभूषणम् ।
स्व्णम्बरं समस्तांगछ्कतदोभं सुयोवनम् ॥९०॥
सर्वाभरणसंयुक्तं पुष्पाक्षतादिभिः श्मः ।
पायसं चापि मिष्टान्नं फखदि वार्थयेद् बलिम् ॥९१॥
धर्मयुतं मक्तियुतं शीख्व्रतादिसंयुतम् ।
पूजयित्वा शमे पुण्ये मन्दिरे चास्ये तथा ॥९२॥
जके विसर्जयेद् भक्त्या सम्प्राध्य च प्रणम्य च|
स्वात्मन् सवेरोकानां महानन्दप्रद प्रमो ॥९३॥
तव॒ वासेन मे नित्यमहानन्द्ः प्रजायते ।
च्रविशुक्तो मम॒ नित्यं मव वासं सदा कुड ॥९४॥
तव॒ द्यापि लोके भवन्ति चेश्वर दिवि)
पृथ्व्यां ते कपया देव सुखिनः सन्ति मानवाः ॥९५॥
तेनाञ्दं च खी स्यां वै प्रसन्नो . वरदो भव।
इत्यभ्यथ्यं सुखं देवे पूजयिला प्रणम्य च ।९६॥
यिसर्जयेज्जरमष्ये पूजकः सुखवान् . भवेत् ।
नेये नारी च वा नान्यतसेऽपि चोद्छरीतितः ॥९७॥
पूजयित्वा स्मेर्लक्षनी सम्पद् धनमुत्तमम् ।
पुत्र प्य श्वितिं नारी वंशाविस्तारमित्यपि ॥९८॥
अदुःखं ल्मते नित्यं महोत्सवान् प्रपते ।
अत्रक भवेच्चापि महास्मदधः पर च ।९९॥
महामोगाम् प्रसम्पा्य मोक्षखोकं प्रयाति सः ।
न तस्य जायते हानिश्वाकस्मात्तो नजायते ॥१००॥
पौडा चाकस्मिकी घ्वापि दासि नैव जायते।
नित्यं सम्पत् सुखं सव॑ वर्ध॑ते भोग उत्तमः | १०१॥
पटनानच्छवणादस्य पूजनस्य॒ फं भवेत् ।
सुखवान् धनवान्, स्याच्च दाता मवेत्त् पुनः पुनः ॥१०२॥
इतिश्रीरक्ष्मीनारायणीयसंहितायां वतीये द्वापरसन्ताने ये
कन्यादानं कृष्णार्पणं सन्न्यासमहणं विनायकोपसजनम् पाप-
दुःखसुखपुरषप्रपूजनं चेति महाफल्प्रदमिवयादिनिरूपण-
नामाऽषटषष्टवधिकचाततमोऽध्यायः || १६८ ॥
श्रीनारायणीश्रीर्बाच--
उपि जीवा
ग्रघान्ति कारणं
श्ानवन्तोऽपि देहिनः ।
वेद् | १॥
कर्थं नित्या
जानन्तोऽपि सघ्युपदं
्रीपुरषोत्तम उवाच--
सवै जिं भृत्युपटं जिह मत्युं प्रयान्ति हि,
कृटिखां वरचि दुरमन्ति कामायक्ते हि मारकाः | २॥
त॒ एव निजदेहस्थाः श्रयो घातकाः सदा।
तद्धीनानां न वै मघ्युर्योगिनां च स्तां रमे।॥३॥
मृद्ुवै नरकः प्रोक्तः स॒ च जन्ादिनिर्भितः।
जन्म॒ कर्म॑बलात् प्रासं कर्म॑ वासनयाऽर्जितम् ॥४॥
सा ॒चेिर्दह्यते शान्त्या दमेन सेवया सताम् ।
हरे््॑तमा क्षाल्येच्चातमानं विदरादतां दिशेत् ॥ ५ ॥
ततो मद्युः कष्टरूपो मसरणाख्यो न जायते ।
दिस्यभावमुपायातो याति अद्य सनातनम् | ६ ॥
चिरंजीवो मवत्येव दाश्वतैश्वय॑वान् मवेत् ।
मृद्युरीदा धातवोऽस्य दिव्या मवन्ति मद्रलत् ॥ ७ ॥
गरमाद्श्चापि मोदश्च विन्यतोऽस्य सर्वथा ।
तावेव -मुत्युरूपौ हि नास्याऽऽविशतो वै क्वचित् 1८ ॥
मायाहीनस्य भक्तस्य मम योगे स्थितस्य च।
माया दिभ्या जायततेऽपि बेन्धनादिविवञिंता ॥९॥
ततोऽसौ नित्यमुक्तात्मा ब्रह्मण्येव प्रवतत ।
एवं ल्िमि मवययेव चवं यथा घान्धिना ह्यपि ।१०॥
वतसे मम योगेन दिव्या मायाविवजिता।
नित्या युसमसंस्थासा वृद्धिहासविवर्थिता ।११॥
यथाब्दं च तथा घं वै वथा भक्तो मवय्यपिं।
मदिच्छ तादी र्क्षमी तथा तथैव जायते ॥१२॥
भाध्मनस्तु पुराऽ्दंकारेण युद्धमवर्तत ।
अहंकारेण देहोऽयं भिजराव्यास्मकः कतः ॥१२॥
सुगन्धश्च वस्तेन सर्वोऽपि निजराम्यजः |
दुर्गन्धश्वावरिष्टश्च ग्युदो इभ्वदो गरः ॥१५]
चिदात्मा वीक्ष दुष्कृत्यं क्ञाननाश्षास्मकं क्वपि ।
अनास्याचरणं वीक्ष्य रां विवेकमादये ।६१५॥
अहंकारस्य दुष्टस्याऽवाखजन्मृस्युदस्य तत्}
वध्यमानोऽप्यहंकारः श्रेण ग्वातिवेशिना {1 १६॥
यिविश प्रथिवी स्यक्त्वा जर्मागं निशमयम् 1
सुस्सश्च द्ुतस्तन सर्वोऽपि निञराज्यजः 11१९७}
दुषस्सोष्वशिष्टश्च गृष्युदो दुमखदो गरः1
आतमा शचं पुनस्तस्याऽवाखजद् वधदेतवे ॥१८॥
वध्यमानो विवेकाऽर्दकारे ध्योतिग््रदेरकम् ।
तव॒ रूपं सुरूपं च जग्राह निजराज्यमम १९
करूपं प्वाष्वरिष्टं च चिदात्मा पुनरेव च!
तीक्यंशं॑विवेकाख्यमस्य चाऽवाकस्जदत- ॥ रनौ
ताल्यमानोष्प्य्फारो विवेश वायुरभस्तरम् 1
तव॒ स्पशं वयुष्ड्वंहं ग्राह निभराज्यगम् ।॥२९॥
8 द्वापरयुगसन्तानः ४
९५
7 2-11-1
सपदंशवावरिष्टो वै तं विलोक्य पुनस्तथा।
रखं चाऽवासजत्तस्य विनाशाथ॑मथापि सः ॥२९॥
अहंकारोऽविशद् व्योम शन्दं अग्रा तद्भतम् ।
ऊृशब्दश्वावरिष्टश्च वौक्षय॒ तं त॒ पुनस्तथा ॥२३॥
चिदात्मा राख्रमाग््य मास्यामास् यावता ।
अदंकारो विवेशाऽपि विदात्मनि निराधितः | २४॥
चिदात्मा च शुखभूःयोपादिदेशाप्यदंृतिम् ।
अहं ब्रहस्वहूपोऽस्मीत्यहंकारोऽपरि तद् दधौ ॥२५॥
ततो बर्म्वरूपस्याऽभिमत्या ब्रह्मतां यथौ |
मायिकोऽपि रुसेर्वाक्यादुपाश्सया व्रहातां यथौ ॥२६॥
विदाघ्मा तं विवेकेन जधानापि न वै इतिम् |
ययौ चा्मस्थितप्तस्माजातो मृत्युविवर्जितः ॥२७॥
स्वस्वभावं परित्यज्य चिदात्मरूपतां गतः ।
अवध्यभावमासाद् दिव्याऽहंभावमाधितः ॥ २८॥
बुद्धि दिव्यां समाश्रित्य परमात्मानमाघ्वान् ।
सवभ्यः स सदा जातो दिव्यबुद्धयाऽऽमसंस्थितः ॥२९॥
परमेश पराभक्तया मुक्तभावरुपागतः ।
मुक्तानां दिव्यतत्वानां स्याघातो नैव जायते ॥३०॥
एवं ठकि विनायो वै मूत्योर्म॑वति ष्वार्पणात् |
सात्मापंणं समप्तानामिन्दरियाणां व॒ कमणाम् ॥३१॥
वृत्तीनां चादमना साकं ब्रह्म॑णे दि नियम् ।
निशे मयि नास्येव मृत्युर्टोकामिदुःखदः ॥३२।
व्याघयो द्विविधा लक्षि शारीरा मानसास्तथा ।
तेषं परस्परं जन्म परस्परमपेक्षिणाम् ॥२३॥
वातपित्तकफानां द॒ वैषम्ये देहजा हि ते।
अवेषम्ये स्वस्थमावश्वरोग्यं गीयते हि तत् ॥२४॥
स्ओषधेन यथामृच्ं मृयते तद्विरोधिना।
उष्णेन गते शीतं शीतेनोष्ण्यं च मयते |२५॥
मानसेऽपि तथा दोषे मृदुस्तीक्ष्णेन गद्यते ।
दर्षेण बाध्यते शोको दषः शोकेन वाध्यते ॥३६॥
सत््वरजस्तमसां चेत् रम्यं स्वास्थ्यं तदासमनः।
वैषम्यं व्याधिरेवाऽ्यं तत्र मदनमिष्यते ॥३७]]
दुःखवान् यतते सौख्ये सुखी दुःखं स्मरस्यपि ।
गुणजो तामौ भावौ मानसौ न. तु चात्मनः ॥३८॥
तथापि वेगमाखाद्य वहते तत्पवाहणे।
संगं पत खछ्मते देही मनुते मानसान्निजे॥२३९॥
यदि चेहटमते प्रां पुराणीं सद्वरोरंखात् ।
सच्िदानन्दभावां स्वां मनो नाष. तदेच्छति ॥५४०॥
यतते तद्विना प्रजञारास्रेण स्वात्मनः ।
आत्मा योद्धा स्वयं स्याच ब्रह्मरथे निषय वै।|४९॥
पाग्रह्मपदं रुक्षिमि तदा चात्मा विनेष्यति ।
बाह्ये सर्वोपकरणं देद्य द्रव्यं समर्खलेत् |[४२॥
अर्सगश्चाऽपरिम्रहस्ततः सिद्धि प्ररुप्स्यते |
ममेति जायते यावन्मल्युस्तावदटुपस्थितः ।४३।॥।
न ममेति यदा भावो मृद्युस्तस्य गतो प्रतिम्)
सोऽहं ग्रद्येति तस्यैव शाश्वतं सम्प्रकाशते | ४४]
` एतादशस्य त॒ विवेकिनो ल्क ्यसीमकम् |
ब्रह्माण्डरास्यमस्याऽस्ति जंगमस्थावरातमकम् ॥४५॥
तथापिं नाऽस्य ममता मूघ्युस्तं # करिष्यति ।
मृत्यमूर्घपदं छ्स्वा स याता ब्रह्म शाश्वतम् | ४६।
कामं वैः कतो रक्षि वने वन्येन जीवतः ।
मपतामव्यजतस्वु स्त्यः केशेषु तिष्ठति 1५७॥
बा्यान्तरा्णां ममतां मायां वीक्षयाऽऽन्तरात्मना ।
९. क्तिर्मह)
अन्तर््रह्यस्वरूपेण स्थावुभुक्तिर्मदाभयथात् ।}४८॥
सर्वाः प्रबृतयो छोके कामोद्धाव्या भवन्ति ताः]
विचायौऽकामगो भूत्वा यदि संहरते मनः ।[४९।।
कारण्स्यैव संदाराद् भूयोऽभ्यासवरेभितः |
मायाप्रवाहयुततीर्यं याति ब्रह्मसनातनम् ।।५०॥।
सारमाभै प्रक्प्बेत दानं त्तं तपो मखम् ।
सारमपि द्यसारं षाऽकामं कस्वाऽनुसञ्यरेत् ।५२१॥
हर्यपंणे महासारं कत्वा यद्राऽनुसञ्चरेत् ।
सर्य तस्योत्तरणाय मवेडुत खहायज्ृत् ।।५२॥
निग्रहो मोक्षनीजं वै प्प्रहो मवनीजकम् |
श्रृणु लक्षि पुरागार्था वृत्तां जौवात्मनो यथा ।५३॥
आत्मा सुखी स्वयं पार्वस्थितं पप्रच्छ चैकदा ।
अभिमानं सखे वषिच्नकर्तारं बिन सुद्भुः ॥५५॥।
कथं केन विनादस्ते यदि सत्यव्रतो भवान्]
वद मे येन प्रयते व्वन्नारो सुखवानदम् ।\५५॥
तदाऽ्हकारपुरुषः इमश्रेवलं ग्रदर्शयन् ।
सरोषं देहिनं प्राह शर्णु सत्यं वदामि तत् ॥५६॥
न॒ कृश्चिन्मभ नाशं वै कतम मवोर्थितः।
ऋते नारायणं यदा महामामवते जनम् ॥५५७॥
नाऽहं शक्यः संगवता हन्तं मूतेन केनचित् ।
यद्वटेन हन्यते तद्वरं प्रहरणं च वा ॥५८॥
न मां इन्छं सम॑ वै यावच्वेन भवद्युत।
बीजपुष्टिकरं स्याद् यत् पुनः भादुर्भवाम्बहम् ।॥५९॥
४९६
क श्रीखक्ष्मीनाययणसंहिता ®
[2 कष्ट्न्य्ल न्य प्् [2
यज्ञत्ैर॑क्िणाव्यैमा इन्व प्रयतते यदि]
धर्मेच्छाऽ्स्य मम॒ पुष्टिस्तया प्राहुरमवाम्यहम् ॥६०॥
जपेन चापि मौनेन मां हन्तुं यतते यदि।
साहंमावोऽ्र पुष्मै तया प्रादुर्मवाम्यहम् ॥६१॥
वेदान्तै्चानमार्गे्वा मां हन्तुं यतते यदि।
मया इतेत्यहंपुष्टिस्तया प्रादुर्मवाम्बहम् ॥६२॥
सन्न्यासेन विरगेण मां इन्दुं यतते यदि।
ग्रमादोऽन्यत्र युष्मे तथा प्राटुभवाम्यदम् ॥६३॥
प्रमादिनो बहिश्चित्ताः पि्नाः. कल्दोत्युकाः।
सन्न्यासिनोऽपि वर्त्ते
धृत्या गहरतेनापि मां
सयाऽमिमानवीजाख्यपुष्य्या
तपरेशर्यरन्ध्वा मां म्रहन्तु यतते यदि।
मधुमत्यादिभिश्वमक्कृतिधियौगसिदधिभिः ।॥६६॥
बीजातमिकाभिरप्व्थपुष्व्या युनर्मवाम्बहम् ।
मश्च सधनैश्वापि मां दन्तं यतते यदि ॥६७॥
तमहं साधतदुष्टं व्रस्यामि च हसामि च
एवंविषाभिरूपिमामवध्योऽदं सनातनः ॥६८॥
ममव्वं विपरीते वा स्वेषटे मनाग् मवेद् यदि |
तत्राऽ्दं जीवनं ख्ग्ध्वा भवामि भववन्धक्रत् ॥६९॥
म्वा मनो भघ्वो मनोनशे विनश्यति
क्वभावे स्षितेर्दोषा विन्द्यन्ति न संश्लयः ॥७०॥
तथापि मन्नताभावः काचस्यापि न नद्यति।
तथाऽऽप्मनो ममात्मा माबौऽन्ततो न नद्यति ॥७१॥
यतते यदि ।
पुनर्भ॑वाम्यहम् ॥६५॥
दन्तु
ग्रस्यं दतु समाम्ना प्रवी जके विलीयते
एवंक्रमेण ठश्वानां महत्तच्वे ख्यो मवेत् ॥७२॥
सनसश्च च्य मावाल्ये जीवत्वरोधने
आतमल्वमासने मृत्युर्मम स्यादपुनभवः ॥७३॥
सस्पषवमापः सदसा परभेशङ्कपावदाः
तदपेणेन सर्व॑स्य मम नाशो यतो मतः |७५॥
एवसः पुरा चासाऽभिमानेन गरीयद्ा।
सभ्यं लक्षि यतेतेव परमेशो मयि श्रे ॥७५॥
सर्वभ्णादिभादेन तदाऽहन्ता प
ममता छीव्तं चापि पतिता
क्क्व वथा पाते समुर
न प्रगेहो भवेत् कापि तथा
शालैं यतते साधुः
देदेन्द्रिमनःप्राणाऽहंकारमहतामपि
विनद्वति ।
परमात्मनि ॥७६॥
लीनता सद्ा]
कृष्णोऽस्य नां ऽकरम् ॥७७]॥
सवत्माप॑ंणसुत्तमम् ।
॥७८॥
देवसन्दुषिताशयाः ॥६४॥)
स्वरजस्तमसां . च सचिदानन्दधर्मणाम् ]
उस्तिव्वस्याऽर्पणं चापि सर्वार्पणं करोति दहि ॥७९॥
मय्यषणेन भक्तानां सवै मद्योगतः किड।
मस्खखूपं ` भवत्येव न तद्धन्धाय जायते ॥८०॥
शयणु. ल्दिमि कथयामि मम॒ भक्तस्य वै कथाम् |
भक्तो नाप्ना साघुमावायनश्चात्र सरस्ते ॥८९१॥
संङ्च्य वृत्तीः सर्वास समाधौ संस्थितोऽभवत् ।
समीपस्थोऽदहंकारयुरुषोऽभवत् ।८ २॥
तावत्तस्य
विकराकश्चोग्ररूपः करष्णवर्णोऽतिपुष्टिमान् ।
हसन्नुवाच्च तं साधुमावायनं ददन्तरे ॥८३॥
कस्त्वं कस्मादितो मां वै निष्कासयति महात् ।
ज्रते चाऽहमहंकारो पुण्यव्रिषयसंस्थितः ।८४॥
दाने. चाहमहंकारः स्वर्गघर्मन्यवस्थितः |
यञ गचाहमहंकारः कर्तृवृत्तिव्यवस्थितः [८५
दक्षिणाविषयश्वापि यजमानल्वसंस्थितः 1
तीथं चाहमहंकारः पावित्यविंषथस्थितः ॥८६॥
सेवायामप्यहंकारः करोमीव्येव संस्थितः 1
जपे चाऽहमहं कारोऽवनाशाष्रत्तिमास्थितः ॥८७॥
ब्रह्मचर्येऽप्यहंकारो ब्रती चाहमितिस्थितः ।
वि्यायामंप्यहंकारो विद्वानिति वयवस्थितः ॥८८॥
वैराग्ये चाप्यहंकारो द्यदोषोऽहमिति स्थितः ¦
खन्न्यासे वचाप्यहंकारः संसारक्षपणो न्वहम् ॥८९॥
भ्याते चापरि यहंमाबो ष्याताऽहं वोगवानहम् ।
खमाधावप्यहं कारशेन्वरोऽहं बिमायिकः ॥९०॥]
एवं मे विगमे चैकेऽ्परे पक्षे त॒ जीवनम् ।
वर्तते चेति . तस्मान्न मृतो भवामि कर्दिचित् ॥९२॥
प्टकेनाऽ्प॑णभावेन गच्छामि व्वार्पिते श्रये।
पुण्यं कम॑ फं मक्तिश्ात्मा वृत्तिश्च मानसम् ॥९२॥
स्मर्पितानि मतिश्वाऽदं यदि शभ्रीपरमाप्मनि।
तदा स्वं प्रगच्छामोऽर्पणाश्रये श्युमाश्रये ॥९३।
अर्पितारं विहायैव गच्छामो दानकर्मणा ।
तस्मात् साधोऽपंय बुद्धि मायां विगुणशोभनाम् ९४}
अविद्यां च तथा विनयं महत्तच्चं चरप्राश्चयम् ।
षमदिकान् सर्वभावान् मानसं चापि धर्मवत् ॥९५॥
इन्द्रियाणि समस्तानि देवता वृत्तीरन्तरम् ।
बाह्यं च करणं खव तन्माचाणि च गोचरान् ॥९६॥
विषयान् पञ्चभूतानि भौतिकानि ग्दाणि च।
गोख्कान् तत्फलं चापि गणान कर्माणि याति च्च १1९५।)
‰ द्रापरयुगसन्तानः
४९७
अ ४3
सर्वाणि चेषणाः स्वां वासनाश्वापि भावनाः |
सम्बन्धश्च तथा सर्वसस्कारानपि वार्प्यं ॥९८॥
अनादिशरीकृष्णनारायणे मक्त्याऽप॑णे कुस |
तदाऽहं खङरटम्बेन युतो यास्यामि नान्यया ॥९९]
भरतव सहसा मिं मत्वोव्थाय समाधितः
अनादिधीङ्ृष्णनासयणे मवि समर्पणम् ॥१००॥
सर्वस्य कर्मकाण्डस्वाऽकरोत् साधुभवायनः।
मद्धावः स्व॑था भूत्वाऽऽप॑यचासमनिवेदिताम् ॥१०१॥
एवं योगह्तमाभ्यादीस्यक्वा श्रीपीरपेत्तमीम्
सेवाप्मिकां क्रियां सर्य नारायणे समार्पयत् ॥१०२॥
भभिमानस्तदा तस्य विीनः परमात्मनि
नित्यगुक्तोऽमवत् सोऽपि मदासाऽश्नरवासच्रत् | १०३
एवं स्वापं लक्षि साधनं दुःलनाशनम् |
मोक्षस्य साधने वचैतन्ममाऽर्पणं समस्ततः | १०४
पटनाच्छरूवणादस्व निर्ममलं ग्रजायते |
अनादिम॒क्तता चापि जायत वर्त॑नात्तणा ॥१०५॥
इतिश्रील्श्मीनारायणीयसंहितायां व्रततीये द्रापरसन्ताने
मृ्युप्रदकारणानि तद्विनाद्यसाधनं साधुभावाय-
निदष्टन्तेनाऽमिमानस्य कृष्णापणविधया
नारशचेत्यादिनिरूपणनामा नवपष्टथधिक-
खततपोऽध्यायः | १६९ ॥
श्रीनारायणीश्रीरवाच--
सुक्तिवमान् कृष्णकान्त मोहच्छेदनकारकान् |
जीवानामनुकम्पाथ बदा दैसम्भतान् | ४ ॥
श्रीपुरुषोत्तम उवाच--
श्णु नारायगीभि चं र्व॑तखीसमन्विता |
सिद्धिदान् रक्तिदान् धर्मान् वक्ष्यामि हितकारिणः ॥२॥
अक्षरं परमं व्योम . सचिदानन्दखक्षणम् |
सुक्तिस्थानं परणाम ममाऽरस्ति लक्षि देसि तत्! ३॥
मयां श्र्ृष्णरूपेण मोटोकः सेग्यते सदा|
राधादिगोपिकाचरन्देः सेवितेन निजा्मना॥ ४॥
ग्रथमे परमंधाम द्वितीयं चाक्षरं पदम्|
गोखोकस्ृतीयं धाम रुक्तिस्थानं ममाऽस्ति तत् ॥ ५ ॥
वैकुण्ठे त॒ वचवु्थ वै नारायणो वसाम्यहम् ।
ल््षम्यादिमिः पार्षदैः सेवितः प्रशवरः | ६॥
६३
पञमे वापुदेवोऽदं संकर्पणादिभिः सह।
वचाम्यव्याकृते धाभ्नि स॒तिष्यने सदा प्रिये ७)
पटेऽमृताख्ये लोक्रेष्हं भूमा नाम्ना वसामि च।
द्धसणां न्यायकर्तां महाःरजाधथिसजकः । ८ ॥
स्मे श्रीपुरदाम्नि वसामि दलितापतिः।
महा्श्ष्मीपूजितऽदं मदाविष्णुस्वस्पधृन्रू | ९ |}
येवे शीकम्मराद्श्पीर्गोपाच्रष्णसंयुता ।
भूतले वर्त॑ते चाञ्य माता म मास्व्द्ाटिनी ॥१०॥
अष्टमे प्रद्ते धाम्नि मागमे तु पौश्ये;
निवामि पतिश्वाद्हे प्रहतः पुकप्रत्मकः ॥५१।।
महापुपरूपस्य मृक्तिस्थानं दि त्तथा]
सदारं नवमं च निच्यफैसत्नापमकम् ॥१२
वैप्णधं दामं घाम श्रीविष्णुरूपसेवितम् |
वैराजं धाम वै चद्छदशं स्दीश्वरफोरिकम् |१३॥
द्वादशो माद्स्यमैापि कौर्म चयेदश्रं तथा)
वरर्ददो ठ वाराहं प्रश्रय दए कपिम् दन
परोडक्लं चापि हरिये वायुदरेीयकं रतः
सदशं ठु परर्णं वै दाच वतः परम् ॥६५॥
विदो दंसाधितं धामिकर्विलों नारसिंहकम् |
तु चामनम् [१६॥
ततः परम् ।
हुमासयत् ॥१७॥
सष द्वाविदके च श्रयो
्वतुर्धिशं पर्समाथये यारे
रामधाम ततश्चापि सपतर्वि्
अष्टर्विश्े दोगरग्रीवं नाशं द तततः प्रथ् ।
धिक्तं तु गजसाजादयं व्यासद्य सेक्रिकम् 1१८॥
मरीद्धं द्िश्धकं अय्य ठत सोषिनधितम् ।
नापुसकं वतुखियं तथाऽसंख्यानि चारक्षरे |५९॥
सष्षरस्य प्रदेशेषु सीमद्लतानि सन्ति वै।
बहूनि मे स्वरूपाणि चावतारं से ।९०॥
सनन्त ततो धामान्वप्यनन्तानि सन्ति भर)
क्तानां भवनप तानि तानि तत्तथा ॥२६१॥
सृक्तिस्थानानि सर्वणि यथामति य्स्विति।
प्राप्यन्ते मानवेस्तान्युपासनाछिभिः परमे र्म)
एवमन्यानि लोकेऽत्र भवन्ति च वहटृन्यपि।
जल्मवरणवेकुण्ठं सत्यं धामास्परे वेषः | २३॥
वदर्याभ्रममेचाऽपि नरनासक्णस्य मे)
ततःस्थानं भं मृक्तिप्रदं योकिकमुकिदम् ॥२४॥
शरेतद्रीपामिधं घाम निस्शृक्तसेयितम् ।
रेषे य॒प्राऽदमेवाऽऽस्मे रक्षमीरेवादिसेवितः ॥ २५॥
४९८
8 श्रीखक्ष्मीनारायणसंहिता
नम
चान्द्रं स्थानं तथा सौरं स्थानं मे यत्र राजते।
मूतिर्िरण्मयी दभ्या बहौ चापि तथा स्थिता ॥२६॥
कौबेरं चापि याम्यं च मारुतमेन्द्रमिव्यपि ।
एे्ानं चापि कैरासं दैवं च वारुणं जले | २७॥
मेरौ स्थानान्यसंख्यानि सुक्तितस्यषुखानि कैः।
पाता तथा सन्ति स्थानानि सुखदान्यपि ॥२८॥
एेदिकरुक्तियोग्यानि भवन्ति तानि पद्मजे।
सान्तानिं तानि सर्वाणि ब्रह्माण्डस्थानि यानि वै ॥२९॥
चिरस्थसुखदान्येव सुक्तिवुस्यानि सन्ति दहि,
एेराण्यपि धामानि सान्तानि प्रख्ये खलु ॥३०॥
क्तानि समस्तानि नाशयोग्यानि तानि दि,
चिरमुक्तिप्रशस्तानि भवन्ति मम॒ वाञच्छया ॥२९१॥
विनाऽक्षरपदं रुषि वृद्धाम विनाऽपरे
लोकाः स्थानानि दिव्यानि काशान्तेऽन्तरमवन्ति च ॥२२॥
परह्स्वसूपोऽहं यदा भवामि योगवान् ।
राघायुक्तो रमायुकस्तदा धामानि मृते \३३॥
सर्वाण्याविर्भवन्त्येव बरह्मतोरक्षरधामनि ।
अ्ात्मकानिं सर्वाणि ब्रह्यान्तानि हि पद्जे | ३५॥
क्वचिष्वाऽक्षरधामाऽ्पि मथि सं विदीयते।
परधामस्थितेऽनादिपसरदह्यणि स्वामिनि ।॥२५॥
परघाम खदा मेऽस्ति यतोऽक्षराद्यो मुहुः ।
आविभेवन्ति काशन्ते रक्तानां कोययोऽपि च ॥३६॥
ममाऽर््रिताश्च वा ये ठ ममाऽवतारमाभिताः।
ममेश्वरानाभ्रिवा वा मम मूतिसुपाभिताः |२७॥
ममांञशानाभरिता ये वा मद्विभूतिसपाधिताः |
मत्साधूनाभनिता ये वा मच्छर. सुपाभिताः ॥३८॥
मद्धक्तिध्याननिरता मम सेवापरायणाः ।
मत्साधुसेवने सक्ता मत्साध्वौतेवने तथा ॥३९ ॥
मत्कलमाध्रिता ये बा मदावेशसुपाभ्रिताः।
मद्वरामाध्रिता ये च मम प्रलीरुपाथिताः ॥४०।।
>
मदर्थमात्मसर्वस्वनिवेदिलट्पाधिताः ।
स्वे मम मार्गस्था मम॒ मा्गमुपाभिताः ॥५१॥
मम माग पर्ाश्च मम मर्म प्रगामिणः ।
मम स्नेहमराः स्वै मम सान्निध्यमागताः॥।५२॥
मम॒ सक्तिं प्रयान्त्येव मया मद्धाम प्राप्तिः)
कममार्गाधिरूटस्ते प्रयान्ति परमं प्रदम् ।४३॥
मानवाः कषयो देवाः पितरो शुनयस्तथा।
सन्तः सिद्धाः सत्पुरुषाः सत्यः साष्वयः पतिव्रताः ॥४४॥
मल्घुयोगिनः ।
खें ॥४५॥
आत्मनिवेदिनो ये प्व वैष्णवा
तेषामाश्रयमा्ना ये ते सवै क्रमः
मद॑शोपासनादराक्त्या ममेष्यन्ति शनैः शनैः ।
सुक्तिधर्मः क्रमवौश्च पुष्टो भवति तैरिह ॥४६॥
साश्वान्मां ये चाश्रयन्ति वेदसंदहितया बिदः।
तेषां क्रमे विना प्रा्िधम्निः परस्य मे भवेत् ॥५५७॥
एवं वै वहवो याता मासुपाभिव्य मतदम्
मस्स्वरूपोपासकास्त॒॒ क्रमाद् यास्यन्ति मत्पदम् ।४८॥
एवं लक्षि मया लेके सुक्तिमार्मः षाडवः ।
उंघयिष्यन्ति = भवाऽरण्यं ममाधिताः ॥४९॥
ते खत्वा
एकदाऽश्वपडसरस्तटे श्रीपानसो मुनिः ।
निषण्णो ब्रहचक्षाऽ्धो भूतले प्रजपन् हस्म ।॥५०॥
द्दशं योगिपुरषं ` ज्ञानविङ्ञानपारगम् 1
सर्वतच्वार्थकुदाछं सुलदुःखबिवेकिनम् ।५६॥
जातिस्मर पुण्यपापकोविदं प्ात्मवेदिनम् |
ज्ञातारं व गतीनां वै कर्मणां देदिवर्षिनाम् ।\५२॥
ष्वरन्तं॒रुक्तवत् सिद्धं प्रशान्तं चं जितेन्द्रियम् ¦
दीप्यमान ,भ्निया तब्राह्मधाऽन्तर्घनिविन्रावेदिनम् ।५३॥
तथाऽदद्यै्मागवतेर्कतैर्यन्तं शनैरन ।
भरीमानसः समुस्थाय योगिनं प्राणमत् पुरः ।॥५४॥
स्वागतागरैिदानन्दाभिधं तं पर्यतोषयत् ।
भावेन श्रद्धया मकतया सेवया वष्ट एव सः ।॥}५५॥
चिदानन्दः समुवाप् योग्यं श्रीमानसं पनिम्।
शृणु खाघो कपयाऽच वदामि छष्णपरेरितः ५६]
छष्णस्येव जगत् सवै कृष्णां परिकस्पितम् ।
कृष्णार्थ ` योजितं सवै मुक्तये दिन्यतासये ॥५७]
ङष्णे विहाव चाऽन्यस्मै योजितं छौकिकापये ।
लोकिकातिप्रदं स्यात्त त॒ शाश्वतसु्तये ॥५८॥
विविधैः कर्ममिर्छोकाः पुण्ययोगैश्च केवैः।
प्रयान्त्येव शमां मत्यां देवलोकादिसंस्थितिम् ॥५९॥
न तत्न सुखमव्यन्तं न तत्र शश्वती स्थितिः।
स्थानान्त महतो भ्रंशो इुःखलन्धात्त् पुनः पूनः; ॥६०॥
भञ्यमा गतयः प्राप्तास्ताद्श्यश्ष मया त्वया ।
पुरा बहो निपातान्ताः कष्टाः पापाभिसंभृताः ॥६१॥
कामक्रोषमहामोह रष्णारागादिसंभृताः ।
यत्र॒ सुदि मरणं मननं यत्र॒ वै बहुः ॥६२॥
आहारा विविधा युक्ताः पीताः स्तना भसंख्यकाः ।
मातरो विविधा इष्टः प्तिरोऽपि प्रथग्विषाः ।॥६३॥
‰ द्वापरयुगसन्तानः
४९९
+ च
योषितां तथा)
रोदनानि बहून्यपि ॥६४॥
कृतानि तत्र॒ तत्रे च।
पचाऽऽत्मवाता दयनेकघः ॥६५॥
संवासाश्चाञ्प्रियेः सह ।
धनानां नाश्चनानि च ॥६६॥
ग्रपेभ्यः स्वजनारदितः।
शारीरा मानसा वापि वेदनाश्वातिदाद्णाः ॥६७॥
तिरस्काराश्वोग्रूपा वधा बन्धाश्च दारुणाः |
पारवदयातिकष्टानि रोगकष्टानि वै तथा ॥६८॥
यातना यमजाश्वापि निरये पतनान्यपि।
जन्मरोगाश्च व्हमो अगरोगाशथ दारणाः ॥६९॥
व्यसनानि समस्तानि चासदानि सदुरहुः ।
छोकेऽस्मिज्नुमूतानि दन्द्जानि मया त्वया ॥७०॥
स्वयाऽनादिङृष्णयोगात् व्यक्तं जारं हि मनसम् |
देदिकं च सदा वयक्तं श्रीहरौ परमात्मनि ।७१॥
सुखी षचाऽऽस्सेऽज प्रमे पावने व्वरणे हरेः ।
अश्वपद्सरःकषेवे मोक्षदे दिव्यमुत्तवत् ॥७२॥
अहं विचार्यं च सर्वपरं वैराग्यमास्षवान् ।
अनादिश्रीह्धष्णनारायणपादमृपाधितः ॥[७३॥
लोकतन्त्रं व्यक्तवोश्च दुःखार्तः साधुदत्तिमान् ।
खव दुःखं चाऽनुभूय च्विमं मागमनुष्ठितः |॥५७४॥
ततः सिद्धिमवापाऽपि प्रसादायरमालमनः 1
अथाहं श्रीकृष्णनारायणशीवह्छमं प्रम् ।७५॥
ट्टा नत्वा पूजयित्वा प्रयामि परमं पदम् ।
नाऽहं पुनरिदाऽऽगन्ता तीर्थं॑कृत्वा प्रयाम्यहम् ।[७६॥
स्वां ष्ट्रा च पुनः सिद्धिर्दिष्या मेऽत्र व्यजायत ।
यासिद्वेराग्रजसगौदाप्मनोऽपि गतीः माः (७७
नोपरन्धाऽस्मयुत्तरे वै तथेयं सिदिर्त्तमा।
दयुम स्वे मया न्यस्तं नारायणे परात्मनि ।७८॥
न॒ मे ततः श्भमं चापि मोक्तम्यमवशिष्यते।
इतः परं गमिष्यामि शीहरेः परमं पदम् ।॥७९॥
पखहापदं शष्ठ मा ते भूद संखः।
नाऽहं पुमरिहाऽऽगन्ता खष्टिलोकं हि दुःखदम् ॥८०।
चां दिव्यं ठः परं भक्तं दृष्टा गुरो्हरेरिद।
प्रीतोऽप्मि ते चात्मवेदिन् ब्रुहि किं करवाणि ते ॥८१॥
कारोष्यं वियते श्चभ्रो मक्तेऽपयितवं मानसम् ।
आत्मनिवेदिमक्तश्य सेवया . सर्वृमाप्यते ॥८२॥
सुखानि श्च विचिघ्ाणि नराणां
दुःखान्यपि विचित्राणि
वक्चःकुट्टानि बहुधा
रिरस्ताडनमेवाऽपि
प्रियेविवासा बहुधा
दुःखा्तानां सञ्चितानां
अवमानाः यकष
ग्रघदेन महाम॒क्तिराप्यते नाऽत्र संशयः)
यथा त्वे स्याः प्रसन्नोऽ्र तथा सेवां प्रदर्शय ॥८६॥
श्ल प्रीतोऽस्मि भवतो मक्त्योएसनया , दरे; |
परिष्च्छस्व भाषेयं सर्म यत्तव॒ वाञिच्छतम् ।८४॥
बहु मन्ये च ते भक्ति शशं तवां पूजयामि च।
येनाहं छृतङ्कव्योऽस्मि कि ददामि द्रुतं वद ॥८५॥
दद्युः श्रीमानसोऽपि पूज्य तं खुवस्मिः)
चिदानन्दं दिन्थजनं पप्रच्छ बहुघामतिम् ॥८६॥
कथं देहः क्षयमेति कथे देहः प्रपद्यते।
कथे देष संसर् संसारासरिमुच्यते ॥८७॥
कथं माया रीयते च कथं मायां प्रपद्यते ।
एकं देहं पर्त्यय कथमन्यं प्रपद्यते ।८८॥
कथं निजाऽजिते चास्मा द्यमाश्चभे सुनक्ति च।
ध्चमाञ्छमे ग्रसुत्तवा च कथं. ब्रद्याऽमिप्यते |८९।
विदैहस्याऽस्य जीवस्य कम॑ क वा प्रति्ठति।
कर्मणां फख्नायार्थं कस्याडऽश्रय उपास्यते [॥९०॥
कथं केन प्रतापेन दिव्यताऽन समर्ये ।
कथं वा नित्यसक्तस्वं कथं वाऽक्षरवासिता।॥९२१॥
कथं सारूप्यमेवाऽपि भवेत्तानि निरूपय ।
इत्येवं रुक्मि पप्रच्छ चिदानन्दं दहि मानसः ।९२]]
चिदानन्दस्ठु कृपया स्प्रवा मां परमेश्वरम् 1
सर्वान् ग्रश्नान् यथायुक्तान् विम्वार्योत्तरमाह इ |९३॥
इतिश्रीटक्षमीनारायणीयसंहितायां वतीये द्वापरसन्ताने
स॒क्तिधमेषु विविधघाम्नां निदेशः शरीमानसचिदानन्द्-
योगिनोर्मियः प्र्ाशेव्यादिनिरूपणनामा सघत्य-
धिकशततमोऽध्यायः,.॥ १७० ॥
श्रीपुरुषोत्तम उवाच--
एवं सुम्पररितश्चिदानन्दो योगी प्रतापवान् ¦
श्रीमानसं सवेग्रनोत्तराण्याह क्रमाद् रमे।॥१॥
सनुपूव्येण कमे तानि मे गदतः श्रणु।
आुभ्कराणि कर्माणि यावद् देदौ प्रसेवे ।॥२॥
ताबदायुःप्रसन्धानं चेहैव जायतेऽग्रगम् ।
पुण्यं सभाजनसेवा साधुसेषा शछभाशिषः | ३॥
दानेदमश्वेन्दरियाणं ब्रह्मच तपः श्यभम् |
योगाभ्यासो भजनं च सर्वाण्यायु्कराणि वै॥४॥
वहिसेवौषधसे वाऽप्यहिंसा शतभोजनम् |
विघसाशित्वमिव्येतान्यायुदंदधिकराणि वै॥५॥
९००
8 श्रीलक्त्मीनारायणसंहिता 4
त 2 प
सततीतीर्थ मा्रतीर्थं धर्मतीर्थं सुरार्चनम्
स्राभित्वं ह्यमोगित्वं चैतान्यायु्करयणि वै॥६॥
करष्यपंणं तथा देवार्पणं इष्णार्पणं तथा।
नित्यसुक्तापैणं व्रह्मणे वायुभकरणि चै॥५॥
स्वर्िंणा सह भैरी च सवर्माऽऽयुःसम्परदा भवेत्|
एवमायु्यशोदाठ सेवते कम माग्यवान् ॥ ८ ॥
सायुः्वयपरीताप्मा विपरीतानि सेवते ।
खद्धि्व्यावर्तते तस्य॒ विनाशे रमपस्थिते ॥ ९॥
चख राक्तिं समाश्रि गर्व व्ाप्यमिमानकम् |
सत्यन्तं मोगमादत्ते विरुद्धमप्यनासवान् ॥१०॥
निषेवतेऽतिकष्टानि ुक्तेऽयिकानि शक्तितः ।
चष्टाल्ामिषपानानि विरुद्धानि मिथो रुणे ॥११॥
खक्तेऽमितानि शुरुणि दह्यजीणैऽपि पुनः पुनः |
चल्धातिरेकं व्यायामं व्यवायं चातितेवते ॥१२]
सततं धनलोभाव् भारवादिप्वमृर्छति ।
वेगवाद्धो भवस्येव नितसं जयकक्षया ॥१३॥
विक्कतेश्च रये्ं्तमन्नमस्यश्नुते जने |
मूञ्रमखादिवेगं च रणद्धि कर्मपाशितः ॥१४॥
योग्यां निद्र सेवते न दिवा निद्र प्रसेवते।
स्गादन्ते वाऽप्यपकौश्च रसान् रसनयाऽऽहतः ।॥१५॥
रोगन्याधिमयो भूत्वा देदश्चयं भिन्दति,
उभतिखग्णोऽप्यनुः्खादः पराजितोऽतिकष्टकैः ।१६॥
य्य विदा सहसा मरणाभिश्चखो भवेत् ¦
सपि वेद्रन्धनादीनि विपरीतानि विन्दते ॥१५७॥
प्यवविधैर्विपयेतैः शरीरं च्यवते दतम् ।
उष्माख्डः कुपितश्च वायुना चातिवेगिताः ॥१८॥
अन्धान् विच्छिद्य सहसा प्राणान् क्षिपति कोष्ठसत् |
भित्ति मर्मस्थानानि जीवस्वास्थ्यकराण्यपि |१९)
लतः सद्यो स्षाननाडो जीवः ग्रस्यवते स्थखात्।
क्लरं देहं लजत्यत्र स्थूरं सृष्षमाभिसंद्रतः |२०॥
जातिमरणसंषिक्ञः पुनश्यान्यत्र याति दहि।
उवन्ये पदयन्ति तं यान्तं स्वजन्तं स्थूल्वर्प्म॑ च ॥२१॥
तथापि नैवे वैराग्यं रमन्ते न मजन्ति माम् ।
स्ियन्ते तत्तथेवैते त्यजन्ति सव॑म च ॥२२॥
कमन्ते मरणे पीडां मर्मणां धाठनादिषु।
गर्भ॑सक्रमणे चापि कमन्ते वेदनां तथा ॥२३॥
जन्म्तां देहङ्कतां पुनर्मरणयोजिताम् ।
खभन्ते वेदनां जीवाः पारस्तस्या न विद्यते ॥२५।)
यदा देहं जहास्येव निच्च्छ्ासश्च दहदयते।
स॒ निरूष्मा निखुच्छरासो निभ्रीको इतचेतनः ॥२५॥
मया च ब्रह्णा व्यक्तो मृतास्मेप्युच्यते तद्य]
खोतोम्चैविंजानाति चेन्दरियार्थान् शरीरभत् ।॥२६॥
तेषां प्राणनिरेधेन घ्लोतसां प्रख्यो भवेत्|
खोतखां मर्म॑वासानां भिन्तेषु मम॑ परिः ॥२७॥
अभियो जायते गच्छन् नाभिजानाति किंचन ।
प्रायुक्त सूष््मदेहसदितस्िरुच्छरस्य च ॥२८॥
निष्करामन् कम्पयत्यान्च स्थूरं मनागचेतनम् ।
कायात् प्रच्युत्त एवाऽसौ कर्मभिः स्वैः समादृतः ॥२९॥
अमितैः पापकैः पुण्यैः सहितः सुष्षदेहवान् ।
प्रयाति गतिमन्वां स त्रेधा च्छप्तं ययाङ्ताम् ॥३०॥
पुप्यपापसमप्राप्तां गति प्रयाति मानवीम् ।
इद वोच्वावचान् भोगान् प्राप्नोत्येव स्वकम॑मिः।॥२१॥
अद्यभैः कर्मभिर्छोका ह्यर्वाग्यति मरयान्ति वे।
निरये यत्र पच्यन्ते कर्मफटैः प्रयान्ति तम् ।॥३२९॥
पुण्यमाजस्तृध्व॑सति तारामथीं प्रयान्ति दह)
पवन्द्रमण्डल्मेवाऽपि सूर्यप्डलमित्यपि ॥३३॥
एवमाद्यानि ˆ रम्याणि शक्तया पुण्यक्षये पुनः|
च्यवन्ते परथिवीं यान्ति पुनर्जन्म पुन्तिम् ॥३४॥
गुनः स्वर्गे वा मरकं प्रयान्ति कर्मयोजिताः।
न प्व खर्गऽपि सन्तोषो दष दीप्तां भियम् ॥२५॥
नीष्ोचमध्यमा देवाः स्पृहयन्ति हरन्ति घ!
विचित्य उद्धिर्मोसव॒॒सृष्षमं॑देहं इरौ प्रमो ॥३६॥
कत्वाऽपणं प्रयात्येव दिभ्यो भूत्वाऽक्चरं पदम् ।
नें मेधस्य वृत्ति च गोख्कं देवतां तथा ॥३७॥
विषये रूपमेवापि ने बोधं च वेदिताम्।
मननं निर्णयं चामिमति मोग समस्तकम् ॥३८॥
तथाऽऽत्मानं त संस्कारान् स्मरणं चापि केशवे ।
आसमनिवेदितं सर्वनिवेदितं विधाय च॥३९
सृष्पं॒देहं तथा दिव्यं विधाय वा विद्धा च।
संयोगं श्रकृतेसतयत्तत्वा ब्रह्मयोमं निधाय च ।४०॥
वासनां द्वया दुग्धा मम भावनया रमे
प्रयात्येव पएखह्य मां हरिं - पुरुषोत्तमम् ।४९॥
एवं देदचयं स्यक्त्वा उमते ब्रह्मयाश्वतम् ।
सर्वगन्धादिविषयान् बरहि्खोवसि सर्वथा 1४२
अन्तःखोत्तासि तद्वच फलं भोयं तथा मयि।
सर्वं म्यस्य त्रिकं स्यक्त्वा याति मां परमेश्वरम् ॥४३॥
8 द्वापरयुगसन्तानः
५०१
[2
पद्मज }
प्रजायते ॥४४॥
पव च|
कर्मक्षये स्थूदेहृक्षयो मवति
पुण्याऽपुण्यक्षयै सृष्देदक्षयः
्रह्मानन्द्प्रवादेण वासनाक्चय
वासना रिगदेह्ोऽ्यं मम भावेन शीयते ।४५॥
अज्ञानाख्यकारणस्य देषस्य विख्योऽपि च!
श््णु देहस्य वै प्रा्िरात्मनस्छ यथा मवेत् ॥५४६॥
सचिदानन्दरूपस्याऽदेषस्याऽदेहिनस्तयथां ।
कारणैरविविधैर्टक्षि देहयोगः प्रजायते ॥४७॥
आवाप्य खच्छदिव्योऽप्ति स यचाऽऽस्तेऽश्चरेऽथवा ।
सक्षरस्य प्रदेदो वा सीम्नि माया्थसन्निधौ ॥४८॥
सननिधिधर्ममादत्ते स्फयिकवत् स्वभावतः |
त॒ एव धमा पारक्याः पारक्येयाति वाच्यताम् ॥४९॥
काराग्ररत्तिनियमा मायाघर्मां मवन्ति ताच्।
ङन्ध्वा॒ प्रकारितश्याऽहं प्रवृत्तो नियमानित्ताः ॥५०॥
इत्येवं मनुते चात्मा मायातस्वादिदत्तिमिः।
निर्णयं चामिमानं बा चिन्तनं मननं च वा ॥५१॥
मायाप्रमास्मके नैनप्रमात्मकं स वेति वै।
वेदनं तैजमेवाऽपि मिश्रं मायाप्रभासकम् ॥५२॥
मिश्रणं चाऽस्य प्रान्तिश्वाऽविन्याऽशनाऽभिधं हि तत् ।
तेन प्व्त॑ते चात्मा पुण्यपापालमकर्म॑ख ॥५३॥
शमाऽद्यभानि जायन्ते कर्माणि माययाञ्स्य वु!
शुमाऽद्चमानां चेपश्च जायतेऽस्य प्रवेदने 1५५]
लाने केपात्त्प्रनन्यसंस्कारेष्वपि केपिता ]
संस्कारे धर्मरूमे यो लेपः स॒ स्वच्छरूपिणि|॥५५॥
साधारे जायते जीवे तैजीवः संसरत्यपि।
स्वेष्टमोगादिरुन्ध्यथं सश्षमयुक्तोऽपि चेहते ॥५६॥
तेन सक्भैः समेतोऽयं कमते स्थूरभौतिकम् ।
स्थूटं जाख्यं समासाद्य स्थुञः पक्तोऽतिजाज्यवान् ॥५७]]
स्थूलमविर्भोगर्वौश्च कर्मधन्धो भवत्यसौ ।
प्राप्य प्राप्य च कर्माणि क्षें क्षेत्रं पुनः पुनः ॥५८॥
शुक्ते भोगान् मोगमयान् माग्यसंस्कारदान् पुनः|
लभते च फं दीधे विरसेव्यं च वैस्ततः॥५९॥
अनेकजन्ममोक्तव्यं वचाऽक्षयं कमते फलम् |
एवं रक्षि ह्यरुगोऽपि वचाऽऽकर्षणस्वभावतः |॥६०॥
आह्ृष्य चान्य॒धर्मान् घ॒ स्वाराज्यं स्थापयत्यपि ।
अराजा च वणी रान्यमाहच्य राज्यवान् यथा ॥६१॥
तथास्यं जायते देही समाकर्षेणयोगवान् ।
अमायोऽपि मार्विकोऽये जायते न निवर्तते ॥६२॥
गादाद् गाटतरं मावं यपद्यते न सच्यते।
चर्मकारो यथा कुण्डे दुर्गन्धं ह्यपि नोज्छति ॥६२॥
पवमोस्बाइृत एवाऽसौ दुरे दे न भृञ्चति।
श्भं तथाश्छयमं कर्म॑ मिध बाध्यं प्रपचते ॥६४॥)
यथा म्रपरूयमानस्तु फटी द्॒यात् फं बहु|
तथाऽस्य स्याद् बहु पुष्ये सत्वेन मनसा श्रुतम् ॥६५॥
पापं चापि तथा चैति पथेन मनसा -ङतम् |
मनोयुतस्वतश्वाऽ्यं महारसः प्रव॑ते \६६॥
मनोश्सयो यथा चास्मै ददाति क्त एव सः।
पुनशरेच्छति मोग तावदाययुनिवतते ॥६७॥
कामनामेरितिश्नाऽयं गम॑वासे प्रणीयते ।
मनसा युण्यपापैश्च गभ स्वपिति निर्व॑टः ॥६८॥
रे शोणितसंसष्टं क्लं देदपू्वनम् |
गर्मसये समाप्नोति छ्यमाश्चभादिसदयम् ॥६९॥
कथिद् विशति क्ले पूलकर्मालुखारतः।
कृ्िद्धिशति इु्ुदे स्वस्य कर्माचसारतः ॥७०॥
कथ्चिद्धिशति मासे च कश्चित् पेदयां स्वकर्म॑तः।
कथित् करण्डे विशाति कथ्िदंगाब्यपुत्तठे ॥७९१॥
कश्चित् प्रस्यगमूरतौ च कश्चिद् भरूणे विराप्यपि ।
पू्ैकमानुसारेण दतं वा यदि वा चिरम् ॥७२॥
ग्रसूनालप्रपुषटे वै काठेनोष्ण्यादिपोषिते ।
सप्राण पत्तरे जीवो विंदत्येव स्वक्म॑तः |॥७६॥
सौक्ष्यादव्यक्तमावाच्च जीवः सृष्टमशरीरवान् ।
विंदाव्येवाऽऽन्तरक्छप्ते कर्म॑णा तत्र सजते ॥७४॥
तध ब्रह्म महचास्ते बीजस्वापि प्ररश्चकम् ।
बीजबीजं परन्रह् निवसामि सदहाऽप्यहम् ॥७५॥
कतां कारयिता पोष्टा धाताऽविंता निमाल्कः]
साश्ची वचाऽसंगवान् तस्य कर्मफट्प्रदायकः ||७६॥
स्वेषां देहिनां चाषं बीजबीजः सनातनः `
आपूरकाणां तत्वानां परथिता वसामि च ॥७७॥
प्राणेद्धियादिनीवावुर्मया जीवन्ति जन्तवः |
स॒ जीवः खवंगात्राणि गर्म॑स्याञऽविदय वै तदा ॥७८॥
दधाति प्रर्या सद्यः प्राणाधारे व्यवस्थितः
तेन स्पन्द्यतेऽङ्खादि सजीवोऽयं निगद्यते ॥७९॥
यथा स्वर्णद्रवः स्वस्पः त्स्नं ताघ्रस्य पुक्तलीम् ।
करोत्ति वै स्वण॑मर्यीं तथा जीवमर्थी तनुम् ॥८०॥
करोति चेतनश्वाऽयमिदं जीवप्रवेशनम् ।
यथा वहिर्लहपिण्डे प्रविंद्य स्वस्वरूपयेत् ॥८१॥
यथा ण्दे प्रदीपोऽपि दीप्बमानः प्रकाशते ॥८२॥
एकस्थानस्थितश्चापि स्वं चान्यं प्रति कराते |
एन हस्थोऽपि पुरुषस्िदेहं ग्रति काशते ॥८३॥
६.५
एवक्तं ग्म॑योग्यं तत्रोदमै शुक्त या नव।
द्मे कर्मणां तत्र पूर्व॑स्य जन्मनस्तया ॥८४॥
शानं अजायत चापि ततो वहिः प्रयाति स; |
गम॑कमं॑ क्षयं प्रातं बास्यकमं समागतम् ॥८५॥
मोगार्थं तेन वदगो बालो रक्त कृतं निजम् ।
अथ युवा नायमानो निसगेविषयेच्छुकः ॥८६।)
प्रवततेऽतिविष्ये यापं पुनः प्रजायते |
निवर्तते विषयेभ्यः पुण्यमस्य प्रजायते |(८७]]
दानं व्रतं ब्रह्मचर्यं सेवा अ्रह्मप्रधारणम् ।
दमः शान्ति्देया तीये नतं च संयमो यमः ॥८८॥
व्यलीकाऽनाप्वरणे वच परस्वानां विवज॑नम् |
मातापिघ्ोश्च छशरूषा = देवताऽतिथिपूजनम् ॥८९॥
गाख्पूजाऽप्य्हिसा वव शौष्वमिन्दरियनिम्रहः ।
मानां चाचरणं च सतां बतेन वतनम् ।९०॥
एतानि यदि वीत धमः पुष्टः प्रजायते।
धमः संरक्चितशेनं पाति वंशं तथा दिवम् ॥९१॥
स्तां सेवां ्रकर्वीत र्यात् सु भुवां स्थितिम् |
आचारं पाल्येत् सै यव शान्ति्िरन्तरा ।॥९२॥
एनं घमं पाल्येद् योन सख गतिमाप्नुयात् ।
उदयं मते नित्यं धर्मस्य चेतनस्य च ॥९३॥
आचारा नियमा उक्ता अभ्युदयार्थमेव ह ¦
एवं नियम्यते लोको रुरुभिः शास्पेदिमिः ॥९४]]
नियमे वतंमानश्च देही योगी भवेदिह ।'
विषविदयाविदं नैव विषे स्शाति वै तथा ॥९५॥
नियमे वतमानं संसारः ख्ृशति नैव इ।
योगे स्थितं न स्छशति माया कर्म फल्यनि च ॥९६॥
योरी युतो जीवन्मुक्तो भूत्वा देदाखरुच्यते ।
खषैलोकेषु योगस्थो शक्तो देही विशिष्यते ॥९७॥
यरः स मोष्ठदो ठेके संगहयीनो यतो हि घः।
शमं. चेद् धर्ममार्गेण समर्बितं वु देहिना ॥९८॥
श्वभमोगोत्तरं यद्वा काटेन मदताऽथवा
, संसाराप्तरणं श्वस्य साधुयोरेन संभवेत् ॥९९॥
पापभोगोन्तरं यद्रा पद्चपक्ष्यादिजन्मघु ।
सतां योगेन सदसा पापनाशः प्रजायते ॥१००॥
यानवाहनदछलायादौ पत्रुष्पादियोगतः
सुतां सेवाप्रसंगेन पण्यमस्य प्रजायते ॥१०१॥
ततः सजन्मना प्राप्तिः स्वर्गस्य वा एरस्य वा।
ततश्वश्वरखोकस्य ततो मोक्षं प्रयाति वा ॥१०२॥
एवं छद्म कतं प्राप्ं॑सक्तवा कर्म॑ प्रसुच्यते ।
पुरा ष्टौ ममेवादेरातः पुमान् ह्यजायत ॥१०३॥
शरीरमात्मनः कत्वा स त्ैखोक्यं समघजत् |
स्थावरं जंगमं चेति प्रकृतिं निगुणासिकाम् ॥१०४॥
मम॒ मायास्नरूपां च सषा पुंसे तदा ददौ)
प्रहृतिः सा शरीराणां यया व्याक्षमिदं जगत् ॥१०५।
मायारावलः पुरुषः प्रधानं चासृजत् ततः।
पुयोगेन ग्रधानाच तत्वानि विविधानि वै ॥१०६॥
हिरण्मयस्वरूपाणि = ह्यजायन्त॒ ततो विराय् ।
ततो . ह्या ततो देवा मानवाय्ा इमाः रजाः ॥ १०७]
मायामयमिदं सवं क्षरं तत्परमक्षरम् ।
भचतं धाम च तदु्व परंधाम मे स्थितम् ॥१०८॥
मयाऽऽ्दिशा दशवरास्व॒ सष्टिमीश्वर्कोटिकाम् ।
यसखजन् तत्वमीक्ष्याऽपि ब्रह्माऽसजचतर्विधान् ॥१०९॥
तेषां कार्परिमाणं विधाय च पितामहः
सुजनं प्रख्ये चाप्यकस्पयृत् सुखदेतवे ॥१९०॥
ख्खं ठ दुम्खसम्मिध्ं कायममेध्यमित्यपि।
देहाः सवै नाशसुलाः संसारो धोरकषटदः ॥१११॥
जातिमरणयोगाघ्यो दुस्तयोऽतिविडस्बिभिः ।
असंगैः य॒नयश्ापि सतां रंगयुकतैरपि ॥११२॥
निर्वियन्ते विवेकैश्च मार्गमाणाः परंपदम् ]
त एव भ्रासमेतदवै वषम स्यक्त्वा प्रथान्ति वै॥११३॥
इत्येतत् कथितं दिम तेऽ देहस्य मोक्षणम् |
यथा च देहरन्धिश्च मेक्षपापि्यथा च तत् |[११४॥
इतिश्रीटक्ष्मीनारायणीयसं हि तायां तृतीये द्वापरखन्ताने
मृक्तिधमेषु देहक्चयकारणानि देदग्राप्रिकारणानि
देहान्यक्तिकारणानि चेप्यादिनिरूपणनामा एक-
र्षत्यथिकशततमोऽध्यायः ॥ १७१ ॥
श्रपुरुषोत्तम उवाच--
श्रणु चक्षि तथा मायाल्यो यथा प्रजायते ।
विद्यया तीर्यते जन्दुरवि्ां अयते यतः | ९ ॥
ब्रह्मविद्या पराविद्या वचाप्मविद्या हि या मता।
परमात्मोपासनया ह्यविचा सा विदीर्यते ॥२॥
ॐ द्वापरयुगसन्तानः
५०२
म च~
निर्णयः स्नेहसदितो मननं च तथाविधम् |
मादत्थेशानसष्ितं चिन्तनं श्रीहरेस्तथा॥२३॥
स्वरूपवेदनं सम्पदमिमत्या युतं महुः।
वि्यात्मकं परत्रहप्रापकं तन्निगयते ॥ ४ ॥
सां विद्या ठ यवा पर्रह्माऽचिगम्यते रमे।
अविदयां सा निरस्यैव पश्रह्म ददाति हि॥५॥
सवर्णस्य वष्र चदु्भिर्जायते . यथा।
शिल्या छेदनैशापि तापनैश्वामिषातनैः ॥ ६ ॥
आत्मनोऽपि तथा मायाविगमश्ववुरजैनैः ।
सत्संगेन च- ज्नेन वैरष्येण प्रमक्तिभिः॥७॥
स्त्संगेन रणानां वै प्रवाहस्य निरोधनम् |
विज्ञानेन संस्काराणां चखमनैः रनैर्विवत॑नम् ॥८॥
वैराग्येण वासनानां क्षयो हरौ प्रवर्तनम् ।
स्तेहमत्तया हरौ सक्तिरतंगो मायया ततः ॥ ९॥
पव मायाबिगमः स्याहछक्षि पया सदुरोः |
अनुग्रहेण ष्णस्य मायारोपो द्रुतं मवेत् ॥१०॥
हरेवसिन मायाया निब्ततिष्ठु॒ . निजात्मनि ।
धिहवासेन स्वधां मृगाणां सिगमो यथा ॥११॥
पातेन शुद्राणां देहिनां विगमो यथा।
मृ्युवासेन देहस्थकरणानां गमो यथा ॥१२॥
विखद्धै सर्पवासेन मूषकाणां गमो यथा|
भववासेनोच्छवानां हृदयाष्िगमो यथा ॥१३।
उद्वेगानां विगमश्च महोत्सवे यथा मवेत् |
तथा हरेर्निवसेन मायाया विगमो मवेत् ॥१५॥
अहं यञ्च वसाम्येव तत्र माया न तिष्ठति ।
मम॒ मक्ते निवसामि माया तत्र न विन्ते ॥१५॥
यः स्यादेकायने कष्णे छीनो ब्रह्म विचिन्तयन् ।
तृष्णीं सर्व॑विकारेभ्यो मदन्यनैव घास्यन् ॥१६॥}
पूर्वै पूव परित्यजेत् स॒ तरेद् मवबन्धनात् |
अद्रोद्श्च क्षमार्वोश्च शान्तचित्तो जितेन्धियः॥१५७॥
दैन्यदेषविहीनश्च नि्म॑यो बरह्मणोऽर्जने ।
जितचित्तो जितभावो भक्तो मे मुच्यते रमे ॥१८॥
स्व॑जीयेषु निजवच्छुद्भावनया युतः ।
अनहंभावमानादिः स्वतो युक्त एव सः ॥१९॥
जीवने मरणे स्थेय दुःखे छसे च मूैने।
खभेऽलामे प्रिये द्वेष्ये समो यः स हि रुच्यते ।\२०॥
न॒ कस्यचित् स्पृहयति नास्वजानाति कश्चन)
निर्न्द्धो वीतररगादिः सर्वथा सुत्त एव सः।॥२९॥
अजातरनुर्निर्न्युरनपत्योऽप्यभार्थकः
त्यक्तषर्मार्थकामश्च निराकाक्षी प्रमुच्यते ।॥२२॥
पुण्याऽपुण्याऽवरहितः प्रारन्घमात्रयापरक; |
देद्ारम्भकतच्वानां क्षयवन् शान्तविनच्तकः ॥२३॥
सद्वैतश्रीहरौ जुष्टः प्रेममामेन . सेवया।
आत्मवेदित्वमापन्नो मदात्मा स विसुच्यते ॥२५४॥
आश्ाख्यो दिग्यदष्टिजंगसपद्येदशाश्वतम् }
अश्वत्थसददों जन्ममृव्युनरासमन्वितम् । २५॥
वैराग्यसान्तभावानैरुपेतो दौषवर्जितः।
आस्मबन्धं प्रजहाति मोक्ष याव्यचिरात् स वै ॥२६॥
दिव्यगन्धरसस्पदंशाब्दरूपग्रमोदिनम् ।
मायमूर्तिविहीनं मां दृषा क्षिप्रं प्रसुच्यते॥२७॥
अस्थूलं चाप्यसृक्ष्मं चाऽकारणं तत्रं प्रस्॒म् |
अगुणं गुणभोक्तारं मां द्रा द्राक् प्रशुच्यते ॥२८॥
विमुच्य सर्वकार्मोश्च बुद्धया चान्तर्भवानपि।
मम मावान्वितो म्तः शनैर्निर्वाणसृच्छति ॥२९॥
बाह्यभ्यन्तरसंस्कारैर्म्तो द्न्द्वविवजितः ।
निष्परिग्रह पएवाश्यं निःसंगो सक्त प्व सः ॥३०॥
तापसो, मम भावाव्यश्रान्यसंस्कारव्जितः।
जरह सनातनं न्ध्व नित्यमक्षरमूष्वंगम् ॥३१॥
शान्तः सन् मां समभ्येति परन्रह्य परास् ।
आत्मन्याप्मानं स मां चै पस्यन् याति परं पदम् ॥२२॥
सर्वेन्द्रियाणि संहव्य वृतती्म॑नसि धारयेत् ।
मनोऽहमावने धृत्वाऽहं बुद्धौ धारयेत्ततः ॥६२॥
बुधि नियम्य सततं स्मरणं च तथाविधम् |
संस्कारेषु प्रधाय संस्कारान् बुहुयादात्मनि ॥२४॥
आत्मानं जुहुयात् कष्णेऽनादौ श्रीपुरषोच्तमे ।
एवं मच्ोगमापन्नो नित्यमुक्ताय कस्पते |३५॥
एताद्शः परः साधुरेकान्तछीक एव खः।
भवन् पद्यकन्निने स्पे मां मदानन्द्मश्नुते ३६
अन्तश्वश्ुःसदहितेन प्रकादोनाऽनिवर्तिना ।
पश्यत्यासममनि चासनं मां पर्ति पुरुषोत्तमम् ॥२३७॥
एवं खनो निजात्मनाऽऽमा्नं मां तत्र पश्यति ।
यथा हि पुरुषः स्वप्ने स्वं वै पडवत्यपराविति ॥३८॥
तथाञयं स्वे स्वरूपे मां साध्वात्मानं अपद्यति।
देहे स्नातस्य वु यथा छ्मनं जख्पटं वु यत्.।॥३९॥
निष्टप्य कुचः कश्चित् तष्छथक् चेत् प्रद्रयेत् ।
देदं चाऽपि तथाऽऽ्कृष्य सृष्माद् भिन्नं -प्रदशयेत् ॥४०॥
५ छश्रीटक्ष्मीनारायणसंहिता ॐ
प्ल
सृक्ष्मं॑ कारणादाक्ृष्य प्रथक्तया प्रदर्शयेत् } देदातमकेऽपि विषये क्षणं नैवापि रुदति)
कारणं चापि मायातः परथक्छस्वा प्रदर्शयेत् ॥४६॥ इन्द्रियेषु गोल्वेषु तन्मक्ेष्ठु न मुञ्चति दण
मायां जीवात् पयव्धरवा तथा कश्चित् प्रदशयेत् | मूाधारादिच्रेषु मनः क्षणं न मुञ्चति ।
जीवं हरः ्रथक्छृत्य तथा योगी प्रदर्शयेत् ॥४२॥ सृष्षनेऽपरि चान्यतच्वेऽ्पि क्षणं मनो न॒ इति ॥६१॥
साप्मानं वै एथक्करृस्य यथा योगी प्रदयेत् । काये भिविधे स्व॑ वास्तनावर्जितो यतः)
तथा मां परमासमानं रथकङ्त्य॒ प्रदर्थयेत् ।|४२॥ अन्तरे वबहिरेका्मा मां दरिं परिपश्यति ॥९६२।
तथापि स न युक्तासमा प्रयग भूम्नो भवेद्धि मत्]
ग्यापकोऽहं समस्तानां तस्याप्यैश्ववैरोधकः {1४४॥
तं मय्यन्तःप्रमन्येव नियामयामि सवथा]
मामापन्नो मम मुक्तो मैशवर्याणि चाद्नुते ।४५॥
मायाऽस्य विनिद्रा वै मां यातः सोऽक्चरे परे,
त्च माया विद्यते न यथा तत्र तथाऽ न ॥५६॥
यत्र॒ कापि वतमानो मद्धक्तो द्यस््यमायिकः |
निर्गुणो दिल्यगुणवान् नि्बाणपदभाजनः |॥४७॥
य॒दा हि युक्तमास्मानं मया पद्यति देहभ्त् ]
न॒ त्येदेश्वरः कथित् बेरोक्यस्यापि स प्रयुः ॥*५८॥
एकधा भवति देवा वेधा दद्या सुहखधा |
अन्याभ्न्याश्च तनू रम्या यथेष्टं परतिपद्यते ॥४९॥)
न॒ तस्यरोगोन जया न ग्पत्युः शोकं इत्यपि।
देवानामपि देवस्वं सोध्यं कार्यते वशी ॥५५॥
परतर ह्यवाप्नोति दिध्वा वषिदेहभावनाम् ।
ब्रह्मभावं गतस्याऽ्स्य नाशभयं म जायते ॥५१॥
ह्िस्यमनेष्ठ नष्टेषु भूतेष्वस्य न वै मयम् ।
न ज्िथैदुःखयोकैश्च वेरः संगादिकोद्धवैः ॥५२॥
विष्वास्यते न युक्तात्मा निःस्परहः शन्तिसंखतः] `
नैनं मृद्ुर्विभ्यति वै नैनं काले प्रसत्यपि ॥५३॥
नातः सुखतरं किच्िछछोकेऽस्यान्यद् विलोक्यते
सम्यग् युक्त्वा निजात्मानं मवि ङष्णे प्रतिष्ठते ॥५५॥
विनिषृत्वरषादुभ्खः सुखं स्वपिति चासनि।
रूपे ययेष्टमम्येति हत्वेमं मानुषीं तनम् ॥५५॥
वतो शक्तेन मिर्वेदः कत॑न्यो न विधीयते)
आद्रा स्पृहयते नैव मोगान्मरैश्वरन् ॥५६॥
आस्मनिष्टे महासक्तो जीवन्मुक्तो विदेहवान् ।
मिषीदैन्नगरे चापि ममो बाह्यं न रसञ्चति ॥*५७॥
नगराभ्यन्तरे तिष्टन्निजावसथे संवसेत् ।
मनो चैवास्वक्षयेऽपि बाह्यं युक्तो विगतिं ॥५८॥
यत्र॒ कु््यां वसेचापि पारं मनो न सञ्ति।
यत्र देहे वसत्येव तत्रापि स्वमनो बर्िः ॥५९॥
परिपूर्ण यतोऽस्याऽ् स्व तेन स सदम् ।
परिपूर्णतमं मां वै लोकयत्येव नेतरत् ॥६३।॥
सव॑तः पाणिपादान्तः सव॑तोऽक्षिरितेयुखः ।
सर्वतः श्रुतिमान् भू्वैतादशं मां प्रप्यति ॥६५।।
धारयन्नपि देहं स्वं च््ैे वै ब्रह्म देवम् ।
आत्मानं चाऽऽप्य विमानं प्रमोदसश्वतस्तदा ॥६५॥
विमानमाश्रये कृत्वा मोक्षं याति ततो मयि)
नैतदेतस्य॒विकषेवं व्यामिभ्रेणाडन्तरात्मना ॥६६॥
क्रियावतां देवरोको ज्ञानिनां व्योम यश्वितम्।
सिद्धानां सत्यमवमं भक्तानां ब्रह्म दान्तस् ॥६७॥
परा हि सा गति्क्षिमि यत्तद् ब्रह्म सनातनम् ।
यजाऽमृतत्वं कुशले युखं प्रमोदनं सदा ॥६८॥
इमं साधनमाश्रिस्य पापाः ल्ियोऽन्तिमस्थिताः।
स्वै यन्ति परां प्रासि किं वै पुनबंशरुताः ॥६९॥
ये सखधर्मनिरताः साघुभक्ताः परार्थिनः।
ब्रह्मविदो चैषठिकाश्च नित्यं ब्रह्मपसयणाः ॥७०॥
मम॒ लोकात्परं स्वन्यत् सुखं किञ्चिन्न विव्ये ।
ज्ञात्वा स्यक्त्वा च कम्मोहं परां गतिमवाप्लुयात् ॥७१॥
एतन्मायाविख्यनं मोक्षणं ते प्रदरितम् ।
ममैव साध्यस्य योगाद् युज्यते परमे पदे ॥७२॥
नाऽस्य श्ष्िमि तृषा चास्ते मां विहायाऽन्यगोचरा ।
तत एव हि मक्तोऽसौ राजते मपरे पदे ॥०६॥
इतिश्रीलक्षमीनासवभीयसंहितायां तृतीये द्वापरसन्ताने सूक्तिषर्मं
मायाविलख्यनसाधनं परनह्मवामप्राप् चेस्यादिनिरूपण-
नामा द्रासत्तव्यधिकद्यततमोऽध्यायः । १७२ [|
श्रीपुरुशेत्तम उवाच--
श्रृणु नारायणीश्रि स्वे दम्पत्योर्योगिनोः पुय ।
सम्बादं कथयाम्यन श्रवणाङ्द गतिप्रदम् ॥ १॥
पुरा श्रुतिफलानाम्नी योगिनी योगिनं पतिम् ।
सद्धिद्यायननामामं जान विक्ञानपारगम् ॥ २॥
8 द्वापरथुगसन्तानः
५५०५,
ग न य 0 र द तम्प
पप्रच्छ संदथारूढा ल्योकरिष्लार्थमेव सा।
देहघ्यसमाधिष्या वक्ेऽदं नाथ सर्य॑दा॥३॥
पतिसेवापया चापि वतंऽहं हस्सिविनी।
देहधम॑परा चापि वरतैऽहं कामधर्मिणी।४॥
देवसेवापय चापि वर्तेऽहं छद्धभावना ।
मोक्षचानपराऽसङ्गा वऽ पतिषोधिता ।! ५॥
सथापि मानसं कान्त देहविषथमा॑गम् |
छचित् कनिद् धातुपुष्टया प्रवते हिं निम्नगम् ।॥ ६ ॥
“~ [ वि (~ €
अधण्खोतःस्वभावं तन्मानसं मां विकषति।
ऊर्ण्वलोतोवती नाथ मविष्यामि कदा वतः॥ ५॥
कदा सुद्धि गपरिष्यामि कदा वै शाश्वतं सुखम् |
कंवा लोक् गधिष्यामि त्वां कान्तं ठु समाधिता ॥८॥
मवानास्ते द्यक्तकर्मां योग्वपि कामवानपि)
मार्या सनन्वगतिका मर्तारमन्तस सदा ॥९॥
साऽहं यों च कामं च पतिंयोयेन वै च्रषम्।
पाख्यामि तथाप्येषा कर्मबन्धनता मम} १०॥
न॒ भोगयोगमाप्नः कञ्चिन्मोक्षं प्रविन्दते)
नाथ स्वं वेत्सि स्वं तत् कथे कर्म॑णा मोक्षणम् ॥११॥
भायाः पतिङ्ृ्ोल्लोकानाप्नुबन्तीति, नः श्रुतम् ।
पतिश्ेष्टोकदीनोऽ्च भार्यायास्त् का गतिः ॥१२॥
त्वादृशं पतिंमासाय कां गमिष्यामि वै गतिम् |
इतिगरष्टो मुनिश्रेष्ठः सद्धिव्ायननामकः ॥१२॥
राह श्ुत्तिफलसं पीं शान्तात्मा ठ हदा दहन् ।
नमे कामोन मे बन्धो देह्घर्मो न मे मतः ॥१४५॥
नाऽयमात्मा मवेत् परली नाऽयमास्मा प्रतिः स्प्रतः।
पुंसो देहः पतिश्वेति नारीदेहस्व पिका ॥१५॥
एव छेके व्यवहारः छतः सोऽयं भवः स्प्रतः।
संसारजन्धनं चापि दाम्पत्यं तु विरोषरतः॥१६॥
सापत्यक््वं ततोऽपि बन्धनाय प्रकल्प्यते |
काम) योगो वासनाया देधर्मां न चात्मनः |॥१७॥
पर्य स्वं मां दिव्यदेहं नारायणस्वरूपिणम् ।
प्रति््ह्या पतिर्विष्णुः पतिर्देवो मदेश्चरः ॥१८॥
पर्ति मत्वा प्ख सेवते सखा ग्रसुच्यतें।
गोप्यः कामात् प्ररुच्यन्ते प्रतिकल्पं सहु्हुः ॥१९॥
श्रकष्णस्य प्रयोगेण रक्षमीरनारायणस्य च|
एवं मां स्वं ब्रह्मरूपं मला सेवय मामिनि॥२०॥
तदा खोक बोगिनीनां सतीनां प्राप्स्यते श्रवम् ।
नैगुण्ये वा समाश्रित्य मज मां परमेश्वरम् ॥२१॥
=;
त प्व
तदा स्वं ब्रह्मनिर्वाणं ह्यवाप्स्यसि न संश्यः।
इष्युक्तया निजदेहात् स योगी कामं सुरूपिणम् ॥२२॥
प्रथक्कृत्वा ददादैव कामो मस्ननिमोऽमवत्
कामपिण्डं खसम्पन्ने ददौ पत्थे तु निर्गुणम् ॥२३॥
तस्स्पशच॑न।ऽभवद् दिव्यो शुक्तः घुमूतं एव सखः।
कामो दिव्यस्वरूपोऽभूत् सद्वि्यायनवाञ्च्छया ॥२८॥
चमत्कारं परं द्षव श्रुतिफलाऽऽ्ह तं पतिम् ।
सहो नाथ िंताम्षं जितकाम जितेद्धिय ।२५॥
जितसर्वस्य स्वयास्से दिव्यं जानामि साम्प्रतम् |
रोका मे कामनाजम्याः निदत्त दिष्यदर्शनात् ।२६॥
प्यामि लां छृष्णरूपे चतुर्युजात्मकं प्रम् ।
क्रियाः सर्वाश्च ते दिव्याः प्रपदयामि न संशयः ॥२७॥ `
व्राच्वस्यं मम विमतं खीबुद्धिश्वाञ्य निर्गता ।
दिध्यां रतिं समासाद्य दिव्या मवामि ते बखत् ॥२८॥
वद् मे छ यथायोम्या तथां ज्ञानं सुखावहम् ।
इष्युक्तवा सा प्रणनाम कामोऽपि दिव्यमूर्तिमान् ॥२९॥
विवेश ख्हसा देदे सद्धिव्रायनवाञच्छया |
वीक्ष्य शतिफडा तत्र निःखंशयाऽभवत्तत्ः ॥३०॥
यथा कृष्णे तथा भक्ते दिव्यास्ते देहवतिनः।
मवन्त्येव गुणाः सवै इर्गुणा अपि सद्रणाः ॥३१॥
कामः स्नेहः सुखं सेवा पोषणं रमणं श्भम् ।
योजिताः श्रीहरौ भक्ते दिव्या भवन्ति साधुषु ॥३२॥
ये संगाः च्रीपुत्रबन्धुपुचीकरटम्बिषु कताः
साधुषु कता मोक्षद्वास्मपाव्रतम् ॥३२॥
योगी पतिर्म॑या प्राप्तो धन्याऽहं दिव्यतां गता।
देदक्रियान मै चास्ति दिव्यां नास्मि भामिनी ॥३४॥
मात्नाञ्दं नैव योषि सुक्ाऽहं निव्यमोदिनी।
देहो देहार्थसप्यननश्चात्माऽऽत्मा्थविभूषितः ॥३५॥
द्योः पन्था बिभिन्नोऽस्ि का. वैखर्निंकवेदना।
एवं ब्रह्मस्वरूपा सा क्षणमत्रेम भामिनी ॥३६।॥
ब्राह्मणी व्रह्यवेन्नी च सम्पन्ना संगवर्जिता।
आहवं ज्ञानमापन्नां पल विंद्यायनस्ततः ॥३७॥
समरो | देदसंख्या क्रिया स्वां न चा्मनिः।
ग्रह्ं इस्यं मवेत् कर्म कर्म्॑ानेन्दियेरिह ॥२८॥
देहात्मा ` क्म॑कर्मेति भ्यवस्यतीति बन्धनम् ।
मोहं तवापि चाप्नोति कर्म॑प्रधानभावतः॥३९॥
कानीनो अनः सर्वो देहचन्बनमोहवान् ।
नैष्कभ्यं नाऽस्य जायेत
यावद्रेहामिमानिता ॥५०॥
५०६
8 श्रीरक्ष्मीनारायणसंहिता ॐ
न 3 ~ ~ = ~ =
देदेन्दरयेर्मानसागरैः दयभाश्चभानि चिन्द्ति।
जन्मभोगजराय्याधिकराणि बन्धदानि ष्व ४६)
तच्वानां वै स्वभावोऽस्ति नैष्कम्यै न वसन्ति वै।
तिष्ठन्ति = कमञुक्तानि भूतेषु कर्म॑ वर्तते ॥४२॥
देहमेदान् प्रापयन्ति कर्माणि सर्मजानि चै।
अश्िदोचादिकं चिप्र वेदाऽध्ययनमित्यपि ॥२ ॥
शासनं क्षत्रिये वैद्ये वाणिज्यं कृषिरित्यपि।
सेवा दद्र ब्रह्मशीले स्वाध्यायो हवनादिकम् ॥५५॥
सदारे सक्छृतिर्दनिं घोपार्जलं प्रपोषणम् |
वन्ये वने बन्यड्त्तिः साधौ भिक्षाटनादिकम् ॥४५॥
ब्रह्मशीखनमेवाऽपि नैष्कर्म्यं नैव विद्यति ।
नैसर्गिकी ्ञ्चलेयं प्रकृति हरूपिणी ॥५६॥
विकृतयश्चच्चखाश्च मानसं प्रश्रं तथा|
बुद्ि रिन्द्रिय्तबकथित्तं विषयचञ्चलम् ।४७॥
संस्काराः कोशवह्छोखा ज्ञानधाराऽपि चञ्चला ।
शनेच्छङृतिभावाश्च देषा गोप्वराश्चिताः ॥४८॥
विषयानत॒जीषन्ति प्वाञ्चद्यं धर्मणि स्थितम् ।
क्रियास्वभावे सवै वै तच्वजं मर्वटं त्विदम् ॥४९॥
कर्थं क्रियाविदीनं सन्तिष्ठिच्छान्तिप्रखन्धये |
तस्मात्तसरिद््यरथं निश्चाञ्चस्यं समाश्रयेत् ॥५०॥
निश्व॑चर्प्रवेदोन निशञ््तां व्रजेत् ।
सर्वर परिपूर्णं तत्पर्रह् तथाविधम् ॥५१॥
निश्वञ्चरं सदा सौम्ये सौम्यं तदृर्थमाश्रयेत् |
कर्मणा मनसा वान्वा दाऽऽपमना समस्तकैः ५२]
एवं यथा निवातस्थः कुसूटस्यो निरोधितः |
व्ञ्चोऽपि प्रदीपो वै स्वयं मूर्च्छां हि तैल्जः |॥५३॥
गच्छत्येव तथा स्याच्च चाश्चस्यरहितः क्षणम् ।
ल्यं गच्छेव वा तत्राऽम्बरे निष्कियतां जेत् ॥५४॥
प्व वाऽयं चच्चदश्वादृतोऽपि चेतनः स्वयम् ।
चिदम्बरे निरोधं ठ सम्प्राप्य निष्कियो मवेत् ॥५५॥
स्थिरो भवेव मणिबन्मणिप्रदीपमासमः |
नैर्गिकग्रमायुक्तो मणिदीपो यथा स्थिरः ॥५६॥
वायुस्तैटं भवेया न भवेत् तदपि माघुतः।
वतते सर्वदा कान्तिग्रदस्तथाऽयमच्युतः ॥५७॥
वायुवुस्या दहि विषयाः सभ्ये देहस्थिताः सदा ।
सुज्यन्ते वा न॒ सुभ्यन्ते मणिस्तु निरपेक्चकः ॥५८॥
देहघर्मास्तिथा पज्ञि अव्यन्ते वा न वाऽपि च।
अस्मा मण्स्वि ते मेऽपि निप्ेक्षो न कर्मवान् ॥५९॥
परग्रह्य समाक्षाद्य कथं छोकान् पिराकसे।
क॒ गमिष्यामीतिरकां त्यज सक्ते परेश्वरं ॥६०॥
अहं ब्रह्म सदा चासिमि यास्यामि च परं पदम् ।
ज्ञानोपासनभक्त्याचेरवं मया सह यास्यसि ॥६१॥
ग्रहध्मा हि धर्मास्ते नाऽधर्मा न हि नारकाः।
क्तुघमां मनोधर्मं म्योगे दिव्यतां गताः |
ज्ञानयोगेन ` योगेन ब्रह्मणः परमास्मनः ।
दिव्योऽहं मम योगेन स्वं पलि दिव्यतां गता,
एतां युं ठ परमां सरहस्यं निजां स्थितिम् |
मोक्षदं बन्धनदहीनां को मोक्ता चाभिधास्यति ।
अभोक्तः परमां श्रेष्ठं दशां मोक्ता न विन्दति
कुतः पराभिकथ्येद् या मया तेऽभिहिता श्रिये ॥६५॥
६९॥
६६॥।
६४
रक्षांसि सर्वविधानि भवन्ति स्वैदेहिनाम् ।
ब्रह्मा सममा तानि स्यक्त्वा सुल्ली मवेत् ॥६६॥
सत्मस्थं परमाप्मानं समाश्रित्य मया भिये
रक्षांसि कामरूपाणि वदो छतानि सरव॑था ॥६७॥
शरवोम्॑ये रुरो्वानं ठन्धं श्रीपरमाध्मनः।
यत्न तत्परमं ब्रह्माऽनादिकृष्णनसयणः ॥£८ ||
सर्वदा दृश्यते मार्यै तं भजस्वाऽतिनिर्गुणा ।
इडा च पिङ्घला चापि सुषुम्णा सृतयस्विमाः ॥६९॥
यथा प्रियया संगम्य ब्रह्मादयोऽपि देवताः
यदश्चरपरं करष्णमुपासते महषयः ।:०॥
विद्वांसः सुव्रताः शान्ता जिताथा युपासते]
तमुपास्सव सदा चुर स्यज दैहिंकचिन्तनम् ॥५७९।।
त्राणेन न तदात्रेय नाऽऽखवाचं वापि जिह्वया |
स्पर्शनेन तदस्पृश्य वचष्चुष्रा इश्यमेव न ॥७२॥
श्रबणाच्च परं तद्वै पर्रह्म प्रसेवय।
आसना मनसा साकं बुद्धया अह्यगरहीतया |ञ६।)
प्राप्यते कृप्या तव्य तत्परब्रह्म सेवय ।
अगन्धमरससयरमरूपं शब्द्वर्जितम् ।|७४।।
यतः प्रवतंते तन्त्रं यत्र॒ पुनः प्रतिष्ठति |
परवर्तन्ते च मर्तः प्राणाद्या यद्वययेक्षया ॥५५।
तं सर्वसाक्षिणं ङष्णनारायणे परेश्वरम् |
भजस्व॒ भामिनि स्वाम्युत्तमं श्रीपतिमच्युतम् ।\७६॥
ना्हं पतिर्न भार्यां त्वं पतिः श्रीपुरषोतच्तमः।
आवयोरात्मनोर्िव्ये मज तं पुरुषोत्तमम् ।}५७।
हृदि प्राणं रुदेऽपानं समानं नाभिसंस्थितम् ।
उदानं कण्ठदेरास्थे व्यानं सर्व॑शरीरगम् ।\७८॥
४ द्ापरयुगसन्तानः 8
१८८
~~
विजित्वा तेषु चाऽऽलानं प्रमेयो विभावय)
ससधाऽररव्वानरः प्राणेषु देहचारिषु ॥७९॥
घ्राता घ्राणेन घ्रेयं यै गन्धं पृश्न्या समश्नुते ।
पाता रखनया पेयं रसं जे खमदनुते ॥८०॥
दरा नेवेण द्यं तु स्पे तेनसि ष्वाऽनुते।
स्पष्ट घवा स्पृश्यं स्प मास्ते वै समश्टुते ॥८१॥
शरोता क्णैेन श्रव्यं शब्द्माकारो समइनुते।
मन्ता मनसा मन्तव्यं विषयं मनुते निजम् ॥८२॥
बोद्धा बुद्धा त॒ बोद्धव्यं विषयं बोधयव्यि।
आत्मा परात्मना स्व॑ शक्ते मोक्तव्यमेव तत् ॥८३॥
पराष्मना हु यद् शुक्तं दिव्यं तन्न तु लैकिकम् |
लोकिकं स्याद् बन्धनाय दिव्यं मोश्चाय चार्पितम् ॥८५॥
अनेनैव प्रकारेण चरणाभ्यां गतिः क्रिया।
हस्ताभ्यां चाप्युपादानं वाष्वा॒संवादशब्दनम् |८५॥
पायुनोस्स्ं उपस्मेनाऽऽनन्दानुमवादिकम् ।
गन्तारष्दाता च वक्ता विश्छक्ऽऽनन्दयिता हि सः |८६॥।
वैश्वानरोऽन्तरामा हि प्रमासा करोति तत्।
नाहं कर्ता न स्वं क्थ ततो न॒ कर्मबन्धनम् ॥८७॥
विकञावरत्वाभिमानं वै परात्मनि समर्पयेत् ।
भोक्तुतवाभिमतिं वापि प्रामनि समर्पयेत् ॥८८॥
एवेमावे मसो नाहं नारी न स्वं कदापि वै)
यश्वाऽ्दं स एव तु सवं द्वावावां प्रमे स्थितौ ॥८९॥
परमाताऽतिसिकिलं नावयोरस्ति किञ्चन ।
आत्मा स्वं च तथाऽऽ्राऽहं परमात्मनि तिष्ठतः ॥९०॥
यर तिष्व एतस्मिन् धार्यं सवं समर्पितम् ।
एवं सति कुतोमे ते कर्मीऽपि चावरिष्यते॥९६]
निष्कर्मासनि देषेरो सर्वै परिसमप्यते |
सत्येवं तस्य यो छोकः स रोकोऽप्यावयोः सदा ]९२॥
प्रं पदं चिदाकाशोऽक्चरघाम हि चाश्वतम् |
परब्रह्मण ` एवाऽस्ति तदस्ति चावयोरपि ॥९३
यज्राऽनादिङककष्णनारायणः शीपुरुषोत्तमः
तत्राऽहं नापि तत्रत्यं गमिष्यावो न रंरायः | ९४
मज खं तं परात्मानं परस्थास्कं प्रभुं पतिम् |
स्यज दैन्यं संयावं च मयं निम्नगतिप्रदम् !९५॥
ग्रह॒ जानं म्व वैराग्ये धर्मं भक्तिं निरामयाम्
निर्भयां प्ररसयैव धम्मो द्रीं विषेहि वै ॥९६॥
इष्युक्त साः निजपली श्रुतिफल्ाऽतिवेदिनी
दषं वु परमं सेमे वब्रहमनोधामिमोदिनी ॥९७॥
नमाम पादयोः प्युकिमि लक्ष्मीरिवाऽभवत् ।
दिव्या मदर्षणेनैव क्रियाणां सर्वथा ततः ॥९८॥
भरतिवद् वर्त॑ते नित्यं भजते मां परेश्वरम् ।
खमते परमानन्दं ब्रह्मस्सं समदते ॥९९॥
गदयुक्तापि सततं ग्हाऽलन्धा ततोऽभवत् ।
पतिथुक्ताऽ्पे सततं ङष्णयुक्ता सद्ाऽभवत् ॥१००॥
इतिश्रीलक्ष्मीनासायणीयसंहितायां व्रतीये द्वापरसन्ताने
श्रतिफखापल्याः सद्धिद्यायनर्षिं पति प्रति कृतस्य कलेक-
"गमानादिप््वस्य नेष्क्य॑सर्वसमपणविधया परब्रह्म
खोकगतिसिप्यादिग्रस्युत्तरमितिनिरूपणनामा तिस
व्यधिकडात्ततमोऽध्यायः ॥ १७३३ ॥
श्रीपुरुषोन्तम उवाच--
श्रृणु नारायणीशि त्वं यथा देहं प्रपद्यते ।
केवखसमाऽपि कर्माढ्यः कथयामि यथातथम् | १॥
आत्माऽम्बरे कर्ममिः स्वैः सूक्ष्मेण सदह वतते ।
संकल्पाजायते दर्षस्तेन कामे प्रवर्तते ॥२॥
शयुक्र्ोणिततंसष्टस्ततः प्राणः प्रवर्तते ।
प्राणेन विधृते श्युकरे तत्राऽपानः प्रवर्तते ॥३॥
उअपनात् व्रेयंते श्चक्र रजश्राकषंयत्यपि ।
समानस्तेन मिध च जायते बीजताधरः | ४॥
उदानश्चोदरे गर्म पत्ति नयति मिश्रणम् |
नालाय मिश्रणं स्थाने नाभौ योजयति ध्रुवम् ॥५॥
व्यानश्च मिश्रणे तत्र व्याप्नोति पाकरेतवे।
पक्वं चापर्यरूपं वै पुष्टं नखेन योषितः ॥६॥
जन्म प्राप्य बहिर्याति प्राट्कौरिकं हि तन्मतम् |
माठृतो रोमलोहितमांसानि सन्ति तत इ॥७॥
पित्रेतः स्नाय्वस्थिमजाः सन्ति तत्र बल्मन्विताः |
एवंविधे भौतिकेऽ् देदे माया निरुच्यते ॥ ८ ॥
देहो मायाऽऽसनः परोक्ता निरदहोऽ्मायिकः स वु |.
मां याति नित्यदा चेन्दियाचैरामा प्रपुष्टये॥९॥
अहं देहः पोष्यधर्मो मायारूपोऽसि तेन वै
मम॒ देदस्य सुप्वेन जीवासमाऽस्ति समश्नुते १०]
तस्मादेहः सदा माया सर्वविषयमोदिका।
आस्मा स्वकर्मणा प्राधर्दहनन्धं प्रप्ते |॥१९॥
पवत॒ वष्म॑ चैतद्धोता बन्धनमृच्छति |
करणं कम॑ कर्तां च सक्त एतच्चु्टयम् |१२॥
५५०८
चत्वार एते होतारः प्लयेकं सतत सस वै।
राणे जहा च चश्चुश्च चक् शरोत्रं मन इत्यपि ॥१३॥
इद्धिशेतिकस्णानि स्ते गुणहेतवः ।
गन्धो रसश्च सूपे च स््चैः शब्दश्च वै तथा॥१४५॥
मन्तव्यं पापि बोद्धव्यं कमते कर्मदेतवः।
आता भक्षयिता द्रष्टा स्प्रश श्रोता तथा क्वपि |॥१९॥
मन्ता बोद्धा च कर्तीरः सतैते कर्रदेतवः,
एवविधा निजान् भावान् मक्षयन्ति च जहति | १६॥
सपस्वेतेष्वसंगो यः ससधा रक्त एव ह।
कारणादिविहीनोऽहं कर्माऽटित्लो भवाम्यहम् ॥१७॥
कैतवे मे न चैवाऽस्ति तस्मान्सुक्तः सदाऽस्म्यहम् ।
अदंममलदीनोऽहं स्तमावं मंजाम्यहम् ॥१८॥
अन्यथा ठु चवर मायानद्धो मवाम्यहम्
अदन्नन्नानि पचाऽविद्वान् ममव्वेन विहन्यते ॥१९॥
देहाय मगक्षयन्ननं पोषयन् ममतान्वितः
सनात्ममश्चणे कुर्वन्माययाऽयं विहन्यते ॥२०॥
माया चरष्णा व्रषारूपा विषयाणां विवर्धते
अपेयपानं कुर्वश्च माययाऽयं विहन्यते ॥२१॥
अपेयं नोऽपितं देवे ह्यमक्षये वाऽनिवेदितम्
यद्वा्पेयं रस्यमेतद् दैहयमेन्दरियिकं जलम् ॥२२॥
अक्षयं ॑स्वादु चैतद्वै देह्यं भोतिकमित्यपि ।
सआमाथे . पाचयन्नाञ्यं ` बध्यते नतु सुत्त ॥२३]
मनसा. गम्यते सुषम मध्यं पेयं दछुमाऽश्चुभम् ]
वाचा वा. चक्षुषा चापि भरत्रेण च स्वापि च |॥२४॥
जिह्वया ग्यते यचच णेन यतु गह्यते ।
करेण प्द्ध्ां छ्गिन पायुना यच्च गम्यते |२५॥
बुद्ध्या चित्तेन चाहंकारेण अद्रद्यमोख्कैः।
ख्यते सज्यते व्यस्तैः सम्ैर्वाऽपि यद् यदा ॥२६॥
स्वप्ने जाग्रति चान्ते बा मध्ये चादौ च यद् यदा|
सवं भक्ष्यं च पेयं च स्वार्थं मायामयं हि तत् ॥२७॥
पच्यमानं देहिनं वै हन्ति पाराकरादिभिः।
त्वै त्यथ्यते स्वार्थ विहाय परमात्मनि ॥२८॥
मक्षयं॑पेयं भवत्येव तदेव खड निर्गुणम् ¦
एवं निगुंणयागे ज्ञानवहनिः प्रवर्तंते ॥२९॥
स्वंभस्मकसरथापि मायाबन्धननाश्चकः ।
दरेर्योगमखश्चापि स्ंस्वप्यागदक्षिणः ॥२०॥
सस्सेवाऽवश्थस्नानो मोक्षनय्वगाहनः ।
न॒ तस्य विद्यते चाऽयं संसारो भक्ष्यपानजः॥२२॥
% श्रीक्ष्मीनारायणसं हिता
2
7
सक्रियो वर्तमानोऽपि निष्कियः स वु पूरुषः
पुरूषोतच्तमपेगेन कोटिमोक्षपरदोऽ् सः ॥२२॥
कामिन्या वतंमानोऽपरि कामनाऽस्य न॒ पाविकी।
पव्या च वर्तमानाया रतिर्नास्वास्वु माथिकी ॥३२॥
आत्मायं चापि ङष्णार्थ परत्रहार्थमेव ह ।
देहान्तरगमः स्वार्थः शमाऽद्चमप्रभोगङत् ॥३४।
कृष्णाथः सवया ख्ध्िि परद्यालयपदः ¦
स्वाथ दवृष्णामये जीवे सवासने खरागके ॥२५॥
कम॑ तिष्ठति पूर्वाज्य॑ मदाभयेण नद्यति |
मथि सर्वा्पणेनैव कर्मफलं विनश्यति ।३६॥
साधूनां मम मूतश्वाश्रयेण दिव्यवा भवेत् ।
यथा यथया मम योगस्तथा तथा हि दिग्यता [1३७]
पुयोगेन यथा पल्या दिव्यता लीकिकी श्वभा।
सर्ययोगेनाऽम्बरस्य दिव्यता सुपमान्विता ॥३८॥
स्वणयोगेन वाम्नाणां दिव्यता रमणीयता ।
शणयोयेन सल्ेकानां दिव्यता विद्या ता ॥३९॥
वेषयोगेन राज्ञं च दिन्यताऽट्ृतिक्ृता)
स्वर्भयोगेन देवानां पुण्येन पिदरवर्गिणाम् ॥४०॥
फेण ल॒ सिद्धानां तपोभिश्च तपस्विनाम् |
शिष्याणां दासवर्गाणां दिव्यता सेवया कृता ॥४१॥
गन्धर्वाणां गीतिकामिः साधूनां व्वच्युताऽपणात् |
दिव्यता ठ॒सतीनां वै सत्येन च त्तेन च ॥८२॥
ब्हवरतेन सर्व॑ दिव्यता बरहाष्वारिणाम् |
ईश्वराणां पदप्ापत्या सक्तानां मम योगतः ॥५२॥
दिव्यता स्व॑दा चास्ते खक्ष्मीनां ठु ममांऽगतः |
मम सा दिव्यता लक्ष्मि शाश्वती स्वनिसर्भगा |४४।
एताद्यं व मां प्रप्य भक्तो मे दिव्यतान्वितः ]
याश्वतीं दिव्यतां प्राप्य मोदते मम धामनि ॥४५॥
मायेन्दरियाऽन्तःकरणभूतमाजाद्योऽस्व च|
मम योगेन दिव्यास्ते ततो नारायणो ह्यहम् ॥४६॥
मम॒ योगेन वै जीवा अनन्ताः शिवां गताः |
मदोगेन नरा म्या नारायणास्त्वसंख्यकाः ॥४७॥
जाताश्वापि च जायन्ते वैङष्ठवासिनो दहि ते।
गोलेकवासिनश्वापि परघामनिवासिनः ॥४८॥
अक्षरे वासकतरिस्तथाऽन्यघामवासिनः ।
ईैरारोकमिवासाश्च मायालोकनिवासिनः ॥४९॥
विष्णुरूपा विष्णवश्च जायन्तेऽसंख्वकोध्यः ।
ब्रह्मणश्चापि जायन्ते वेराजाशनाप्यतस्यकाः ॥५०॥
8 दापरथुगसन्तानः
५०९
~ 1
प्रघानपुरुषाश्चापि जायन्तेऽनन्तसंख्यकाः 1
मुक्ताश्वापि. प्रजायन्तेऽनन्तसंख्या दहि धामगाः ।५१॥
गायन्त्यपि प्रमोदन्ते टृव्यन्ति हर्षिता हयै
का तत्रं तु कथां ठप मायायाः स्प्रेशिका ।॥५२॥
मायाऽ्पि मोदते त॒ मामासादय महेश्वरी ।
आ्षरी परमा विद्या मायाऽपि प्ररिवत॑ते ॥५३॥
णवे दिव्यवरिधानं यो जानाति भक्तराड यदि।
अस्य॒ योगः सदा दिव्यस्तच का परिदेवना ॥५४॥
एवं मम प्रतापेन योगात्मक्ेन दिव्यता।
सर्वोक्कष्टा भवत्येव नारायणपरायणा ॥५५॥
एकः दस्ता हृदयस्थः सोऽह नारायणः परः}
मया युक्तो मम॒ मक्तो बहव्यथ करोति च ॥५६॥
एको रुमहुद्थस्थः सोऽ्टं कष्णनरायणः।
मयाऽनुरिष्षित्नो भक्तो वदहस्यथ करोति ` च ||५७॥
एको बन्धुहंदयस्थः शीपतिः पुरुषोत्तमः ।
तेन॒ मयाऽनुचिष्टोऽयं वहप्यथ करोति च ।५८॥
एकः स्वामी दृदयस्थोऽनादिङृष्णनरायणः |
तेन मयाऽनुसंङिष्टो मक्त्धानन्द मद्नुते ॥५९॥
एकश्चान्तर्नियन्ताऽदं परमाप्मा हदि स्थितः
मया स्प्रेरितिश्वाथ्यें प्रवर्तते करोति च ॥६०॥
एकः शरोता भक्षयिता बोद्धा मन्ताऽदमेव इ ।
घ्राता स्प्रष्टा तथा द्रष्टा रसयिताऽहमेव . इ ॥६१॥
सनन्दयिता ग्रता गन्तोर्ष्टाऽहमेव षच]
मयाऽनुसुक्त एवाऽ्यं शक्ते वेत्ति प्रमोदते ॥६२॥
अहं गुखः परब्रह्म मयि वासोऽस्य सर्व॑था।
गुवर्पणविधाताऽ्यं कर्मणा नहि सछ्प्यते ॥६२
एवमस्य भवेद जीवतो जीवसुक्तता ।
देान्ते मम धाम्न्येव स्यादस्य नित्यमुक्तता ॥६४॥
अहं ददाम्यखण्डं मे धामाऽक्षरं सुखाश्रयम् |
नित्यं चाऽस्य भवेत् स्व॑सोख्याल्याऽक्षरवासिता ॥६५]
मम॒ ध्यानेन मक्तोऽयं मत्सारूप्यं प्रपयते।
मदैश्वयौणि सर्वाणि ल्मते मदनुप्रहात् ॥६६॥
एषा ब्राह्मी महाविद्या लक्षि तेऽत्र निवेदिता।
यां प्राप्यैव नरो नारौ ब्रह्मरूपः प्रजायते ॥६५७॥
एतदर्थं मया पूर्वं मम वि्याऽ्र मोल्के।
ओमित्येकाक्षरं ब्रह्मा दकाराख्या प्रवर्तिता ॥६८॥
भ्रेयरदां च तां पराप्याऽयुरदेवर्षिमोगिनः।
माप्य ते प्राद्रवन् सवै यथास्वभावमादरात् ॥६९॥।
सपैदेवषिदानवाः |
यथास्वमावमास्थिताः ७०
नानाग्यवसिताः से
दकारं विविधं मघ्वा
सर्पाणां द दकारेण दंशने भाव इद्रतः।
परवृत्तस््वुराणां वै द्म्भमावः स्वभावजः ॥७१॥
देवानां ठ॒तदा दाने भावनाऽभूत् स्वभावजा।
महर्षीणां स्वमावात्त॒द्मेऽमूद् भावना तदा ॥७२॥
सतां तदनु भावव दयायां समजायत]
मानवानां दक्षिणायां ततो भावो _ व्यजायत ॥७२॥
नारीणां दर्शने भावो दकारेण व्यजायत)
श्गास्माचस्न्तयेव सवौश्यं ताः स्वभावजम् ॥७४॥
राज्ञा द॒ दोहने भावः ध्र्व्या राष्ूस्य चाप्यभूत् ।
रक्षसां चापि दैत्यानां दण्डे भावो व्यजायत ॥७५॥
गुरूणां त॒ दश्चभावे मावः स्वमावजोऽभयत्।
कर्मिणां दैवभावे तु भाग्येऽमूद् व्यवसायिनाम् ॥५७६॥
पणानां दैन्यभावो दकरण स्वभावजः ।
दैश्वराणां दिन्यभावः स्वभावज्स्ततोऽभवत् ॥५७७।
पिद्या्चानां ठु र्मन्ये भाषः स्वभावजोऽभवत् )
कितवानां ठ दुष्स्वे भावः स्वभावजोऽमवत् ॥७८॥
आचार्याणां देकनायां भावः स्वभावजोऽभवत् |
दानवानां दोर्थरूप्वे दिग्जये मावनाऽमवत् ॥७९॥
गृहस्थानां दौददत्वे सुपुत्रै भावनाऽभवत् ।
पध्रूलां दन्तविषये भक्षये छा भावनाऽमवत् ॥८०॥
पितणां दशंपर्वादिशराद्धे मावस्ततोऽमवत् ।
प्रनानां देशवसतौ भावना दोत्थिताऽमवत् ॥८१॥
प्रवे क्षि विविधा वै दुब्रह्मभाषनास्तदा।
स्वभावजा हि सवैषाममवत् क्म॑कारिणी ।८२॥
केषामपि न॒ च्वभूससा दिव्यमोक्षामिगामिनी)
ततो मया पुनर््॑ह्य ह्युपदिषटं श्वः इत्यपि ॥८३॥
सकारेण सुमुश्चणां साधुसेवा स्वभावजा ।
खहस्थानां साधुभावो मोक्षदश्ेस्यभूत्तद ।८४॥
सन्न्याखः स्वैकर्मादिर्माणां च ततोऽभवत् ।
सत्यं त्रतं सत्यधर्मः सत्यलोकः सदात्मता ॥८५॥
सनातनत्वमेवाऽपि सचिदानन्दता त्था |
सर्वात्मकत्वं साकारमूरतिंतवं सरुणस्वकम् ॥८६॥
सौभाग्यं सुमनस्कत्वं सतीत्वं समता तथा|
समदशित्वमेवाऽपि सारपरादित्वमिर्यपि ॥८७॥
िद्धिमच्चं खावसूस्यत्रह्मचरथेवतं तथा ।
खुरेश्वराद॑णं सेवा श्रीहरेः सर्वद्धिनः ॥८८॥
५१० श्रीरक्ष्मीनारायणसंहिता
म ~ ~- 1 - - - | (~~
सोऽहं अपस्तथां सौरोपासना तु हिरण्मयी, प्रेव चापि संसारवारिधि गाधतोन्डितम् |
सनातनार्ष॑द्रचिश सायुर्यं सार्हिमित्यपि ॥८९॥ इन्द्रियश्चषसंजीवं तर्गान्तर्विंलोितम् ॥ २॥
सालोक्यं चापि सारूप्यं सहमायोऽपि सर्वया । भूतनोकाक्तमार्गे विषयाऽऽशानुसन्धितम् )
स्वामिसेवकभावेश्रेत्येवं धर्मान् सकारजान् [९०॥ तन्मावाहाप्मस्स्याब्यं योकदर्पादिमारुतम् । ३॥
जगु्मानवा देवाः षयः पितरोऽपि च! कामक्रोधादिमकरं मोह्रमादिदिग्धमम् ।
सनयो भक्तजीवाश्च मोक्षमार्गे दि जगृहुः ॥९१।॥ रागद्रेषादिकावर्तं वासनाजछ्देत्यदम् । ४ ||
वणे सेवनं सवारपणं समर्पणं व्यधुः।
एवं गुदे परव्रह् मोक्षदं प्राप्यते ततः ॥९२॥
निजात्मानं व्रह्ममावापन्चं मत्वा तु भेजिरे,
परमेशो निजस्य च समनुभूय भेजिरे ॥९३॥
प्व लम जीवलोको ययास्वभावमात्मनः । खुखमय्यो यत्र॒ नचो. यत्राऽऽनन्दश्तो द्भुमाः।
शरोः खकाशाल्छन्ध्वाऽपमि सन्तमसन्तमस्नुते ॥९४॥ प्रमोदकल्पलतिका ~ यन स्नेहरसाख्याः ] ७ ॥
छेन । विचरन् खोकः श्॒भचारी . प्रजायते । यव्रोत्सवाः स्वामिना वै सर्वेसद्ुणशालिनि 1
ब्रहचारी _ सदैवेषो य इन्द्रियजये रतः ॥९५॥ निष्ययोवनसौन्दर्थवास्सव्यपेमदाटिना ॥८॥
पापेन „ विचर् सकः पापचारी भसयत । नास्ति तस्मत् खुखदोऽन्यो नासयन्यच् शुखं खिदम् ¦
कामचारी ड॒ कमिन य इन्दरिुखे रतः ॥९६॥ नतं सम्भ्राप्य शोकोऽस्ति न दुःखं न म्यं तथा॥९॥
घमचारी ठ धमेण यशचयागादिके रतः। न॒ तत्राऽनित्यजीजं वैन त्रिशाखोऽस्ति तत्र द्।
यु्वचारी च. जपता १ राद रतः ॥९५॥ न॒ सताप्युपयालाश्च नाऽन्तद्याखाश्च षोडश ॥१०॥
अपेतव्रतकर्मा ठ _ चेवं ब्रह्मणि स्थितः| नाऽ जटिलाः ऋषयो मानसाह्वानयोगिनः।
नहमलपश्रन् लोके _्रमनिष्ठो मत्यपि ||९८॥ न वदास्तम्बवाय्यश्च न गोब्रोच्छरयभूतलम् ॥११॥
नि सा त न कालरा न चतत ।
व व विति नाऽतपः सौरमूढत्थो न शैत्यं चद्िकाङ्तम् ॥१२॥
आत्मा बरह्म रुर स अहमि खमस्थितः १०० न वधृनव्वाप का
न॒ मेधास्त्न गेदाश्च पञ्चाय्रयो न सन्ति च ॥१३॥
दमाः परे ५ ध व । न रंगाः संगमिश्रस्था न च श्रंगाररशिनः।
परह्य ब्रह्मचर्यं तद्रतो मां प्रप्ते ॥१०१॥ ० ,
~ ॥ म॒ त पव क्षें पाश्षस्त् न रोधिनः ॥१५४॥
नरो वापि तथा नारी नपुं वा न मानवः। (तं गयो गन्विः।
यः कोऽपि स्याजातिगन्ता ज।तिष्मरः प्रवित्तिगान् ॥१०२॥ ्ररागादिमण ५ न ९५॥
परह्य समवाप्य मोदते दि ममा चह) प्रञ्चरगमाणि पुष्पाणि चिरसा। | स^ चः ॥ ६५॥
अतर वा तव वाऽप्यस्य करियाः सवा हि मोक्षाः ॥१०२॥ न तत सन्ति दाश्च, पादपाः सन्ति तत्र ते।
| पद्मरागा मधुरा दसा वसन्ति तत्र इह ॥१६।
मौक्तिकाहारद्रसाप्ते सोऽहं सोऽ प्रवादिनः
अनाद्ेताः प्रभास्ततरे भवन्ति सीमवर्जिताः १५]
भूरिशिगास्तत्र गावो भवन्ति कामपूरितिाः।
इ नाव नारायण्यो महा्वयो भवन्ति तापहारिकाः ।१८॥
14 करृष्णदेवा अतिययो मवन्ति व्योमवािनः |
शीपुरुपोत्तम उवाच-- दीक्षिताशवक्षिताश्चापि खामिना मिव्यदिना ।१९॥
इत्येवं पदरजे पीं श्रतिफलां पतिः स्वयम् । निस्योप्सवाः सखीनां वै तत्र मन्ति शाश्वताः
सद्धियायनषंशो चै प्राह पुक्तिटृषान् बहूम् ॥२॥ इषटपतिप्रयोगेषु विलासास्तरतिवर्जिताः ॥२०॥
सपारं पुण्यपापादि कर्माख्यतरणाम्वितम् ।
समतीत्य हरेयोगात् प्रविष्टोऽख्यपरां स्थलीम् }} ५ ॥
दिव्यां दिव्यगुणोपेतं दव्यिगोमद्धिसनिताम् ।
शाश्वतीं स्वर्णवर्णा वै निर्मयां निगमोचिताम् | ६ ॥
इतिश्रीलक्ष्मीनासयणीयसंहिताथां वतीये द्वापरखन्ताने
युक्तिधमे यथदेहप्रा्िः श्चभाद्भकर्मभोगो त्रह्माञ्यातिः
कर्मप्रतिष्टानं फलर्प॑णं दिव्यताल्यभो नित्यसक्तताऽ-
क्षरवापिता सारूप्यावगमश्रेध्यादिनिरूपणन।मा
8 द्वापरयुगसन्तानः
५५११
$ म अ~~ ~ 1 - -- )
अकम्पं चाऽविकारां वारक्षरीं स्थटीं परास्पसम् ।
प्रपन्नोऽस्मीति स्वि्यायनः शरुतिफल्ं जगौ ॥२९१॥
हा३ेड हादेड प्रणुदितः स्मरन् शछयमस्थलीम् ।
जगौ पुनःपुनः प्राह स्थी श्रुतिफलं स्मरन् ॥२२॥
नन्तं चापि तारेन वदन्तुपदिशत्नपि।
आद्रैभावं प्राप चापि श्रुतिफलान्तिके तदा ॥२३॥
स्वस्थो भूत्वा पुनः प्राह धन्या लवं परमेश्वरी ।
योऽदं सा स्वं सोऽहं सत्वं ह्ययमात्मा परेश्वरः ॥२४॥
येऽधिगच्छन्ति सन्तस्वं तेप्रां नास्ति भये कचित् ।
ऊध्वं चाऽधश्च तिर्यक् च स्थल्या नान्तोऽधिगम्यते ॥२५॥
हरेः पादपारण्यानि सन्ति दिव्यानि तत्र वै
यत्र॒त्रिसुखी प्रमदा ह्यवाङ्मुखी न रोहति ॥२६॥
गिरयाः पर्वतानाश्च सन्तो वसन्ति तते ह
स्नान्ति ब्रह्मवहानया संगमे पारसेश्वरे ॥२७॥
स्नानव्रसाः कृदाद्याश्च सुव्रता देवमोखुराः
अआरमन्यास्मानमाविद्य परासानषएपासते ॥२८॥
विहरन्ति रमन्तेऽच पादपारष्यवेदिनः
एतादृशं पदारण्यं ब्रह्िष्टा विविदुः परम् ॥२९॥
प्राठोऽहं म्म योगेन ववं प्राप्ता श्रुतिसत्फठे।
विद्यायनं पखद्य प्राप्तोऽसि
रुक्षं गन्धं म गृह्णामि स्कं ससंन वेदि च।
रक्षं स्प न पद्यामि ब्रहमानन्दपरिष्डतः ॥२१॥
स्कं स्प न श्ण्ामि रक्षं शब्दं श्णोमि न)
सश्च न संकल्पयाप्रि ब्रह्मानन्दपस्ष्डितः ॥२३२॥
कामये नाऽप्यनिष्टं च द्वेष्यं तन्न न विग्यते।
ब्रह्मजा निवषामि ब्रह्मानन्दपरिष्डतः ॥२३।
ब्रह्मयक्षे जुहोप्येव परपरेश्े समस्तकम् |
पार्थिवं वा अटीवं बा ब्रह्मनन्दपरस्प्डितः ॥३४॥
तैजसं वायवीयं बा गगनीयं रगुणादिकम् |
, सौक्ष्म्ये वा चान्तरं वापि कम॑ वा संविदं च वा ॥२५॥
स्वभावं वा कचरिमं वा जडं वा चेतनं च वा।
चैतन्यं वा जुहोम्येव ब्रह्मानन्द्परिम्ुतः ॥३६॥
क्षरं सवभावं दुत्वैवाऽक्षरभावेन चाऽच्छुते |
जुह्येमि मां विस॒क्तोऽसि व्रह्मानन्दपरिष्डतः | २७
समस्य॒ सर्वभूतेषु निर्मायस्य जितात्मनः]
समन्तात्परिसुक्तस्य भयं मे विद्यते न वै ॥३८॥
सद्धिरेव हि सवातो सुक्तैरेव समागमः।
मक्तेस्तादार्यभावश्च श्रीह चाऽप्यमिच्नता \३९॥
नि्म॑योऽसि च ॥३०॥ .
एवं छन्ध्वा परान् लखमान् ग्रमोदमेमि सर्वथा! ।
श्रुतिफले फलं मिष्टं॑स्वादे सद्विचयाऽऽष्डतः ||४०॥
एवे पीं जह्मरूपामुपदेशेन सर्वथा !
षि चक्रे भ्रतिफलं सृद्वि्यायन एव॒ इ ॥४९१॥
५ शरु
अथेकदाऽख्क॑नामा महाभागवतो वषः
मदाल्सायाः पुत्रो वै जित्वा वै सकलं मह्यम् ॥४२॥
बृक्षाऽधोमूतले स्थिघ्वा ज्ान्त्य्थ सरं मनो दे।
चिन्तयामास शान्त्यर्थे जिता वै सकला मही ॥४२॥
निषितेप्गणिः रसेस्तथापि शान्तिरेव न।
मनो वै वपे दुष्टं तज्ञित्वा शान्तिम्॒तमाम् ॥४५॥
प्राप्स्यामीति ररैस्तीश्टेरेषः छिनद्मि मानसम् !
इन्द्रियाणि करणानि छिन्न मार्गनैरिह ॥४५॥
विचायैस्थे सूक्मसृक््माच् बाणान् धनुषि सम्दघे |
मनः समूतं भूत्वाऽथ तदग्रे समुपस्थितम् ॥४६॥
चाणानामविषरयं तत् म्रादाऽ्छ्कौ तु पडजे।
नेमे बाणा हनिष्यन्ति मामल्कं निरावरम् ॥४७॥
निष्फद्यस्ते पराड्त्य मेल्यन्वि स्वां मरिष्यसि,
अन्यान् बाणान् प्रमुञचस्व यैरहं स्यां निषूटितम् ॥४८॥
भ्रुत्वाऽल्कैः प्रत्युवाच मनस्स्वं घ्राणसंयुतम् ]
बहून् गन्धान् प्रयृह्मसि तत्सहायं ठु जीवसि ॥४९॥
ततः वाणं हनिष्यामि तीश्चबगेश्च ते मतिः |
घ्राणं श्रत्वा तदाऽलकं प्रत्युवाच हि निर्भयम् ॥५०॥
नेमे वाणास्तव रानन् मां हनिष्यन्त्यगोचसम्
प्रत्यावृत्य तव मर्म मेद्स्यम्ति सवं मरिष्यसि ॥५१॥
अन्यान् बाणान् प्रमुञ्धसव यस्यं मां सृदविष्यसि
्रु्वाऽखकस्ततः प्राद् जिहेवं॑हि सदहावदा ॥५२॥
मनसः परियसत्कवीं रसदानेन सव॑दा ।
तथेयं त्वक् प्रियकी स्प्शदानेन वै सदा ॥५३॥
तथेदं श्रवणे चस्मि अन्दाज॑नसदायदम्
तथेदे नेच्रमेवाऽपि रूपार्जनसदायक्रत् ॥५५॥
तथेवेमानि सर्वाणि द्गादीन्यपराणि च)
इन्द्रियाणि मनसो वै साहाय्यकानि सन्ति हि ॥५५॥
इयं बुद्धिर्मनो दत्तं ख्हाति पोयंकर्पिणी
अहंकारोऽपि तेष्व मिटितोऽश्राति स्ववान् !\५६॥
तानेतान्. सवथा सृष्मे॑निष्यामि प्रसायकैः |
्रतवैवं सर्वसहिता बुद्धिरख्कंमाह यत्. ॥५७॥
नैते दाणास्तवाऽख्कं स्पृक्षयन्त्यपि व॒ नः क्वचित्}
स्वूलखा दह्येते बयं सृक्मा न सपर्छो न मतेः कथा ॥५८]
५५९२
‰ श्रीरक्ष्मीनारायणसंहिता
॥ अ ~~ 1 प्न्य
विफखश्च विदत्तास्ते त्वां हनिष्यन्ति रोषिणः।
स॒मो्वाऽपि तदा बाणान् प्रतयादृत्ताधच तेऽफसः ॥*५९॥
अच्क ठु प्रजभ्नुस्तेऽल्कौ मूर्छा जगाम ह।
सस्मार श्रीहरिं मां स दत्ततरेयस्वरुपिणम् ।६०]]
आवि्ूय मया तस्मै जीवनं दत्तमेव इ।
बाणा निष्कासित देहात् समृध्यितोऽमवद्धि सः ॥६१॥
ददौ वाणानदहं तस्मे चैकाभ्यवबलरूपिणः।
द्रष्टुस्या्नारत्तान् सवरूपमा्निष्टितान. ॥६२॥
योगवाणन्मम मन्तर्युवान् वब्रह्माख्जयोनजितान् ।
सुक्ता्रप्लावितान् सूक्ष्मानान्तरान् सोऽपि तान् दितान् ॥६३॥
प्राप्यासना मुमोचाऽष्डु खर्वेन्द्रियादिकान् प्रति।
निजष्तुस्ते द्रुतं सर्वान् केचित् पलायिता ह्यपि ॥६४॥
तान् पुनः पारबद्धौश्च सत्वा समाधिरदरिममिः।
व्रह्महदे निचिक्षेप ते च तत्र ल्यं ययुः ॥६५॥
अथ दिव्यामि भू्वैवाऽर्क सूक्तं सिषिविरे ।
ततो दिन्यस्वरूपः सन् सिद्धि परमिकां गतः ॥६६॥
मात्रा साकं आातरमिश्च सह मोक्षं जगाम ह।
वदन्नेव ह्यपदं श्ण सक्षि विवेकदम् ॥६७॥
अदो स्वमध्रुवं वै बाह्ये अणरविनिजितम्।
दद्यमनुष्ठितं सर्वमद्ावधि न चान्तरम् ॥६८॥
सद्धुरोः कपया स्वद्र॒ जितानि दोषवन्ति ठु]
इन्द्रियादीनि सर्वाणि गुणवन्ति ठु वै प्रथक् ॥६९॥
बरह्महृदे विनिक्षिप्य दिव्यतां प्रापितानि दइ ।
तथा दिन्वस्वरूपोऽ्हं भूर्वा मजामि केरावम् ॥७०॥
सवारप॑णं विना नास्ति चान्यत्र वै सुं क्वचित्]
कष्णे स्वासार्पणं श्रेष्ठ शाश्वतं सुखमाप्यते ।७१॥
आश्वतो विजयश्चापि मायते रणे मवेत् |
अनादिश्रीकृष्णनासययणे योगनिष्रैवया ॥७२॥
वं ठित वपोऽक्कैः सासि जगाम शाश्वतीम् ।
श्रतिफलऽपि शान्ति वै जगाम पतिसेवया ॥७३॥
शणु लष्ि तरिदानरन् वै त्रिरुणान् सर्वतः स्थितान् ।
सं रजस्तमश्चेति मायपेरितवन्धद्ान् ॥७४॥
चयस्ते रिवो छेके त्रिरा्रत्ता नवाऽ्पि ते।
प्रहर्षः प्रीविरानन्दल्लप्रयस्ते सत्ववाख्काः ॥७५॥
तरष्णा क्रोधो देषवेशस्रगरस्ते ठ रजोद्धवाः।
भमस्तन्द्र च मोहश्च चयते वु तमोमवाः ॥७६॥
नवैते शचवो देदै चेतनं रोधयन्ति दहि!
स्वसवमवेषु निस्य ॑वै केवलं कुवते न तम् ॥७७॥
कैवस्यगोष्ठौ पुरुषो यदा
पुरं हात॒सुत्सहते तदा तानयेन्मयि ।७८]
ते . एव विजिता यावत्तावन्शुक्तः प्रजायते ।
छोमो नाम मह्यच् दोषो यदि मैव जितो भवेत् ।॥७९॥
अन्येषां विज्ये लक्षि नैष्फद्यं तृष्णया भवेत् ।
यस्प्रयक्तो जनः क्वापिवै वृष्ण्यं नैव विन्दति ॥८०॥
तान् जेठमिच्छति ।
दष्णात्त॑इह निम्नानि धावमानः पतत्यपि।
बुध्यते नाऽप्यकार्ये हि निम्नाननिम्नं प्रसेवते ॥८१॥
ततश्चिन्ता भयदा ष्व राजसी च गतिस्ततः।
तामसी च ततो भूयो जायते कम चेहते ॥८२॥
जन्मकर्मक्षये मृत्युः पुनजेन्म पुनमतिः ।
खोमजये ठु वैतृष्ण्यं महामुखं दि शाश्वतम् ।॥८३॥
साम्राज्यं चात्मनस्तत्ु ब्रहमानन्दम्रदं ततः।
महाराच्यं दिन्यराजं प्रब्रह्मप्रियाखसकम् ॥८४॥
राजा परेश्वरः कष्णसतद्राञ्यं मम राच्यक्म् |
मनुते ल यथावद्रै राजा वाऽऽपा मवन् स्वयम् ॥८५॥
यदि वेत्परमात्मानं सत्वे दपं विहाय वै।
जीवो राजा भवत्येवं, निमुलो भ्रामको हि सः ॥८६॥
किमत्र राञ्यं जीवस्य पिचरपैतामहागतम् ।
परथ्वी. वा पाथिवं वर्मं कर्म॑वा धर्मं एव वा॥८७॥
यृद्धोगस्तदवेद्रास्यं यत्सत्ता दपतिः स वै।
न राज्यं वै शरीरेऽस्ति न गव्यं मानसेऽपि च ॥८८॥
न॒ राञ्ये चेन्द्रियवर्भे न राज्यं विषयेष्वपि।
सर्वाधीनो जीव एव जीवाधीना न ते मताः ॥८९॥
कुतो रथ्यं हि जीवस्य राजत्वं वा इषरेऽपि च।
नैकान्तो ्धीनास्ते भवस्य सन्ति कर्हिचित् ॥९०॥
ततो राज्यं खनवाप्य व्यक्त्या च विष्ये मृषा ।
राजानं परमासमानें ` समश्रिय सुखी मवेत् ॥९१॥
अन्तवत्यः सद्ाऽ्वस्थाः कर्मजम्या हि देहजा ।
मौतिक्यश्चापि तादद्यस्तच राच्यं न चात्मनः ॥९२॥
ममेदमित्ति ` मन्वानो मृषा तदवर्म्ते ।
अष्ट्रा तं यदा याति नाशं तदाऽ्वबुद्ध्ते ॥९३॥
न मे राञ्यंःन मे किञित्नमे देहः कुतोऽपरम् ।
एवं मत्वा दिव्यराचज्यं चिनुयाञ्ज्ञानवाञ्ञनः |९४॥
न स्वाथ गन्वमक्नीयाद्भूमिः सा वशमागता।
न॒ स्वार्थं रसमादय्यादापस्ता वशमागताः ॥९५॥
न स्वार रूपमादव्रात्तेजस्तद् वदमागतम् ।
न स्वार्थ सप्श॑माद्याद् वायुः स॒ वशमागतः ॥९६॥
# द्वापरयुगसन्तानः #
५५१३
म
न स्वाथै शब्दमादच्ाद् व्योम तद् वक्षमातम्
न स्वाथ मननं कुव मनो मे वदामागतम् ॥९७॥
न स्वाथ मम यललोऽस्ति ह्यत्मा मे वद्यमागतः।
देवाय चाप्यतिथ्व्थं भूतार्थ च पत्रकम् ॥९८॥
समारम्मा मम सवैर्पणं मोक्षार्थमित्यपि।
ब्रह्माप्णं मप सर्वं धर्मोऽपि म॒त्तये मम ]९९॥
एवं मत्वा जनो लकि सृच्यते भवसागरात् }
एवमुक्त्वा निपत्य सद्धि्रायननामकः ॥१००॥
पुनराह श्रतिफंठे तथा वर्तामि सर्वदा
विप्रोऽस्मि चापि सुक्तोऽसि ग्हस्थधर्मकोऽस्मि च ॥१०१॥
अनादिश्ीकृष्णनारायणपरायणोऽसमि च्व
नाऽहमप्मि यथा मां सं पदयकि कामनायुतम् ॥१०२॥
राघ्ये श्रीकमलेशस्य सवै पयि वयि श्वितौ |
तथाबुदिर्भवती ष्व वेस्यतीद्ं न चान्यथा |॥१०३२॥
धनं नारायणो मेऽस्ति तनाऽहं धनवान् प्रिये ।
प्ठकः पन्थाः परब्रह्म येन गच्छन्ति तद्विदः ॥१०४॥
गेषु वनवासेषु गुरुवत्तेषु भिक्षुषु ।
तथाऽन्येषु निवासेषु राच्यं श्रीपरमत्मनः ॥१०५॥
तत्र स्थिला विदां च बध्वा गन्तव्यमुत्तरम् |
दिव्यस्थलं दिव्यधाम मध्ये नान्यस्थल्लद् भयम् |॥१०६॥
शुतिफले प्रिये भारवे ब्रहि ब्रह्मवादिनि ।
सद्विद्यायनयोगेन परलोकभयं न॒ ते ॥१०७॥
मद्धावभावनिरता ममेवात्मानमेष्यसि ।
अहमात्मा परात्मानं सम्प्राप्रोऽसिमि न॒ संदायः ॥१०८॥
इतिश्रीक्ष्ीनारायणीवसंहितायां त्त्रीये द्वापरसन्ताने
मक्तिधर्मं संसारवारिधितरणविज्ञानादिनिरूपणनामा
पञ्चसक्त्यधिकदाततमोऽध्यावः ॥ १७५ ॥
श्रीपुरुषोत्तम खवाच--
भरतिफल्म पुनः श्रुखा पप्रच्छ स्वामिनं पुनः।
. ृतार्थाऽसमि तथास्प्येपर गहनो जानमार्मणः | १॥
नेदमस्पाप्मना शक्यं वेदितुं वर्तिं च वा।
बहु चास्पं च संक्षिप्तं मक्तिध्मं वदास्च मे॥२॥
एवं लक्षि सद्विद्यायनर््िः श्रुसवा॒प्रियावचः |
सर्वासां योषितां चापि हितछृखाह वै स्फुटम् ॥ ३॥
अरणिः स्रीबुद्धिरूपा गुरूः प्रतिः परोऽरणिः।
तपश्रतेऽभिमथ्नीतो ज्ञानागिर्जायते ततः|॥४॥
६५
` उरृक्चान्वितकोदाय
बुद्धिर्नारी नरश्ात्मा दम्पतीति निगद्यते ।
तयोरान्तरवासश्च परमा परो गुरुः ॥ ५॥
सर्वकरियाभिरालमात्मा तोष्रणीयो जनार्दनः)
नारीदेहस्थिता्वां द्रष्ार्भ्यां ताभ्यांतु वा सदा ॥६॥
एषा स्क्षेपतो विया ब्रह्यविच्रा मयोदिता।
सा स्वं मवसि निधैव मुक्ता बुद्धया प्रबधिता॥७॥
अहं भवामि रुकच्श्च बुद्धया संवर्धितः सदा]
पतिश्वासा प्रिया बुद्धिस्ताम्यां ब्रह्माऽमिगप्य॒ते ॥८॥
भ्रतिफला मेद् बुद्धिः सद्वि्ायनश्रेतनः।
तयोरासा पखरह्म क्षप्यहं पुरुषोत्तमः ॥९॥
मासुपाभित्य विज्ञातं रुक्तं प्रजायते!
सद्वियायनकश्वात्मा महामुक्तः प्रजायते ॥१०॥
श्रृणु लक्षि कथयापि युररिष्वक्थां श्रुभाम्।
रुक्तिस्तोतायनाख्यस्य गुरोः शिक्षां सुतं प्रति ॥१५॥
सिद्धिक््ायनः शिष्यः पप्रच्छ स्वयुरं प्रिये।
किध्विच्छरेयः पर प्रत्तं परः कथ्वाऽ्परश्च कः ॥;:॥
ऊुतश्वोऽहे कुतस्त्वं च किं सत्वं परमं सुखम्|
कुतो जातानि मूतानि केन जीवन्ति जन्तवः ॥२३॥
किं सत्यं च तपः कि चके गुणाः सद्धरीग्तिाः।
के पन्थानः शिवाः स्युश्च करि सुखं शश्त मतम् ॥:;५॥
एतत् स्थं ब्रहि विद्रन् येन सक्तिः प्रश्चयते।
संसारभीरयो लोका माक्षकामा भवन्ति न ॥*५॥
शुरवस्तार्काः सन्ति मोक्षदा वै द्याख्वः।
शारणागतसंरक्चाकरतारः पावना यतः ॥१६॥
सक्तिखोतायनः श्रूष्वा सिद्धिव्ायनस्य तत्
शिध्यायोपादिदेड ह ॥५८॥
श्रृणु सिद्धिवेश्च सव॑ कथयामि यथातथम्
परमेशयोपासना वै प्ररं प्रेयो मतं मम ॥१८॥
परः स एव भगवान् सर्वकारणकारणम् |
परब्रह्म परमात्माऽ्नादिकृष्णनरायणः ॥१९॥
अनादिश्चीकृष्णनारायणः श्रीरृष्णमाघवः |
मायाऽ्चरादिश्ास्ता प्वाऽवतारकारणं प्रभुः ॥२०॥]
साधुष्वमावाः सन्न्यासाः स्वरूपाणि इरेस्तथा।
साधवश्ावतार्चेधय व्यूहाश्च तेऽपराः ॥२१॥
अपरं वाक्षरं व्रह्म सुक्ताश्चाप्यपय हि ते।
अप्राश्चापि स्वै ये यक्षवस्ततोऽपि च ॥२२॥
आस्मानश्चाप्सः सवै बुदक्चवः सत्रष्णकाः।
आव्मतं परं प्रोक्तमनाप्र. त्वपरं सद्ा ॥२२॥
दिव्यं
५१४ 8 श्रीलक्ष्मीनारायणसंहिता
प्ल य थथल प थद क्प
अहे जातौ दयहंकारो महत्तच्ात् चिमायिकः।
व्वेमावोऽपि ततौ जतो भेददष्स्या ह्यनात्मनि ॥२४॥
अहं त्वं चेति निर्दशो मायिको न ठु चा्मनः।
जायमाने महचत्वमहं कारमवासञत् ॥ २५॥
अहंकःर)द्वेदभावो श्रान्िरूपोऽस्ति स्था
प्यराग<हेन्त्वममतात्याये निजात्मनः सुखम् ॥२६॥
प्रमात्मनाऽभिते शुक्ते प्गत्मा तत्पस्मं खम् ।
तिरः काऽ्राव्यमेषैतच्छरीहरेरयोगतो हि दतत् ॥२८॥
सत्य॑ सुखं हि त्स्प्ोक्तं भगवन्रोगजं सदा|
न॒ नाद्यं नापि हाय चनं क्ष्यं न विदीर्यते ॥|२८॥
एतादृशं महानन्दसम्दोहाप्मकमेव तत् ।
त्छब्ध्वाऽन्यच्िर्मनस्कं नीस्सं जायतेऽत्र वै ॥२९॥
तदाता भगवान् साक्षाच्छरीहरिः परमेश्वरः।
स्नादिश्रीकृष्णनारायणः श्रीपतिस्च्युतः ॥२३०॥
ततोध्वताय जायन्ते दीश्वरा अपि वै ततः।
दष्वश्रै्ापि त्मा माया ततः प्रजायते ॥३६॥
नहषयश्च तथा देवा मानवाः स्थावयदयः।
खनयश्वापि सवा वे सर्वभूतानि देहिनः ॥३२॥
जायन्ते श्रीहरेस्ते वै जीवन्ति दप्परवेिताः।
आपूरकण तच्वेन मास्या सन्निवेशिताः ३३]
परात्पनाऽङन्तरव्याप्ता जीवन्ति त॒ चिराचिरम् |
जीवनं कर्मसंप्रातः पुण्यं पापं निजाऽर्जितम् ॥२४])
थावद्धवन्ति क्मोत्थाऽ्टृष्टानि तावदेव ते।
जीवन्ति चाञ्य तन्नौ म्रियन्ते देहिनः सद्ा ॥३५)
सत्यं बरहा तु परमं सत्वा मुक्तिः सदा मता।
सव्य आस्य चिदानन्दः सत्या श्रीरनपायिनी ३६)
सव्यो धर्मः स्तां नित्यो मोक्षदो यो निगचते।
तपः श्रेष्ठं हि साशुस्वे सन्न्यासस्तप उत्तमम् ॥२५॥
साम्य सति सहनं परमं तप उच्यते।
ज्ञां विद्रा तपः प्रोक्तं मोक्षदं तत् खदा भवेत् ।३८॥
यो देचि ब्रह्मसवासं विवासं ग्रक़ृतेस्वथा।
तथा वचितोर्मदं स्र याति परमां गतिम् ॥३९॥
यो न कामयते किञ्चिन्न किञ्चिदभिमन्यते।
दह॒ ल्येके स्थितश्ेष ब्रह्मभूयाय कल्पते ॥४०॥|
चिदानन्द्स्य परमे कष्णनारायणे मयि |
कृत्वा समरप तिषठन्च्यते नाज संदावः ॥४१॥
मुस ब्रह्धिभिव्रह्या प्ष्ठो जैःश्रयसे परे।
कथं कर्म॑ क्रियात् साघु कथं मूच्यैत किरिवषात् ॥४२॥
के पन्थानः शिवा नश्च कौ मार्गौ दक्षिणोत्तरौ ।
भत्वा जगाद तान् ब्रह्य गुरुसेवा सदा क्रियात् \\४३॥
गुरवो मोक्षदाता सन्तः साधुजनः इमाः
पापप्र्चाल्काः सवै पुण्यदेवधिदायिनः 1|४४॥
हिते चास्पेरिता ये स्ुसते सन्तौ गुरवोऽमस्ः ।
तेर्दतता ये चोपदेशा ग्रह्मस्ते ते गुणां मताः (॥५८५॥
स्च्वे चिस्वे तथाऽऽनम्दे पुष्टिं वेश्ेतनो त्रजेत् ।
ते गुणा दिव्यरूपा वै तदन्ये दुग इति ॥५६।¦
गणैः सम्पेरितश्चाता क्रियात् कर्म॑ छुखावहम् ।
परोकप्रदं यद्रा परधाममदं श्भम् ।४७॥
परथामप्रदं कम॑ साघु साघुत्तमं मतम् ।
परटोकप्रदं कर्म खाच सघुतरं मतम् ॥४८॥
इह॒ धर्मयुतं कम॑ सस्कम॑ साघु कथ्यते ।
ब्रह्म सत्यं तपः सत्यं सत्यं च॒ शुरुतेवनम् ॥४९॥
स्यं साधु निजं कर्म तेन रृच्येत किल्विषात् |
तीर्॑तेवा सतां सेवा पिवसेवा हि पावनी ॥५०॥
अआतमक्लानं हरेशान भक्तिः किदिजषनारिनी ।
मावरसेवा च गोसेवा सतीसेवा हि पावनी ॥५१॥
देवम्तिरुरो॑क्तिः समाधिः किष्विषापहा)
गरहमचय प्व सन्न्याखः सर्वकिस्िषनाशकौ ।॥५२॥
गार्हस्थ्यं स्वर्गदं चापि मव्यर्पितें ठ मोक्षदम् ।
वानप्रस्थं विरागाणां मायाच्रत्तिविनायकम् ।५३॥
शरद्ाख्क्षणमिसेवं धर्म शाला चरन्ति तम्
दानं सेवा दक्षिणा च सव्यं पुण्यं च साधुता ॥५४॥
परेपकारस्तर्थानि देवयाना भवन्ति ते।
ज्ञानं विरागशचै््यं प्यानं समाधिरपणम् ॥५५॥
मन्जजपोऽतिसन्तोषः सिद्धयाना . भवन्ति ते।
उपासना परा भकतिः प्रीतिश्वाराधना तया ॥५६॥
प्रपत्तिः दारणे पातो रक्तियाना मवन्ति वे।
रिषाः स्वरे ते पन्थानौ हरिः दिवतमः सदा ॥५५।
तत्सुखं शाश्वते दिव्यं गत्वा धीरः समच्नुते।
नारायणमयो भूत्वा सर्वादि स्मद्युत ॥५८॥
उत्तरास्ते त॒ पर्थानः गोक्ताश्वाऽरन्योस्तयाऽ्परान् |
दक्विणान् गर्भ॑दर्तश्च कथयामि सुचक्रिणः ५९]
मानवं पुण्यमादाय देवो भवतति वै चिरम् |
रोषरमादाय चायाति मानवे दक्षिणे पयि ६०॥
पापमादाय याम्यं वै राध्यं याति निवृत्तये ।
शोषमादाय तिर्य ततो वा मानवे कचित् ॥६१॥
र द्वाप॑रयुगंसन्तांनः 8
५१५
[2
एवं वै दक्षिणे मर्गे चतर्सीतिलक्षके ।
आवर्तते चक्रवच्च दक्षिणो मार्गं एव सः ॥६२॥
तत्र॒ त्वानि विष्टन्ति दक्षिणे देहमार्गके।
अव्यक्त मूलमाया वै त्रिरुण्मा प्रतिष्ठति ॥६६॥
` साम्बावस्थं पूवमा विषमावस्थसत्तरम्
भवं चाऽप्पूरकं त्वं स्थिरं प्रसवधर्मिं च ॥६४॥
गुणेभ्यो विषमेभ्यस्तु॒ महत्त्वं प्रजायते
देहे उद्धिष्वसूपं ठत् छरीरूपं वै चिदात्मनः ॥६५॥
ततोऽहं कारनामा वै पु्स््यवस्थवतंनः
भिगुणो जायते सवदेदेष्वपि परवर्तते ॥६६॥
तस्मात् प्रजायते सूक्षमूतानोन्दरियकाणि च
मनोऽपि जायते तस्माद् व्वोम प्राणस्ततोऽपि च ॥६७
ततो तेजो जटं तस्मात् ततः प्र्वी प्रजायते |
तानि सर्वाणि देदेऽत्र मवन्ति दक्षिणापये ॥६८॥
उद्धाटितनवहारं नद्धद्रारद्रयं तथा ।
एकेद्राराञ्थिक यद्वा न्पूनद्रासदिकं ख वा ॥६९॥
षाट्कौदि्कं प्र्कषं सुसुद्मैकोनविरतिम् ।
सचेतनं वचाष्टधर्मं वहूधर्मं सधर्मकम् ॥७०॥
असमानधर्मव्व करमषं मलिनं सदा|
जीणि खोतांसि परमाणि वाप्यान्ते पुनसिविदम् ।॥७६॥
शक्लङ्ृष्णाऽद्यक्लक्कष्णात्मकानि संस्कृतानि च|
संस्कार्तानि निव्यं वै नवैद्धवानि सन्ति दि ॥७२॥
सत्वं दै मवत्येव रजौ गतिं ददति दहि।
तमो निरोधं कुष्ते चेवं सक्रियमेव तत्
स्वगुणे वर्तमाने प्रीतियनन्द उत्सवः
सुखं प्रकाश उदयश्चौदा्यं निभ॑यत्वकम् ॥७४॥
श्रद्धा क्षमा धृतिः सत्ये सन्तोष आर्जवं तथा
दया समता वाऽ्हिसा इद्धि्दाश्यं सुकर्म॑ता ॥७५॥
चरतं सेवाः परिवर्य द्यकामो ` हीस्तितिक्षणम्
७६।
विश्वासश्चोपकारश् त्यागघ्व्टिः प्रमोदनम् ७६
साधुवृत्तिःवमनधं चान्तं कम॑ शमेक्षणम् ।
उपेक्षा ब्रह्मचर्यं च ममाहंकारवर्भिता ॥७७॥
दानं मश्वोऽध्ययनं चेव्येते गुणाश्॒ साच्िकाः
एमिरुनिर्धीरभावा जायन्ते सुदत्तयः ॥७८।
विशोका धर्मब्रहुखाः स्वगं यान्ति सुराश्च ते।
भूत्वेित्वं विष्वं च रख्घुत्वं ठ्मते दिति ॥७९॥
उभ्व्॑ोतस इत्येते देवाः शष्ट मता हि ते)
यथ्दिच्छन्ति तत्सभै भजन्ते
विभजन्ति ष्व |॥८२।।
कथयामि समासतः|
उच्मः ॥८६॥
अथ राजसभावान् वै
प्रवतंनं व्यवहारश्योत्साहो वेग
सन्तापो सूपमायासो दुःखमातप ऊध्व॑ता।
पिशवर्य मेख्नं देठवादो रतिर्धैटं मद्रः ॥८९॥
शौर्यं रोषश्च कष्हः प्िद्युनं पठनं रणः
दर्ष्यष्सा बन्धनं घातो विक्रयश्च निकृन्तनम् ॥८६॥
परच्छिद्रावमर्षश् चिन्ता ष मत्सरो मुषा
निन्दा स्तुतिः प्रशंसा ष विकद्पौ धषंणं तपः ॥८५।
छशरुषा षव पर्वया भ्दत्यता च परिग्रहः
प्रमादः परिवादश्च नयथो व्यूहो नमस्क्रिया ॥८५॥
आशीर्वादाः पौर्तकर्म सवाहास्वधावषटुक्रियाः।
विद्रा च मगटं रनेहो ममेदमितिखलछषा ॥|८६॥
मानं माया जुगुप्सा च जागरः स्तैन्यमित्यपिं ।
दमो दर्पोऽथ रागोऽपि मक्तिर्मोदश्च कामना |८५८॥
चत॑ द्र्य च गीतं चेवयेवमाद्यास्तु राजसाः |
धर्मोऽर्थः सम्पदश्चेति राजस्य वै भवन्ति हि ।॥८८॥
तै्णैणैः सहिता यान्ति धम्ैशर्ययोनजिताः।
यत्रैव मानवे रोके मोदन्ते मानवास्तु ते ॥८९॥
प्रोकं समीहन्ते तर्प॑यन्ध्यपि जहृति |
ददति पतिग्हनिवि जायन्ते च पुनः पुनः॥१०॥
अथ ते तामसान् वच्मि गुणान् तमःसरुखितान् ¦
मोहय मयं च लोभश्च स्वघ्नः स्तस्मः प्रदूषणम् ॥९६॥
सअस्यागश्चाप्यथाञन्ञानं डोवनं स्मरतिविभ्रमः,
नास्तिक्यं मेदटृचिश्वाऽन्धप्यं जाञ्यं वब सन्नता ९६||
मषामानं वैरमावो विक्ृतिर्मूढभावना ।
पापं परवरिष्यं चाल्स्वं धूप्रनिभाक्ता ॥२६॥
नाद्यो निरोधनं मगो ल्यश्वेति त॒ तामसाः
स्॑का्यै नियम्यन्ते प्रवृत्तयो हि तामसैः ॥२४॥
परिवादकथा मन्युरत्यागश्चामिमानिता |
अक्षमा मस्सस्थेति तामसास्ते भवन्ति वै ॥९५॥
चृथारम्भा वृथादानं ब्रृथाभक्षणपित्यपि |
अश्रद्धा खण्डनं चेति तामसास्ते वन्ति वै॥२६॥
मद्या भिन्नमर्यादा ` दै्याश्चः राक्षसास्तथा ।
अवाङनिरयमापन्नास्तिवंडनिस्यगामिनः ॥२७॥]
दानवाश्चसुराः परेता भूताः पिशाचकादयः |
क्रूराश्च हिंसका मांसभक्षणाः संभवन्त्यपि ॥२८॥
स्थावरेषु अंगभेषु प्रदयष्वपि मवन्ति ते।
वाहनेषु खरोषटूषु क्रब्यादेषु मवन्ति तें ॥६९॥
५५१६ ४ श्रीक्ष्मीनारायणसंहिता क
पप थ प्याय
व्दद्यकाः कृमवश्च कीटा विहुगमासतया ज्ञानं भक्तिर्यस्य पाश्च सेवा यदस्मिन् सदा स्थिता)
0 बहुपदाश्चतुष्यदाः ६०० स तद्र श्चभं याति ततो मूधो न जायते ॥८॥
ला ` अनि, गा च द्यं प्रामं ज्येत् पूर्वं ततो ब्रह प्रकाशते)
अवाक्खततस, इत्येते मञ्मास्तमसि तामसाः ॥६०६॥ सर्व मया कृतं चैवं विदित्वा खन्त्यजेत् ततः ॥ ९ ॥
प्वमेत रगुणब्रृत्ता भवन्ति देहिनः खड श्रोत्रे त्वक् चष्ुषी जिहा नासिका चापि पश्चमी ।
सतां यागेन दीकरऽ्िमन् यथ।कथेचिदेव ह |॥१०२॥) परादौ पायुरुपस्थश्च हस्तो वाग् दशमी तथा ॥१०॥
पुण्यवतां ` ग्रेन समायान्तूरव्व मायात मन एकाद वित्तमहं उद्धिश्वुदंशी।
चचण्डास्ाःः प्रपूर्णं घातका हदिसकाश्च वा |५०३॥ आकाशे प्रथमं भूतं श्रोच्मध्यातमसुच्यते ॥११॥
जायन्ते तेऽपि तच युनर्धर्मयोगेन कोमनाम् । स्थिमूते त्र चशब्दो दिश्षस्तत्नायिदैवतम् ।
यनिमासाग्र पर्यायादूव्वमायान्ति चै क््राचत् || १०४] पवनो द्वितीयभूतं ल्गध्यप्मं त॒ तत्र च ॥१६॥
विप्र्॑यः ` सुराः सन्ता मुनयः सुदिमानचाः) स्प््टव्यपधिभूतं च विन्ुत् तत्रा धिदैवतम् ।
ततो वान्ति दिवं धर्मः सचवेनेशवरवापिताम् ॥१०५।॥ तेज््छृतीयं मूतं च चश्ुपयासममुच्यते ॥६६॥
भक्त्या समपंणेनापि सेवया कपयाऽथवा | रूपं तत्राऽधिभूतं चव रविस्तत्राधिदैवतम् ।
माक्षपद् अरवन्धेव चिरेण श्चए्णागताः॥१०६॥ जलं च्चुथं भूतं च रसनाऽध्यात्ममुच्यते ।६४॥
इत्येवं कथितं सवे रुक्मि देहादियोजनम्। रतोऽधिभूतं तत्राऽथ चन्द्रमाश्वाधिदैवतम् ।
सिद्धिवेशायनायेव रुक्तिखोतायनेन वै ॥१०५७॥ क्षितिर्मूतं प्म नच मागशना्वासमुच्यते ॥ १५॥
खन्ध्वा विमछ्विज्ञानं क्ान्तिमवाप चोत्तमाम् । गन्धोऽधिभूतं _ तवैव वायुस्तत्राधिद्बतम् ।
शिष्यो दिव्यतमां दृष्टिं चावाप पारमेश्वरीम् ।॥१०८॥ पादावध्यातममिल्येव गन्तव्यमधिभूतकम् ॥ ६६॥
अआिदैवतयवाव्र विष्णुरेव , सनातनः ।
इतिश्रीरक्षमीनारायणीयरंहितायां व्तीये द्वापरसन्ताने अर्वाम्मतिमदपानी पायुरष्यात्मरुच्यते ॥ ९७॥
संक्ितक्तिघमांणा देहध्मागां नावि कादीनां च निरूपण = विस्मोऽधभूतमेव मित्रस्तचाऽधिदैवतम् ।
नामा षटसप्तस्यधि कशततमोऽध्यायः ।। ६७६ ॥ प्रजनः सर्वढोकानासुपस्थोऽप्यासरच्यते ॥ ६८॥
श्रीपुरुषोत्तम स्वाच-- इर रजोऽधिमूतं च देवतं ६, -मजापतिः ।
इस्तावध्यारममेवाञ्त्राऽ्धिमूतं कमं चैव॒ हि ॥६९॥
उत मागोद्धव सरग जानसि न॒ मु्यति) रक्रोऽधिदेवतं तच्च बोध्यमादानकारकम् ।
स्वेतः पाणिपादो यः सव॑तोऽक्षिरिगेग॒लः॥| १॥ वैश्वदेवी च या पूर्वां वाक् स्ताऽध्या्ममिहोच्यते ॥२०॥
सर्वतः शरेतिमान् चश्च तं जानन् वै प्रमुच्यते । वक्तव्यमधिमूषं ग्व वहिस्तघाऽधिदैवतम् ।
महाप्रभावः पुरुषोत्तमः सव॑हृदि स्थितः॥२॥ अध्वाव्मं मन एवापि संकल्पश्चाधिभूवकम् ॥२९॥
सर्वेशानः स्व॑ञ्योतिषप्रदोऽब्युतः पुमुचतभः । वचन्द्रमाश्वाधिदेवश्च मनोराज्यं हि तन्मतम् ।
प्रसन्नः श्रीदरिशधाऽ्दं मां ज्ञता सं्रव्यते ॥३॥ अहंकारस्तथाऽव्यासं सर्वसंसारकारकः ॥२२॥
विष्णुरेवाऽऽदिसगंऽहं स्वर्यभूः शंकरोऽपि च। अभिमानोऽयिभूतं च रुद्रस्तचाऽयिदैवतम् ।
मवामिति च मां ज्ञास्वा मुच्यन्ते ब्रह्मनाविनः ॥४॥ वित्तमध्वा्मनिव्येव वासुदेवोऽधिदैवतम् ॥ ३॥
अध्य(व्मक्ञानतृक्तानां सनीनां भावितात्मनाम् । चिन्तनं चाधिभूतं च चिन्ता वै मरख्यंकरी।
स्वाध्यायक्रदुसिदडधानां मम सेकः खनातनः॥५॥ बुद्धिश्ध्यास्ममेवापि सर्वषां महती प्रसुः ॥२४॥
मम स्मरणमन्तौ ये धीरा ब्रह्मपरा जनाः। अधिभूतं त॒ बोद्धव्यं ब्रह्मा तजाऽधिदैवतम् |
क्रियाकर्णनिर्टँपास्तेषां रोकः सनातनः | ६॥ व्व देवतानां च दैवतं परमेश्वरः ॥२५॥
इ्दियाणि वक्षे य्य विषयो रागवचितः । सोऽह सर्वनिवासोऽस्मि सवैदेवाधिदैवतम् ।
विशदं च मनो यस्य॒ बुद्धिरव्यमिचारिणी | ७ ॥ एतस्ज्ात्वा चयं त्यक्तवा चदु्य॑ तोषयेत् निभिः ॥र६्॥
8 द्वापरयुगसंन्तानः
५१७
चेतनस्तच्र फल्भाङ सच्यते मसप्रतोषणात् ]
गुणादिषु द्यनासंगो ब्रह्मचर्या मदर्पणम् ॥२५]
एतद् बह्ममयं त्तं चैकपदं सुखं परस् ।
तत्र॒ स्थितश्वेतनोध्यं सन्तो रुक्त एव सः} ८]
कामानात्मनि संयम्य क्षीणव्रष्णो मद्पंणः।
सवंभूतापदशीं च ब्रह्मभूयाय कयते ॥२९॥
सर्वेनदरियनिरोधेन दय्यासाऽग्निः समिध्यते ।
ग्रकारते चिदात्मा च प्रसन्नासमा प्रवर्धते ॥३०।
स्वयेव्योतिः परव्योतिः सव॑तेजांस्यतीत्य सः |
मायाचक्र कालचक्रं कर्मकरं व्यतीत्य च ॥३६१)
जगत् सर्वमतिक्रम्य व्यक्तया दुसख्यजपूरुषम् ।
बरह्म म्योम॒चिदाकादं प्राप्नोति स्थानमूधंगम् ॥२२॥
सवमायाविनिर्भुक्तस्ततो स्तेषु संस्थितः ।
ब्रह्महृदे कृतस्नानो दिव्यसजातिशोभनः ॥३३॥)
सर्च इव सं्ोमन् व्वेकधा बहुधा भवन् ।
मोदते चाक्षरे धाम्नि रमते स्वामिनि भुवे ॥३५॥
तं मुक्ता विप्रसंषाश्चेधरा देवा महषयः |
षितिरो मानवा भूताः सदा स्ठुवन्ति युक्ते ॥३५॥
अहं ब्रह्मपरः स्वामी मतः परो न विद्ते ।
राजाधिराजः सर्वेषां सुक्तानां परमो हरिः ॥६६॥
साधवो रक्षिता येन मुक्ता मक्ताश्च रक्षिताः
तेऽसिमछोके प्रमोदन्ते सुखं प्रेत्य च भुजते ॥३८॥
सन्न्यासी ज्ञानिमक्तो -वै प्राप्नोति परमां गतिम् |
निन्द्यौ भक्तिमान् स्नेही मवि मामेव गच्छति ॥३८॥
विशुक्तः सवंसस्करः सर्वद्नद्रविवर्जितः।
विरक्तः सर्थ॑पापेभ्यः प्राप्नोति परमां गतिम् ॥३९]]
वेत्वार आश्रमाः सन्ति सर्वै गाहस््यजौविनः |
गा॑स्थयान्तगमनं वै भ्यस्ततच्र प्रतिष्ठः ॥४०॥
सपत्नीकस्य वु पञ्चमहायन्ञा चिसक्तये ।
देवताऽतिथिशिशञ्यी विघसाशी न छ्िप्यते ॥४६९॥
वैष्णवीं षारयेन्माद्यं दीक्षां भिक्षां मति खियम् |
अधीत्य मां स्वकर्माणि कुर्वन्नपि विव्यते ॥४२॥
ग्रहस्थो वा निवृत्तो वा य॒ इनच्छन्पोक्षमास्मनः।
अभयं सर्वभूतेभ्यो दत्वा नैष्करम्यमा चरेत् ।॥४३।॥
सवमूतखुखो मेत्रः सर्वन्द्रिययतो सुनिः।
हर्यर्पितस्वव्यापारः प्रयाति पसम गतिम् ।॥ ४५
खभेन यो न वै हृष्येच्नाऽखामे विमना भवेत् ।
अमिपूनितल्मभाद् यो लुगुप्तां याति मानसे ।॥४५॥
प्रवतत निरन्तरम् ।
पार्वतीं गुहाम. ॥४६॥
मोक्षवित् ।
मोश्चमर्जयेत् ॥५५॥
न्रेत्
असंरोधेन भूतानां
प्रतिश्रयार्थं सेवेत निर्विध्नां
पूतामिद्धिभिः ष्णं नैजं कुर्बौत
विश्वास्यः श्रीहरेधाञये जायेत
गृहधर्माश्रितश्चापि विज्ञानिचरितं
अमूढो मूटरूपेण चरेद् ˆ भक्ति ममोत्तमाम् ॥४८॥
य॒ एवं ततसम्पन्नो ; युच्यते सर्वबन्धनैः
ध्यायेन्मां कान्तमास्थाय सुच्यते नाऽत्र संछयः ॥४९॥
यो न कामयते किञ्चित्न किञ्चिदवमन्यते ।
इह षोक्स्थ एवापि ब्रह्मभूयाय कर्पते ॥५०॥
त्यक्त्वा गुणमयं स्वं क्म श्रीपरमास्मति।
स्नेदेन मयि संसक्तो च्यते नात्र संदायः ॥\१॥
उन्छरुसमात्रमपि यो ह्यन्तकाले स्मरेदरिम्
स॒ मां वतदोपसंगम्य ह्यमृतत्वाय कस्पते ॥५२॥
मिमेषमाचरमपि चेत् संयन्यात्मानमाप्नि ।
भजते मां मया दशे दयमतव्वाय कद्पते ॥५३॥
इह छो जनाः केचिदिच्छन्ति धर्ममेव इ।
केचिज्ज्ञानं ष्व विज्ञानं केचिद्िरागमेव ह ॥*४॥
केचिद् देदांच वा कालं केचिद् दैवं बदन्ध्यपि।
केचित् स्नानं शिष्वणे केचिदस्नानमिव्यपि ॥५५॥
अन्ये स्वाह्ारमेवापि परे चान्नं तथा।
कर्मण्येव रताश्चान्ये शान्तौ रतास्तथाऽपरे ॥५६॥
केचिन्पुक्ति मरन्ति केचिद् भोगान् परथग्विधान् ।
केचिद्रथान् स्वण॑रूप्यान् केचित्त निप्परिग्रहम् ।५७]॥
उपासनं परे चापि केचिद् य्ञपरायणाः।
केचिद्धिसामर्हिसां वा पुण्ये त्तं तथा परे ॥५८
तीर्थ चन्ये परे सेवासुपकारं तथेतरे ।
सद्धावं च्वापरे ध्यानं केचित्तषः अ्कुर्व॑ते ॥५९].
स्वाध्यायं पूजनं दानं चान्ये सत्यै वदन्त्यपि ।
सन्न्यासमपरे चापि भगोः पातं तथाऽपरे ॥६०॥
व्याग चान्ये विरक्ति गार्हस्थ्यं चाऽपरे तथा|
अन्ये निदधन्धवासें च तथाऽन्ये यावदर्पणम् ॥६१॥
सर्वै घर्मविदोषास्ते कुक्षि श्रयन्प्रदाः दभाः
मम॒ सम्बन्धथुक्ताश्रेन्मोक्षदाः स्व॑ प्यव ते ॥६२॥
मम योगेन हीनास्वु संसारकर्दमाऽपकाः।
{1 र ् [५ [8 3 =
द्यम वाऽ्प्यश्यमं मिश्रं यद्ज्यंते त॒ तेः कृतेः ॥६३॥
मोक्तव्यं चेह वान्यत्र नाऽदुक्तं तद् विनश्यति ।
भोगार्थं देदसम्बन्धः संसारस्तेन वै श्रवः ॥६५॥
८१८
४ श्रीखक्ष्मीनारायणसंहिता
च (र
तेष्वेतेषु यु विज्ञानं निःश्रेय इति सर्वथा
भक्तिश्च मोक्षदा कृष्णे शाश्वती युखकारिणी ॥६५॥
आशीर्युक्तानि कर्माणि चान्यानि दुर्वते ठु ये।
तेऽ रोके प्रमोदन्ते जायमानाः पुनः पुनः ॥६६॥
फटं त्यक्त्वा हरौ ये छर्वते ते साधुददिीनः।
उपुक्तं समस्तं सः किन्तु पुष्करपच्वत् ॥६७॥)
सवैमोगिः खसम्प्नो ह्यपि विद्वान्न छिष्यते।
जखमिन्दुर्ययाऽसंगी पत्रस्थोऽपि न लिप्यते ॥६८॥
एवं चायं चिदा्ाऽपि मय्यपिंतो न बध्यते ।
सर्वापणयुतो मत्तः प्रल्पिऽ्पि न छिप्यते ।६९॥
सहखंणापि दुमधा न बोधमधिगच्छति ।
चतर्थनाप्यथांऽरोन बुद्धिमान् सुखमेधते ॥७५०॥
उपायो हि मेघावी ञखमत्यन्तमच्युते )
यावद् रथपथस्तावद् गन्तम्यं स्थवष्म॑णा ।॥७१॥
क्षीणे रथपदै चाग्रे गन्तव्यं रथिनाऽऽत्मना।
पदसतौ च खीनायां गन्तभ्यं दंसगामिना ॥७२॥
गरुडगामिना हस्तिगामिना व्योमगामिना }
सवत्र गापिना चापि मन्तव्यं गुख्याङ्किणा ॥७२॥
यावजरटं ठु वाहुभ्यां नावा वाऽग्रे सरेद्भदे।
पारं प्राप्य ततो नाबम्ुस्सृष्य यानतः सरत् ॥७४॥
भूतलं सर्व॑सृछद्खय . विमानेनाऽग्रतः सरत् ।
विमानस्याऽविषये ठ विष्णुना सदह सञ्चरेत् ।७५॥
विष्णोरप्यविषये ठव॒खुक्तैः सहाऽग्रतः सरेत्।
मायामयं सखत्छज्य सक्तो गच्छेत्परं गतिम् ।७६]।
तप सषधसुच्कृष्टं विद्या मात्रा तथोत्तमा।
भक्तिरसः पुष्टक्व तैः पुष्टो याति मसदम् ॥७७॥
यद्रापं च दुय दुराधष दुरन्वयम् ।
तत्वं तपसा साध्यं सेवया कृपया च मे ७८॥
ध्यानयोगेन श्द्धेन मक्तया प्रेमाल्यया तथा]
सप्लुयन्ति = महाप्मानो मदीयं लोकसत्तमम् ॥७९॥
मम॒ ध्यानं ध्रुवं कता प्रसन्नमतयो जनाः।
शाश्वतानन्दसम्पूर्म मां प्रयान्स्यारमददिनः ॥८०॥
कमे वै मरणं योक्त नैष्करम्यममृतें मतम्]
य॒ ष्दमप्रतं निघ चाश्वतं चाक्षरं खम् ॥८२१॥
वदयमासस्थमास्वाश्य मां वठेद् न मरतो भवेत्|
अमृताद्नमासाय्याञ्यरतो भवति स॒क्तराट् ॥८२॥
व्यतौत्य स्व्॑तस्काराच् संव्यात्मानमाप्मनि |
परब्रह्म विदिस्वाऽन प्रत्र तप्पदं वननेत् ॥८३॥
सा्ुसेवारतिर्भैवेत् ।
ल्मेद्धरिम् ॥८।
म्रसदे खट सत्वस्य
ग्सादं प्राप्य साधूनां साधुषति
विज्ञानपरिनिष्ठानां मुक्तानां गतिरीटसषी 1
विरक्तानां च भक्तानां गतिरेषा सनातनी ॥८५॥
मक्तिमतां ग्रहस्थानां सेव गतिः सनातनी)
इयेवं खष्षिि कऋपिराट् सदविदायननामकः ॥८६॥
श्रतिफलों वबहुकथां कथयामास मुक्तये
भरतिफ़ख लु पप्रच्छ कथे चन्ये प्रतिष्ठते ॥८५७॥
विशायनस्ततः प्राह धर्मो ह्येष चयुगाभिनः।
अपि कीटपतेगानां सूयाणां प्चिणामपि ॥८८॥
सरीसुपाणां धोऽ्यं पन्या मरणं प्रिये)
चयो रक्याश्च पोष्याश्च न स्याव्या ग्रहणोत्तरम् ।|८९॥
मरपतेद् यशसो दीादधमात् सखीत्यागवान् परिये ।
धमकामार्थकार्योणि = शश्रषा कुरुसन्ततिः ।|९०॥)
स्वे पल्यधीनकं तद् गस्थस्य सदा भ्रिये।
अतोऽदं तव बन्धेऽस्मि विवाहिता यतो ह्यसि ॥|९१॥
न वेति भार्याधमं यः स्वधर्म दम्पतीमवम् ।
अयशो महदाप्नोति नस्कोश्चैव गच्छति ॥।९२॥
एवमेव च नारीणां पतिरधर्मः परो मतः
भैः प्रसखादान्नारीणां रतिपुत्रफटं सदा ॥९३।!
पाल्नादि पतिः मोक्तो मर्त च मरणादपि)
पुत्रदानाद् वरदश्च पति्धैः परो मतः
इत्येव सुङृतं मन्थे तस्माद् बन्धे मवाम्यहम् ।
मवती परिपास्या मे सर्वदैव प्रयत्नतः |९५॥
सतां नव्यं केक्चितं यन्नैजानां परिपालनम् ।
उ्पाद्य पुत्रं हि पितता इतक्कस्यो मवेत् सदा ॥९६॥
सा त्वे पुत्रवती भूत्वा णान्मां परिमोचय ¦
इप्युक्ता श्ाननिरता नैष्कम्यैपपि बोधिता.॥९७॥
दिव्यतां परति गमिता कस्पयापास सल्बुतम् ¦
मानसस्तत्र वै द्राक् षच पुतरस्तस्या व्यजायत ॥९८॥
निर्वाणाख्यः शाश्वतो वे ` दीक्षितः सहसा तया
फ्रि वचाप्युपनीतश्च वडवे गोधदायकः ।॥९९॥
नि्माहिनीं शमां कन्यां ` वैखानससुतां शमाम् ।
परिणेमे ततो ल्षिमि श्रत्िफलायुतः पतिः |१००॥
सद्वि्यायनक्छषिराट् छृत्वा समाधिरततमम् ।
थयौ ब्रह्मपदं दिव्यं मम घाम परं सुखम् ॥१०१॥
पठनाच्छवणान्वास्य मननाद्धारणादपि ]
निर्बन्धो जीववान्ृक्तो भवत्येव न रंशयः | १०२॥
९.४]
# द्वापरयुगसन्तानः
५५१९
व्ल यनन (द ययाथ थन दद द प्य पदप
सहस्रशो जनान्नारीः स्वकीयररणागतान् ।
स्तान् कर्तं समर्थैः स्यान्क्तिधर्मादये हि यः ॥१०३॥
मोगान् उक्तवापि सततं॑ज्ञामवेराग्यवान् मवेत् |
मायारिरसि व्रणौ दत्वा याघ्यक्षरं मम ॥१०४॥
इष्टखामान् प्रलग््वैव प्ररं मेोक्षप्रद॑ त्जेत्
नार्य॑पि सक्तिधर्माव्या दिव्यां नारायणी भवेत् ॥१०५॥
जीवन्स॒क्ता म्बे स्कैमोगवती द्यपि।
देदन्ते परमं धाम गन्नी मे कृपया भवेत् ।॥१०६॥
इतिश्रीलक्षमीनारायणीयसंहितायां वरतीये द्वापरसन्तानेऽ-
ष्यात्माऽधिसूताऽधिदैवाधिदैवतादिनिरूपणनामा
सप्त सप्तस्यधिकडशतत्तमोऽध्यायः ॥ १७५७ ॥
श्रीपुरुषोत्तमं उवाच--
शृणु रक्षि कथयामि कथां भक्तस्य क्रोमनाम् ।
गृहस्थस्य सदा वचाप्मनिवेदिनः प्रमु्तिदाम् ॥ १॥
आसीद् भक्तो भिष्चुको मे भिक्षायनो मुनीश्वरः ।
अयाचिताञ्जलिनाम्नी भायां तस्याऽमवच्छुमा ॥ २॥
भिक्षावनक्निषवणं स्नाति निस्य सरोवरे ।
अश्चपटे च तत्पली जठं. चादाय मन्दिरे ॥३)])
करोति मम पूजां वै नित्यं त्रिवणे स्थिता ।
एवं तयोर्हि दम्पघ्योर्मन्दिरिे म्म सवदा ॥४॥
पूजयतोमम मृतिं वृत्ति जीविकालिका ।
निर्वहते भक्तलेकैदतरन्नजलम्बरेः ॥ ५ ॥
ग्रातः अरपूस्य तौ मां च मन्द्रस्य प्रतेवनम् ।
मार्जनं च्पनं धूपदानं दीपप्रकाशनम् ॥६॥
पुष्पाद्याहरणं पाचनं पाच्मर्षणम् |
आरार्घिकं स्थालनिवेदमं जघ्यर्पणम् || ७ ॥
ताम्बूल्दानिकं चापि कुरुतोऽथ विसर्जनम् ।
नित्यमेवं वचात्मनिवेदित्वं रत सादरात् ॥ ८ ॥
अहमाम्यां प्रस्यहं वै मिक्षायोमं करोमि च]
कश्चिद् भक्तः समागत्य वात्राटवा परोऽपि वा| ९॥
अर्षयव्येव मोज्यादि प्रणिवंहतस्ताल्भौ ।
सन्वुष्टौ मम भक्तौ तौ यद्च्छलमतोषिणौ |1१०॥
गाहस्थयधर्ममेवाऽपि . समाचरत मद्रात् 1
कामः क्रोधस्तथा छोमो मोदो नासमार्थ॑मेतयोः ॥११॥
मां हरिमुररीक्ृव्य मला -चाऽन्तःस्थितं सद्ा 1
कुरतः सर्वकार्याणि देदजानीतराणि च ।॥१२॥
चापि
तथा
भोजनं जल्पानं च तैल्म्येमं शरंगारकम् |
सदवेषं चोत्सवं चापि प्रमोदं रमर्णं तथा ॥१३॥
सर्व॑ मामेव संस्प्रस्य कर्तो दिव्यदृष्टिः)
आत्मार्पणं विना क्वापि तनैवाचस्त रेच्छिकम् | ९४॥
व्यवसायोऽपि सवौ वै मदार्मकस्तयोरमूत् ।
यदा भिक्षां गहतस्तौ कवठे कवले हरिम् ।१५॥
अनादिशरी्कृष्णनासयणं मां स्मरतश्च तौ।
दवाय्यायां प्नापि दोल्ाथां ्रयासे चेतरेऽपि च ॥१६॥
भां स्पर्वैव प्रवते न मां विहाय कर्हिचित् ।
खातपे मम प्री्य्थं जलूकटादिबन्धनम् ।१७॥
रीतवारिपरदानादि मद॑ कुरुतः सद्ा ।
चैत्ये वचोष्णसष्टिं च तथोष्णसोजनादिकम् ।१८॥
मदथ तौ दहि ऊुरतश्योभवस््ादिकाप॑णम् |
वर्षायां छदानादि चैकादद्यां च जागरम् |९९॥
व्रतेषु फटपुष्पाणां मदर्थानयनं तथा ।
गीतं चव्यं वाच्न्द्ं तां प्व रञ्चनादिकम् ||२०॥
मदर्थं कुरुतो नित्यं कथां च कुरतो मम।
एवं वै वतमानो तौ कथां संश्ृणुतो मम ॥२१॥
कामो वै निसो लोके वाखनामूख्को मतः|
कामिनां नैव मोक्षोऽस्ति तसमात् कामं परित्यजेत् ॥२२॥
अयाचिताऽञ्ञलिः प्ली श्रत्वा पग्रच्छ तं निम् ।
भूदेव | भिक्षुकश्चास्ते पतिर्मे मवत्ारकः ॥२३॥
सन्देहं कथया जातं ॑प्च्छामि तं निवर्तवः।
कामना नरकं प्रोक्तं कामिनां सुक्तिरेव. न ॥२५॥
वां गारहस्थ्यधर्मस्यौ कामस्तत्र ठु विद्यते।
कथंकारं मवेन्ुक्विस्त्याज्यस्तस्मान्मनोमवः ॥२५॥
मिक्षायनस्त॒॒तच्छरत्वोवाच प्ल निजां प्रियाम् ।
सत्यं भार्ये निरया वै छोकाः स्वै ठु मायिकाः॥२६॥
दर्यपणप्ते पलि द्यपणे छ निर्मुणः।
कामः क्रोधश्च लोभश्च व्यक्तव्यो छङोभ इत्यपि ॥२७॥
नासययणे परे तत्वे निर्गतां भलेद्धि सः।
स्वाप्मसुखार्थमेवा्यं बन्धनो निरयप्रदः ॥२८॥
परा्मन्यर्पितो भार्ये परमारमप्रसंगद्ः ।
हरेः प्रसंगतो मार्यै माया तत्र॒ विनश्यति ॥२९॥
अमायिकाः क्रियाः सवां मवन्सयेवं हि निर्यंणाः।
यथा खाकादिकं सवं मिष्टान्नं सल्टिं फलम् ।३०॥
मायिकं भौतिकं चापि कृष्णार्पितं ठु निर्गुणम् ।
तथा व्क्ुः करो वक्षः पादौ क्िम॑नस्तथा ॥३१॥
५५२०
४ श्रीखक्त्मीनारायणसंहिता क
+ चच
हर्यर्पितं क्रियाय च सर्वे मवति निर्गुणम् |
अवाभ्यां श्रीहरेर्निस्यं पूजने सेवने प्रिये ॥३२॥
देदेन्दियस्वभावाय्रा अर्प्यन्ते निर्युण हि ते।
ततो नास्ति निस्यो नः किन्तु धर्मः सनातनः ॥२२॥
तेन सेवादिधमैण पुण्ये हरेः प्रसंगतः।
भिक्षुकोऽहं भिक्षुकी त्वं भिक्षा हरेः सदा हि नौ ॥२३५॥
आवयोर्ि्ठुकः कृष्णो निर्युणः परमेश्वरः ।
तद्योगेनाऽऽवयोश्े्टा छकष्णास्िका वु निगुंणा ॥३५॥
तस्मात् पक्ञि स्व॑कायै स्मर कृष्णं परेश्वस् |
नमांन चां किन्तु कृष्णे इडेषे विद्ररेषरणेऽपि च ॥३६॥
एवं नैवाऽस्ति लोकेऽत्र ददे वा बन्धनं तव।
ममापि बन्धनं नास्ति परार्थकर्मणोः प्रिये |॥३७॥
इत्येवं वोध्यमाना्पि लक्षि सा रुनिभिष्ठुकी।
साध्वी विश्वास्मापन्ना मनागपि त॒ वै ततः ॥३८।॥
पुनः सञ्चिन्तयामास कामोऽयं कस्मषासमकः |
पापमेवाऽस्ति निसयप्रदो दुमखप्रदोऽपि च ॥३९॥
एवं चिन्तयते नित्यं मज्वे मां सती सदा|
एकदाऽहं तयोः साक्षादमवं नेजरमोचरः ॥४०।
तस्याः शंकाविनाश्ाथं॑चाऽस्प््तं स्वकरेण ताम् ।
सा समोह खरूपे मे स्व॑शरुयार्योभिते ॥५१॥
समध्िषतूरणमेव मां दग्धा परतिसन्निघौ।
मया तप्य विना भोगे स्पर्वमात्रेण सर्वथा ॥४२॥
सर्वानन्दाः प्रदत्ता वै सुखिनी सा प्राऽमवत्।
दिव्याऽभवत्तत॒ आरभ्यैव निष्कामभावना ॥४६।
संकटपः कामनाजन्यस्तस्या नष्टोऽन्तसत्र् सदा ।
निष्कामा सा सख॒क्तरूपा बहवतोर्जिताऽभमवत् ॥४४]॥
मिष्ुकोऽपि तया श्धृष्टो निष्कामः सव॑थाऽभवत् ।
ब्रह्मशीख्वतौ तौ तु तदारभ्याऽकंभास्वरौ ॥४५॥
विलक्षणौ देवपूज्यौ ोकपूज्यौ बभूवः।
एव नित्यं सेवया मे मया निष्कामिनौ कतौ ।४६॥
मम॒ योगेन नार्योऽपि नराश्चापि दयकामिनः।
मवन्त्येवेति ते सवै प्रयान्ति परमं पदम् ॥४७॥
कठेन निधनं प्राप्तौ दिव्यविमानसंस्थितौ ।
सुक्तरूपौ ठ॒ तौ भूत्वा ययतुर्षाम मेऽक्षरम् ।॥४८८॥
एवं ल्क्मि वचात्मनिवेदिनोः च्रीनरयोरिह।
सर्व॑दोषान्नाशयामि गुणान् दिव्यान् करोमि च ॥४९॥
सर्व॑ क्तु समर्थस्य दयाछोः परस्माव्मनः।
भक्ताय त्वागमो रोके भक्तान् सन्तारयामि वै ॥५०॥
भिक्षा बहुविधा रषि दात्या पतये ह मे]
स्वां सा निगणा तेन जायते मम योगतः ।५९॥
समाकर्णय कमले विविधां कथयामि ते।
यद्यदिष्टतमं स्वस्य॒ सर्वै भिक्षात्मकरं मतम् ॥५२॥
स्वप्ने जाग्रति सौषुप्ते तुय मुक्तौ यदिष्टकम् )
अनर्पितं न वै ग्रह्यं मह्य द्त्वा समारमेत् ॥५३॥
भोजने रासनं सर्व॑ मिष्टं मिष्टं दिरोन्भयि।
पानं स्वादु यदिष्टं च द्यान्मह्ये ममाश्गरी ।५४॥
वस्राणि यानि स्याणि वेषाश्च भूषणादिकम्
स्व्णरूप्यहीरकादि रलानि -चाषयेन्मवि ।५५॥
अम्यगादि सुगन्धादि कजलादि दिरोन्मवि।
सुञ्कुटादि शयनादि गेन्दुकादि च मेऽपयेत् ॥५६॥
दितानादि चासनादि याना्मि च मेऽपैयेत्।
मन्दिरादि वाहनादि विमानादि च मेऽपेयेत् ॥\५७॥
धूपदीपादि पुष्पादि चन्दनादरीनि मेऽपयेत् ।
गजवाजिगवादीनि दासदासीश्च मेऽपेयेत् ॥५८॥
रूपाणि सर्वरम्याणि शब्दान् श्राव्योश्च मेऽप॑येत् ।
स्पन् सर्वविरधोशापि ग्राह्लान् सर्वाश्च मेऽप॑येत् 1}५९॥)
गन्तव्यान् सुखमाजश्चाऽऽनन्दित््योश्च मेऽप्येत् !
मिष्टान्नानि समग्राणि वलसीमज्ञरीर्दिरेत् ।।६०॥
तैल्सारान् कपूरादि द्रान्मह्यं ठु भिक्षवे]
पुं पूरी पिं पत्नीं सर्वस्वं मेऽपैयेत् सदा ॥६१॥
मह्य सवण्यायुधानि सर्ववन््राणि मेऽपयेत् ।
यज्ञयागादिकार्याणि हवनादीनिं मेऽपपयेत् ॥६२॥
यप॑येन्मेऽपि सस्यानि कणिशश्च कणोस्तथा ।
मिषटस्साव्यौषभीश्च मप्वादीनि च मेऽपंयेत् ।\६३॥
अष्टषषटिकलाश्चापि नववस्तूनि . मेऽ्पयेत् ।
प्रकाशं व्वास्प्रकाक्ं घ सर्वमद्य दिरोजनः ६४]
आयश्चो्याद्नं सवै बृद्धिदरव्यस्य वस्तुनः।
हार्दिकं दैहिकं चाघ्येन्दरिवकं मे समर्पयेत् ।॥६५।।
प्रं पुष्पं फं वारि मह्लं दत्वा खुयोजयेत् ।
विद्यां ज्ञानं विवेकं च कौशव्यं गुणशाङछ्ताम् ।६६॥
न्यायं परोपकारं च सर्वे मह्यं समर्पयेत् ।
संकटा विफल ये षये चान्ते फर्दायिनः ।६७])
कृतयश्चापि यल्लाश्च तान्मे सर्वान् समप्येत् |
देशवर्याणि समस्तानि सर्वाण्यपि वहानि च ॥६८॥
खअवस्थाश्चापि सर्वाश्च चमत्कारः स्मस्तकाः |
सौन्दर्थुणयोगाश्च तान्मे सर्वान् समप॑येत् ॥६९॥
कर द्रापरयुगसन्तानः
५२१
222.
अहं परार्थो मवतां भिक्षुश्वानन्तसंख्यदः !
शहीत्वा प्रददाम्येव दाश्वतं भिक्षयाऽर्थितम् ॥७०॥
राज्यं स्वगं॑दिष्यटोकान् मोर्गोश्च सम्पदो नवाः।
खंखानि चोप्वान्मोदान् दर्पान् प्रतिददाम्यहम् ॥७२॥
धनं धान्यं चाम्बराणि मवनान्धुच्तमानि च।
गोषनं दातदासीश्च पुत्राद् युतीददाम्यह् ॥७२॥
धिष्ण्यं चापि च माहेन्द्रं वैष्णवे त्राह्मित्यपि
दिक्पा्त्वं चैश्वरं वा वैराजं पदरुत्तमम् ।॥७६३]
पसं वा लोकपाख्वं महर्षिं रुरोः षदम् ।
भौव्ये वा सौरमेवाऽपि चान्द्रं राभ्यं ददाम्यहम् ॥७४॥
वैकुण्ठं व्वामृतं चान्याक्ृतं गोरोकमश्चरम् !
भ्रीपुरं बहकर वा परंधाम ददाप्यदम् ।५७५॥
भिश्चयामि मवद्धयोऽं सर्धं मे रोचते सदा।
दाने स्मे शुनय्येतद् खुक्तवा॒ददाम्यनन्तकम् ॥७६॥
पुण्यं पापे श्वम व्वाप्वश्चुमं संभिक्याम्यहम् ।
अनिष्टं जनतादत्तं ख्ग्ध्वेष्ठ प्रतिसन्ददे ।७७॥
सब्मं प्राप्य लामात्मं फट प्रतिददाम्यदम् ।
स्वस्प॒ प्राप्य च बहुधा यथेष्टं प्रददाम्यहम् 1७८॥
सर्म ददामि विपुलं सम्पदशातिवुखः।
क्तीदेदामि बृहुषा जयं ददानि नित्यदा ॥७९॥
मदीयं यृद्धवेत् स्य सवं॑तस्मैे ददाम्यहम् ।
यो मद्यं प्राऽपरयेत् स्वै मम॒ भूत्वा च वतते ॥८०॥
खकष्मीत्येवं समर्थोऽस्मि स्व॑ दादुमनन्तकम् ।
मिश्चुकाथेन्मदर्थं वै भिश्षयन्दयर्षयन्ति च ॥८१॥
ततश्च ुज्गते तेभ्यः फलं ददाम्यनन्तकम् ।
व्यो नाम राजानो विप्राश्च्ष॑य दइध्यमी ॥८२॥
तपसोऽन्ते त॒ भिश्षयामासुमामिव पुत्रकम् |
पुत्रोऽभवं मिष्चुकाणां महु भिक्षितो सुषा ॥८२॥
गणेयोऽहं शंकरस्य हरिः कृष्णो दृषस्य च।
अदितेर्वामनश्वापि कपिलः कर्दमस्य च ॥८४॥
वसुदेवस्य गोपाङो नमेः षभ इत्यपि)
कंभराया अनादिशीक्ृष्णनारायणोऽस्ि ष्व ॥८५॥
दत्तोऽतरर्जमदग्नेश् पञ्च॑रामस्तःथाऽभवम् ।
रामः दतरथस्यापि कुमारो जद्मणस्तथा ॥८६॥
एवमायानि जन्मानि भिष्लारूपाणि तानि वै)
मिश्चायां वतैते स्वे भिक्षायां वाहमित्यपि ॥८७॥
भिष्चुका मेऽतिवात्छव्यपाणि मम रूपिणः
भिश्चायां गुणा दत्ता. सरर्मुवी सं परेश्वरी ॥८८॥
४९६९
कन्धा नारायणी तथैव च।
दुःखहाश्रीस्तथा छन्धा लक्ष्मीश्च माणिकौ तथा ॥८९॥
प्रज्ञा पद्मावती लन्धा मिक्षायां कमा समा।
पटनाच्छरवणादस्य भोगवान् मोक्षवान् भवेत् ॥९०॥
पद्माऽपि भिक्षया
इतिश्रीरक्ष्मीनारायणीयसंहितायां व्रततीये द्ापरसन्वाने मिश्वा-
यनवैः अयाचिता्नछिनामभार्याया यारहस्थ्येऽ्पि श्रीदर्थ-
पणक्रियादिभिर्क्तिर्भिक्षामहिमा चेत्यादिनिरूपणनामा
अष्टससत्यधिकूखततमोऽध्यायः ॥ १७८ ॥
शीपुरुषोत्तम उवाच--
णु ठष्िमि भाुकाख्ये पुरे वेदयो ह्यनाथकः।
आवाव्यान्मृतजनको जननीपोषितो भूत् ॥ १॥
माता निस्याश्चयानान्नी पुत्रे ठु केरिनं सदा।
, पाल्यघ्येकमेवेयं वंदद्द्धिरमूरुकम् ॥ २ ॥
निलयं सा विधवा कृष्णमन्द्रिे विमरसन्निधौ।
कथां श्रोतुं प्रयत्येव यया दुःखं प्रणश्यति ॥ ३॥
कथाश्नेन सदसा धैर्यं प्रजायते शभम् ।
तापा नङ्यन्ति दुःखानि चिन्ताख्यो मवद्यति ॥ ४।
सा संहितां प्रश्वभ्राव लक्ष्मीनारायणामिधाम् |
व्षदथं प्रद्यभ्राव सर्वाख्यानानि भामिनी | ५।
कथास्ता विविधाः श्रुघ्वा ग्रह्मल्पा व्यजायत ।
सती साष्वीधर्मयुक्ता वर्ते खा बिदेहिभी॥६।
नि्याभयेति स्वनाभ्नोऽ्थं विवेद ततो हि सखा।
निवे दरौ स्वामिदेवे स्वाश्रयो मम विद्ते ॥५।
हरिः पतिः अशुः स्वामी परली तस्य भवाम्यहम् ।
सेवनीयः सदाऽनादिङकृष्णनारायणः ग्रभुः || ८ |
गोपाठ्याठकः साक्षात् ` कम्भरानन्दनोऽभ्ययः।
कोध्यवुंदाग्जलक्षमीनं पतिः श्रीपतिरीश्वरः ॥ ९॥
स॒ पव निजमक्तानां सर्वेकामपरपूरकः।
सक्तिसक्तिरदः स्वामी नारायणः प्रियः पतिः ॥१०॥
एवं ज्ञानं समापन्ना व्रतं तपसि संस्थिता|
चक्रेऽनादिङ्ृष्णनारायणमूतिप्रसेवनम् ॥१९१॥
तयां वै ताप्रपत्े मे कारिता प्रतिमा च्युमा।
तलयूजा वै नतं नित्यं पातं स्वाप॑ासकम् ।॥१२॥
शर्णु छष्षि यथासेवां कृतवती द॒ साऽभवत् ।
आतस्त्थाय पर्थ्या सा ओँ श्रीकृष्णनरावण ॥१६॥
इतिनाभ्रामषटोत्तस्छतं जपति माल्या |
ततो. ध्यानं मम मूतः करोति शयने स्थिता ॥१५॥
५५२
४ श्रौरक्ष्मीनारायण्संहितः
[2
संदे जानुनी च सक्थिनी जघनादिकम् ॥
नाभिष्टदरं च वक्षः पष्ठ द्विपाश्चवकम् ॥१५।
कण्ठं दुखं कृपे च गण्डो मारं च चक्षुषी
कणौ दिखां व्यावतीति ठतः लानं करोति खा ॥१६॥
अनाथमातता भक्त मेऽनादिकृष्णनरायण ।
चामञ्पं करेत्येव ल्नने वारिं ठु सा ॥१४॥
सूयाद पिवरभ्य्वापि ददाति दुनिवाषिने |
दल्सौपतपुव्फाणि स्तस्वेम्बः स्वयमेव हि ॥१८॥
आचित्या चन्दनं घा गीत्वा चायाति वै यहम् ।
दृति मे स्वासने न्यस्वाऽऽवाहनं चासनादिकम् ॥१९॥
पादौ
कटि
काचमष्यमादमनीयकं जलं ददाति मे।
ज्टेन चन्दनेनापि वारिणा इुखमैस्तथा ॥२०॥
विना पञ्चामृतं पञ्चामृतनाञ्नाऽच॑यत्यपि ।
व्रं यजञेपवीते चाऽमख्कं भूषणार्थकम् ॥२१॥
तण्डुलान् सर्दशगाराये च कुकुमरचमम् ।
अषयत्यवे मे साध्वी धूपं चन्दनचर्णजम् ॥२२॥
दीप तैठेनाऽध्यति सेवे चणकादिकम् |
फट वा तिलपात्रं वा गूढं वा प्रातरेव ॒सा॥२६॥
ददास्यपरि ययालन्धं जटं तथाऽपुयत्यपि ।
नीराजनं करोत्येव वघण्टीनाद््पू्॑कम् | २४॥
प्दद्िणां नमस्कारं स्तुतिं विसर्जनं श्चमम् ।
यषपाजञच्ध्रपूवं च करोत्येवं सदा प्ररो |२५॥
तवत वै श्हकार्यं सखा करोति वारलल्नम् ।
बर्स्व॒र्णं॑स्तन्यदानं वात्य भोजनम् ॥२६॥
्यतालन्वस्न्व्टा पोषणं सा करोति वै)
सन्नवसत्रादिरन्वशटा पतिं कृष्णं प्रसेवे ॥२७॥
ततो दासीत्वरुूपा सा यत्या भृतवत्वकरमने । ।
याति शष्ट पा्मञ्जनादिविधित्सवा ॥२८॥
भूत्याकायं विनिर्वर्य मध्याहऽन्नफरादिकम् ।
भाप्ये श्षठिमर्कातस्तदादाय णहं निजम् ॥२९॥
समायाति मद्धजनाऽनादिङृष्यनरायण ।
नित्यं श्रेष्ठकं तच्छणोति नामकीर्तनम् ॥३०॥
मक्तं॑तदभूत् सवं शषौ वृद्धोऽपि -रूपद्यः ।
कलन ध निधनं यातस्तदा नित्याय ग्रहे ॥३२॥
अनादिश्रीकृष्णनाययणेति धुन्यमाचरत् |
अहं तया स्मा्ष्टो थयौ वै भेष्ठिनोऽन्तिकम् ॥३२॥
साक्षादभवं तसया तस्याश्वामे च्ियास्तथा ।
दिवव मे मर्शनं द्त्वा निन्ये चामाऽक्षरं हि -तम् ॥३३॥
विमानेन अुदिन्येन कुम्बं तद् व्ययोकयम् ।
सवै मद्धक्तिमजातं तया दहयनाथया रमे ।॥२४॥
म्यह द्चेवभेवेयं निर्यं भरेष्ठिरृक्रियाम् |
छृस्वाऽऽ्याति रहं नैजं मोजयित्या निजं छतम् ॥२५॥
दुग्धं संपाययित्या च क्ते कृष्णस्प्रतिस्थिता।
सायं निराजनं चापि क्येति मजनं मम ॥२६॥
मोजनं सा ततो. दत्वा मद्यं कृत्वा स्वयंश्यपि।
स्वपिति बालकं कृत्वा पार््वघ्परे वच मामपि ॥३७॥
एवं नित्यं मनते मां निव्याश्चया इ वैष्णवी |
बालोऽपि मात्रमक्ति वै दृष्ट्रा मक्ततमोऽभवत् ॥३८॥
यथा मता तथा पुत्रः संस्छृतश्वास्मवेदनः।
रोमेऽर्दणाटिखेष्नैः ॥३९॥
महाभागवतो बाल्ये
ऊत्रिमं यत्तिकामूर्तिं संस्थाप्य वादकासने ।
प्रतिमां मम ॥४०॥
कर्दमादिचन्दनायैः पुपूज
वरणपत्राणि भूस्थानि धृत्वाऽप॑वति मावतः |
पुष्पाणीति प्रमलैव मातृवत् सलिलं तथा ॥४१।
मृत्तिकाभय्यपावादौ समष्यति साद्रम् |
भोजनं निम्नपक्वसत्फ़ं चान्यद् ददाति च ॥४६॥
प्रदक्षिणां दण्डक करोति मालिक तथा|
क्षमां सम्प्राथयत्येव दयां प्रसन्नतां दरेः ॥५३॥
विसर्जयति सव॑ तत् ततो मितिः सदापि च।
सते ठ ग्हाप्रे वै मजनाराये द॒ माम् ॥४५॥
एवं कारे गते सोऽपि धुवाऽमवस्पमक्तरा् ।
माताऽपि ` भजते मां ष प्रसन्नोऽहं तयोस्तदा (५५
अभवं चागतस्ततर विप्ररूपघसे दरिः
भिक्षां तत्राऽर्थयामास नित्याश्रया ठु मां तदा ॥५६॥
द्दौ वै रोय्कं लकं तक्रं॑द्दौ प्रसु्तयै।
अहं षृहांगणे तत्र॒ निषद्च युक्तवान् मनाक् ॥४५७]
अधं ठ रोव्कं तस्मै बाराय चार्प्यं तथा।
तक्रं प्रद्दौ स्वप च दुग्धं वृतवान् ॥५८॥
सुवा पुत्रो विस्मितश्योवाच् स्वमातरं स॒हुः ।
मातस्तक्रमिदं दुग्धं जातं विग्रप्रसादतः ॥४९॥
रोटकोऽयं मिष्टमिध्रो वाक्तोऽपि व्यजायत ।
सोऽयमतश्वमत्कारी विव्ये व्राह्मणोत्तमः ॥५०॥
माताऽऽशव्यं प्रं भुत्वा सुग्धा व्यलोकयत् प्सम् }
द्या इष्टि सम्प्रयोज्य तावचतु्मुजोऽमवम् ।॥५९॥
दिव्यो: .: दिश्धवयवश्च दिष्यसर्वागभूषणः ॥
दिव्यचिहणोऽमदे लकषीसहितः पुरुषोत्तमः ॥५२॥
8 द्वापरयुगसन्तानः 8
5
न्य द य न पप पप
तदा सा मां विोक्युव श्रीपतिं परमेश्वरम् |
पपात पादयेत् च त्रायस्व व्याजहार च ५३
णतः केशीसलक््य जाप्या मां परमेश्वरम् ।
सनायनाथं श्रीकृष्णं पपात पादयोर्मम ॥५५॥
दष्टा मां वाख्क्श्च माता तुष्टा विहृखा)
कष्ण दष्णङ्धपाक्षिन्धो दयनायनाय माघव ॥५५)
तत्र॒ स्वौ मवसंतारात् तस्य श्रीहरे पते)
सनादिश्रीष्ष्णनारायुगश्रीक्रष्णपभो 11५६1}
भवता विप्रस्पेण तारित मावरपु्क्रौ
सनाथानां भवान् नाथन्ति सस्यं वचस्तव ॥५७।
मया कथा हि क्हुधा श्रुता तै प्सरशवर
विरागं परमं प्राप्य सेवितोऽसि अनार्दन 1५८
शानं प्राप्य परि शत्व स्वा भजाधि च निष्यद्रा ।
वाले्यं मवत नाथ स्वं निमाख्व पत्रकम् ॥५९
मां धामास््नरसंक्ं तै नय श्रीपुख्धोत्तम
स्वाचिच् कान्त मुद्धद् वन्धो रक्षक श्रीहरेऽय माम् ॥६०॥।
उइत्येवशुक्त्या सा लष्िि पु्प्राञ्चटि ददौ मधि
पादौ जदा मे चापि सरोद भरमधिद्ठला ॥६२१॥
प्छविती मम पादौ छ तदशरुभिम्तया रे।
पुत्रोऽपि वचवासनिवदौ पेमाश्रुणि दमोच इ ॥६९॥
धि देहि दपाद्न्धो परमेश श्रियः पतते ।
इप्युवाच्च करौ भृत्वा वक्षो नक्तो जिश्ुस्य च ॥९३।
सआश्िषटवान् वथा पुत्रः पितरं ततया स माम्
मयाऽश्रुमि प्रमुक्छाति पुत्रं मक्ततमं प्रति ॥६९)
स॒ तैराष्ठुत एवाऽभूद् दिव्यद्िस्ततोऽमवत् ।
निभाखिता च तन्माता शपाद्छया मथा स्मे 1६५
साऽपि दिव्या दिष्यदष्टस्तद्ा वूं च्यतत |
तरिक्ाखष्ौ ह्वपवा ये निवस सिद्धिशभितौ |
लपीवन्मुक्तवत् तौ ठ जातौ दवव्यविष्ासिौ ।
ह
६
दि्योपकणेस्तन् संकल्पितः समादत्त; | ६<॥
प्ूनवाफ्सदुमा च सभष्चदुनं मां दहि तौ
अत्र॒ वासं छर कृष्मेस्यादतुस्तौ सुदुः ॥६८॥
यद्रा नय नौ सषैवैप्येवं अगददुस्तद्ः |
अहं स्प सुंक्स्य व्िधरूपः पुनस्वदा ६९)
अम्धं तौ प्िपेवाते व्यमनैन कररतथा |
शह विचायं मृ म तवोदरिव्यश्यल्पमी ॥५५॥
मदैव स ; पवापथ्मरष्टयभ् |
भुसं तु
चन्यायनोम्, ॥ 4६||
प्रापयामास तूं मे धामश प्ररं प्रदम्
शवं लक्षि छनाथानां नाधोऽदं मवतारकः ॥७२॥
व्छमोऽ्मि म्रभक्तानां मोक्षदः मुदयात्रश्षः
पटनाच्छ्रवणाच्चाऽस्य एुिप्दिमवच्छुमा ॥७३।
इतिश्रीलक्षमीनारायणीयसंहिताय ठतीये द्वापस्पन्ताने
अनाथाया नि्याश्चयायान्तदुत्स्य प्वद्िनय भाग
वतीं भक्ति दृषट्य मगवता श्तं दर्शनं सोश्चणं
चेत्यादविनिशूपणनापा = मवससदयधिव्य-
दततमोऽध्यायः ॥ ६5५ ॥
श्रीपुर्षोन्तम उवाच--
शण ल्द कयां चान्यां मम मह्य सोमनम् |
मरायाख्ये नगरे लासौद् भक्ता मे व्यरमच ॥ ९ ॥
समाजास्याद् दैवमावश्च साधु स्नेहवान् यकः ।
यतमो ये सपायासिति चैध्यया न्पिनल्प्ं च ६)
दनां प्रयत्येव सानूनं यौच्मैव सः
पादरछवाहरनं सान्सिमानमसमिःयपि [३॥
करोति यात्रशृद्धपा्वि मार्जनं न सान्न |
ग्रष्मदं च समधत्त सेवते च ततः सदा| ॐ॥
ष्यं मकििथुतो भक्तो मष्शौधह्रमति ४६ ।
चिरं जीवे चिरं किष मुरी भय स्ुद्धिमान् 1५41
सथाष्यं साद्ुमेवायां वर्तपानोऽमि चकद्र ।
ब्रल्मावेन दछमिमे परचिता स्वधनोखस्म् ॥६॥
जग्राह प्वौर्र्पेगर यृनुदेवविभूष्मम् ।
साधवस्तु यत्ताश्नन्यप्ामि ग्या्ष्लु = ऋखन्म् || ७1
पाजनादो छणधनोशाऽ्पक्ष्डक्तयद्धि ताम् |
ध्नी स्वणदे स्णशखलं निदे पुरे)
नैव जानाति कभिदरै तयाऽ समर्नपत् |
माता वै सस्य वेर्यो मैव ऋनाति भखनम् |
पितापि वारणौ नाम्ना दष्देकी म शंलशम्
जानाति तदि स्वर्गं काद्य 1१०]
धर्ता स्वम व्रिजानादि दाद्प्राप्न प्रपदन |
पुनश्च तत्र पेटायां गुं तां निदभाति च ॥१६॥
य साघु द्यामनात्रा विरपुमूतः प्रपूज्धः
म्ामन्तरे त्र पूजात पावदिच्छ्ति शृखन् ॥१६॥
सध्या पूज्म काकञतक्थत् पत्तिता भवेत् |
न्वाएकारयदू मायापुर महुः ४१३
द |
11
[1
भद्रा
५२४ % श्रीरक्ष्मीनारायणसंहिता ॐ
प अदन ~~ 1
वयां भक्ताः समण़च्छन् व्याधो दृष्टा न चेति वै । सक्षिता मे ण्डे चास्ते फठं अुनभ्मि कुटकम् ।
्लयुत्तरं ददौ तेभ्यो लभेत च भयेन च॥१५} श्रत्वा , कथां स्णैवोयभरायश्निततं मया इतम् ॥३२॥
एवमसत्यमावस्य व्याघ्रस्य पौर्यपापतः } ब्रहमकूचन्रत ष्ण पारप नाय मे प्रमो।
समवो करयोदयश्वाऽरखिकाष ठ ॥९५॥ इ्येवं॒प्राथैयामाच ततोऽहं तस्य सन्निधौ ॥२५।
गरलुषान्यमर्यश्ाऽुषठयोरपि खव॑था । स्वप्नं॑विदधप्य सदसा जागरे तं समानयम् |
करीरे श्ेतङ्षठाश्चाऽमवन् चौर्योषजं फलम् || १६॥ सोऽपि तत्रोप्यितस्तूमै मां विलोक्य परेश्वरम् ॥२५॥
भजते भगवन्तं मां तथोषधे करोत्यपि । पेमगद्रदपू्ौऽमूतत शव दष्टवत्तथा |
ङश्च जैव विकीयन्ते दुभ्ली चातीव सोऽभवत् ।१७॥ ननतं यरेमपूणश्च ययाचे ष क्षमां तथा ॥२३६।
साधुसेवाफल्मार् ष्व स्वण्योर्याघभागपि | ततोऽ तस्व दोषस्य नुत्तये तं जगद् ह |
श्राव स कथां स्षमीसंहितायाश्च तत्र॒ ह |॥१८॥ स्वण्स्य शंसं मह्यं देहि तेऽघं गतं खट ॥२७)
श्रतवान् स्र्णचौर्यस्य फलं दु्ठो मवेदिति। मथ व्याधो ददौ मह्यं समूत्थाय ठ शेललाम्।
परायधिततं तस्व च्वापि श्रतवान् स्व्णदानकम् |१९॥ मया धृता स्वकण्ठे सा तावत् शा खला तदा \२३८।।
्रहकृच्छर्तं चापि ` बरह्कू्व्॑तं तथा । ते साधवो यत्र॒ गता अमर्वंस्तच्च तत्स्थे ।
सत्ाहिकं प्रकुयव्दित् स्वर्णस्तेयी प्रमुच्यते ।॥२०॥ मूर्तिकण्ठे गता चासीत् साधुस्ठ॒ दष्टवौँश्च ताम् ॥३९॥
अथाभ्यं चाञ्प्रकारो वै छश्ननोदरपीडनम् जह तां स्व्णमालं विलोक्य च मु्हुः।
वधिः प्रकाशयितवेव व्रहदूरच॑त्रतं व्यधात् ॥२१॥ कथयामास सर्वैभ्यश्चमत्कारं दरः परम् ॥५५।
पपौ वारि दिने वादे खदिरपत्रपाचितम्] भक्ताथं मगवानेव योगं कषेमं करोति हि
द्वितीये ठु पपौ वारि. किद्कपुष्पपाचितम्॥२२॥ सम्पदि विपदि चापि चिन्तयत्येव मक्तकम् ॥४९१।।
वतीये उ पपौ वारि विष्वपन्नप्रपाचितम् | यो यस्य वे भवेद् भक्तस्तदर्थं भगवान् स्वयम् ।
चतुथे ठु पपौ वारि पदमफल्प्रपाचितम् ॥२३॥ भगवत्वं ददात्येव तैनैव समस्तकम् ॥५२।
पश्चमे ठ॒ प्रौ वारि हुदुप्बरप्पाचितम् | एवं लक्ष्मि परेशस्य कपया व्याधरमक्तराट्
ष्ठे पपौ दर्भपत्रपाचितं च ततः परम् ॥२४॥ द्रागेव कुषटतादीनो तातः पापविवर्जितः ॥४३॥।
उपोषणं स्मे ठ चकार मां भजन् सुहुः। सुमगो स्पर्वौश्वापि यथापूर्व व्यजायत
आराधनां चकराराऽ्पि मूर्वे मम॒ चापदम् ॥२९॥ तसमाद्ं॑स्वयं नारायणो रक्षामि चाधितम् ॥४५।]
इरे स्वण मया चाऽऽसं मार्जनं तत्न वंत । पापिनं वा कद्मषाढ्यं मायादोषाभिरसष्तम्
तपापे ष्र्पं वे लग्नं मे त्चमापय ॥२६॥ वासना्तकोध्याल्यं धर्मक्मदिवर्बितम् ॥४५।)
खर्ण॑माखं प्रदास्यामि तस्मे ठ॒ साधवे पुनः| अपि मां शरणं प्राप्तं मद्र्थ्यक्तजीवितम्
्रह््वैनतेनापि यश्चित्तं इतं मया ॥२७॥ मदरथसर्वन्यापारं मद् थस्यानपूजनम् ॥ ५६
रोगोऽ्यं मे नाशमेठु भक्तार्थं स्वं ङ़पां कर) मयि सवसवार्णं च रक्षामि सर्वथा जनम्
त्राहि पाहि जगन्नाथ श्रीहरे पुरुषोत्तम ॥२८॥ श्वणु वान्यं कथां दिव्यां पापतापप्रणादिनीम् ॥५७]}
पाप्युदवारप्रकर्तषवं भक्त मां परिक्षय। धनग्रामेऽमवद् विप्रो भरामयाज्ञक उत्तमः
एवे मां चाऽ्थयामालाऽ्यर्भमघ्रूणि वाहयन् ॥२९॥ उत्तमाख्यः सङुडधम्नः = कर्मकाण्डपरधानकः ।[४८॥
ठ मरम यदा इष्टो न नद्यति। सवंवर्णजनानां वै कर्मकाण्डप्रसाधकः
1 श 4 ॥ दपसवापि ५ सोऽपि गृपकार्य करोति च ।४९]]
देसन्हं जगादैनं भक्त रोचसि किं वद ॥३१॥ व † र 1 ॥
स आह मां कृपासिन्धो लोभात् स्वर्णस्य श्रं ५ 0 क क
श्ल | भुक्तं न जीयति छ्श्ि पीतं वापि न जीर्यंति)
सोवि
पाप्मा चासा पतिता मूते द॒सा ॥३२॥ वल्पानरादिकं दने च्दीतं नापि जीर्यति ।९१॥
% द्रापरयुगसन्तानः 8
५२५५
प्य प्लत न द
रय्यागोस्वर्णदानादिः
्रमयाजकएवाऽसादुत्तमो
खोभेन सर्ववर्णानामग्राहयद्धनादिकम् ।
सकते पिति चाश्नाति रमते मोदते णद ॥५२॥
सम्पत्तिश्वास्य वै श्रष्ठास्मवन्दपाधिका गे]
रत्नहाराः सर्णमाखाः स्वर्णपर्यककासनम् ॥५४॥
भवनानि विचित्राणि दासा दास्यो नेकरः)
गोमहिष्यादिकाश्चापि गजवाजिरथादयः ॥५५॥
सव॑मस्याऽमवद् ऋद्धं पुत्राः पुच्योऽपि सौख्यदाः 1
परिहो न जीयेति।
नम भूसुरः ॥५२॥
मो्याऽपि मक्तिरम्यन्ञा धर्मयुता पिघ्रता ॥५६॥
अथाऽस्य दानमारेण पापिनां द्रव्यसश्चयेः।
पापिनामन्नपानायै्जलोदरं द्रोऽमवत् ॥५७॥
उदरं पीड्यते तेन महोदरं हि खम्बते।
पच्यते नहि सक्तं वा पीतं ओीर्थति नैव च।॥५८॥
खं नाञ्स्य क्षण चापि जायते ऋद्धिभिस्तदा।
वैद्या्रमान् य्यौ रोगशान्ययर्थ च तथाप्यपि ॥५९॥
सौषधानां प्रयोगेषु ब्ुष्वपि अल्ेदरम् ।
नष्टं नेव हि प्रत्युत व्यवर्धत दिने दिने 1६०॥
अथेकदा ययौ देवायनर्षि प्रति भूमुरः।
न्ववेद्यन्निजं रोगे साधवे प्रप्रणम्य सः ॥६१))
साघुदंदौ दर्म मालं च वल्सौजनिम्।
आहरे श्ीकृष्णनारायण मों निख्जं कुर ॥६२॥
इति जाप सूुरायोपादिदेश्च सदखकम् ।
निस्यमेवेति सोऽप्येवं जजाप प्रसयहं मृदा ६३
भजते मां सदा सोष्यं रोगनाशार्थमेव दे]
आर्तो मनते मां नियं वैभवी भजते न वै ॥६५॥
वैभव्यातो भजते मां स्वार्था्थं सोऽमजद् यथा)
प्रवं वर्षोततरे के भरि प्रङ्ु्व॑तः पुरः ॥६५]॥
दययाऽहं दशचैनं श्वं ददौ रेोगप्रशान्तये |
साधूनां मण्डं क्तवा ययौ तस्य॒ ग्हं प्रति ।६६॥
सोऽपि रेोगपरान्त्य्धं मोजनादि ददौ मुदा।
स्वर्णरप्यास्बयाच्ं च सघुभ्यो विविधं ददौ ॥६५७॥
प्रार्थयामास चाद्यर्थं रोगशान्त्यर्थमित्यपि ।
द्धं साधुगुरभूसवा हस्तं तस्योदरेऽदधम् ॥६८॥
ग्बमत्कारो यथा स्याद्वै तथाऽस्योद्रतस्तदा ।
जलोदरो मदान् रोगो मूरतिमान् समपासरत् ॥६९॥
कद्रुपः सभयश्चापि दुद्राव च दधाव व्व।
गतो रोगो भूरर स्वस्थोऽभवत् क्षणान्तरे ॥७०॥)
जलं शुष्कं तदा जातं जारस्थाऽभवच्छुमः।
वयं स्वै साधवस्तु श्ीघमदृदयतं गताः ॥७१॥
सोऽपि विज्ञाय मां नारायणे ततोऽमनन् मुहुः}
एवं ख्क्षि मया भक्तो नियपयस्तदा कृतः ।॥७२॥
सोऽपि ष्वान्ते ययौ धामाऽश्चरं मे परमात्मनः
पठनाच्छ्रवणाचाऽस्याऽप्येग्यं शक्तिश्च मोक्षणम् ॥७२॥
इतिश्रीलक्षीनारायणीयसंहितायां तृतीये द्ापरसन्ताने
कुष्ठिनो व्याप्राख्यस्य स्व्भचौरस्य वारण्मक्तस्य कुष्ठिता-
नाशनम् उत्तमाख्यस्य ्रामयाजक्रविमस्य मक्त्य
जलोद्रनाश्चनं भगवदशनं मुक्तिेत्यादिनिरूपण-
नामा अशीष्यधिकशततमोऽध्यायः ॥ १८० ॥
श्रीपुरुषोत्तमं उवाच--
श्ण नारायणीभ्रि खं विगल्स्य कथां श्भम् |
विराल्नामको म्तौ माश्जुषठग्रामवारक्त् ॥ १ ॥
अभूत् कृद्धम्बसहितो धनाब्यो वैद्व एव सः।
अन्नानां चाम्बराणां च परतराणां विक्रयादिश्ृत् ॥२॥
लक्षाञ्धिद्रव्यवान् धर्मी साधुसेवापराथणः।
येन निमापरिति सम्या धम्श्लाराऽतिशोभना | ३]
यत्राऽतिथयश्चागत्य विश्रान्ति यान्ति साधवः।
प्रवासिनो यतयश्च साध्यो यात्राल्वस्तथा ॥४॥
येनाऽत्रसघे शरेष्ठे च तत्र सिर्मापितं श्वमम् |
यत्र॒ मिष्टं रस्सयुक्तमन्नं दुग्धं तथौदनम्॥५॥
पूरिकाः सुप्शाकादि कमन्ते भिक्षवः सदा|
युञ्जते शतदो नित्यं ददाव्याशीरवचांसि च॥६॥
नित्यं बिराख्वैर्योऽपि स्वहस्तेन उ दक्षिणाम् ।
दानं ददाति बाह्ेम्योऽनायेम्यः ` ख्ीम्य दत्यपि ॥ ७।॥
कृष्णनारययण विष्णो कीर्तनं कारयस्यपि।
पूजनं मे करोत्येवं कास्यत्यपि प्रव्यहम् ।॥८॥
पुत्रास्तस्याऽभवन् पश्च पुत्यः सप्त॒ ल्ियावुभे।
सवै ते मां पूजयन्ति श्रीपति पुरुषोत्तमम् | ९॥
साथं पिलिवा मेऽ्मे ते कीर्त॑नं बिदधत्यपि।
कथां कुर्वन्ति च रम्यां श्रण्वन्ति च परस्परम् ।१०॥
एवं वै पुष्ययुक्तस्य विरा्स्य युखप्पद्; |
अनतिप्राघ्बृदधस्वे राजयक्ष्मा दरोऽभवत् ।११॥
नित्यं विवर्धमानेन रोगेण श्ुष्कतां गतः! `
अघधानि बहून्येव तानि मानतास्तथा ॥१९॥
५५६
कृश्रीटक्ष्मीनारायणसंहिता ध
~~ ~ ~ ~ = ~
कता वहथः साधवश्च तदर्थं सेविता ह्यति)
रोगो नं न च याति श्रेष्ठौ चिन्तापरोऽभवत् ॥१३।
कुद्धम्नं चिन्तया ग्रस्तं पिता पूज्यो मरिष्यति ।
किं क्त्यं क्र गन्तथ्यं रक्ार्थं तु परितः खड ॥१५
प्वं विचिन्तयतां त॒ कुंद्कमवापिका छभा।
वौर्थं रोगहरं पास्ते साक्षाद् यत्र॒ भियः पतिः ॥१५॥
इत्येवं मानसं जातं ततस्ते जनकेन वै।
सहिताः प्रययुस्तीथ॑मश्वपट्रघरोवरम् ॥१६।
कीर्तयन्तो मम नाम स्मरन्त मां प्रं तथा।
अनादिशीकृष्णनासयणे रोगहरं हर्मि ॥ १७)
अश्वपटसस्स्तीरं समागत्य च ते ततः।
निषेदुर्बच्डृक्ठाधो मां स्मरन्तौ जरं पपुः ॥१८॥
अक्षय्यघाटमासादय सघ्नुः सवै प्रभाविणः।
दानानि स्र्णररूम्याणि चाऽम्बराणि दृदुस्तदा ॥१९॥
पात्राण्यन्नानि मिष्टानि कम्बलानि ददुस्तथा।
अनादिश्रीङ्कष्णनारायणो नः प्रीयतामिति ॥२०॥
अधाञ्ह भक्तिसारोक्य विप्ररूपधरो हसि]
अश्वपडसरस्तीरं च्गम तस्य खन्निधो ।२९१॥
क्षयी विराख्नामा स मला तीर्थमृति तदा|
सस्मार मां स्वह्दये नारायणः म्ररक्षतु ॥२९॥
सया गत्वा सन्निधौ वै प्रष्ठो विराल्कस्तदा |
कुतः कस्मात् कथं चात्र समायातोऽसि मो धनिन् ॥२३॥
कथं रोगः कियत्कालद् वर्त॑ते तव तीरथक्त् ।
विराख्कोऽतिक्शेन मूल्यं स्प्रला सयेद इ ।॥२४॥
श्वशोष वहुधा तत्र॒ पप्रच्छ नां तु भूवुरम्।
नमस्ते विप्र दृद्धोऽछि यदि जानासि दैवतम् ॥२५॥
वदे मे बहुपु्वस्य कथं रोगो व्यजायत् ।
माऽ जन्मनि भूदेव पातकं वै कृतं मया ।॥२६॥
पुण्यदानानि बहुधा तानि विविधानि वै)
सानास्यात् सुेब्यस्मि श्रीहरेः प्रूनकोऽस्मि च ॥२७॥
कुम्बं मे मच्युतं पसमेदो सदाऽ्सिति वै।
व्रतानि मत्तियुक्ानि करोमि सकरुटम्बकः ॥२८॥
तथापि क्षयरोमो मे कथं प्राठः प्रदर्शय]
श्रुत्वाऽऽह विप्ररूपस्ठु विरालस्य समस्तकम् ॥२९॥
छृत्तान्तं पूर्वजन्मीये सुवा हि पद्चजे।
शृणु श्रेष्ठिन् सुपुण्योऽसि सवथा चात्र जन्मनि ॥३०॥
पुरा तं द॒ युकम केनापि न विचयुञ्यते।
पूर्वजन्मनि विप्रस्वं नाम्ना गंयेश्वसोऽमवः ॥३९१॥
साभ्रमतीतटे पुण्ये विष्णो मन्दिरिऽमवः।
पूनकस्वत्र वै पर्शव सस्यक्षेत्राणि वाटिकाः॥३२॥
आसन् वेश्यस्य रम्याश्च॒वेदयस्तु मृतिमाप्तवान् ।
त्प्ल मन्दिरे दासी भूवा सेवां ततोऽकरोत् ॥३३॥
गाश्च दृषाश्च सा तत्र॒ मन्दिरे प्रददौ सती,
क्षेत्राणि वाटिकाश्चापि मन्दिरे प्रददौ तथा ॥३५॥
अराक्ता सा कृषिं कठ भूत्वा भृत्या त॒ मन्दिरे,
अबसहैवशरणे त्वदाधारा निराश्रया ॥३५॥
गोष्षाणां वृणयैः सा सेवनं दोहनादिकम् )
करोत्येव तथा वार्याहरणं माज॑नादिकम् ॥३६
गगेश्वरस्य ते सेवां करोत्याज्ञासुव्तिनी
धान्यशाकफटादीनि जायन्ते यानि भूमिघु ॥ रभ)
तान्याद््य च प्रथमं ददाति मूखुराय ते
त्वं॑प्रपाच्य सुमिषटान्नं नैवेद्ये विष्णवे सद्ा ॥३८॥
दस्रा तस्थै प्रसादं च ततो जग्रहिथाऽ्दनम्
पुष्पहारादिकं यव्या क्त्वाऽर्पयति विष्णवे ॥३९॥
एवं सा सेघते नियं लां तथा विष्णुमीश्वसम्
निच्छद्मा भक्तियुक्ता च सर्वापैणा इष्रान्विता ।॥४०॥
अथ त्वं रसनादन्धो मिष्टान्नं प्रकरोषि यत्।
निवेय विष्णवे श्रेष्ट प्रच्छन्नं मन्दिरान्तरे 1*८१॥
मुक्त्वा वृत्धि समासाद्य ततो ददासि योषिते,
व्यायै तदपि रुश्वमन्नं गोधूमपोलिकाः ।५२॥
एवं स्व कृतवान्रिव्यं पक्षपातं च॒ दातरि)
दात्रे देयं च प्रथमे तत् स्वधा न कृतं तदा ॥४३॥
पंक्तिमेद्ः कृतस्तत्र तप्पापं ते पुराऽभवत् |
एकदा वृष्टिवाहुस्ये साभ्रमत्या महाजलम् ॥५४४॥
क्षें च वटिकां चापि मन्दिरं व्याप्य चागतम् |
उदवेटं त॒ महावेगं व्यवर्धत द्रुतं हि तत् ।॥४५॥
गावश्च बृपरभा भरस्य मन्द्रस्योच्छये स्थले)
जगत्यां दुस्थले सवैऽध्यरोदन् सुमयार्दिताः [४६]
भृत्या सा करकी मीता स्वां ववस्मे जागते,
अषि चां जीवनार्थं प्राणरक्षणलखस्ा | ४७॥
तव॑ तथा सा कषंकी वै रतमा च वेनवः,
दृषाश्रेति जीवनार्थं सस्मरा द मूतिगाम् ॥४८॥
व्यचिन्तयं तदा वाऽहं रक्षा भक्तयोगिनाम्
किन्तु श्रेष्ठिन् चान्तकाठे समागतेऽपि देष्िनः ॥५९॥
मनो मचिनं प्रवं दुर्नि्ाह्यं सवासनम्।
नार्या देहस्य संप विहृति विन्दति द्रुतम्. ॥५०॥
४ द्वापरयुगसन्तानः
५५९७
प्य पय यय प्लपथद दध2
तत्ते मनस्तदा
वारिपूरे समार्लेषे
मया जात्वा
तत्र॒ विकृतिं प्रजगाम ह)
कामनाधर्षितो भवान् ॥५९॥
परित्यक्तो भृघ्याऽपि वर्जिता तदा।
रक्ा्थमागतेनापि रक्रा ते. तत्र न कता ॥५२॥
धर्मनारं विरोक्याऽहं रक्षां न तवान् द्विज ।
पूरवेगेन कषक्या सह त्वे वाहितोऽमवः ॥५२॥
गावश्च दृषमाश्चापि प्रे तत्र॒ प्रवाहिताः
सताः सवै पुष्वयुक्ता मनाक्पापसमन्विताः ॥५४॥
गंगेश्वरो मवान् विप्रः प॑क्तिमेदकरस्तदा |
इदानीं स्वं हरेः सेवापुष्यबान् धनवान् किर ॥५५॥
क्षेत्रदेयं कीच भूत्वा ते यदिणी किल)
द्वितीया तव पतीयंद्रह्यणी या तब भ्रतेः ॥५६॥
अनन्तरं मृता शोकात् सेयं श्रेष्ठिन् विराचते ।
पञ्च॒ युवा चषास्ते वै ये मृताः पूरारिषु ॥५७॥
सप्त॒ पुञ्यं इमाः भरष्ठिन् गावो मताश्च वाणि
मम॒ पूज्ाफटेतनैषा सम्पत् स्मृद्धि्दिं वर्तते ॥५८॥
रोगोभ्यं पक्तिभेदेन स्वार्थमिशन्नभोजिनः।
तवाऽय वतते श्रेष्ठिन् निष्छद्रेयं ठ॒मोदते।॥५९॥
कटुकी कषप्रवास्वादिदानपुण्यं समरनुते ।
ज्राह्यणी धम॑पुण्यं तु पातित्रस्यं समद्लुते ॥६०॥
देवनं पशवश्च मानुष्यं सुञ्ते खखम् ।
पूजकस््वं धनधान्यरप्नखीवं शसंयुतः ।|६१॥
प॑तिमेदस्य पापस्य क्षयरोगं एकं गतः।
अहं ते च कुटुम्बस्य भक्तियोगेन वै पुनः ॥६२॥
तीर्थागतस्य मोक्षार्थं समायातोऽस्मि माघवः!
वद् बिराख्क त्वं मे मोक्षं वा ठु नीर्णवाम् ।|६द॥
किमिच्छसीति दास्येऽ्रे विप्ररूपधरो इरिः।
पापे प्रच्छन्नभोग्यस्य क्षये नेष्यामि सर्वया ॥६४॥
निरामयो भव श्रेष्ठिन् मोक्षगो वा मवाऽत्र वै।
्रुखेवं सहसा दृष्टः प्रणम्य पुरुषोत्तमम् ॥६५॥
मां प्रप्रच्छस रोकेऽत्राऽष्युप्यं मे वर्तते न वा।
सोऽहमाह न ते वाुरविदतेऽतः परं मनाक् ॥६६॥
किन्दु भक्तोऽसि मद्वा श्वागतोऽस्यपि तैर्धिकः।
रोगनारेच्छया तस्मात् पया ते ददामि तत् \॥६७॥
आयुं मोक्षणं वापि ह्युभयं चापि वाञ्च्छसि।
जन्ममत्युजरव्याघीन् = इरामि रारणाथिनः ॥६८॥
इ्युक्तः श्रेण्रिव्योऽसौ वयिप्ररूपाय मे तदा|
द्वाऽ्प्सनं तथास्यं च पां जद फलनि ष्व ॥६९।)
कस्तूरी कुंकुमं चापि क्पुरं केसररौस्तथा।
चन्दनं गन्धसाररोश्च रतहार्यस्तथोत्तमान् ।\७०॥
पुष्पहारान् कम्बलानि मुकुटं करके तथा।
कृष्टे सोर्मिकाश्चापि शृंखला स्वर्णनिर्मिताः |॥७१॥
, खगन्धसारान् छतर च चामरे स्वर्भपादुके ।
उपदा विविधाश्चापि पत्रान् पुत्रीः सियाबुभे ॥७२॥
सर्व॑ श्रेष्ठी तदा लक्षि चाप॑यामास्च से धनम् ।
पूजयामास विधिना तवाऽस्मीति जगाद इ ॥५७३॥
राहि पाहि दयासिन्धो यथेष्टं कुर तेऽस्मि वै)
इप्येवमुक्तवान् विराखकस्तदाऽहमच्युतः ॥७४॥
प्राह तं सर्वथा शेष्टिन्् नीरोगी भव सत्वरम् ।
वषंमाच्नं भूतले स्वे तिष्ठ ततश्च मोक्षणम् ॥७५॥
यास्यस्येव न सन्देहस्ती्थः कृत्वा रषं जज]
मनादिश्रीक्ृष्णनारावणः स्वामी पतिर्मम ॥७६॥
मन्जमेनं जप नित्यं कृष्णं भजस्व॒ वहभम् |
स्मर मां नित्यदा भरेधिन् पञ्चतीर्थीं विघेहि च॥७७॥
निव्यं सतांप्व साधूनां साध्वीनां सेवनं कुर ।
देवयज्ञं पिवरय्ञं भूतयज्ञं तथा कुडः॥७८॥
दानं च्व हवनं चापि नैवे मेऽ्हंणं कुर ।
असारे वात्र संसारे सारं सेवा हरेः सदा ॥७९॥
सतां सेवा परं खारं सतां खंगो हि मेषनम् |
मम॒ सेवा मोक्ठदा वै वासनाक्षयिणी खताम् ॥८०॥}
सतां सेवानरखेनाञ वासना चख्यमेति इ।
अनन्तजन्मपापानां नायोपायः सद्हंणम् ॥८२१॥
प्रार्धानां दरिद्राणां नाशङकच सदर्हणम् |
विन्नानां रोगजाखानां नाक्षकच सदर्दणम् ॥८२॥
सन्तश्चिन्वापणिुस्याः पयच्छन्ति सुचिन्तितम् ।
सन्तः करपप्रतरवो दद्व्यर्थितुतचतमस् ॥८३॥
सन्तो वै कस्पवस्स्यश्चाऽमृतं फठं ददत्यपि ।
साधवः कामगावस्ते इहन्ति शश्वत सुखम् ॥८४॥
खन्तः चिद्धिगदाश्चापि सम्पदां च प्रदा हि तै।
सआशीवदेः स्वस्पभाग्ये बहुमाग्ये दधल्यपि ॥८५॥
दिव्यतां मम ` योगेन प्रापयन्त्यक्षरं पदम् ।
याम्यदूतान्. वासयन्ति सन्तस्ते इदयं मम ॥८६॥
प्रज्वालयन्ति पापानि पुण्यानि वर्धयन्स्यपि।
सौमाम्यानि चापैयन्ति हरन्ति चापद हि ते ॥८७]
तेषां सेवा सदा श्रेष्ठिन् कुरु प्रसाददायिनीम् ।
पञ्चयज्ञान् दा सौम्यान् विवेद्यपि प्व भावतः ॥८८॥
% श्रीटक्ष्मीनारायणसंहिता ॐ
कि
मोसेवां धर्मेव च ऊर सवर्गप्रदायिनीम् ¦ ृष्न्ति = वन्नलभेन ह्यनाथ बार्ाठिकः ।
आमन्ञाने कथासेवां सदा प्राप्नुहि गङ्गक ॥८९॥ हयनाथा विधवाश्चापि भुंजतेऽसयाऽन्नखचके ॥ ३ ॥
ममाऽऽराधनमेवापि खदा विषेहि माववान्। विष्णोस्ु मन्दिरे गलया राजा पृथ्वीधरः स्वयम् ।
अन्ते ते दचचैनं दत्वा नेष्ये घामाऽ्षरं मम ॥९०॥ नारायणस्य मूलत _ प्रजन _ उच्छी ॥४॥
्ह्महत्याञरापानग्यवायाश्चौर्थमित्यपि | सदसैकमितैर्तिप्ये करोति विष्णवे नमः|
मरूणहत्येतिपापानां याप्ये निष्कृतिरित्यपि ॥९१॥
खाधरुसेवा कृता येन प्राप्ता प्रसन्नता तथा।
अआक्षी्व॑चो येन खन्ध सवां्पणेन सत्सु यत् |९२॥
तेषां तेषां ठ पापानां दण्धता जायतते दतम् ।
निष्कृतिः सर्वधा साधोः सेवातस्या न चाऽपरा ॥९२॥
याम्योको नाऽस्य रक्षि सेवामग्नस्य वै खताम् |
अपरि कौटपतंमाद्याः श्वपचा घातका अपि ॥९४॥
गणिका हारकाश्वापि सत्सेवामिः सरद्धताः।
पवः पक्षिणश्चापि दक्षाश्च विका दरुमाः ॥९५॥
साधुयोगेन कमरे प्ररं श्रेयः प्रभेजिरे।
कुष्णमक्तर्महामार्मः साघुष्वेव ग्रवतंते ॥९६॥
साधुभ्यः सर्वलोकेषु प्रवर्तते ततः परम् |
रोकाश्तरन्ति संसारं पारं प्रयान्ति तस्य. च॥९७]
प्रम लोकं प्रयन्त्यव सतां सेवापरायणाः ।
भुक्त्वा स्व्गान्यनन्तानि तथेश्वरषदान्यपि ॥९८॥
मोदन्ते चापि वैकुण्ठे गोलोकेऽक्चरधामनि )
षवे मयोपदि्टः सघ विरारकोऽहि भक्तराट् ॥९९॥
मदाश्या ययौ नैजं गहं सन्तोषवान् घनी |
भेजे मां सर्वथा तत्र वर्षान्ते ग्रघ्युमास्वान् ॥१००॥
साुसेवां परं कृतवा ययौ धामाञ्क्षरं मम)
एवं कक्षम व्रजेद्धाम ओरोता वक्ताऽस्य भाववान् ॥१०१॥
इतिशीखक्ष्मीनारायणीयसंहितायां त्रतीये द्वापरसन्ताने
विराख्नामकस्य वैद्यस्य प्राग्जन्मकथा, करंकुमवापिका-
कषेत्रे श्रीहरेः प्रातिः, तस्य राजयक्ष्मना्ः, क्ति
शेत्यादिनिरूपणनामा पएकाऽशीत्यधिक-
शततमोऽप्यायः; ॥ १८१ ॥
श्रीपुरुषोत्तम उवाच--
साकणेय कथां नारायणीभि त्वं तथापराम् ।
ग्मासीत् करणपुर राजा प्रथ्वीधरामिधः पुरा॥ १॥
खण्डराञ्यं पाल्यन् स प्रजां ररव ॒धर्म॑तः।
्ात्थस्यांऽगरणे नित्यं. भिन्मुकास्व॒शताभिकाः ॥ २॥
दन् ध्यायन् स्मरन् मां वै भीपतिं पुरोत्तमम् ॥ ५॥
धूपं दीपं च नैवेश्च॑॑ जलं ताम्बूखकं तथा।
नीराजने स्तुतिं प्रदक्षिणां करत्वा च दण्डवत् ॥६॥
रातरूप्यकदानं चाम्बराणां शतकं तथा|
एकां शं च ददत्येव दाने निव्यं ततः परम् ॥५७॥
पुष्पाज्ञङि शीहरये दत्वा याति निजाल्यम् |
एवं मां मज्ते रिव्यं मन्निवेदितभोजनः ॥८॥
वर्तते स्म॒ सदा भक्तो िखाव्यवायवनितः।
यष्य॒पुण्यं पुराजन्मछृतं तस्य ठ मक्ता ॥९॥
धमै मतिश्च भवति सत्यपि राञ्यवैमवे
एषं लक्षि खदा प्रथ्वीधरः कृत्वा श्चमाहिकम् ॥१०॥
याति न्याय्यं त्न ददाव्येव च निभैयम् |
अथ सार्थं नित्यमेव कथां श्णोति मामकीम् ।॥११॥
छ््मीनारायणसंहितायाः सतां समागतः |
सन्तोऽस्य साधवो धीराः छिन्दन्ति संशयान्. बद्ून् ॥१२॥
सतां पादजलनां च पानं गहाति भूपतिः
कथान्ते कीत॑नं वाद्यसदितं ग्रकरोत्ति सः ॥१३॥
सखो जना नार्यो नरः कुर्वन्ति कर्तनम्
श्वरे कृष्ण हरे कष्ण वाख्ङ्ृष्ण हरे इरे ॥१४॥
हरे विष्णो हरे जिष्णोऽनादक्िष्ण हरे दरेः।
एवंविधं मननं ते सताखद्ं प्रचक्रिरे ।॥६५॥
अथ सन्तः प्रयन्त्यिव मदेषु च वरपस्ततः।
सायं देवा््वैनं कत्वा ॒ठ्ब्ध्वा सद्धोजनं ततः ॥१६॥
ध्यानमग्रो भवध्येव मालमाचर्तयन्मम ।
अनादिभीकृष्नारायणेव्येवं अपन्मृहुः ॥१७॥
स्वपिव्येवेति राजाऽपि साघुचयां प्रसेवे |
अस्व राज्ञी मधुविन्दानाघ्नी भक्ता ठ॒वैष्णदी ||१८॥
पातित्रव्यान्विता यद्वत् साध्वी विप्रा खती यया।
मजते मां परात्मानं मला संसारमुस्वणम् ॥१९॥
बन्धनं दुःखदोषाल्यं वासनावासितं श्यम् ।
निव्ये व॒ परमात्मानं मुकतिं चाप्मानमेव सा ॥२०॥
मनुते मोक्षदश्च सतो जनान् प्रसेवे ।
शान्तद्चील्य , गृपवत्सा भजते मां जनार्दनम् ॥२१॥
8 द्वापरयुगसन्तानः
५२९
~ प ण
यथा राजा तथा ल्क्षिमि परजा गुणवती मवेत् ।
सस्य पुज्ादयश्चापि भेजिरे मां क्षियः पतिम् ॥२२॥
ग्रजाः सर्वौः सव॑वणां मजन्ते स्म च मां तथा।
दानं कुर्वन्ति च जपे इुरबन्ति स्म॒ प्रसेवनम् ॥२३॥
सतां च सा्ुवासादौ माजनादि दध्यपि ।
ष्ट्यं वै वर्तमानानां वैष्णवानां निरन्तरम् ॥२५॥
ग्रसनो भगयान्नास्ते पर्जन्यश्चापि वर्षति]
सम्पदः सम्प्रमोदन्ते यथा र्ष्यः सचेतनाः ॥ २५
धेनवः कामर्विष्यो चरक्षाश्च फख्दापिनः ।
सस्यानि कणदान्येव रसदा च रखाऽभवत् ॥२६॥)
मम॒ भक्तस्य तस्य श्रि रिपवो नाऽमर्येस्तथा।
हेतयो नाऽमेश्चापि सुखाल्यः सोऽमवन्दरपः ॥२५७५॥
तस्य पुत्रोऽभवत् काले जन्मान्धः प्रथमः सुतः।
जन्मोस्सवाः तास्तेन यथाकारं सुतः स॒ व॒ ॥२८॥
नैनै नोद्धाय्यप्येव जन्मान्धो विदितोऽमवत् |
राक्षा विष्णोरनष्टानं छृतं वै वैष्णवे मचे॥२९॥
प्वक्षुषोखदधाटनायै सूवंचन्द्रपपूजनम् ।
घतस्य दीपदानं चाऽखण्डितं देवमन्दिरे ॥२०॥
छतं चर वत्सरं तस्य गतं चान्ध्ये वतो रेपः
आशं विहाय सदसा तपस्येव मनोऽकसेत् ॥३१॥
राजसौधं विहायेवोद्याने दृक्चघयान्तरे ।
छायायां चास्मे दखां निषसाद तपध्ययम् ॥३२॥
मालमावर्तयद्येषो स्यच कुष्णनरायणम् ।
फल्म्हासोऽमवद् राजा व्वेकसुक्तो हि निर्जने ॥३३॥
शाखं पते धृत्वा मनते मां स्मरत्यपि
व्कल्छाम्बर एवापि सृगचर्माखनस्तथा | ३४॥
स्व॑मोगविंहीनश्च पुचने्रसमीदनः |
दिवारात्रौ मनते मां तत्राश्रमे द्माव्ये ॥३५॥
वर्प दत्यमातपं न सहते भजते च माम्।
पूजां करोति मावेन शाल्ग्रामस्य मे तरपः ॥२६॥
करोति चिषवणं च सूय नमस्करोति च।
पञ्चकेरी पिरपूनी सम्वत्सरे व्यवर्तत |२७॥
एवं वर्षोत्तरिे राजा रात्रौ ध्यात्वा ठ मां मुहुः
अस्तौत् इष्ण तव नाम दसि इःखहरं हि तत् ॥३८॥
कथं भक्तस्य मे दुखं नैव हरसि माधव।
कर्ठुमकदुमन्यथाकर्त शक्तोऽसि सर्वथा ॥३९॥
पुण्यं यत्तत्तव कृष्ण ग्रसन्त ह्यतुप्रहः।
पापे यक्तचव॒ङृष्ण प्रातिकूल्यं ह्यदासिता ॥५०॥
६७
कमण्ड्डं कर
वैवपौदासीन्यं प्रदरर्यसे ]
स्यक्तस्य॒रक्षकेन वै ॥४१॥
वषवुदमनिन माघव ]
सृष्टिं तं विंधापय ॥४२।)
भ्रव्वाह प्राथनां द्रुतम् ।
न स्वागतोऽमवम् ॥५४३॥
मृगव्व्मवान् ।
बृक्चमण्डले ।[५४॥
यदि भक्तं मरति
का गतिस्तर्हिं भक्तस्य
रक्षं कुरु . तस्यापि
पापं विधूय तस्यैव
दव्युक्तवा दण्डवृचकरे
तपो विलोक्य पुत्रस्य नेत्रार्थ
जव्छि दण्डवान् साघुर्मश्नाक्तो
धृत्वाष्ट्य्ये वै
हरे नारायण विष्णो वदन् सत्छननिधौ ययौ ।
जयोऽस्तु योगिनः क्ितिपतेस्तापसवेषिणः ॥४५॥
दस्यं शब्दमुच्वायं कमण्डटनरं दभ् |
ददौ तस्मै क्ष राजाऽपि विस्मये परमं गतः ॥४६॥
आक्सिकः साधुवेपश्चातिथिः कुत आगतः)
भवेद्वा मे मनधपूर्तिकरो दिन्योऽथमच्युतः | ४७॥
अतिथिः पूजनीयो वै सास्र, विदोषतः।
विचार्थैस्थे ससव्थाय राजा पपात पादयोः ॥४८॥
आसनं प्रददौ वचार मधुपक ददौ तथा!
पूजनं प्रचकारापि पुष्पगन्धफलादिभिः ।॥४९॥
नप्नस्कारं विधायाऽ्थ पप्रच्छागमनं प्रति]
धन्योऽहं कृतष्घत्योऽदं साधुजनस्य दर्शनात् ॥५०॥
तीर्थरूपं परं वारि प्राप्तं यस्य कमण्डलोः)
दर््नं पावनं क्न्धं स्वैन्द्रियपविवङ्ृत् ॥५१॥
स्पर्शनं पापहारं च खन्धे साधुपदघ्य इ।
सेवनं च प्रसादं च छप्स्येऽद्य माग्यवैभवात् ॥५२]
कृप्या चापि च दिव्यानुग्रहात् पण्यसञ्चयात् ।
इद्युक्त्वा मौनमास्थाय तस्थावग्रे छताञ्जलिः ।।५३॥
अहं साधुस्वरूपश्चाऽवद्ं श्रेयोयुतो मव ।
रं ते भूप क्रिवा ब्रूहि तपिं कारणम् ॥५४॥
राजोवाच हि साधूनां करप्रया छदां मम।
पुचवान् धनवानसि भक्तिमानस्मि साधुषु ।|५५॥
तथाप्यकरुशलं चास्ते पुत्रः पश्यति नैव मे,
जन्मान्धो विधते साधो वद् किं कारणं भवेत् ॥५६॥
तस्य॒ वै टदष्टिमच्वाथै तपः करोमि माधवे।
साराघनात्मणे नान्यकक्षा मे वर्त॑ते प्रमो ।।५७]
पुत्ोऽचश्चरमवेद् यस्य॒ राज्यमन्धं ठु तस्व वे।
अनन्धस्य ग्रहे चाऽऽ्न्ध्यं व॑रो वचान्ध्यं हि दुःखदम् ।(५८।
आन्ध्यमेतत् कथं दूरं यायाजानसि द्द॑य।
कृतक्रृत्यो मवाम्येवे साधोस्तेऽत्र॒ समागमात् ॥५९॥
५२०
3 श्रीटक््मीनारायणसंहिता
[22
साधूनां वचनं दिव्यं सव्यार्थं॒दिद्धिद्ं सदा|
साधूनां दृदयं सौम्यं सख्वदुःखहरं खड ॥६०॥
साधूनां देनं पुष्यं सेवनं मोक्षदं तथा।
सर्वाशापूरकः साधोरनुराहः सम्मितः ॥६९॥
इत्युक्तवा विरयमाऽसौ ठक्षिमि = च्वाऽहे तदाऽवदम् ।
शृणु रा्जस्तव॒ पुत्रः पूर्वजन्मनि तापसः ॥६२॥
यथाऽदं तापसवेषस्तथा स तापसोऽमवत् |
नाम्ना दुर्वोटको विप्रो दरिद्रो रम्यवाञ्छ्या 1६३
अकरोत् स तपो रेवाव्टे तीथ तु शकक ।
बहवो यच चायान्ति यान्ति तीर्थाधिमानवाः [1६५]
नरा नार्थ॑स्तत्र तीशे स्नान्ति प्रयान्ति पर्वतः|
दुबोढकः प्रपश्यन् वै तपःस्थके प्रतिष्ठति ॥६५॥
बल्वच्येन्धरियं कक्षम मानसं बल्वत्तथा ।
विषये पुरतो याते चागते चञ्चरं भवेत् ॥६६॥
तजिरेवस्ताप्सेन कर्तभ्यः सर्वदा रमै।
द्न्ध्ियाणां मनसश्चाऽनिरोषे निष्फठे तपः ।६७॥
श्रमाथि मानसं कस्मिन् -क्षणे नेष्यति दुष्पथम् |
निश्वयश्चापि विश्वासो नास्ति तन्मनसः सदा ॥६८॥
एकदा स्वं स्वयं राजा तीर्थार्थं सबुदधम्बकः।
यथुपिक्षितवस्त्वान्यः परिमियपुरःसरः 1६९॥
गतो रेवां श्रति श्ुङ्कती्थं स्नातं ढ पर्वणि।
यत्राञ्यं तापसः साघुर्विप्रस्तपति तस्स्थके ॥७०॥
मनाग् दुरे चाप्रवणे स्वं निवासं तदाऽकरोः।
शञाध्वा तपश्षिविनं साधुं जटिक व्वं च त्पुरः ॥७१॥
सपल्लीको नमस्कारणकरोः पूजनं तथा)
फलादिकं चाऽप्पैश्च राज्ञी च भावपूरिता ॥७२॥
साधोश्वरणौ प्रक्षास्य जटं पपौ तव ग्रिया।
रूपयोवनसौन्दरयपुधिःेगास्याटिनीम् ॥७३॥
वीक्ष्य तां मोह उसन्नो विगप्रस्याऽस्य तपस्विनः ।
सकामं प्वापि प्रच्छन्नं चक्षु्ढयं प्रयोजितम् ।॥७४॥
तेन विप्रेण यिष्या्ां स्यां तदा ठ तीर्थके।
पुण्यायां सेविकायां च तथेव राजमातरि ॥७५॥
सकरामस्तपसि न्धो राच्या लटखान्वितः।
अनितेन्दियचित्तश्च दष्टिपापं तदा व्यधात् ॥७६॥
भवन्ति खट जाप्यन्धा अन्मान्धा रागिणस्ु ते।
पर्ल्यां द॒ ये सृग्धा दुष्टचक्षुः प्रयुञ्घते ७७)
प्टवमेतस्य विधस्य तापसस्य तदा खंड)
रूपसोन्दर्युग्धस्व मोहपापं तदा ह्यभूत् ॥५७८॥
चछियः
सुखं
तस्मान्मोदाऽनुद्धवार्थं
€, +
धपैरश्चार्थमेवापि
रूपवत्यः
दर्शयन्ति नहि ।\७९॥
कलाव प्रावरणं सुखोपरि प्रकारे)
सदा रक्षन्ति सत्ना्यः पातित्रत्यादिगुसये ॥८०॥
दैनं मोहछततस्माद्ैनं न द्द्स्यपिं ।
ससूर्यम्पदयासिष्टन्ति प्रायरणेन चाब्ताः ॥८१॥
सथ राजम् तापसः स कलन निधनं यतः
तव॒ पुत्रो ह्यय जातो यस्यां सुग्धस्तद्धभंजः ॥८२॥
सदा|
तपःफटं राव्यमेतछछन्धं तेन॒ महासना ।
दुष्टचक्ुर्िफलं चजन्मान्ध्य ठन्धमेव च ॥८३॥)
तपसा ते प्रमक्तप्य॒पूलादिभिः प्रतोषरितः।
समायातोऽस्मि मगवान् खाल्ग्रामे द यः स्थितः ॥८४॥
सोऽहं नारायणक्कष्णो भवामि ते ह्यमीष्टदः।
ब्रूहि राजन् ददाम्यत्र यत्ते मनसि रोचते ।८५॥
भक्ताथ॑त्वागतोऽसम्यब यदिच्छसि ददासि ते।
इत्युक्तः स तु राजर्षिः प्थ्वीधरासिघस्तदा ।८६॥)
ययाचे सुतष्टं च मक्तिं मे पादथोस्तथा।
अन्ते घामास्क्षरं चापि वसं च भक्तमेव इ ॥८५॥
श्रुलवाऽहं प्रददौ तस्मै तथाऽस्स्वेवे मविष्यति |
जरं कमण्डलोद॑त्वा तिरोभावं ततः
स्थलत् ॥८८॥
राजञा ग्रसन्नचिन्तस्तु तपः पूर्णं विधाय च।
ययौ सवर्कलो नैजे रामस्य भवनं प्रति ॥८९॥
ग्रजाभिः पूजितश्चापि लक्षितो वरपात्रकः ]
गरासमनोरथश्चापि जयशन्दैः परवर्धितः ॥९०॥
ययौ स्वभवनं तावद् वाद्यानि चोत्तमानि वेै।
अवादयन्त समन्तात्त॒ राज्ञी प्रसनतां ह्यगात् ।९१॥
राजा सुतं यति गल्ला मया दत्तं अखं द्रुतम् |
पुथ्नेत्रे ददौ नेच जरुष्पर्ात् ` सदृष्टिकम् ।॥९२॥
दक्षं ह्यभूत् ततो वामं जरप्पर्शत् सुदष्टिकम् !
जातं महोत्सवश्वासीत्तपःफरं समर्जितम् ॥९३॥
अथ पुत्रो युवा जातो जातिस्मरो हि सर्वदा |
दुष्टचक्षुःफठं नैजं स्मरव्येव सदा ततः |॥९४॥
महाभागवतः सोऽपि जातो धर्म॑समम्वितः।
नाम्ना चिच्रध्वजो राजा साधुभक्तः प्रतापवान् !॥९५॥
भजते मां सदा रष्मि राष्यं प्न समर्पितम् ।
सञ्चाख्यति नीत्या वै प्रजास्तोषयत्येव सः ९६॥
पिताऽस्य निधनं यातो विमानेन तदाऽप्यहम् |
स्वधामाऽक्षरमेवैनं प्रापयामास वैष्णवम् ॥ ७॥
8 द्वापरयुगसन्तानः
=३१
|
प्वं मया स्वभक्तस्य तपसा दयेधितस्य च।
इच्छापूर्तिः ता पुत्रचक्षदनिन विष्णुना ॥९८॥
भक्तानां सर्वथा ठष्षिमि चान्ध्यं बाह्यं च वाऽन्तरम् ।
नाशयामि अरसन्नोऽदं भक्तिवद्यो भवन् जवि ॥९९॥
अप्रकाशं दिव्यं च॒ ददामि ज्ञानरोवधिम् |
येन॒ मायातमस्ती्वा प्रयान्ति परमं पद्म् ॥१००॥
पटनाच्छवणाच्स्य स्मरणाद् मजनान्मम |
खकतिस॒क्तिमैवेचापि सम्पत् सौर्यं प्रमोक्षणम् ।१०६॥
इतिश्रील्षमीनासयणीवसंहिताया वतीये द्वापरसन्ताने पृ्वी-
धरामिधदपतेजेन्मान्धपुतरस्य प्राग्जन्मदृततान्तं मगवता
ङेतसटष्िकत्वं चे्यादिनिरूपणनामा इयस्चीस्यधिक-
राततमोऽध्यायः ॥ १८२ ॥
पुरुषोत्तम उवाच--
शयु नारायणश्च वत्वं शत्रुजयानदीतटे।
आसीद् भक्तः सागराख्यः शद्रोऽरण्य्पाल्कः | १ ॥
सपुत्रपरिवारोऽयं सदास्नोऽर्ण्यरश्चणम् )
करोति पािकाताने पाछिकाराज्ययोजितः !] २॥
एकदाऽरण्यभायेतु पालिकातानजो चरपः।
ययौ वै मृगयार्थं सः परस्मियघुमल्ययुक् ॥ ३॥
अरण्यं तत्पवि्टोऽयं राजा वच सागरं ठु तम्।
श्यं निन्ये सह तत्र॒ मृगादिमा्गद्शकम् | ४॥
यद्रोऽप्ययं हरे्म्तो रहितां नैव करोति सः।
सर्हिखको हि राजानं हिसापापभयात् खड ॥ ५॥
उद्वाटं मग्चू्यं वै प्रदेशं प्रति नीतवान्
सत्र ग्रगाः समायन्ति प्रयान्ति च वसन्ध्यपि॥६॥
इप्युक्तवा नीतवान् श्ये वनपाखभिधं दपम् |
यत्र॒ अरं वनं रम्यं प्रदेशाश्चापि खन्दराः)|७॥
क्वचित् स्वचिजनवासास्तं प्रदेरौ त॒ नीतवान् |
आसायं तु समारण्येऽरवीतोऽप्यय्वीं भ्रमन् ॥ ८ ॥
अत्र सुगस्तत्र मृगश्ेलयेवं सम्प्रदर्च॑यन् |
राजानं भ्रामयामास जपन् श्रीपुरुषोत्तमम् | ९॥
आन्तरे प्रार्थयन् मां वै क्षमस्व भगवन्मम ।
अपराधे दपेणा् सार्धं वै मृमयोद्धवम् |१०॥
नाऽहमिच्छामि वनजान् मगान् इन्दं स्वयं क्वचित् |
अन्यद्वारा तथां दसा कारयि क्वचित् प्रभो ॥११॥
तो , मया सपश्चाऽवमुद्राेन प्रणीयते ।
यन्न मृगा न प्राप्यन्ते दिखा मेन यथा मवेत् ॥१२॥
दिखापापं मैव स्यात्तत्तथा रक्ष॒ हि माधव!
कशचिद्धन्यः पद्यस्व मागे तैव मिलेन्दरपम् ॥१३॥
अन्तर्यामिस्तथा स्व॑ विपेहि क्छप्तनं प्रभो ।
एवं मां प्रार्थयन् मक्त श्द्रोऽपि धर्मवान् शछचिः ॥ १४॥
याव्यरे तं प्रेपं कर्षन् मरगवाखोऽत्र तत्र॒ च।
वर्णनं वहुधा कुर्थन् राजन् खद्धोऽत्र वै भवेत् ।१५॥
अत्र चिचमृगः स्याच्च श्रमी समरश्वातच्न व|
गवयश्वा्न शशको रेण्डुको वा भवेदिह ॥१६॥
तरक्चुवा छकष्णमृमो वराहो वा मवेदिह।
एवमासां बन्धवे यायत्रेष्ये समुत्सुकः ॥१७॥
जलं फलानि रद्धेश्वाप॑यत्यपि प्रसेवते।
तथापि स तु राजा न वष्टिमेति सगा विनाः॥१८॥
एवं सायं समथो वै वनान्तरे व्यजायत ।
मृगाऽख्न्धौ चरपश्चापि निराशोऽप्यभवत्दा ॥१९॥
सवै तेऽस्तंगते प्के विदशरशुव॑नान्तरे |
सरस्ते बरटाधो वै बुखुक्षिता निराश्याः ॥२५०॥
अथाच माग्ययोगेन वने्चरस्तदा परः |
अरण्यं स्वं भ्रमिववैव स्व्रहं प्रतियाति यः ॥२९१॥
स तत्र॒ वचक्षाऽघः शरुत्वा खन्दोस्त॒ मानवान्)
पाश्च॑सत्या निर्गतोऽपि वटाश्चयं समाययौ ॥२२॥
अपश्यच्च साजानं परिमेयजनान्विततम् ।
ननाम भावतश्ैतान् तस्थौ पप्रच्छ तं दपम् ॥२२॥
कथं राजन्त्र रात्रौ विश्रादश्याद्य विच्ते।
दासवर्गस्य कार्य चेत्तिष्ठामि सेवनाऽऽया ॥२४॥
दासोऽहं वनमार्ग्ञो यन्यहो वनवास्कृत् |
वमे सवै विजानामि दपा वितरामि च ॥२५॥
्रुखा राजा ठु वृष्वन्तं दिनचयां च निष्फलम् ।
मृषासृगयाभ्रपणं सव गाद वै तदा ॥२६॥
अथ श्रुत्वा दक्षगर्वांऽपरो वनेचरो दपम्)
राज्ैतद्यनं तादडः मृगाधिवावितं क्वचित् ॥ २७]
केनायं दितः पन्थाः केवखक्छेशदायकः।
वनेऽत्र न मृगाः सन्ति काष्हारा अमन्ति यत् ॥२८॥
मृगाणां ह॒ वनं चान्यद् दक्षिणे ससतिस्तटे।
वर्तंते तत्र मृगयासाफष्य जायते सदा ॥२९॥
केनचिद् श्रामितस्त्वं वै राज्रच प्रवर्तसे ।
देथाप्यासो मवतो वनेऽत्र कष्टमेव ह |३०॥
एवमुक्तस्तदा राजा तवान् स्वप्रतारणम् ।
सागरेण हि द्रेण कृतं ब्रथाऽ्यने प्रति ॥३१॥
९५३म्
प्य
अहो विश्वासधाता वै मानवा द्रपविं क्वचित् |
चिमाम सम्पष्येव नयन्ति मरणं प्रति ॥२९॥
दसो मैव कर्तव्यो क्ते गह रणे तया।
अङ्ञतानां क्वचिद् भैविश्वाते कथमाप्नुयात् ॥६३६॥
मृगार्थिनः }
सारेण वयं वोच अतारि
सम्ेयाव्ये वने दरं श्रानिता निष्फलीकृताः ॥२४॥
दण्डस्य परत्र वै विद्यते छड्ृत्वान् |
व्यक्तव्यौ दण्डदानेन शिश्वा देया मयाऽन ह ॥३५॥
एवं विचायं दपतिर्वक्षगर्बाभिधं परम्].
वनेचरं तडा प्राह तिष्ठ वा ` याहि ते गदम् ॥२३६॥
प्रातश्चाज्र समायाह्ि . मृगयार्थं वने सह।
दास्येऽहं चेप्ठितं ते वै पारितो्रिकसुत्तमम् ॥३५७]॥
मृगयां सुखमे वै नान्यथा याहि तिष्ट वा।
दक्षगर्यो नमस्कृस्याऽऽवदयकतां प्रदस्य च ॥३८॥
ययौ नैं गहं रा नाऽध्यात् प्रातश्च तस्स्थलप् ।
राजाऽपि कोधमप््रः प्रातरेव, त॒ सागसम् ॥३९॥
पप्रच्छ स्वं कथं खचर वने मां नीतवान् वद् ।
स्तया यत्र नैवास्ति ब्रथाऽरण्ये भ्रमोऽमवत् ॥५८०॥|
दुभ्खं त्वया कतं ववेतत्तस्मादण्ड्योऽसि सर्वथा ]
सोऽयं
मासिकं वेतनं त्वं वै प्राप्नोसि मम कोशतः ।॥४१॥
अहं प्रतारितश्यद्रे व्यया रत्येन वै यतः।
ततोष्टं ्रकरोम्यव दण्डे ते कपयर्थिनम् ॥५२॥
इत्युत्वा भूपतिश्वान्यान् ग्त्ानाह द्रुते वचः ¦
पषाभैरस्य दुष्टस्य ग्रकेष्टौ पादयोरिह ॥४२॥
चुण्वन्वु निष्धपन्तु वटोऽधो , दुषटमानवम् )
इत्युक्तस्ते परे त्वा मय सासन् प्ररोषिणः ॥४५॥
ते धूत्वा प्रस्तरान् कर्णोशूणेयामासुखस्वणाः ।
पादयोषुट्के चोभे मङ्क्त्वा तं वटमूलके ॥४५॥
प्श्य श्रययुः स्व सदपास्ते ततः स्थकात् |
म्या वचवापरं वै वनं गर्वान्विताः खलाः ||४६॥
अथाऽयं सागरस्तत्र म्वा दैवात् समागतम् |
कष्टं॑र्रोद् बहुधा स्द्रवा मां पुरुषोत्तमम् ॥४५॥
कथं हे भगव्नत्र मक्तरश्चं करोषि न!
पापिनां द॒ तथा नाशं कृष्ण कर्थं करोषि म ॥५८॥
्हिसायां द॒ महत्पापं विदित्वा मृगर्चया]
मया राना तद्वारं वै प्रवर्तितो दधाना ॥४९॥
ल्द्धक्तोऽदं दयासिन्धो दयावान् मृगवाठकान् |
खगान् ` हन्तं कर्थकारं नयामि ` ईदिसकतं तरप् ॥५०॥
क श्रीखकष्मीनारायणसंहिता ६:
[~ ~~ ~ ~~~ --
अहिसायः पटं हिसाप्मकौं प्रापतं मयाञ्य तत् ।
कष्टं कष्ण तया चापि स्यते स्वाधितस्य यत् ॥५१॥
आश्चर्य परमं॒घ्ेतद् सक्तरक्षं करोषि न।
हरे कृष्ण हरे विष्णो हरे नारायण ग्रमो ॥*५२॥
खना दिश्रीकृष्णनारायण जिष्णोऽवनं कुर ।
वने वटेऽ्र गहने यदि नायस्यसि द्रुतम् ।५६॥
क्िजनोऽपि दिवसे तदा मे स्युरत वै।
मवेच्सणकषेन ज कथिन्न दास्यति ।५४॥
प्राणावने व्रयास्यन्ति गतिद््टा मविष्यति।
कुटम्बिनो मे नैवापि वेरस्यन्ति मृप्युमत्र मे ।५५॥
हरेनाथ हरेक्ष्ण बालकृष्ण प्रमो इरे)
हरे श्रीकम्मरापु् सधापते रमापते ॥५६॥
शीघ्रमायाहि ` कमलापते लक्ष्मीपते प्रभो!
पद्यावततीपते प्रज्ञापते शीमाणिकीपते ५७]
सक्तपते ज्रह्मपते खष्टिपदवे जगत्पते }
भक्तपते दीनपते ब्रह्यभ्रियापते हरे ५८
शीघमायाहि भगवन् मक्तरक्षार्थदेहयान् 1
सौराष्राधिपते आरीमद्रोपाल्जाख्कप्रमो ।५९॥
कथेकारमिःदं कष्टं पादसन्धिप्रचूणंजम् ।
सदे वे भगवक्त्र प्राणा मूर्छ प्रयान्ति वैः ॥६०॥
इच्ुकत्वा मो प्रणम्यैव मूर्छामावशुपागतः ।
क्षमि यावत् सागरो मे भक्तस्तावदहं द्रुतम् ॥६१)
तस्व प्रययौ ीघं वनेचरस्वरूपवान् ।
पाणि सन्धिनीवस्ट्या तद्रसयुत्तमम् ॥६२॥
नीता
निष्कास्याऽङकलिभिस्तच . ददौ मन्नप्रदेशयोः।
तावत् प्रधूष्कि चापि प्रकोष्टौ सन्धितौ द्रुतम् ॥६३॥
अस्थिनौ च वथापूवं जातौ स्वस्थौ नीरुणकेो ।
सशक्तौ चापि रत्तान्यौ मया स्णष्टौ पुनः पुनः ॥६४॥
मूछीया वां चापि कृतं भक्तस्य वै मया।
उत्यापितश्च कष्टं तद् दूरीकृतं समस्ततः ॥६५॥
मोजितः सुप्रसाद च जरं तदा प्रपावितः |
लेषितः प्रेमद्छया च प्रापितश्च यहं निजम् |[६६॥
वनेचरखूपं मां युपून, वहुभावतः ।
य्ह सम्यासनं दत्वा परिचर्यो चकार मे ॥६७॥
तस्य पतली दीरकाऽप्रिं पुत्राः पुच्यश्च सेवनम् ¦
चकृम बहुधा लक्षि मध्याहे भोजनादिभिः ॥६८॥
मथा सक्तं जं पीतं सेवा चांगीङता तथा।
पादखम्मद॑नगा्रमद॑नादििरूपिणी ॥६९॥
‰ द्वापरयुगसन्तानः 8
५५३३
[2
अथाञ्यं सागरो भक्तः
हरे नाथ कृपासिन्धो
पग्रच्छमां निं प्रति!
कणटमेतत् कथं मम् |}७०॥
पादमञ्खनल्पं वै चैन पापेन चागतम् |
न॒ दहिषिता मया जीवा न मांसमदिरादिकम् ।७२॥
सणदयतऽपि दरेक्ष्ण नाऽस्य करियते कचित् !
न वीर्यं वादाय दा क्रियते वै कदाचन |७२॥
ग्राभिरक्षाङ्तं त्वेतत् तारणं व्रपस्य व॒।
छतं मया ग्रमो नाऽत्र पापं मया कृतं मवेत् ।॥७३॥
कथं मे पादहुन्नं कथं कृषं जनस्य ते।
ब्द नाथ यथार्थ मे क््मवा ताद्तं मवेत् 1|७८॥
अच जन्मनि वाऽहं दृत्रवान्न स्मसम्यपिं।
सक्ञाठन छतं चेत् स्याद् वद मै संदायापहम् ।॥७५॥
तदाध्ट् कमे त्म न्यवेदयं पुगङ्तम्
नाऽत्र जन्मनि तस्याऽमूत् कमं करं दिं तादटशम् ॥७६॥
ततोऽ कययामास श्रृणु सागर प्राक्कृतम्
व्वमाखीयं दस्तिपको यशो गस्य रक्षकः |1७७
अस्य सक्षि वपिदु्ं्मपारस्य गजरक्षक
नाश्ना पयोदरव्छं चै श्रः कुदम्बवानिह् ॥५८॥
भृध्यतां विद्रवन् इस्तिपाल्नै त्वेकदा भवान्
गजस्य वु मदप्राक्स्ये युवानं गनं तदा ॥७९॥
उन्मादिनं वद्यं कठ प्रयलं वुटुधा व्यधात्
गोक्षुरैर्लादजैश्च न्यस्तः पादतेष्व चै ॥८०॥
तथा लोष्ागश्वापि खोदशेलछिकादिभिः।
महेश्वरश्च वरश्च दीगर लोहमेः फडः ॥८६॥
पादौ जिमि क्णिः दला शक्तिविदीनकम्
गतिशूल्ये गतं तवे भवान् स्रो सवरथा ॥८२॥
अधिकं पादयोस्तस्य मृद्टमारममारयत्
भभ्ममस्थि मजस्यापि पादसैकस्य वै तदा ॥८३॥
अथाप्यु्यादुकामं तं हस्तिनं ठु मवान् पुनः
लोददष्डेश्वाभरपदे मारमामास् निद॑यः ]८४॥
अस्थि द्वितीयपादस्य चूर्णता प्र्तोऽगमत् ।
एवं पादद्वयास्यिनी भमै ते कररतावडात् ॥८५॥
श्ठिना स्वं तदा शसो रक्षको मारको भवान् |
ममेव द॒ करेणैव भद्यपादो भविष्यसि 1८६
स स्वं कालेन निधनं गतोऽसि सागसेष्य वै
दृस्ती च निधनं प्रापो गजपुच्रोऽयमस्ति खः |८७॥
यनपाछलभिघः सोऽयं मम्मपादः पुरा गलः ।
राजाञ्य वर्त॑ते स्वे चारण्यपारोऽद वर्तसे ।|८८]
तव॒ पादो तेन भभौ पुरामग्नस्य वश्फलम् |
मा शोकं कुरु भक्तोऽसि र्षितोऽछि मयाञ्य वै ॥८९।
न छृतं तु पुरा कर्म कंचित् व्यजति देहिनम् ।
त्वया प्राप्तं कृतं कर्म एटरूपेण मक्तक ॥९०॥
किन्तु क्त्या मया रक्षा कृता चा्हिंखया तव।
राोऽपराघः स्वह्पोऽपि निमित्तोऽच्र व्यजायत ॥९६॥
रण्ये पाद्ये ते मा शोकं कदमर्हसि)
मज मां परमात्मानं पद्य मे सरूपश्वरम् ॥९२॥
अहं नारायणः साक्षाच्तर्धुनोऽस्मि चागतः,
याहि स्वयैव राजानं सायं गहं समागतम् ॥*३॥
वेदम सवंदृत्तान्तं रक्चाकरं छखखपदम् |
सोऽपि श्रव्या उपो मे संमजनं वै करिष्यति ॥९४॥
तव॒ योगेन रक्तिं वै करिष्यामि व्रपस्य इ)
मा मयं कुरु मन्त्र त्वया साकं भवाम्यहम् ॥*५॥
इत्युक्त्वा भगर्गो्तत्र तिरोदधे तु पज!
सक्तो य्वौ निंद्य तु दपण सरन् दरम् ॥९६॥
राशे सर्य त॒ इत्चान्तं कथयामास शोधनम्]
श्रवा राजा विस्ितोऽमृद् ययाचे च ष्टमां स॒हुः ॥९७॥
मक्तरश्चकरं मां च वुष्टाव शरणं गतः)
विदित्वा याग्जन्म नैजं गजासकं रहूर्यटुः ॥९८॥
आश्चयं परमे प्राप्य मल्ला दें वतु मत्वरम् |
भक्तौ भूत्वा ग्रभेजे मां ुडम्च्हदिदो यषः ॥९९॥
पिता ष्व बान्धचाश्चापि भेजिरे मां ततः सद्)
छता राज्यं सतां सेवां मरक्तिं कष्या यथाकमम | १००
प्रापुस्ते मां परमेशं श्रीधामाऽश्वस्पदम् |
पटनाच्छव्रणाचास्य खक्ष सक्ति मोक्षणम् ॥१०१॥
इतिभील्क््मीनारायणीयरसंदितायां दतीये द्वापरसन्ताने
सागराश्वद्धद्रस्य मश्रपादस्य भगवछृतनीश्जपाद्वं
तदपूर्वमवद्ततान्तं चेस्यादिनिरूपणनामा यशीय-
पिकशततमोऽध्यायः ॥ ६८३ ॥
श्रीपुरषोत्तम उवाच--
णु नारायणीभ्रि वत्वं इक्णदेवस्य पावनीम् |
भक्तस्य मे कथां पूरे जातां परापप्रगाद्निनीम् ।॥१॥
भरुवाल्ये ह॒ नगरे जात्या श्ुष्ोऽतिषर्मवान् ।
बृदणदेवामिषानोऽभूद् त्यः सन्देशाहारकः | २॥
मावद्यूराभिधानस्य शपतेनास्तिकस्य वै।
वृवण्देवो मम मक्तो मावद्यरस्वु नास्तिकः ३॥
४ श्रीलक््मीनारायणसं हिता
[2
५६
द्योर्निस्यं पित्रयोस्ठु अिवादः परिजायते ।
तरक्णदेवः सदा वक्ति भज राजन् प्रथु हरिम् ॥४॥
भाव्यः प्रतिवक्ति मञ् माग्ये च क्म च|
छरक्णदेवो नते प्रपते महोस्सवे पे मुहुः ॥५॥
वक्ति दानं पूजनं ष्च धर्मकार्थं विधेहि चै!
सजा स्वै मन्यते वै सूषा दानं च पूजनम् ॥६॥
न स्वरे नापि पुण्यं वा नाशि धर्मादिकं तथा।
स्वभावाजयते स्र यथाक्षेत्रं तथोद्धवः ॥ ७॥
येन केनापि बीजेन राञ्या ठु जनितः सुतः।
राजा प्रजायते तद्वद् वंश्ानुकारिभी स्थितिः॥८॥
राजवीजं दख्द्यां जातं दीनः प्रजायते ।
स्वभावो वा निजं कर्म माग्यं स्वैर तिष्ठति ॥९॥
अभाग्यस्य कृते नैव राव्यं समुपतिष्ठते।
राल्यभाग्वश्य दारिद्यं नैव क्ाप्युपतिषएति ॥१०॥
सूर्यस्य किरणं वारौ प्रविष्टं शीततां ब्रजेत् ।
शीतं जरं महावदहैः प्रसंगाडुष्णतां जेत् ।॥१२॥
पृरथ्वीजन्ये समस्तं वै परथ्व्यां प्रथ्वीस्वमेत्ति हि।
एवं लनिप्रभावेण निसर्मेण महान् लघुः \॥१२॥
जायते वै यथाक्छसं भक्तेस्तत्र न गौरवम् ।
भाग्यस्य गौरवं यद्वा कर्मणश्वासति गौरवम् ॥१३॥
क्म निसर्मजस्यं वै स्वभाववत् प्रवर्तते
द्विपदो दवाभ्यां. यात्येव वचदुर्भिख्ठ चदुष्पद्ः ॥१४॥
शतपाद्ः रातेनैव तथा क्लष्ठिः गतिस्तथा ।
गजो शक्ते द्धाननाभ्यां बक्षः सहखमूख्केः ॥ १५६॥
षडाननः कार्तिकस्व ब्रह्मचुमुख्तथा
यथा क्छतिस्तशरा मरस्य वाडवाग्नेस्ु सागरः | १६॥
देशे काटे कृतं क्र्म भाग्यरूपं प्रजायते
तेन राज्यं सखुलं स्वर्गे पित्रवं्ागते मिखेत् ॥१७॥
मक्तेस्तत्र न देदस्वं चक्णदेव निबोध तत्
इत्येवं दपतिर्निव्यं श्रक्णदेवं निरस्यति |॥१८॥
अथैवं पुष्कले काले याते दरपतिरेकदा |
पप्रच्छ दृक्णदेवं स्वे कथं वृर्व॑णोऽसि मे वद् ॥१९॥
यदि भक्तिः कारणं वै सखे स्वे तदा मवान् |
कथं भक्तैः प्रतापेन ब्रक्णप्वं न हात वै॥२०॥
तरक्णदेवस्ततः प्राह भावद्यूर्ं खपे प्रति।
वृक्णत्यं कर्म॑णा जातं मक्त्य माषं हि शक्यते ॥२६॥
राजन्नारायणौ विष्णुम॑कतच्छपूरकोऽस्ति हि।
मन्तशेच्छति साम्राज्यं द्दाव्येव हरिः प्रः ॥२२॥
भक्तशेच्छति चारोग्यं ददास्येव नरायणः।
यान् यान् कामान् कामयते पूरयप्येव तान् हरिः ॥२३॥
सकामस्य ठु कामानां पूरकः परमेश्वरः।
अकामस्य महानन्द्प्रदाता परमेश्वरः ॥२४॥
सत्यं यै वर्तते सव॑ भत्तया ठष्यति माधवः
प्रतोपितो हरिः सव ददाप्येव न संशयः ॥२५॥
मावद्यरस्तदा प्राह स्वं स्पा प्रभाषसे |
न इक्णत्वं॑तिरोयाति स्वास्थ्यं नांऽके प्रतिष्ठते ॥२६॥
मत्तौ मे नाक्षि विश्वासो यथा कर्मणि वतेते ।
तथापि ब्क्णदेवाञ् पणं कि्चित्करोमि वै ॥२५८
अदं राजाऽस्पयवृक्णस्खं भृत्यो वृक्णः प्रवर्तते ।
कर्म॑णा नियतं वेतन्नैतद् विपरिर्तते ॥२८]
य॒दि भक्तिवरं देदर्भवेद् दिपरिर्तने |
अङ्खकणद्क्णमावस्याऽऽ्वयोर्विनिमयो.ऽहिविह ॥ २९॥
तदा मक्तिवरं मत्वा क्ष्ये मननं हरेः
सन्यथा ते वम्वः सस्यं मैव मन्ये कथंचन ॥३०॥
इष्येवं दपते्वाकयं . श्रुखा व्क्णोऽपि मां प्रम्
सरमार प्रया भक्तया सक्निषौ दपतेस्तदा ॥३९॥
प्रकाशे सव॑रोकानां व्याजहार रपो यथा।
तथा भवतु सर्वास्मन्नेवं प्राह पुनः पुनः ॥६२॥
इृक्णदेवस्य भक्तयव स्नेहेन वतां गतः।
अहं लक्षि तदा रुससितिष्स्तयैव दृक्णताम् ॥३३॥
चक्णदेवस्य वाक्य दरपहस्तद्येऽक्षिपम् ।
राजा तूर्णं तदा इक्मोऽमवत् प्रको्योस्तथा ॥२५॥
कफोणिकयोः कुम्जश्वाऽमयश्चाऽऽ्रष्टनाडिकः ।
छष्ककाष्ठावितं हस्तद्वयं तानायितं दतम् ॥३५॥
सर्वेषां पद्यतां तत्र भूमियतेग्य॑जायत ।
वृक्णदेवस्य हस्तौ ठु बृक्णताव्जितौ दतम् ॥३६॥
अभवतां यथाकार्यकरौ निर्बन्धनाडिकौ |
सस्तान्यौ पुष्टियुक्तौ ययेषटकार्यकारिणौ ॥२७॥
एतास महदाश्चयं॑वीक्यं सिष्मियिरे जनाः]
नास्तिकतोद्धवम् ॥३८॥
परिवर्तिनीम् ।
परभ्रुमोच सः ॥३९॥
राजा भेनेऽतियादस्य फलं
मक्ति मेने तथा स्यां कर्मणां
मक्तेवलं परं मेने नारितक्यं
एवं वै बृक्णतासेगो जन्मजेोऽस्यं मया रमे।
तदा भक्तर्गौवार्थं तद्द्वयोः परिितितः ॥४०॥
मथ राजाऽ्मवद्धक्तस्सयक्तया र्वे तु कर्मणः|
स्वमावस्य. तथा गव॑ तत्याज वृच्णताबखत् ॥५१॥
8 द्वापरयुगसन्तानः #
५२५
= अ ~
अथ रङ्गी शीटपर्मानाम्नी शोच वै तदा|
युत्ु्यश्च श्त्याश्च प्रजाश्च शचि ॥५२।
चक्णदेवोऽपर देपतिं वीक्ष्य चक्मं श्ुशोष्व ह|
प्राथयत् परमात्मानं राज्ञो रोगस्य मुच्ये ॥५४२॥
राजापि वृक्णदेवान्मे मन्ं जग्राह वै ठदा।
ओं नमः शीकृष्णनारायणाय् स्वामिने स्वाहाः ॥४४])
जजाप
माटिकामात्रमष्टोत्तरशतं तदा]
तावदहं भक्तराकृत् प्रादुरमवं क्षणात् ॥४५]
दोखचक्रगद्पदयवैनयन्तीधरः म्रभ्रः।
श्रीट्षपीरदितस्तू्ण बरहमतेजोऽन्तरेऽम्बरे ॥४६॥)
राजा ददर्शमां दिव्ये ब्रक्णदेवो दद्य माम् ।
प्रजाः सबौस्तदा मां वाखोकयामासरीश्वसम् ॥४७॥
जयकारं जगदुश्च नेमृस्ठष्टवुरच्युतम् ¦
मेनिरे धन्यमाग्यं च दुर्लने यत्परात्मनः ॥४८।
एकमक्तस्य योगेन बहूनां दर्शनं ह्यभूत् ।
मया दिव्यं ठ मद्रूपं तिरोमान्य श्वम वपुः ॥४९॥
कृध्वा राज्ञः स्चिधौ च गस्वा स्पृष्टो दरपत्तदा |
नास्तिस्यं सहसा नष्टं गजा धर्मएरोऽभवत् ॥५०॥
यथा मक्तस्तथा राना धार्मिको तौ बभूवतुः
राजा प्रजादयः स्वै परं मोदं प्रपेदिरे ॥५९१॥
सआनन्द्सुर्छवं चक्र्म द््च॑नकमवः ।
नारायणं च मो सवै पूजयामाञरादरात् ॥५२॥
अथ भृत्यो व्रक्णदेवः पप्रच्छ मां ततः प्रयम् ।
कथं मे दृक्णता चासीत् कथं गता बदाऽत्र मे।५३॥
तदाष्ं कमले स्थं इत्तान्तं पूर्वजन्मजम् ।
श्रावयामास मकतेम्यो चृक्णतादायकं द्यघम् ॥५४])
पूर्र॑माप्ीद् भवान् कीशमिक्षुकः कीशरक्चकः। `
वानरान् चेख्यि्रा च वसतौ च प्रजाजनात् ॥५५॥
प्रामीणेभ्योऽन्नवस्र्ररटन्धे््ि समाचसत् ।
भल्छको द्धौ नङ्कलाश्च पञ्च॒ सप्त ठ वानराः ॥५६]]
द्वौ सपो उशिका गषटौ वरो ते ह्यभर्वेष्तदा।
तेषां खेषठविशेमैस्वं ऊुडम्बृ्तिमाचरः [५७॥
ऊुटुप्बिनस्ते सऽपि तत्तजन्तुप्रिक्षकाः।
सआारस्तेऽपि च तान् जन्तून् खेल्यित्वाऽम्बराइन्नकम् ॥९८॥
उपाञर्वस्तदा वृत्ति जीविकां चाम्यवतयन् |
एवं वै वर्तमानेषु प्रामान्ते संस्थितेषु च ॥५९॥
रात्रौ सुषु सर्वषु वृकोऽरण्यात् समागतः।
तस्य गन्धं विदिवैव वानरः प्रथमं द्रुतम् ॥६०॥
भयात्तस्याऽपरतत्तव त॒ वक्षति।
हस्तौ कीरस्य ते. भाले नेघयोः पतितौ तदा 1६९॥
नयैश्वमं छ्छटध्य मिन्नाऽभवचदा. तव ।
त्वं. सहसा मिद्वितोऽरि भयं मसा परं पद्यम् ॥६२॥
अप्यम् तं निजं कीरं सोदयष्ट्या छताडयः 1
भननौ व्वग्रपदौ तस्य तावत्तु भल्डकोऽपि च ॥६२।
भयशब्दं सम्म्रचक्रे पञश्चवोऽन्येऽपि चुक्रः ।
व्वयोस्थाथ भयं प्राप्य वीतो भयकरद् वनी ।६४॥
वानरादो नातिदूरे हयुपस्थितः।
करत्वा तौश्कुन्तेन तं चक्रम् ।६५॥
त्वं हदये तदा|
अप्व
दकः कूरो
अआक्रोशेस्वे परं
प्रधाव्य मेदयामासिथेव
पपाताऽ्पि ममाराऽ्पि चृकरस्वं निर्भयोऽभवः ॥६६॥
मल्छकाच्ाः प्राणिनस्ते निर्भयश्च तदाभवन् ।
वानरस्य खदा नैजबन्धनस्थस्व वै तदा ॥६७॥
विना विचारं सहस्रा पादौ म्नौ दषा स्वया
वानरश्वाति वै कष्टं प्राप तत्र तवाञऽधितः ।॥६८॥
खछरणस्थाऽऽध्रितश्चापि जीविकास्ाधनं तथा)
पुत्रवत् परालितश्चापि छोहदण्डेन ताडितः ॥६९।
हस्तथोम॑ज्जितस्तस्य कष्टक्रोशनक्रारिणः |
व्रखण्डौषधायेश्च पादसेवन ऊतम् ॥७०]
मासान्ते चाग्रपादौ तौ नीरुजौ समजायताम् ।
किन्त सुग्नौ इक्णरूपौ वक्रौ सदा दह्यतिष्ठताम् ॥७१॥
तक्फटं तु स्वया रन्धं. चात्र जन्मनि चक्णताम् |
इदानीं यावदेवैतद् दुभ्खं ते तद् व्यजायत ॥७२॥
अथापि स्वं वानरस्य भमख्टकष्य च खेखने।
पूवंयुगेोद्धवां गाथां जाम्बवतो हनूमतः ॥७३॥
अगायथा युद्धरूपा ्रोणाद्रयुदधरणान्विताम्
मप सम्बन्धरूपां वै मक्तिमावस्मन्विताम् ।७४।
तेन कीर्तनपुण्येनं इक्णोऽपि स्वं सुसखम्पदा।
युक्तो मवसि राशेऽस्याश्चयेऽपि धनवानसि ॥७५]]
मक्तिमान् वतसे चात्र भक्तिं कारयसि भ्रुवाम् ।
भक्तिवटं ठु ते जातं येनाहं ते बशेऽद्मि वै ॥७६॥
आगतस्तव रक्षार्थं वृक्णता वारिता तव।
श्रूणु चायं उपो योध्यं बको तो व्यजायत ॥७७॥
सोऽयं साकं त्रया चास्ते यजा नास्तिकमाववान् ।
दवेषवान् धर्मकार्यादौ वतते प्राक् स्वभावतः ॥७८॥
ठृकस्यैव निमित्तम कीरस्य करभग्नता)
अमवत् तत्फटं चार्धं वृकस्यैव भवेदिति ॥७९॥
०३६
% श्रीखक्ष्मीनारायणसंहिता %
प
राज्ञोऽस्य इक्णता प्रासा तव पापे दषे गतम् ।
शृणु चापि वरकश्वायं कथं वै दृपतां गतः ॥८०॥
चृतीये प्राग्मवे चायं क्रोधी विप्रोऽमवत्तदा)
नारा प्राणधरश्वापि खोकाः प्राणहरं जगुः ॥८१॥
उ्देरनः क्लेशद धमे कर्मणि चोत्छवे]
विवाहे वाचने दाते बलद् गह्ाति चाधिकम् ॥८२॥
अचृप्तश्चातियादेन देन कलिनाऽपि च ।
घ्नं वान्नं वस्तुजातं प्रसह्याऽष्ट्त एव सः ८३
तपष्व्यपि तपस्तस्य क्रोधेन निष्फठं यथा|
तथाऽभवत् शत्रष्णस्य क्रोधितस्य वृथा तपः ॥८४॥
तथापि देवपूजचर्टैशेन तपसाऽपि च।
तथैव पापयुङ्धेन मरतो यमाल्यं ययौ ॥८५॥
चित्रः शमं वचास्याञ्ञयुभं न्यवेदयत्तदा |
पूर्वं किं ते प्रमोक्तव्यं यथेष्टं वद् पारये ॥८६॥
इत्येवे यमराजस्य श्रुता वचोतिरोषवान् |
जगाद प्रथमं पापं मोक्तव्यं तु मया य॒म ॥८५७॥
ठतो याम्यानि दुःखानि भोक्त यमेन योनितः ।
सुक्त्वा निरयदुःखानि रोषेण वकतां गतः ।८८॥
त्च तव करेणाऽ्स्य मरणे समनायत।
पुष्येः पूर्वकृतस्य राव्यं स्वस्पं हि वतते 1८९॥
स्वमावाः प्राग्जन्मजातास्यव्यन्ते नैव. केनचित्]
ू्वस्वमावदोषेण कलहश्वास्य रोष्वते ॥९०॥।
तथापि इृक्णदेव् ५ नित्रोधयसि यत्वहम् ।
मक्तय्थंदमवास्यायेस्तेनाऽस्य वर्धते श्वमम् ॥९२१॥
शनैः फलं द्रुमादौ वै रशनैतं पत्रस्यपि।
शनैः पुत्रफलं परल्यां शनैः संस्कार्ोधनम् ।९२॥
दनैर्शनं उर्विया इनदर जनादिकम् ।
[4 (> = म,
शनैः समागमे रगो जायतेऽम्यासर्तिनाम् ।॥९३॥।
प््वं राश्ेऽस्य केन पुण्यं चापि प्रवर्तते ।
पापे इृक्णत्वमा््रं च वर्ततेऽ् मनागपि ॥९४॥
तथापि मक्तयोयेन भक्तियोगेन मे तथा।
मरम योगेन सव तत्पापं विनाशमेष्यति ॥९५॥
श्वप्रातश्चास्य दपते्रैक्ममावो गमिष्यति }
क्रौर्यं नास्तिकता चापि सर्वं नष्टं मविष्यति ॥९६॥
एकान्तिको मम मत्तो भविष्यति यथा भवान्]
उभयोश्वापि मे षामवासोऽन्ते वै मविष्यति ॥९७॥
वानयच्ा इमे पुत्रा दृक्ण ते क्रूरमावनाः।
इदानीं मामवा जातास्तेऽपि यास्यन्ति मोक्षणम् ॥९८॥
इत्येवं वरदानं वै दत्वाऽहं च तिरोऽमवम् ।
श्वोजाते प्रातरेवाञ्स्य राज्ञप्तु द्क्णता गता ॥९९॥
भजनं मे चकाराति हरे छष्णनरायण ।
कालेन मे धाम दिव्यं मावञ्रो रपो ययौ |॥१००॥
चृक्णदेवादयश्चापि सक्तिं किन ते ययुः)
एवं लक्षि प्रमक्तस्य रक्षां करोमि नित्यदा ॥१०१॥
मक्तयोगेन जीवानां कव्याणे जायते धुवम् ।
मक्तयोगेन भक्तिः स्यान्मम योगस्तथा मवेत् ॥१०२॥
पापनाशो भवेच्चापि सत्संगः दोवधिदधैणाम् ।
स्वस्थः तोऽपि फलति श्रोठक्॑तुश्च मोक्षदः ॥१०३॥
इतिश्रीटक्षमीनारायणीयसंदहितायां चृतीये द्वापरसन्ताने श्रवण
देवाख्यमक्तस्य मक्तया बृ क्णतानाशो मक्तयोरोन माव-
श्ूरदपतेमोक्षणं पराग्जन्मद्तान्तादि चेतिनिरूपणनामा
चतुर्ीत्यधिकरततमोऽध्यायः ॥ १८४ ॥
शरीपुरुषोत्तम उवाच--
श्रुणु नारायणीभि तं कथां भक्तस्य ओोमनाम्।
नाप्ना मज्ञल्केशस्य इख्वाद्वामवासिनः ॥ १ ॥
हल्धानगरे ल्क्मि विमो. मञ्जुख्केशवान् |
वतते स्याऽतिमत्तो मे धर्मेऽव्यन्तङ्कतश्रमः | २॥
नित्यं भिषवणस्नायी तरिसन्ध्यावन्दनाऽर्दणः 1
विष्णु शिवं गणेयं च सतीमकं प्रगोऽर्चयन् | ३ |
स्तोत्रपाठे प्ङुरवैश्च नित्यमर्थैयते हरिम् |
इरेकृष्ण॒ हरेविष्णो त्वद्क्तिः सर्वदाऽस्व॒ मे॥८॥
माहस्स्यं च तव श्रेष्मेकान्तिकौी छ दासता]
भक्तेषु ते तथा ष्ण त्वयि दोषमतिनं मे॥ ५)
त्वदेकान्तिकमक्तानां सतां संगोऽसवु मे .स्दा।
ददनं सर्वदा च्व मूतीनां ते सतामपि ॥६॥
धर्मे मतिर्हढा मेऽ व्यवसायो ममाऽ्स्वु मे।
मदमांसादिकस्पर्योऽपि मे माऽस्व॒ - कदाचन ॥ ७॥
अमक्ष्षाणां भक्षणं मे प्रखण्डोरखह्यनस्य च । `
माऽस्व॒ माऽस्त॒ तथा चौं मनो मे चञ्चरं कचित् }} ८ ।।
निन्दने तव॒ मक्तानां प्रवृत्तिमै च माऽस्वपि |
देवानां निन्दने चापि संकव्पोऽपि च माऽ्स्वुमे। ९)
आमुराणां नास्तिकानां संगो माऽस्त्वपि मे कचित् }
रागोऽपि विषये माऽस्छ॒ स्तेहस्वयि सदाऽस्व मे ।९०॥
४ द्वापरयुगसन्तानः
५३७
2 +>
सात्मनिवेदिता द्रष्य त्वयि चाऽस खदा मम।
पातित्यं ृष्णनारायण त्वयि सदाऽस्तु मे॥११॥
एवं ङडम्बसदितो नित्यम्थवते हि मत्।
अगाल्तिं जटं नैव पिवत्यप्यनिवेदितम् ॥१२॥
अन्नं फलादिकं नैव भुनक्तयप्यनिवेदितम् ।
वस्त्राम्भ्रविमूषादि न युकतेऽप्यनिवेदितम् ॥१३॥
यानं वाहनमेवापि न यंते चाऽनिवेदितम् ।
श्रंगारं चोपकरणं यत्तद् भोग्यं निवे वे ॥१५॥
उपथुक्ते निजां वै महाभागवतो यथा,
करोति पूजनं नित्यं मम॒ नारायणस्य सः ॥९५॥
भिक्षा च ततो याति नगरे प्राप्य भिद्धितम् |
गहमागत्य तत् पच्य पाचयित्वा निवे मे ॥१६॥
युक्ते ऊुटम्बरसदहि तस्वटसीपथसंयुतम् ।
लक्ष्मीनारायणसेहिताकथां बाचयत्यपि ॥ १७}
प्रजाजनान् व्वागतांश्च श्रावयत्येव चाभमे)
पलीयुतोऽवं भदेबो लक्षि पुत्रादिसंयुतः ॥१८।
महाभागवतो घ्म द्रं सम्पाट्यत्यथ |
क्वचिज् शातिजना जातिमोजने व्ाह्यनयपि ॥१९।
विं तं जिन्व॒ विप्रोऽसौ शक्ते न जातिभोजनम् ,
अगालिति्जछेश्राप्यसंस्ृतान्नादि रन्धितम् ॥२०।
मत्वा भुक्ते न तत्रापि पद्छण्डवादिप्रदुषितम् |
ल्श्यनादिविमिधं वा सक्ते नैव कदाचन ॥२९}
इतिदतोर्लातिजना शेषं कुर्वन्ति तं प्रति।
स॒ च मञ्जर्केयो वै स्ते सर्वमेव ह॥२२॥
अथैकदा स्वसम्बन्धे यवौ द॒ मञ्खटः |
सम्बन्धिनस्वु तं प्राूर्भवदथं वु श्वद्धिमत् २३
पाचयित्वा भोजनं वै दास्यामो सेड्व दरप्नियम् ।
विश्वास्ित्वैव ततो रन्धितान्ने मनागपि ] २५)
खरां ददुस्ते शव्वैव रुषान्विताः सुभोजने ।
मग्जुरकेशो गन्धेन ज्ञघ्वा पात्रस्थभोजने ॥२५॥
खुरासम्मिश्चणे स्वहपं राकंराकेसरान्वितम् ।
तत्याज भोजनं तद्वै जरं तत्यान तद्दे ॥२६]]
विश्वासधातरणटश्च शशाप म्ञक्स्वदा ।
योऽयं सुसं ददौ मद्यं विश्वास्य भोज्नैन वै॥२७॥
खोऽयं विचित्त भवतु प्रम्तोन्मत्त एव च।
एवध्क्ते द॒ षखटसा जनानां सन्निधौ तदा ॥२८॥
मञ्जलपुत्रश्व्चरो विचित्तोन्मत्ततां गतः |
शरान्तचित्तोऽमवतूणं मर्यादां परिहाय च ॥२९॥
६८
वाणीं दर्शं तथा चेष्यं दुष्टां निरम्बरां व्यधात् ।
नाम्ना प्ा्धपतेयाघ्यः शघ्यरः शापदण्डितः २०
विमना भ्रष्टभानश्योपद्रवं बहुधाऽकसेत् ।
जनानां सन्निधौ तिष्ठन् विवेशय प्रमेहति ॥३१॥
रोति दत्यति तषश्च कृूर्त्यपरि च धावति।
अआक्रोद्यति प्रहसति चाऽशम्बद्धं प्रगायति ॥३२॥
पात्रवस््लाणि सम्प्राप्य विभिद्य स्फोटयत्यपिं)
अवाच्यवाप्वं बदति चेष्यं करोति पदवीम् ॥३३॥
एवं वै शापदोषेण वैचिच्यं सदसा गतः
उगरद्रवान् बहुशस्त करोस्यतर्कितःनपि ॥३४॥
कुदम्े बहुधा तस्योद्धिगनं जातपद्रवात् |
प्रार्थयामास विग्रं तं क्ञापनिहतये तदा 1३५॥
याह मञ्ुल्केशोऽपि स्मजन्त्वभकष्यमक्चणम्
कुर्यन्ठ॒ छदधिमेवापि प्रायश्चित्तं व्रतं महत् ॥२६॥
ब्रयकृर्वाख्यमेवाऽतः शद्धुत्तरं मखं शमम् ।
वैष्णवं रुप्धकुर्वन्त॒ गोदानानि दद्पि॥२५७॥
मर्न्नोश्च वेष्णवध्त्र दृस्णनाशयृगश्व इ)
गहन्तु भक्तिकार्यर्थिं ततः स्वास्थ्यं भविष्यति |३८॥
एवं वु कथिताः पद्चपतदास्य कुद्धम्बिनः।
अभद्यमक्षणं “ तप्यशचशचचहकूर्चकम् ।३९॥
वैष्णवं च मखं वक्रूर्दुर्दानानि सद्रवाम् ।
प्यओमनादिद्कष्णनारावणः स्वामी पतिश्च मैः
इतिमन्वं तथा चान्यान् मन्त्रश्च अण्ुस्तदा ।
वैष्णवास्ते च सञ्नाता इरेद्कष्ण जपन्ति च |४१॥
सर्वमेतत् कृतं चापि वैचिच्यं न निवत्तते।
तदा मञ्खलकरेगोऽपि निराहारोऽतिमक्तिमान् ॥५२॥
सप्ताहं चास्ते तिष्ठन् वाख्कृणाजपान् व्यधात् |
प्राथयामास चात्यर्थं सम्बन्धिनः समेत्य च |५*६)
अथाऽहं भक्तरक्षा्थ मकतेच्छपूराय वै।
ययावद्दयरूपश्च श्भाव कीतंनाटिकम् |४४॥
स्तादे ठ व्यपमतेऽ्ण्मे दिने मगेऽ्चने।
आरार्थिकेोत्तारणेऽहं शाख्यरामे स्वरूपवान् |५५॥
दिव्यरूपं मम तेभ्योऽ्दर्शये श्रीप्रसेविततम् |
तेजोमण्डलमध्यस्यं स्वर्णहासलिराजितम् ।५४६॥
दिव्यवेषं भूषणाद्यं किरीरवस्योभितम् 1
शंखष्वक्रगदरापद्मधरं प्वाशीःपरदं द्मम् ॥५५॥
प्रस्वदनं कास्तं रक्षार्थं समुपागतम् |
ए्ताच्यं व॒ ते मां संवीक्ष्य मोदृश्पाययुः ॥५८॥
र श्रीरक््मीनारायणसंहिता
। 22 द न
५२८
स्स्तेषां ठु स्वधां श्रीकृष्णे चिन्तदृत्तयः।
इन्द्रियाणि समस्तानि लीनानि मवि माघे ॥४९॥
यथा समाचिमातास्ते तथा ठप्नास्तदाऽभवन्।
मूर्तमे परमानन्दं प्रापुस्तेऽछम्यसुत्तमम्, ॥५०\॥
सखिता मे सुखेनैव ब्रह्यानन्दयुजोऽभवन् |
मदन्यस्परतिशचूल्याश्च स्वरूपमाधवेदिनः ॥५१॥
अभर्वेस्ते यथा यक्ता धामस्थाः स्थिसचेनाः ।
एवं क्षणं उखं दला त्वा तेजोख्यं ततः ॥५२॥
स्ुरूपोऽमवं तूर्ण कापायाम्नर्धृङ्म॒निः )
मालां करे दघन् छृष्णनारावणेति संजपन् |५३॥
शरीवृय॒न् भगवन्नाम चेतयन बहिरानयन् ।
ते सवे मत्रं शरुतवोततस्युः समाधिभावतः ॥५४॥
अग्रे विलोकयामः साधुरूपं हरिं ठ माम्।
प्रणेमुः बरेमथुक्तास्ते विहला दिव्यमानसाः.॥1*4५॥
श्री$ृष्णक्ष्णकरष्णेतिनपन्तो मासुपाययुः ।
्वक्रिरे दण्टवत् सर्वे निपेतुः पादयोश्च मे।\५६॥
खं समाधौ यद् दृष्टं तद् दृष्ट्रा साधुवेषिणः।
यज्जवस्यं चापि तद् दृष्टा दृष्ट्रा प्रसन्नतां च ताम् ।५७॥
युवत्वं चापि तद् दृष्ट्रा निश्चिक्युः प्रञुसगतः।
साधुरूपो रक्षणाय मक्तेच्छापूरणाय वै ॥५८॥
अर्यं च . मधुपक च अष्ठासनं जलं ददुः]
फटं श्च भोजनं योग्यं इदयानि च ते ददुः ॥५९॥
सर्वस्वमपणं चक्रनिपेवुः पादयोः 1
पादसंवाहनं वचक्रु्जाभ्यां मां समाश्टिषन् \॥६०॥
प्रक्षाल्य पयसा पादौ दुग्धं पपुश्च ते तदा।
धन्याः स्म भमक्तयोयेन मगवन्तपुपागताः ॥६१॥
धन्यो मज्ञव्कैदोऽ्यं मक्तः पु्रीपतेः पिता।
घन्योऽस्माकं व जामाता यखिता हरितत्परः ।६२॥
धन्या पुत्री सती साध्वी डङष्णीलाभिधानिका।
यस्याः श्श्चरो भगवत्मसन्नतां समा्ज॑यत् ।६३॥
अहो भक्तप्रसंरोेन दातानां ठु कुडम्निनाम् |
सम्बन्धिनां शतानां च मोक्षणे जायते ध्रुवम् ॥६४॥
यत्र॒ भक्तौ मगवतो अ्रामेऽपरिे वक्षति प्रभुः।
म्रामीणास्ते भक्तयोगान्सुक्तिं यान्ति न संय 1६५]
यत्र भक्तो भवेद् प्राम तत्र पापानि देहिनाम् |
नैवं॑त्िष्ठन्ति कमले नद्यन्ति भक्तकीरतनैः ।६६॥
यत्र भक्तस्य सद्यारो मर्गे वास्यां णहान्तिके।
तत्र॒ विक्नानिं नद्यन्ति मांगस्ये तु. पदे पदे ॥६५७॥
यद्भामे भक्तवसतिस्तस्य सीश्नोऽन्तरे स्थडे।
याम्यदूता मये प्राप्ताः प्रविशन्ति न वे क्रचित् ॥६८॥
यत्र॒ मक्तनिवासो वै भूतले वा जक्ञेऽन्बरे।
तत्तीर्थं स्वंथा पापिदैहिनां तारकं शमम् ॥६९॥
यत्र॒ भक्तस्तत्र दैवाः समायान्ति समर्हिताः।
मुक्ता नारायमो च्क्ष्यः समायान्ति वसन्ति च ॥७०॥
सिद्धयश्चापि योगाश्चैश्र्यागि विविधान्यपि ।
वसन्ति भक्तसार्थास्ते स्प्रद्धयः कस्पपादपाः ॥७२१॥
वसवः पाष॑दाश्वापि भक्तदे वसन्ति च।
जंगमं चेतनं तीथ मक्तो भवति सर्वथा ॥७२॥
जयस्तच् भ्ियस्तव् रखास्तत्र॒ महर्दयः
धर्मस्तत्र महामोक्षो यत्र भक्तो विराजते ।७३॥
भक्तापसधकर्तीरो भक्तस्य पया हि ते।
पापा अपि मुपुण्याः स्युर्भक्ता द्याख्वौ यतः ||७४॥)
अस्माकं
सद्य
पापमाम्यं वै पुष्ासकं व्यवतंत
मक्तप्रसंगेन घन्यो मक्तसमागमः ॥ॐ५॥
देषिणामपि सक्ति श्रीकृष्णेन विधौयते
तथा नो द्वेषिणां रदिर्मजकेशेन कायते ॥७६॥
अच यज्ञोऽपि. सफखो दानानि सफव्मनि च।
ब्रह्मकूर्चव्रतं नापि सफर. सफठं जनुः ।७७॥
सफलाः स्परद्धयोऽस्माकं चक्षुषि स्फटान्यपि
येषां रेहे हरिः साक्षात् साघुरूपो विराजसे ॥७८)।
पापं क्षमस्व मगवन् मच्यपानादिजं त॒ नः।
मक्तापराधं भगवन् क्षमस्व पुरुषोत्तम ॥|७९।
शपो ` मञ्जक्करेदोन दन्तः पाश्चपतेराके
बद्धे चोम्म्ततारूपो मिवत रमापते ।॥८०॥
यथा स्वास्थ्यं भवेदस्य विरीयेत विचित्तता
तथा साधो हरेकृष्ण शी कृपां विधेहि नः |<
षवे ते वचार्थयामादुर्मज्ञकेरोऽपि मां वदा।
पा्ुपतेशवेचिच्यनाशार्थमाथ॑यन्युहुः ॥८२॥।
श्रता भक्तस्य वाञ्च्छा्थं द्त्वा कमण्डलोजंलम् ।
पाययित्वा द्रुते .पाश्चपतेदो विप्रमेव च ।८३॥
वेचिच्यं नाशयामास तदाऽहं कमे द्रुतम् |
अथ स्वस्थोऽभवत् सोऽप सहसा मानवान् छचिः ॥८४॥
पादसंवाहनं चक्रे मे तत्तो दण्डवृन्नमः]
गदव्ाक्षसवाण्वा नच क्षमस्वेति जगाद ह ।८५॥
मोक्षं देहि कृपापारावार ङष्णेति चाद . माम् ।
मया धैय प्रदत्तः स पुपूज परमादरात् ।८६।।
8 द्वापरयुगसन्तानः 8
५३९ `
[च
साष्ठयोग्यं समस्तं वै ददौ दै छ भावनम् ।
एवं विचित्ततां तस्य मक्तयोगादपाहरम् ॥८७॥
भक्ति~ प्रद्तर्वौश्वापि मने च दत्त्वौस्तिदा)
भमो नमः श्रीकृष्णनारायणाव. स्वामिने स्वाहाः ।॥८८॥
अदैसते मन्वमिमं जेपुश्च परमादरात् ।
आमीणाश्च चमत्कारं सुं श्रुता समाययुः ॥८९॥
सहखशो जना लक्षि विप्रा्या वीक्ष्य मां तथा|
्मत्कारं श्चभं साक्चाद् वीक्ष मा शरणे ययुः ।९०॥
सवै मरन््ेण च मया सं्रृतास्ते दु वैष्णवाः |
भूत्वा मां भेजिरे र्षि मयाऽऽशीर्वादयोजिताः ॥९१॥
अथाऽ्दं सम्प्रदायैव मन्युकेलाय सद्ररम् ।
यथेच्छसि तथा स्वै वचनात्ते भविष्यति ॥९२॥
अयं पा्पतेसोऽपि ुडम्बषदहितः खड ।
भक्त्या मे चान्तकाले वै दुक्तिमेष्यति ष्वोत्तमाम् ॥९३॥
अत्र भ्रमे च॒ ये मक्ता भजिष्यन्ति परेधरम्
ते ते सिद्धीः सुसंसिद्धाः प्राप्स्यन्ति पारमार्थिकीम् ॥९५॥
अन्न याम्या न यास्यन्ति विश्वा यास्यन्ति दुरतः।
मक्तिश्ा्र . ग्रतापात्ते भक्त खेकेष्ु वस्यति ॥९५॥
इप्युक्तवाऽ्टं साधुरूपं संजहार तिसोऽभवम् ।
भक्तास्ते भक्तिमापन्ना भजित्वा मां ततोऽस्तिमे ॥९६॥
समये च विमानेन पादैः सह पार्षदाः
भूवा धामाऽ्षरं मे ते ययुक्षिमि स॒राः ॥९७॥]
मज्ञकेशोऽपि भक्तो मे. ययौ धामाऽ्षरं मम।
तय्ोगेन मनुष्याश्च परेऽपि परदर्धीं पराम् ॥९८॥
नारायणस्य शरणं वैषुण्डादौ यदुस्तथा।
एवे भक्तस्य कमले दुःखदा सर्वदाऽरू्यहम् ॥९९॥
परनाच्छवणादस्य स्मरणान्मननाद्पि ।
सुक्तिक्तिभवेदेव श्रीहरेमे अरतापतः |) १००॥
इतिभीरक्षमीनारायणीयसंहितायां वतीये द्वापरसन्ताने मञ्खल-
केशाख्यभक्तविग्रशपिनोन्मततां प्राप्तस्य पाश्चुपतेश्शविप्रस्य
भगवता शापमेोक्चणं परममोक्षणं च कृतमिव्यादिनिरूपण-
नामा पञ्चाशीत्येधिकद्यततमोऽध्यायः |! १८५ ।)
श्रीपुरुषोत्तम उवाच--
श्रृणु नारायणीधि ववं कथां भक्तस्य पावनीम् 1
वैराव्यग्रामवासध्य नाम्ना . बाणांगणस्य त॒ १॥
वा्णांगगोऽमवच्छुद्रो दह्यसच्चद्रो ध्वजीश्वरः ।
मधं करोति वृक्षाणां रानां बहुधा स हि॥२॥
वंशपरम्परापाप्तं कुरुते कर्म॑ नित्यदा ।
विक्रयं च क्रयं त्वा कुडवं निव॑हत्यपि ॥३॥
सथेकदा यवौ सार्थसंधातं प्राप्य रैवतम् |
तीर्थ कर्तु तथा कर्तुं विक्रयं च प्रदक्षिणम् ॥४॥
सहसो जना यन्ति कार्तिके रेवताचरम् 1
सोराष्टे वामने तीथ नारायण्हदे तयथा॥५॥
रेवतीक्ुण्डके चापि मेश्वरो भरगीस्थकते)
दामोदर नारसिंदे स्वर्यभूपरमेष्टिनि ॥ ६ ॥
राघाच्ये स्वर्णरेखानधां श्रीह नमस्स्थटे |
गंगायां स्वापि चाऽम्बायां दत्तपादे यने वने.|॥७॥
सीतावने रामवने पूर्वजाम्बूवने तथा|
बोरियाद्रोणिकास्थस्यां काष्हारिविने तथा| <८॥
देवसरोवरे वचाम्रवणे भवेश्वर युनः |
कुखदाचसख्माङ्प्य प्रदक्षिणं दधत्यपिं ॥ ९॥
बाणांगणोऽपि मयानि विकरे शकटान्वितः।
अयुताऽयुतसंस्याकैर्मानवैः सह॒ याति हि ॥१०॥
तामसा ये सद्रमक्ताः शक्ता वा भैरवाभिताः)
मयं पिबन्ति बहधा तीथं छुर्वम्ति कार्तिके ॥११॥
साध्यश्च साधवश्चापि रृस्था यतिमोऽपि च।
वैष्णवा अपिं तीर्थां यान्ति प्रदक्षिणं तदा ॥१२॥
ऋषयः साधवः सत्यः कथाश्च विविधाः श्चुमाः।
खक्षप्या नारायणस्यापि स्याश्च शंकर्स्य च ॥१३॥
सरस्वत्या वेधसश्च गायन्या रैवतस्य च।
रेवत्या यामनस्यापि सतीनां च सतामपि ॥१५॥
द्विजाश्च पण्डिताश्चापि कुर्वन्ति च स्थे स्थरे)
पण्डिताशापि विद्वांसो. बद्धाश्च योगिनस्तथा ॥ २९५1)
योगिन्यो मातरश्चापि गायन्ति कीर्तनानि च।
बाणांगणो दिव्यदृष्ट्या भक्त्या पानं ददाति च ॥१६॥
यै त्वायान्ति निजाऽनसः समीपे भिद्षुका जनाः।
तेम्थो ददाति पानानि पुण्यया च सेवया ॥१७॥
अथ रात्रौ तथा प्रातः शरणोति कीर्तनानि च।
भजनानि विविधानि दिव्यानि मोक्षदानि च ॥१८।
कथायां तत्र वेष्णव्यां श्चभ्राव विष्णुकीर्तिताम् ।
वाणी धर्मालिष्छां रक्षि भ्त्यन्वितां हितावहाम् ॥१९॥
तीर्थं खदा म्रकतंव्यें संसारं तर्व॑मिच्छुकैः।
तीर्थ देवा भवत्येव पथ्व्यां द्वयं हि छ्भ्यते ।॥२०॥
स्थावरं जङ्गमं चेति तीर्थं खुवि स्थितम् ।
स्थावरं जल्तीथीदि पवतादि च मन्दिरम् ॥२१॥
५०
# श्रीरक्ष्मीनारायणसंहिता $
(2
बृचाश्ेव्याश्च भूमिकाः ।
सतां जन्मादिमूमयः॥२२॥
रजांसि गोस्थखानि व्व)
स्यावराणि भवन्ति हि ॥२३॥
तेषु गत्वा स्नानपानावगाहनविरोकनैः ।
तरन्ति मानवाः शुद्धभावः स्थावरसेविनः ॥२४॥
स्थावरेभ्यः परथमे वै पापानि ग्रज्वखन्ति हि।
तंतः पुण्योदयश्वापि ततौ भक्तिर्देति च ]२५॥
भक्त्या च देवताव॒ष्टस्तश्या देवादिदर्शनस्
साक्षाद् दिव्यं जायते वै दिव्यता च ततो मवेत् ॥२६॥
दिव्यमावनया भक्तो वैराग्यं रूमतेऽभितः।
स्नेहं खमते वेोक्छृष्टं परां भक्तिं प्रविन्द्ति ॥२७॥
पराभक्तया भवेन्मोक्षः शरैः कालन्तरेऽपि च
तीव्रसवेभिनो मोक्षः सी स्थावरतोऽपि वै ॥२८॥
भवेत् क्वचित् कस्यचित्त् सर्वेषां नतु मोक्षणम् |
तस्मात् स्थाचरतीर्थानि न रीघ्मोक्षदानि हि ॥२९॥
मन्दमध्यादिवेगानां श्द्धामान्ये द॒ मन्दता |
मोक्षेऽपि जायते ल्क्षिपि चिरपावनर्न्धितः ॥२०]
ततः स्थावर्तीर्थैम्यो अंगमान्युत्तमानि वै।
माताऽत्र जंगमं तीर्थं पिता तीर्थं ष जंगमम् ॥३९॥
पति्तीथं जंगमं च सतीतीर्थं प्व जंगमम्।
क्रषितीथ जंगमं च साध्वीती्थं च जंगसम् ॥३२॥
खष्ठतीर्थं जंगमं योगितीर्थं च जंगमम्
संघतीथै जंगमं व्व याच्रातीर्थं ष्च जंगमम् ॥३३॥
भक्तती्धं जंगमं च तपसिवतीर्थमुत्तमम्
आसमनिवेदिमक्तस्ल तीर्थ श्रेष्ठं हि जंगम् ॥२४॥
हरेर्ा देवताश्च बरहमविष्णुमदेश्वराः ।
सतीटक्ष्मीसरस्वस्यस्तीर्थानि जंगमानि हि ॥२३५॥
योगिन्यः सांख्ययोगिन्यस्तीर्थानि अंगमानि ष
कामदुघा षेनवश्च मानवा वतस्रीलिनः ॥२६॥
अद्य्यपरो मांसम्यदोषविव्जिंताः ।
धर्माव्वाश्च जना भक्तास्तीर्थानि भंगमानि वै ॥३७॥
पुनन्ति दर्रानादेते स्प्यीत्परसेवनात्तथा 1
येषु मं तथा मसिं पापरूपं न विद्ते ॥३८॥
अर्दिसात्रतमास्थाय भजन्ते परमेश्वरम् ।
सव्यं तरतं समास्थाय कुर्वन्ति कीर्तनं कथाः |३९॥]
सस्तेयत्रतमास्थाय दानं ङु्व॑न्ति वस्ठुनः।
हष्वर्यग्रपलव्यैव सेवन्ते गुरुखत्तमान् ॥४०॥
वनान्यरण्यानिं
जन्मसथानानि देवानां
तपर॑स्थानानि विप्राणां
तीर्थान्येतानि सर्वाणि
अर्वा
द्यां व्रतं समरास्यायाऽनाथसेवां दधत्यपिं)
आचा्थसेवनं गुरोः सेवनं धर्मसंयुतम् ॥५६।
सर्वारपणासकं पुण्यं कुर्वन्ति धार्मिका जनाः।
देहमावं विहायैव सेवन्ते ब्रह्मभावनाः ॥४२॥
यप्मभावेन सेबन्ते प्रथ्ुमावेन वै तथा
मोक्षभावेन सेवन्ते मुक्तभमावेन वै तथा ॥४२॥
एवं . प्रसेवितं छ्क्िमि अंगम तीरथ॑सत्तमम् |
आश्य धघुनोप्ति पापानि मेोक्षमाश्च ददात्यपि ॥४५॥
दशाः स्पृष्टा नताश्चापि पूज्ञिता मोजितास्तथा)
पायिता वाहिताश्रापि सम्मर्दिताश्च चत्विताः ॥४९]
प्रसादिताथाम्बरिताः श्रृगास्ताश्च साधवः
रमिताश्चानन्दिवाश्र - हासिताः कीर्तितास्तथा ॥५४६॥
आदिताश्चापि संवाहिताश्च शायितवाः
धारिता ददि ॥४५७॥
सर्पता
भूषिता वन्दिताश्चापि सेविता
सम्बन्धिताः संसर्मिता आशिष्ट निजवक्चसि
नीराजिता हारिताश्च सुगन्धिता द्रवादिमिः॥५८॥
स्नापिता; स्नेहिताश्चापि पुनन्त्याश्च दहि साधवः
वासिताः क्षमिताश्ापि स्मृता अचामिता ह्यपि ॥५४९॥
धूपिता दीपिताश्वापि छुंकुमिताश्च चन्दिताः)
प्रदक्षिणीकताश्चापि दण्डयत्प्रणतास्तथा ॥५०॥
दये स्वे धृताश्चापि पुनन््याश्च दहि साधवः।
साघुतीर्थं परं तीर्थं साक्षान्नारायणास्मकम् ।५१॥
अथितीथं पावनं वै सूर्वतीर्थं तथाविधम् |
साघुतीर्थं पावनानां पावने पंक्तिपावनम् ।५२॥
साधुप्रसादः पुण्याव्यः सर्वपापविनाश्कृत् ।
साधुस्पशे महादीक्षा सर्वपापप्रणाञ्चिनी ॥५३॥
साधुदशनमेवापीन्दरियपापप्रणाशकम् ॥
साधूपदेरस्तीयं च॒ ष्वासमकर्मषनाशकम् ॥५४॥
सुक एवाऽऽस्ते हरेः संकल्प उत्तमः।
साधूनां हदये वाऽहं लक्षि वसामि सर्व॑या ॥५५॥
साधूनां चरणे सव॑तीर्थानि निवसन्ति वै]
साधूनां जंघयोः सवंपुण्यानि निवसन्ति च ॥५६॥
जान्वोस्तु वै सतां घवयज्ञा वसन्ति पुण्यदाः।
साधुसक््नोः सर्वदेवा वसन्ति देविकास्तथा ॥५७॥
साधुगु चासि शीरं व्रतानि च तपांसि च।
साधुकय्यां सिद्धयश्च . वृस्तन्ति सव॑सम्पद्ः ॥५८॥
साधूदरे सरव्षेयो वसन्ति जटरेऽनसः |
साधोर्नामो निवसन्ति यगशर्याणि सर्वया ॥५९॥
% द्वापरयुगसन्तानः 8
“४१
द
सा्ोर्वक्षसि पितरो निवसन्ति घ॒धार्भिकाः।
पार्श्वयोश्च सतां स्व॑दानानि निवसन्ति वै॥६०॥
कुक्ष्योः सतां निवसन्ति सागराः सर्वं एव च ।
साधोर्नितम्बयोः सर्वपिष्ण्यानि निवसन्ति द ॥६२॥
साधोः पृष्ठे मेरुशैलः सर्वाश्रयो वसत्यपि |
साधोस्तु स्कन्धयोः सर्वबल्मनि निवसन्त्यपि ॥६२॥
साधोः कण्ठे ब्रह्मधाम ॒वसत्यपि परास् |
बाह्लोः सतां मदेन्द्रा्या दिक्पाला निवसन्ति वै 1६३
साधोः कफोणिकयोस्ठु व्यूहा वसन्ति नित्याः ।
साधोस्तु कस्योरहिमि भियः सर्वां वसन्ति च ॥६४॥
साधोर्हस्ततल्योष्वु भुक्तिर्यक्तिश्च वर्ततः ।
साधोरङ्कलिकाघङ्धे चन्द्रसूर्यादयो ग्रहाः ॥६५॥
साधोर्नाडीष् सर्वाय न्यः सर्वां वसन्ति च।
साधोः रोम स्वप वसन्ति कस्पपादपाः ॥६६॥
साधोर््ीवाप्रष्भागे महाश्द्रो विराजते ।
साधार्मैले महामाया साघोर्वीये हिरण्मयः ॥६७]॥
पुरषो राजते रक्षि मायापाशविवर्जितः।
साधोस्त॒ कर्मणेर्छ्िमि चिदाकासौ विराजते ॥६८॥
साधोश्चिबुके कमला रजते स्मृद्धिदायिमी।
साधोरोष्े दिम्थविभूतयो वसन्ति सव॑दा ॥६९॥
साधोर्मुखेऽहमस्म्येव सर्वकार्थप्रवतंकः ]
जिह्वायां द॒ सतां स्वै वेदा वसन्ति मद्विरः ॥७०॥
नासिकायां सतां भूमा वैरजश्च विराजतः ।
कपोलयोः स्तां वैकुण्ठश्च गोलोक इत्युभौ ।॥७१]॥
गण्डयोश्च सतां महापुरुषश्च सदाशिवः)
भूयौ त॒ महाकालः संकर्षणो विराजते ॥७२॥
नेघरयोर््हयवि्या प्व साक्षात्कारोऽपि वर्ततः |
ख्खटे ब्रह्मतेजश्च स्वधामानि सन्ति च ॥७२।॥
मस्तके व्वक्षरं बह्म ब्रह्मरन्धे परः पुमान् ।
केरोषु सर्वगुक्ताशच साधूनां निवसन्ति दि ॥७४॥
इच्छायां दक्तयः सवां मानसे ईश्वराः सताम् ।
बुद्धाञ्पासना चास्ते चित्ते व्रह्प्रियाः सताम् ॥७५॥
साधौ श्रीभगवान्नास्ते निर्वाणः साघुसंगतौ |
साधोः म्रसन्नतायां वै सर्ववर्गाणि सन्ति हि ।७६॥
साधोः शयने ग्रख्याः प्रबोधने त॒ खथ्यः।
समाधवः सुषुौ ठ ध्याने ब्रह्मपदं सताम् ॥७७।
विवेके वचोपनिषदो मालिकाया ` सुदर्शनम् ।
ब्रह्मयछं. ठु विशने नाययणाक्नमास्नि ॥७८॥
विराजन्ते सतां सदा|
कट्यलतास्तु पत्तठे ॥७९॥
वक्षर्मध्ये धर्मर्वशः पन्थानौ स्तनयोसमौ ।
आसने ठ सतां स्वैदेवतानां ठु पीरिकाः ॥८०॥
क्रियायां सर्वदेव्यश्च वसन्ति हि सतं सदा।
भने च सतां त्र इरेस्तोषो हि वर्तते ।॥८९॥
इत्येवं वै कथां रम्यां श्ु्राव स॒ ध्वजीश्वरः।
मद्यविक्रयपापं प्वे ज्ञातवान् शाच्रवाक्यतः ॥८२॥
सोऽयं छशोष्व हृदये मद्यविक्रयणे मया ।
स्यक्तव्यं सर्वदा व्वान्योच्मो ग्राह्मो विकस्मषः ॥८३॥
कुखल्स्य यथा मदं तथा मृत्पात्रषटना)
कायं संविद्यते तस्मात् स्याज्यं पापं तु मद्यकम् |॥८४॥
विचार्य्य सन्तदासं साधुं मक्तिपरायणम् ]
नायायणहदे स्लात्वा प्रार्थयामास मयपः ॥८५॥
साधो कुलखख्कमोऽस्मि मयपो मद्यकारकः।
अद्य श्रुत्वा कथां लत्वा नारायणहदे त्वहम् ।८६॥
भवच्छरणपापर्नः शद्ध कुस घुनोत्वधम् ।
श्रतवैव॑सन्तदासस्त॒ ददौ वै वैष्णवं जलम् ॥८७]
प्रसादं प्रददौ चापि ब्रहकरर्चत्रतं ददौ।
द्दौ मन्व वैष्णवं च मालं च तौर ददौ ॥८८॥
सङ्टम्नस्य तु बार्णांगणाय शरणार्थिने
षज नमः श्रीकृष्णनारायणाय् स्वामिने स्वाहाः ॥८९॥
ष्ट्रे कृष्ण हरे विष्णो बालकृष्ण नमोऽस्त तेः।
इतिकीतनमन्धं म्व ददौ चक्रे सुवैष्णवम् ॥९०॥
आशीरवादं ददावस्मै रुरर्हरि्भििष्यति ।
्यसीर्बादं परं प्राप्य बाांगणो निजाख्यम् ॥९१]॥
प्रययौ चापि तस्या म्यस्य व्यवसायकम् ।
मृत्तिकापा्नि्माणव्यवसायं चकार हे ॥९२॥
मेने मां परस्माप्मानं नित्यं करोति कीत॑नम् ।
ऊुदप्बसहितस्तस्य स्नेहिमक्तस्य॒ वै मया ॥९३॥
मक्तिर्खष्टा परा शद्धिसदिता नित्यमेव हि)
भजते मामे निवे भक्ते पाति युनक्ति ख ॥९४॥
्वातु्मोस्थत्रतं चक्रे सङखटम्बः फखादिभरुक्।
कार्तिके पूजनं वोद्यापनं च्चक्रे यथाव्रतम् ॥९५॥
एकादश्यां ष वै रत्रौ चक्रे जागरणं ततः।
द्वादद्यां प्रातरेवाऽ्दं ग्रसन्नोऽस्मे स्वदर्यनम् ॥९६॥ |
दवौ ल्षिमि भिया युक्तः ` शंखचक्रगदाधरः ।
वीक्ष्य मां दण्डवच्रे पुपूज परमादरात् ।॥९७॥
सर्वाऽस्थिष्वभृतहदा
साधोमतौ दिव्यभावाः
धः श्रीरक्ष्मीनारायणसंहिता
१५१९२
इ टन प्य प्ल
कढम्बसहितो मे च शरणं पतितो शुः । भेदा लु वर्षायां पतितायामहरनिंम् ॥ =
प्राथयामाल च तदा सरुद्धर मवार्णवात् ॥९८॥ अल्ूरं समायात नहुवेगं समन्ततः |
हरे इष्ण बा्हृष्ण = समुद्धर भवार्भवात् । त्रे प्राणिनो जीवा उद्यन्ते वनिनस्तदा 0
अथाऽ्डं म चरणस्य यारि पने ददौ तदा १९९ शखताश्च जौविनश्वापि राम्या षोः न्व
पयो ुट्रम्यखहितः पुष्यात्मा = द्यमर्च्दा ] ये चरन्ति तणक्षते गोरे । तेऽपि श ॥ 1
निकचबन्पनस्दू यक्त्यथै नद्धमानसः |१००॥ पूरवेगेन = वर्षायां णं मन्दं न रकि |
सवरितोऽभूत्तदा सक्षम देहमत्याजयं वदम् । एका गौः पेन चोह्यमाना द अीविता
दिमानवरमेवैनमष्यारोहवमाथितम् ॥१०६|॥ चर्मकारस्य वासस्योच्छरायस्यैव समीपतः ॥११॥
अपरेघयं सम वमाञ्कषरं तं पार्षदैः सह) जलेशाङष्यमाणा सा निगेता वीक्षिता तदा।
चर्मकारेण दथयोडधढं गां वै समीहितम् ॥६२॥
अथाऽध्याऽपि ऊुटम्बं वै यथाऽप्युप्यक्षयागते ॥१०२]
सनयं कमर धामाऽश्चरं मे सद्वचःस्थितः।
एवं सक्तस्य तस्यैव सतां योगेन कस्मघम् ॥१०३॥
प्रज्वाल्य सव॑मेवाऽस्मे ददौ धामाऽङ्षरं मम,
वाणे ययौ मोक्षं ङुदम्बं चोत्तरोत्तरम् ॥१०४॥
मोष ययौ वैष्णवं तदू भूवा पावनमक्षरम् ।
पृटनाच्रुवणाचास्व समरणान्मोक्षणं मवेत् ॥ १०५॥
इतिभीलक्ष्मीनारयगीयसंहि तायां त्रकीये द्वापर्सन्ताने
वागांगणास्यस्य मचविकरेतः साधुशमांगमेन
भगवता मोक्षः कृतः साघोः मूरतेर्विभूवचयश्चे-
स्यादिनिरूपथनामा षड्शीस्यधिक-
खततमोऽध्यायः ॥ १८६ ॥
श्रीपुरुषोत्तम उदाच--
घृणु नारायणगीभि ववं तथा चाल्यकथां शुभाम् ।
षवलाख्ये पुरे त्वासीचर्मकारो परतादनः॥ १॥
प्ामेपस्यवासश्च मृतानां खुरिणां सदा|
पद्चलः अममध्यात् सख रवानामपहारकः॥२॥
चमंडदधिकरशराप्यसपहयो दुरे श्रति्ठति ।
म्रतमंसादनश्वासीत् स्कुटम्बः सदा दयधी ॥३॥
कचिद् वसतिमासाय कत्वा द॒ चमविक्रयम् ।
परा्घनेन गोधूमायन्नं शाकफटादिकम् ॥४॥
क्रीतं स्वण्हमानाय्य पाचयित्वा भुनक्तयपि।
कविच्ारप्यमाजारिः शगदैः शकैस्तथा ॥ ५ ॥
वारारैश्च तरश्वाचैः कचित् कच्छपमरस्यकैः ¦
विदधाति कुद्धम्बस्य भोजनं पिशिताशनः ॥६॥
एवं जत्या कर्मण च भोजनेनाऽतिकित्निषी ।
सत।दनाख्वशव््॑ृद् दूरे व्याष्योऽवखत् सदा ॥ ७॥
म्रतादनः स्वयं पुषटस्त्ठं क्तो बी दृटः)
शतदहस्तमितां रम्ब कस्यां बध्वा जलेऽपतत् ॥१२॥
रज्छुप्रान्तं द्वितोयं ठ दत्वा दोषु कुडम्बिनम् ।
अपरां च दहृदां रन्ज मृङ्कुकितां गच्छेऽक्षिपत् ॥ ९४॥
पतित्वा सहसा वारिवेग वहति यत्र॒ गौः)
तीवा वेरेन तस्यास निश्नमागे पुरोऽमवत् 1१५)
पूरेण वचोह्यते षेनुश्रम॑कारोऽपि चोद्यते ।
तीरस्थां रजुकाभा यै तेऽनुघावन्ति तं तथम् ॥१६॥
तरता भ्वम॑कारेण हस्तस्य धवेन वै)
मुकुल्वाया रज्ज्वास्ु शान्तो घेनुगङे इतः ॥१७॥
ग्रन्थिः कृता च सहसा श्र॑गयोनिंहिता ठ सा]
रजं इत्वा छम्बमानां श्रान्तं कय्यां बबन्ध सः ॥१८॥
अथ कुडम्बिनः प्राहमऽऽकयन्त बह्मदिति।
कुडम्निमिश्च. सा रच्जुरङृष्ा स्वकरधृता ॥१९॥
चर्मकारः पूरवेगात् तटमाकर्षितोऽभवत् ।
धेुश्चापि करटिरच्जषद्धः ग्वाऽऽकर्षिताऽमवत् ॥२०॥
तीरं प्रति समङ्ृ्ट मिल्त्व तु कुटम्निभिः।
चम॑कारेण सहिता सजीवा तीरमागमत् ॥२९॥
तदा गौः प्राणसंरक्षादष्टाऽऽीवौदमाह तान्|
भवतां सवैपापानि ` नष्टानि मम रश्चगात् ॥२२॥
गोदाने यत्फलं गोजीवने यच्च फलं महत् ।
गोसेवायां फलं यच्च॒ तत्सवं मवतां मवेत् ॥२२॥
प्रसूयमानधेन्वाशथः दाने फलमुच्यते ।
तत्फल भवतामस्वु ` मम प्राणप्ररक्षणात् ॥२४।
स्वणबेदुफछं यचच कपिल्ाधेनुजं फम् ।
गोमेधे च फलं यत् तदस्तु बो मम रक्षणात् | २५॥
ृथवीरष्वाफलं यचच॒ प्रजारक्चाफटं ठु यत् ।
कन्यारक्चाफरं यच्चदस्छ॒ वो मम रणात् ॥२६॥
यत्
# दापरयुगसन्तानः क
पद्
॥ 2
सतीरक्षाफडं यचच बाटक्ताफटं च यत्|
विप्ररक्षाफरं यत्वदस्त॒ वो मम रक्षणात् ।|२७॥
साधुरक्षाफटं यच्च॒ देबरश्चाफटं च यत्)
शरणागतरक्षो्थं वस्तदस्तु मरमास्वनात् ॥ २८॥
मीतरक्षाफटं य्व प्राणरक्चाफटं च यत्।
मोक्वदानफलं यत्तदस्॒॒वो मम रक्षणात् ।॥२९॥
घ्मरश्ाफरं यच्च गर्मरक्षाफल च यत्|
माव्रसेवाफठं यच वोऽस्तु तन्मम रक्षणात् ॥३०॥
देवपूजाफङं य्व मूल्युच्राणफठं च यत्|
गगातीर्थफटं यत्तद् वोऽस्त॒ मम प्ररकणात् ॥३१॥
ब्रह्महत्यादिपापानि पशि सोद्धवानि ष्व
मांसभक्षणपापानि खीयन्तां मम रक्षणात् ॥३यो
गवार्थे ब्राह्णा्थै वा साध्वर्थे च सतीङ्ते
देवार्थे प्राणदातुस्व सव॑पापविनासनम् ॥२३॥
मदथ प्राणदा य्य मदथ कतजीवनाः।
सप रक्चकशा यूयं जीवन्तु कद्धिसेषिताः ॥३५॥
युक्तिं सक्ति महस्मृद्धि य॒ज्लन्॒स्वर्गसध्यीम्
वंशो वोऽस्तु सदा भक्तो मक्तिमाम् गवि गोपातौ ॥३५॥
गोपे मोपिक्राकान्ते गोविन्दे गोपवाख्के |
गोपाट्बाख्के सेहो गोरोके वसतिश्च वः ॥३६॥
इत्येवं गौद॑दौ तेभ्यश्राशीर्बादौस्तदा श्वभान् |
कम्पनाना सयोद्धि्या दीतार्ता श्वुधिता क्था ॥३७॥
अथ रै तां धेनुं सगर्मा चाश्रयेच्छुकीम् |
निनाय वम॑ंकारः स स्वाल्ये तां ररक्ष ह ॥३८॥
ददौ पारो्तमग्रासान् सिषिवे वृणवारिभिः।
नास्याः कन्चित् समायाति स्वामी नेतं न विद्यते ॥३९॥
ततः सा चर्मकारस्य रदे वासं म्या गौः।
वरणान्यच्वा पाशवमूतौ सायमागव्य तिष्ठति ॥५०॥
वव्मकारो निजां मत्वा सेवते ठु यथाबलम् |
दद्दरिऽप्रि यतिव्वाऽपि गोऽथै व्रणं जटं मुहुः |॥४१॥
भआनयस्येव कषेत्रम वनाद्वा ` दूरभूमितः।
एवं प्रसेवमानस्य मृतादनस्य तस्य हि ॥४२॥
गततेवायाः प्रठं धनोरारीववादफ्टं तथा 1
प्रातं तेमैकदा प्रातः परेरितस्ठ॒ मृतादनः ५३]
सच णहु विरिम्पमि मैौर्रदा च रङ्ृता।
विचार्यत्यं लिया साकं नीत्वा सीतां खमित्रिकाम् | ४४॥
वंशपाच्यं चापि सृद्मादर्हमेव ह ।
नदीतीरं व्यौ यत्र॒ गौरम् छभ्यते खमा ॥४५॥
ष॒ खनित्रेण गते खनति मृतिकाम् ।
पार्शमभूस्तरम् ॥४६॥
सीतया
वितस्तिमध्रं खनितं तीरे
तावच्वसस्ताप्नर्ातोः स्व्णरूप्यकसंश्तः ।
निर्गतो मूतकम्याच्छोमनो देववाञ्च्छया ॥४७॥
मृतादनेन द्धे वै तस्मात् स्वर्णस्य सुद्रिकाः।
निष्कास्य वंशप पमृत्तिकाशुताश्च वै यहम् ॥५८॥
आनीता प्ञ्चपत्नाणि न ठ जानाति कश्चन ।
गृहान्तरे दु विवरे सर्वाः क्िसाः दुगोपिताः ॥४९॥
गोसेवायाः फलं मत्वा सेवते गां सभायैकः।
ताम्रपात्रं ठु गर्ते वै यथाऽऽसीत् तत्तथा पुनः ॥५०॥
स्ति निधाय संगोप्य मृद्धिर्महं गतो हि सः।
यथपिक्षं नाण्केन सक्ते सुखानि सवथा ॥५१॥
सक्ते भोजनपानानि वस्राणि मोदकानि च|
यथाऽन्ये नैव जानीयुस्वथा युक्तेऽञजितं धनस् ॥५२]
तेन प्रथा समायातानतिथौन् पेवबतेऽपि च।
गोष्ठे स्थितान् द्ुमच्छयापदेशे सेवतेऽतिथीन् ॥५३॥
फलानि रकराश्चापि मधुपक ददात्यपि।
वल्ल जं यथापेक्षं ददाति चणकादिकम् ॥५४॥
घरतप् तेच्पक्ध पक्त च वहिनाऽपि यत्।
सूय॑पक्षमतपक्मनन ददाति साधते ॥५५॥]
योग्यं ददाति नाश्योग्यं सेवते साधुयोगिनः |
कुडम्बं सेवते साधून् शरणोति भजनानि च ॥५६
कथां श्णोति मे रम्यां साधूक्तं पावनीः परम् |
अर्हिखा प्रमो धर्मो. विधसशी प्रमुच्यते ॥५७॥
मांसादनं महस्पापं याम्यपुरीप्रयोजकम् |
मत्स्यादः सर्व॑मांसाशी कदापि नैव पृच्यते ॥५८॥
अभक्यमक्षणाद् भ्रष्टो न याति मोक्षणं क्वचित् |
याप्यदूताः . पीडयन्ति रन्धयन्ति यमालये ॥\९॥
तं त॒ मांसादनं तिष्यं पाचयन्ति मदहानञे।
निकृन्तन्ति मारयन्ति नरके प्रातयम्ति च ॥६०॥
मदं मांसं तथा चौर्यै व्यवायश्ेति कटमषम् |
मयंकरं महाघोरं कर्तव्यं नैव मानवैः ६१
जन्म चेदं मानवं वै मोक्षाय ख्भ्यते सुवि।
मोक्षः साध्यो मानवै स्यान्या दोषा भवानि च ॥६२॥
बहुष्वपि तव॒ देषु पश्िष्ठु च पद्चष्वपि।
म्मांसादयो अुक्तास्तसापान्तो न विद्यते ॥६३॥
अस्मिन् वे मानवे भावे पुण्यं कार्यं दिवप्रदसम् |
मक्तिः कार्य दरेश्वापि मोक्षो गम्यः परेऽक्षरे ॥६४
धष
8 श्रीरक्ष्मीनारायणसंहिता 8
[12
एवं कथां पाम च चर्मकारः श्रणोति वै।
ततोऽस्य जाता सहसा मुमृक्षा सखाधुसंगतः ॥६५॥
नियमान् जण्हे वाऽ्दिसं च मां्तादिवर्जनम् ।
सन्नभोजिसवमेवापि नित्यं श्रीदरिसेवनम् ॥६६॥
साधूनां सेवनं गवां सेवनं पापवर्जनम् ।
दाने यथाह पात्राय भगवत्कीतैनं तथा ॥६७॥
त्रतोत्र्वश्च देवानां चाव्॒मास्यव्रतानि च ।
एवविषान् ख॒ नियमान् जग्राह मोक्षदान् सदा ॥६८॥
अथ साधुर्ध्॑म॑शालायनो नाम्नार्टवीं भ्रमन् ।
निरु्बरः समायातश्व्मकारणहान्तिकम् ।६९॥
दद्म चर्मकारो योगिनं योगमानसम् ।
स्मरन्तं प्रसमास्ानं जपमालन्वितं श्भम् ॥७०॥
दिगम्बरं अ्रशान्तं व निधिकारं स्थिराश्चयम्
दीखतं रागदयल्ये सुरूपं अचिरं मुनिम् ।॥७१॥
चर्मकारस्त॒ तं ग्वा प्रणातमकरोन्छदा ।
स्वागतं ते महाभाग साधो जयोम्सठ ते सदा ॥७६॥
आयाहि मम वासेऽ् वचर्मकारोऽस्मि जातितः।
यदि त्वं मन्यसे साघो रदं पावय मेऽनघ |॥७३॥
श्रवा श्ाखयनः प्राद कल्याणे सत्यवादिनः
तवास्तु साघुभक्तस्य मक्त्य भगवानपि ॥७५
वद्यीमवति दिव्यातमा तत्र साधोस्तु का कथा।
पावना मगवदद्धक्ता अपि वाण्डाङ्योनयः ॥७५॥
ववर्मकाराः प्रजाः सर्वाशर्मनद्धा मवन्ति दि]
्वर्मगमे वचर्मयोनौ प्रजायन्ते हि चर्मतः॥७६)
्र्मसनानं कारयन्ति वच्वमं श्रंगारयन्ति च)
चर्मण्येव प्र॒ तैखैः कुर्वन्ति मर्दनादिकम् ॥७७॥
मूषाम्बराणि देदाय वर्मिणे वचाप॑यन्त्यपि।
चर्ममय जगत् सर्व॑॑को नात्ति चर्मकारकः ॥५७८॥
ग्रद्या चर्मकारश्चास्ते त्पुत्राश्चर्मकारकाः |
भक्त स्वं चर्मकारोऽकि चर्मकारस्य वंदाजः ॥५९॥
प्रजानां वर्मकारत्वे विशेषो नास्ति कञ्यन।
सुगा ये वचर्मविष्ये चर्मकार हि ते मताः ॥८०॥
अमुग्धाश्वर्मविषये ब्रह्मकारा दहि ते मताः।
साधवो ब्रह्मसदना ब्रह्मकारा ब्रहस्ियाः ॥८१।
आत्माऽयं विद्यते यावद् देदे च व्र्मंकारकः।
देहो जायते भक्त्या मोक्षो स ब्रह्मकारकः ॥८२॥
अहमा्मा साधुष्पो ब्रह्मरूपो भवामि इ।
हरेर्भक्त्या स्नेहमय्या ब्रह्मकाते भवाम्यहम् ।८२॥
भक्त स्वं साधुयोगेन वब्रह्माकरो मवस्यपि।
साघभक्ताः साघुरूपाः साधुकारिण एव॒ ते।)८।
स्वर्थं यस्य सर्वस्वं ब्रह्मारना चोच्यते दिसः।
स॒ टव. पापरदितः पुण्यात्मा पंक्तिपावनः ।८५५॥।
इत्येवमुक्त्वा साधुः ख॒ ययौ तस्याल्यं तदा ।
्वर्मकायो मक्तराजश्चकरेऽस्य स्वागतं दमम् ।।८६॥
आसनं प्रददौ रम्यं पादग्रक्षाख्नं व्यधात् ।
पपौ पादातं सर्वे कुडम्बसदितो दहि सः ॥८७।।
पादसंवाहनं चक्रे देहसम्मर्दने तथा|
मधुपक ददौ मिष्टं शकंरां सक्तुमित्यपि ॥८८।।
ददौ फलानि श्रेष्ठानि पक्रानि विविधानि च)
लं च शयनं चापि ददौ विश्रान्विदेतवे ॥८९॥
पुत्राः पुत्यो दम्पती ख स्वै देहस्य मर्दनम् ।
भोजयित्वा परचक्रं माग्॑मनिच्त्तये ॥९०]]
सनिद्रं परं ल्मे सवै चक्रुश्च मर्दनम् ।
देदसं गाहनं चापि व्यजनेनाऽनिरखाऽपंणम् ॥९१॥
एवं सेवां प्रचकुस्ते धर्म॑शाखयनस्य वे।
धर्म॑श्चालायनो निद्रां कतवा च बुबुधे तदा ॥९२॥
जटं पीत्वा निषसादाखने माखजपान्वितः )
मृतादनाद्याश्चाग्रेऽस्य निषेदुमक्तिमावतः ॥९३॥
साधुः प्राह सदा मरक्तिः कर्तव्या परमान)
गोसेवा साधुसेवा खव कर्तव्या सक्तये सिह ॥२५॥
ग्रहाण मन्तं दिव्यं सवं कुटम्वेन युतो हि मर् ।
स्वग दिव्यं ततो मोक्षं रुप्स्यसे नाऽत्र संशयः ॥९५॥
इव्युक्तश्धम॑कारः स ुटम्बसदहितस्तदा ।
मन्त्रं अप्राह साधोश्च द्हरेङ्ष्णनमयण' ]९६])
ओँ नमः शओीदृष्णनारयणाय स्वामिने स्वाहाः ।
बाल्कृष्णं ततो मेजे साधूत्तपद्धतिं व्रजन् ॥९७
ततः स तीर्थयात्रायां साधुना सह वै ययौ।
युंदुमवापिकाक्षे्र व्राश्वपटसयेवरम् ॥९८॥
सुवर्णं वहुधा तत्र दाने यक्ते समापयत् |
मन्दिरे कारयामास सरस्तटे तथा च सः॥९९
आश्रमं रचयामास मजमा्थं निजं शमम् ।
वंरोन सदितस्त्र साधुना सह चाऽवसत् 1१००
सथेकदाऽदं कमठे ग्रसन्नस्तत्र प्वाययोौ |
दर्शनं स्वे ददौ तस्मे व्तुर्भुजं युतेजसम् ॥१०१॥
कदम्बं पूजयामास श्रीकृष्णं मां सनातनम् ।
मृतादनो मम पादवारि प्रक्षाल्य संपपौ ॥१०२॥
%& द्ापरयुंगसन्तानः छ
९४५
अ 9.
विमानं तृणमायातं ब्रह्मधाम्नोऽतिभायुरम् ।
तच मृतादनश्वाध्यरोहन् मन निदेशः ॥१०२॥
गवा साकं तया तेत्राऽ्नयं तं मम धाम वै।
सन्यत् स्वे कुडग्वं च स्वभे देवास्ततोऽमवन् ॥ १०४]
पुण्यं भक्तवा वेतुवृत्तं यास्यन्ति धाम मे परम्|
साधसेवाप्रपुण्यं च मम॒ भक्तैः फठं तया ॥१०५॥
भोक्ष्यन्ते रुचिरं क्षमि शशाश्वतानन्दपूरितम् ।
एवं गोसेवया मांखादनपापं विनाशितम् ॥१०६॥
पुण्योद्धवेन च साधुसमागमो घनागमः ।
तीर्थवासः परासक्तः सर्वै तस्य व्यवर्तत ॥१०५७॥
परनाच्छरुवणादस्य स्मरणान्मननादपि ।
युक्तिर्यक्ति्मविश्वापि शाश्वतं पदमरज्य॑ते ॥१०८॥
इतिश्रीरक्षमीनारायणीयसंहितायां वतीये द्वापरसन्ताने
मृताद्ननामकन्वम॑कारस्य वेनोः प्राणरक्षणेन मांखा-
दनादिपापनाशः पुण्यप्रासिः साधोः समागमः स्वरम
मोक्षशचत्यादिनिरूपणनामा समप्ताशीस्यधिक-
शततमोऽध्यायः ॥ १८७ |
श्रीपुरुषोत्तम उधाच--
शण नारायणीभि स्वं स्तेनस्य मोक्षणे श्चुमम् |
ससीत् रांकुधराख्यो वै स्तेनो माङन्यपत्तने ॥ १॥
स्तेनावास्षे इतावासः
स्तैन्ययात्रापरश्वस्तिे रात्रौ
भिन्नवेषधस्थापि भिचकर्मा भवस्यपि |
मेदं शाखा प्रवेशस्य यथा येन सर्वथा ॥३॥
रात्रौ कृत्वा च संकेतं धन्तौै करोति दहि।
कचिदश्चे कविदुष्रे कचित्तु दीरधगरदमे ॥४॥
घनभारं निधायैव दूरं याति द्रवन् हि सः।
एवं देशान्तरे यत्वा चोरयित्वा धनानि वै॥५॥
आनाय्य , खष्टं चौरैर्विमज्य स्वे प्ररक्षति।
उत्सवं कुरते चापि कते खादति मोदते ॥६॥
चौर्य तु सर्व॑या कार्यं चान्यत् कायै न विघते।
सतैन्यो यमः स्तैन्यचिन्तः स्तैन्वध्यानपरोऽस्ति सः | ७॥
सौैन्यीद्रमरास्ते ऊडप्बोद्रपूरकः ।
कदाचिद् यत्र॒ देवानासुत्छवौ वा महान् भवेत् ॥ ८ ॥
पारेस्छं जनता मिलन्ति यत्र तीर्थके।
चैत्ये वा मन्दिरे वद्र भ्रामन्ते वा नदीतरे॥९॥
९९
स्तेनमण्डटपुष्टिकृत् ।
शखरादिघारकः ॥ २॥
देवाख्ये च वा त याव्यये चौरमण्डलः।
मागयत्येव स्वेन द्रव्याणि कुत्र सन्ति दहि \१०॥
निर्जनं वा कदा दु्र जायते धनिनो रदम्
क मार्गो वा प्रवेशस्य निखतिर्वा कछ वा कथम् 11 १९॥
कथं छन्धिः कथं स्वस्य रश्चा प्रच्छन्नता कथम्)
एवं स्वध्याननिरतः सार्थः शंकुषारकः ॥१२॥
अन्यान्यपत्तने चौय कत्वा चादहरते धनम् ।
एवंविधस्य तस्ैवैकदा स्वप्नं निशोत्तरे ॥१३॥
अभवत् स्वर्ण॑रलानां कन््यात्मकमसीमकम् ।
अरण्ये पूर्वमेवाऽऽसीद् राजधानीत्यरोकयत् ॥६४॥
स्वप्ने तत्र वने दुरे निर्जने कोषट्त्तमम् ।
सुव्णरल्खचितं पुरा राच्यप्ररक्षितम् | १५॥
गुसं कोषे नजानाति कथिद्न्यो यथा तथा|
ग्रातरस्थाय युक्तवाऽयं विहारव्याजतो यथौ ॥१६॥
स्वप्ने यथा ददशंञ्यं वनं मर्भे पुराणकम् ।
वृक्षघां च पाषाणान् पएरथ्वीं प्राच्स्तरान्विताम् !१७॥
प्राचीनवसति तत्र द्श॑यित्रीं पुराऽङ्कनैः।
तथा सवं ददर्शोऽयं स्तेनो विश्वाखमाप्तवान् ।१८॥
पूेजन्मनि ये वचोघ्ताः संस्कराराधचिरकालिनः।
अंक्रयन्ति कमठे जन्मान्तरे ने संशयः ॥१९॥
पवौरोभ्ये पूर्वकाले ठु सह्वषपूर्वगे |
राज्ञः कोषाध्यक्ष मासीत् सुहोघ्ष्य त॒ मूतः ॥२०॥
स॒द्यो्रस्य तदा तत्र नगरी पिव्रनामतः।
कांचनेन जनकेन कृताऽऽसीत् काञ्चनी परी ॥२२॥
चन्द्रवशीयरारः सा कोषरक्षामयी ह्यभूत् |
अथ काल्मन्तरे कोषा निष्कासिताः स्थखान्तरे ।॥|२२।
नीताश्च निहिताः . स्वँ तथापि कपटेन वै
उअपजापकनाम्ना वै कोषाध्यक्षेण सर्वथा ॥२३।
अन्ये यथा न जानीयुस्तथा कोपस्तु मै मना ।
खवर्णानां च रतानां प्रथक्छृत्य निगर्तितः ॥२५।
तत्रैव शेषितो नेजस्वाथौ्थं क्परेन ह
अथ कालान्तरे याते चिरं काठे गतेऽपि वै॥२५॥
अपरजापो न वै नेत शशाक गुप्रकोषकम् |
एवमेवे मृतस्तत्र माटव्यपत्तने . ने |] २६॥
्ौरयदोषेणश याभ्यां वै नगरी प्रापितो यैः
रोदण्डैस्ताडितः स दुःखायितश्च कुण्डके |२७]।
पादश्च मदररदण्डदंण्डायितो सदः ।
पापभोगोत्तरं त्तो वने तन्न हि निर्जने ॥२८॥
५४६ % श्रीरक्ष्मीनारयणसंहिता
† अ -- - 1 - -- - पथ य पद द्य न्य
परेतरूपोऽमवन्नान्ये गन्तुं ददाति तत्स्थलम् । सुमन्दरक्स्वु तपसा दिभ्यदेहो यतोऽभवत् ।
अरण्य रमते निध्यं कोषं प्यति केवख्म् ।|२९॥ डे विसोभवन्नस्ते तपसी दिव्यबिग्रहः ॥४८॥)
क्ते वन्यं समस्तं च कोषद्रमे वसप्यपि। रंकुषरस्ततो नैव ददश तं तपखिनम्।
एव स्वष्टरातान्यस्य वर्षाणां विगतानि वै॥३०॥ वटमाच्रं ददर्ैव नेमे बरं पुरा स्मरन् ॥४९॥
ग्ेतस्य॒ निजने तत्र तदा प्राचीनभूतके ! ययौ स्थलं त॒ कोषस्य तक्ति मत्वा सवर्णनम् ।
तपस्तप्तुं समायतो विप्रो नाम्ना सुमन्तुः ॥३१॥ आययौ सुप्रसन्नश्च स्वगृहं सायमेव. इ ॥५०॥
वने विहाय रमणीं तपोयोग्यां श्मस्थटीम् अथेकलः स्वहृदये चिन्तयामास वै मुः।
निर्वा वृक्षवल्व्यादिस्तम्बाव्यां ` सुजलपगाम् ॥३२॥ कर्थकारं चनं वश्नादानेयमव्र वै मया ॥५१॥
नातिदूरे वध्दृक्षच्छायामाधित्य तापसः | यथा चान्ये न जानीयुस्तथा चाहार्थमेव तत् ।
तपश्चक्रे भजन् कृष्णं श्रीपति पुरुषोत्तमम् ।॥\३३॥
अथ सम्वत्सरे याति प्रेतोष्ये पुण्यशालिनम् ।
मत्वा चोद्धारकत्तीरं निजस्येति त॒ तापसम् ॥३४॥}
किरातरूपमास्थाय वेच्च्छायां ठु तस्पुरः।
ययौ नमन् ग्रसै्च , तपस्तस्य मात्मनः ॥२५॥
सुमन्॒स्तपसा स्वैनं जानाति प्रेतरूपिणम् |
तथापि तं स्वागतं वै च्वक्रे वरगृरहागतम् ॥३६॥
वनिनं च्रष्णवणं च क्च दुःखिनं च तम्।
पप्रच्छ खुनिराड् देिन् ऊुशरं ते विन् सिड ॥३७॥
प्रेतो अगाद कुशं तापसस्य प्रतापतः ।
मुनिः पपरच्छ वासं च भामं धर्म च कमं च॥३८॥
प्रतो निष्कपटो भूत्वा क्तान्तमाह. चादितः
पूरव॑मासं विह कोषाध्यकश्षः कपटपापवान् ॥३९॥
मृत्वा याम्यपुरं गत्वा सुक्त्वा दुःखानि यातनाः।
प्रतारणफरं रकिंचिदवरिषं प्रलभ्य च ४०]
जातोऽस्म्यत्न वने वरेतो दयया मां विमोचय,
एवं स उक्तर्वौप्तस्मै कोषं नाऽदर॑यत्तदा ॥४९॥
दयाः स ऋषिस्तस्मै गायत्रीं प्रजपन् जलम् |
ददौ घरेतस्य रक्त्य्थं प्रेतता विगताऽस्य च ॥४२॥
किन्ु॒ चौर्यस्वमावेन कापस्येन तु मानवे।
माख्ग्यपत्तनै चा्यं चौरः शंकुधरोऽमवत् ॥४३॥
ू्वसंस्कारसदितशौयनिष्णात प्व सः।
एवं स्तैन्यपरस्याऽस्य लक्षि संस्कारसद्रणत् ॥४४॥
सप्तैऽस्य स्मरणं जातं कोषस्य पूर्वजन्मनः ।
तं कोपं वै ततो द्रष्टुं ययौ ठ निजने वने ॥*५॥
स्व॑ विलोकयामाक् सचिहुं स्वप्नमालितिम् ।
श्रसनोऽमूत्तदा ष्वाऽप्तौ मानवो छोभपुष्करः ॥४६॥
चट ददक्ष॑ तत्रैव त्रापसस् पुरा खलम् |
त्प्खी तत्न नास्त्येव चट्स्तु विद्यते श्मः ॥४५॥
वने तत्न निवासं वै क्रत्वा दनैः रनैरिद ॥५२॥
मया स्वेकाकिना चानेतव्यं वै छदना सदा|
इत्येवं सम्विचार्यैव वौर्यमिषेण चैकः ॥'\३॥
उक्तवा गहजनान् रस््ाण्यादाव तदनं ययौ ।
यावत् खनति व्वौर्येण नैः रनैस्तमस्यपि ॥५४॥
आप्रातः खननं कृत्वा वरस्याऽथो ययौ क्षणम् ।
विश्रामायै पुनस्तत्राऽऽगव्याऽखनच्छनैः इमैः ॥५५॥
निर्भयो वनमध्ये वै हेकाकौ चाऽविद्ंकितः। `
तावद्वटात्त्र शब्द्यायातो मानवो . यथा ॥५६॥
श्रुता पद्यस्यमितः स शक्तिश्च द्रुतं तदा
नाऽपश्यन्मानवं केचित् पुमः पुनः सुरकितः ॥५७॥
खनयामासं शानकैष्तावसाषाणमारिता ।
शिखा तत्रागता व्वैका तामुत्थाप्य शिलातले ॥५८॥
व्यटोकयत्ताप्रपात्राण्यष्ठ भूतानि सर्व॑या |
सुवर्ण रजतं मूषा मुद्रा रत्नानि दीरकान् ॥'९॥
` स्वप्नदृष्टान् समस्तौश्च विशेषान् द्रव्यसंकितान् ।
विलोक्य सर्वथा सर्वान् दान्ति जगाम चोत्तमाम् ।६०॥
दथेलानि ठत पाचाणि परिधाय चं यथायथम् ।
तरणपत्नादिपुद्धं चोपरि न्यस्यत्ततः स च ॥६६॥
कण्टकद्रुमलाखाश्च चिक्षेप ` चोपरि द्ंतम् |
अथ वरे पुनर्गत्वा विश्रान्तिमाप वै क्षणम् ॥६२॥
स्मरन् रात्रौ प्रकर्तव्यं द्रव्यस्य हरणं यथा।
चिन्तयन् क्टत्तनां खर्व सुष्वाप क्षणमेव सः ॥६३॥
उस्थितः स॒ धटिकरान्ते तावत्त॒॒पुरतोऽभवत् ।
योगिराट् मूर्तिमान् साक्षात् , सुमन्द॒को हसन् यहुः ॥६४॥
स्तव्धो भूत्वा क्षणं मत्वा महर्षिं तापसं ठु तम् ।
पुरा दृष्टं दतं प्रत्यभिज्ञाय प्रणनाम तम् ॥६५॥
प्रसन्नवदनो मूरवोद्धारकं तं भ्ुनीश्वरम् | `
जातिस्मरो हुतं प्राह प्रेतोऽमनं गुरो पुरा ॥६६॥
ई द्वापरयुगसन्ताचः
५४७
7 232
साऽहं मवता चाष्युदधतोऽदहं मानवोऽस्मि च ।
शंकुधरास्यश्चौरो ऽहं ववोर्यकमंपरायणः ॥६७॥
चोयेण कृतनिर्वाहो विचरामि तु पापवान् ।
उद्धारं ऊरु वप्र ॒पूर्वगुरो दयानिषे ॥६८॥
यथा मे स्यादभ्युदयो मोषणं प्व तथा कुर ।
तवैवं शरण्यस्य पुरामक्तस्य॒ वै मुनिः ॥६९॥
स॒मन्वदेयया प्राह. तदुद्धारं विचिन्तयन् ।
केरिष्ये तव परमं श्रेयो नास्त्य संशयः ॥७०॥]
पवदामि यथा स्चिष्य तथा विषेहि खादम् ।
शरणु स्वस्पमुपदेश्यं तव॒ योग्यं वदामि ते ॥७९१॥
चन्द्रवेशो भमवानासीन्महाकोषपतिः पुय ।
ततो याम्बपुरे ग्वा भुक्वा च यातनास्वतः ॥७२॥
मेतो जातस्ततो मेऽपि कपया मानवोऽसि वै ।
तथापि चौरमाव्स्ते न नष्टोऽत्र वदामि ते ॥७३॥
स्वया यत् खनिते खातं द्रव्ये तत्र च यद् भवेत् |
तेन यं ऊुरु त्वत्र स॒मन्वुहस्तकारितम् ॥७४॥
समन्दुश्रादमेवात्र .बयऽधसताद् वसामि ठ!
सव जानन्ति लोका मां तापसं सिद्धयोगिनम् ॥७५॥
सुमन्ुना यश्चापि त्रियते वद चेस्थपि।
प्रनासु- सं समस्ता विश्वासं सम्प्रदापय ॥७६॥
आगमिष्यन्ति शयो सनयो देवतास्तथा ।
भूरा मानवाः सन्तः साध्व्यश्चात्र मखे ततः 11७७]
द्रव्यव्ययं करिष्येऽदं करिष्ये मखमुत्तमम् ।
एवं कृते तव पुण्यं परं श्रेयो भविष्यति ॥७८॥
खहाण मन्तं ष्णस्य पावनं पक्तिपावनम्]
अओ नमः श्रीङृष्णनारायणाय स्वामिने स्वाहाः ॥७९॥
द्द्रेकृष्ण ्रेविष्णो बालकृष्ण भियःपते |
परमेश पासिन्धो ठक्ष्मीपते रमापतेः ॥८०॥
एवं संकीतनं चापि ऊर रात्रिन्दिवं सदा।
तव॒ पापानि सर्वाणि नाशमेष्यन्ति सर्वथा ॥८२१॥
य्पुण्यं तवैव स्यान्ममाशौर्वादतः प्रिय ।
आदमश्चद्धिस्तया ते स्याद् मक्तिथ श्ीदरौ मयि ॥८२॥
भविष्यतीति मे वाचः फलिष्यन्ति न संशयः।
युक्तिर्मुक्त्थ्चि ते ऊुटुम्बिनां चापि भविष्यतः ॥८३॥
इ्युक्वा तन्मनो ज्ञात्वा कऋषिर्मम्न्रं ददौ ततः।
गरेषयामाश् ऋषिरार समन्तकस्तमाश्रमान् ।८४।।
विग्रश्रमान् पुन्याश्चमान् साधून् सतीः प्रति द्रुतम् ।
विद्वांसः रसमाकर्ण्यं यक्तं तत्र समाययुः ॥८५॥
संकव्पमानतः
पर्व॑तान् नदीः ॥८६॥
त्वाययुस्तदा ।
खक्ष
वक्रो समग्रवस्तूनां
ब्रह्माद्या देबतास्तच्च म्रत्यश्ं
महर्षयः पितश्थ सन्तः शाध्व्यः समाययुः ॥८७॥
विष्णुयाग्स्ठ॒ ऋषिणा सतादेन छृतस्तदा ।
सुमन्तोवास्च्छया विष्णुस्तच्र साश्चात्् स्थितोऽभवत् ॥८८॥
खमन्त॒सूनिराद् तदा
सञ्चयान्
अग्नयसतु॒ तदा साश्वाद् जहुदव्यभोजनम् ।
पूर्णाहुतौ स॒मन्॒कः सस्मार मां परेश्वरम् ।८९॥
मक्तकस्याणकारयाक्ष तदाऽ प्रगतोऽभवम् ।
बुजे हव्यमेवापि खमन्त्वाचरैः शसच्छतः ।॥९०॥
अथ खातजद्रव्याणां दानानि ठ छमन्ठुकः।
अदापयन्छंङकधरदस्तेन स्वर्णकोटिकम्. | ९१॥
रूप्यकाणां कोटिकाश्च रल्लानां कोटिकास्तथा ¦
हीरकाणां कोटिकाश्च प्वमत्करैरदापयत् ॥\९२॥
घनं कस्मात् समायातं विविदुर्नैव केभ्वनं |
ष्वमत्कारं हि मन्यन्ते सुमन्तोः सर्वमेव ते॥९३॥
जयकारो मदान् जातो दानैश्च दष्षिणादिभिः।
पृहषयः परे ([९४॥
वप्ता देवाश्च पितरो मानवाः
देहिनोऽपि समस्ताश्च वरसतास्तच महाध्वरे}
अव्ये युमन्व॒श्च सरापयामास रिष्यकम् ।1९५॥
प्रा्थयामा मां तच दातं मक्तस्व दर्शनम् ।
अं श्ंकुधरायाऽ्पि कुदम्नसदिताय वै ।९६॥
शंखप्वक्रगदापद्मधरं स्वं दर्खनं ददौ}
पावयामासख सर्वास्तान् सुमन्तोर्व्वनात् खट ॥९७॥
सवेपापानि भक्तस्य विधूय पुण्यरोबधिम् }
दत्वा तस्मै स्वरमयाने वाधिष्ह्य दिवि धरुवे ॥९८॥
तारके ठ महत् स्वगं प्रददौ शंछुधारिगे।
सङ्खद्धम्बः शंङ्ुषरो ययौ वै पश्यतां सताम् ॥९९॥
दिव्यदेहः प्रभूल्वैव॒ द्रुतं घ्रुवाख्यं ययौ ।
वैष्णवस्य हि यागस्य फर भक्त्वा प्रवाख्ये 11१००
ततो यास्यति वेकुण्टं कुडम्बसदितो दि सः
एवं छक्षिमि समन्तो अतापेन छ मक्तराट् [1१०१॥
पवौरोऽपि स्तेन्यरदितो भूत्वा कृत्वा मखं श्भम् 1
खाधोस्वु छरपया मे च यसादेन सुरोत्तमः \॥६५२॥
सर्वछोकैर्वन्दितः सन्: ख्यातो ध्रुवपदं ययौ |
एवं साधोः प्र्॑गोन पापिनोऽपि खरा यपि \१०३॥
(11
श्रीरक्ष्मीनारायणसंहिता %
च
पापदीनाः प्रजायन्ते यान्ति वै प्रमं पदम्|
पठनाचरवणाचास्य सक्ति मुक्तिं वजेदुपि ।॥१०५॥
इतिश्वीखष््मीनारायगीयसंहितायां त्रतीये परसन्ताने
शकुषरनाग्नश्चौरस्य युमन्॒कषैयोगेन पापनाशो
यज्ञकरणं मोक्षशचेत्यादिनिरूपणनामऽष्- ,
उीस्यधिकशततमोऽध्यायः ॥ १८८ ॥
श्रीपुरुषोत्तम उवाच--
स्वं॑ प्रसन्नता दरः. सताम् ।
नन्येन साधनेन वै] १॥
कृपया सेवयाऽथवा
भवेदेव न स्शयः॥२॥
श्णु नारायणीभि
यनु्च्या मबेदेव
साश्वास्कारो दरापिं
ध्यानेन शंश्वतेनाऽ्पि
दृत्तिश्येयै॑ हेमंत कठिनं देहधारिणाम्
सपि चवभ्यासयोगेन सिद्धत्येव न सदयः ॥३॥
मूर्तिश्चिन्वामणिमेऽस्ति क्षमि चिन्तितसम्प्रदा ।
स्वर्गं॑स्परदधि महयनन्दं मोक्षं ददाति चिन्तितम् ।
आतमखन्दर्दानं चेशद्शैनं अह्यदर्शनम् ।
सक्तानां दर्चनं दिव्यं ममापि द्चने . ततः ॥५॥
चिन्तितं र्त् समग्रं तत् आप्यते भ्यानमूर्वितः।
अदन्ताममतामाया नद्यत्येवे व॒ चिन्तनात् ॥ ६॥
स्मृतयश्यापि म्यन्ति मायिक्यो ध्यानकारिणः।
चिरुणा सदपुत्रखीरूपा माथाऽपि नद्यति ॥७॥
वासनाख्या तथा माया नश्यत्येव व॒ ध्याधिन्ः।
चष्णानासो मबत्येव ओान्तिखामः ग्रजायते ॥ ८ ॥
दरे्यानलेनेव भक्ततमा तन्मयो यदा।
भवव्येव निरत्ानस्वदा देहस्य पातनम्. ॥ ९॥
भौतिकस्य विकाराणां वियोगश्च प्रजायते|
सृक्षमदेदस्य वै नाश्स्तथा ध्यानवलाद् भवेत् ॥१०॥
आसमन्येव वितो धारा ध्यानदृक्तिः प्रवधंते।
चैतन्यं दिव्यमेवैतद् द्रव्यरूपं विवर्धते \११॥
तदेव ध्यानरूपं वै भूत्वा मूतौ दयुञ्यते।
तद्योगेन च॒ जीवस्य चेतनस्य तदात्मनः ॥१२॥
धामोक्रमणकाटे वै मूर्तिमूत्या समा हरेः,
समभिनिष्पद्यतेऽसौ चेतनः स्वयमेव इ ॥१२॥
ब्रहममूत॑स्वरूपोऽयं दिव्याकारः प्रकाशते ।
अआविरम॑वति अरह्मासा हरिसिदटराः ॥ १४॥
४॥
मूर्तासमा
लक्षि स॒क्तोचमोऽभिकादयते 1
लद्योऽधिको महानन्दे प्रयोजको हरौ मयि ॥९५॥
एवं लज्िग्धाः सदाप्मानो महात्मानश्च साधवः |
पावनाः पाबयन्त्येव पुनन्ति पापिनो जनान् ॥२६॥
कृपयैव यतस्तेषां कार्य मुक्तिमरदानकम्।
पाप्युदधास्च तत्कथं . निर्वहन्ति मदाज्ञया ॥२७॥
ततो मुक्ति प्रयान्तयैव पापिनोऽपि स्दाश्रिताः।
सत्सगेन परां मुक्तिं प्राप्नुवन्त्येव देदिनः ॥१८॥
गणिका हिंसकाः स्तेना व्यवायिनश्च घातकाः |
श्रा दुष्टा द्वैषिणोऽपि सत्येन तरम्ति ते॥९९॥
यन्मानः कियते रोके षवाऽसप्संगो सुहुजनेः ।
तास्यस्येव तन्मानं सस्छंगश्वेत् तो मवेत् ॥२०॥
गुण ग्राह्याः सतां नित्यं दोषास्तयाज्याः सतां सदा ।
गुणम्राह्यै तरत्येव दोषग्राही निमजति ॥२१॥
सततां सम्मानः कर्तव्यो निजस्य त॒ तिमाननम् ¦
सतां सम्मानकर्तारं तारयन्ति हि खाधवः |॥२२॥
सतां ठ ये हवमानं कुवन्ति ते पतन्ति वै।
दग्धुण्यास्व॒ ते मूला प्रयान्त्यघमयोनिकाम् ॥२३॥
साधोदेहस्रमावं ये वीक्ष्याऽवस्थोद्धवं क्वचित् ।
गृहन्त्यवरुणान् साधोस्ते भवन्त्यपि निन्दकाः ॥२४॥
अवयुणाव्या जायन्ते सदा वै दोषदृ्टयः।
कव्पयन्ति श्व पापानि साघुञनेषु नित्यदा ।२५॥
वरुणान् प्रवदन्ति यरोहानिकरान् सदा ।
कामं क्रोधं च लोभं च मानं मोहं रत्तिं मदम् ।
श्रीहरेरिच्छिया
मत्सरं वाश्दीरषदष्टिं तथा सत्कार्यत्यताम् ।२६॥
अनौदायमनाह्वानमौदा सीन्यं सतरष्णताम् ।
अभिमानं चानियवमात्वखोकनं विरष्टितम् । २
सपसिहतां रोदधपतां च बसनां बहिः)
बिरति गजसत्वं . तामसत्वमबुद्धताम् ॥ २८॥
रसनाघीनतां शिक्मोद्रवेपत्वमित्यपि ।
अधरम राजयुक्तत्वं ममतां चाभिमानिताम् 1} २९॥
` मकानितं योग्यताष्ज॑ने निद्रां ष फलुताम् |
मृषाऽसत्यं च कपटं शाय छद्याऽतिभक्चणम् ॥३०॥
मौख्यं स्तैन्यं महाटस्यमेवमेतोश्वि=दर्श॑णान् 1
कल्पयन्ति दवेषिणस्ते निन्दका दुंणान्विताः | ३९॥
पापाः पापं कल्पयन्ति पापयुक्ता भवन्ति ते।
मन्यन्ते ते यथा नैजं कम॑ तथैव साधुषु ।॥३२॥
यथा तेना वासना च तथा तामपि साधुषु।
यया वै दुष्टता नैजा तथा तामपि साधुषु ॥३३॥
# द्वापरुगसन्तानः ®
५५४९
प्यथ ष यपदा पडन
परेषु षचाशितेष्वेते ` प्रवेशयन्ति णान् ।
अवगुणान्. भहयन्ति '्वाऽमावं च तिरस्कृतिम्. ॥३४॥
सभावनां प्रेरयन्ति गुणाननिष्कासयन्ति च।
सवाः क्रियाः सतां दुष्टाः सदोषः संवदन्ति ` च ॥३५॥
वतैनं स्वया दुष्टं वबरदन्तयाच्चरणं तथा।
दुष्टं पापं चाछमयं दैव्या वा दानवा यथा॥३६॥
आघुरा आसुरभावं कृस्पयन्ति दहि साधुषु ।
स्वेषु स्वषु सत्स्वेव दुशुगेष्वपि सद्रणान् ॥३७॥
नेवैर्ेषे दर्शयन्ति गत्या देष दधस्यपि।
नमने दशने द्वेषे वाण्यां दषं वदन्त्यपि ॥३८॥
सतां कार्थ क्यकार्यतवं दुटकायंस्वमित्यपि)
दर्श॑यन्स्यपरेभ्यश्च कुलि ुरवन््यद्ेठकम् ॥३९॥
अनेन साना चेदं छतं तद् येस्यूमेव न)
सयं साधुरदिं नैवाऽस्ति खधरु्ना चात्र नास्ति च ॥४०॥
तस्य पादौ श्रोत् कस्व॒॒को वन्देत तथाविधम् ।
को नमेत्तं कः सेवेत दृष्टा बहवस्तादाः ॥४१॥
भवाद्शा विविख्या मन्वते तादयान् सतः।
नाऽस्मादृशास्तु प्दयन्ति तेषां मुखान्यपि कवित् ॥४२॥
एवं निन्दां प्रु्ैन्ति गहन्त्यवगुणान् सदा ।
प्रादयन्त्यकगुकार् स्वेतरान् दुषटवातेया ॥४२॥
तथा नारावणीभि त्वं बमाकपेय वचासुरीम् ।
रीतिं तथाऽ्छुराणां वै येषां स्नेडो न साधुषु ॥४४॥
येषां व कामनादोषः करोधश्वौ्यमसत्यता।
कापस्ये चापि पैश्चस्यं व्यवायो राजसी स्थितिः ॥४५॥
ते जना दोधवबन्तो वै दोषस्य ढ॒नि्ैाः।
प्रत्युत दोषमद्स्ते विषयासक्तचेतसः ॥४६॥
अतस्तेषां हि दोषाणां खण्डनं साधवो यदा।
स्याजयिठुं प्रकुर्वन्ति तदा ते दुष्टमानखाः॥४७॥
साधोर्जिन्दां म्रङ्वन्ति दोषखण्डनकारिणः।
वाष्वाऽवाच्याऽनमिकोऽयं सादु न वेत्ति वै ॥५४८॥
एकादेधिकानरबोश्र विशालक्ञानवाननहि ।
प्ण्डितमन्यमानः सं वतेते मानवर्जितः ॥४९॥
नाऽनुखरति मां कापि न गहाति . मयोदितम् ।
स्वोक्तोत्करप्रमन्ताऽ्यं नश्च खण्डनकार्यसौ ॥५०॥
आश्रमे नैव जानाति न जानाति दृषांश्च नः।
खण्डयत्येव मोगादीन् गादस्थ्योचितवैभवान् ।५१॥
तस्माद् विवेकष्ीनोऽयं साधुरमूर्खोऽयमस्ति वै।
एवं निन्दम्ति साधुं वै हितोपदेराकारिणस् ।५२॥
एवंविधानां नैव स्यात् स्नेहः साधुष्वपि कचित् 1
सस्नेहेन न॒ विश्वासो साधुवाक्येषु जायते ॥५३॥
अविश्वासान्न वै शद्धा माहास्यक्ञानव्धिनी ।
अश्रद्धया ह्यनम्यासोऽनम्यासाद् ध्यानमेव न ॥५४॥
न सेवा भावना नैव नच तादास्म्यवेदिता ।
आकर्षण ततो नैव माहापम्यं ठ॒ कुतस्तदा |५५॥ .
न॒ कथाश्रवणे तस्य न वात॑श्रवणेऽपि त् ।
वा वा मानि क ५५
श्रृणु लक्षि यथा तेऽस्ति . मयि स्वामिव्वभावना ।
तवि दासीत्वमेवाऽस्ति तत्र मेदो न विद्यते ॥५७॥
ताडिता धर्षिताऽञ्नुष्टा वन्दिता वा तिरस्कृता ।
तथापि त्वं कदाचिन्न विरुद्धा किन्तु सेविका ॥५८॥
मयि सर्वस्वमावेन चासक्ता शरदिता सदा।
निखरगगुणयदिणी भक्ता दासी ग्रसेवसे ॥५९॥
न तच निम्नताभावो मयि ते स्वामिनि कचित् ।
तथा येषां साधरुवँ निम्नमावो न वै कचित् ॥६०॥
साम्यभावोऽ्पि येषां न किन्तूत्कृष्टा हि मावना |
माहासम्ये दिव्यता येषां निगुणत्वं च साधुषु ॥६१॥
साधुक्रियाखु सर्वासु कट्याणदत्वमावना 1
शभाऽद्चमायां म्रृ्तौ पुण्यप्रदत्वमावना ॥६२॥
येषां वै वर्तते तेषां स्वामित्वं सतु वै स्दा।
भावितं दिव्यफल्दं दिव्यमोक्षपदं मवेत् |६३॥
मायाकालादिकमौदिबन्धच्छेदकरं मवेत्. ।
यथा स्ने्ो निजपल्यां यथा पुत्रै ऊुट्म्विघु ॥६४।॥
यथा पितोर्थथा पुष्यं यथा शव्या सेवके ।
सेविकायां यथा स्नेहस्तथा कुर्याद्धि साधुषु ॥६५॥
लोविच्छोऽपि स्नेहमावो दिव्यतां याति साधुषु ।
लाघोः प्रसन्नताकन्ष्या सर्वं का्यं॑प्रसिद्धथति ॥६६॥
यथा परल्यां निजे कान्ते द्यन्ते दूषणानि न।
कुवेषः ऊस्वमावाश्च द्यन्ते सदुणा _ यथा ॥६७॥
तथा साधुषु वै लकि येषां दष्टिस्ठ निर्मला ।
ह्यन्ते दुर्ुमाश्चापि सहुणा एव सवथा ॥६८॥
तै एव प्राप्य संयोगं प्रसन्नतां सतां शछमाम्।
्ासीर्वादान् समव्यौऽपि सेवाखाभमवाप्य च ॥६९॥
स्नेदं खन्ध्वा तथा प्रीति छब्ध्वा चास्मनिवेदिताम्
भत्मरति परं प्राप्य तरन्ति मवसागयात् ॥७०॥
तेषां स्नेहो भवेदेव सस्त खरीपुचतोऽधिकः।
ख॒ एव॒ मायां तरति साधुस्नेदेन पावितः ॥७१॥
(५ @
ॐ श्रीठक््मीनारायणसंहिता ४
प्रददा पलम या पय प्य
नरोवाल्लीच वा षण्ठः साधौ. सनेदात् प्रमुच्चते।
सस्थः सत्यं वदाम्येतत् साधुरूपो भवाम्यहम् ॥७२॥ `
मन्मादासम्यं ठु. साधुभ्यो ज्ञायते नाऽन्यतः कचित् । `
साधवो हृद्यं मह्यं . साधौ वासः सदा मम ॥७३॥
साधुसन्तोषणे ठृतिम॑मेव -जायते रमे।
साधवः पावनाः सन्ति ` नलक्िखान्तमूतयः 11७४॥
श्रणु ल्क्षमि परे दुष्टा साधूनुदरेजयन्ति वै।
भोजने जल्पानेः च्वासने ` सत्कारकर्म॑ु ॥७५॥
आतिभ्ये. शधरुषणे. च शमयन्ति सतो जनान् ।
भूस्यत्वंकासयन्त्येव साधून् रुरून्. महाजनान् ॥७६॥
धीद्यीनास्ते पापपुञ्धं तज॑यन्ति. तथाग्रियाः |
केचित् साधूभ्निजपतीसमान् मला . स॒मोजने ॥७७]
योजयन्ति स्वमोज्या्थ पाचयन्ति च ` भोजनम् ।.
केचिजकूप्य . पानार्थं पात्र जलं च खीतलम् ॥७८॥
उभयं तद्वि याचन्ते यथा शखात्तथा-+ खतः ।
कञ्ञा गेन्दुकादि निजासनं- ठ॒सुस्ये ॥७९॥
कास्यन्ति खार्यन्ति. यथा दास्यास्तथा सतः।
केचिदक्ा अग्णजछं तथोष्णं भोजनं नवम् ॥८६०॥
कारयन्ति निजां वै यथा भत्यात्तथा सतः]
केजिदङ्ञा वाचयन्ति निजां पुष्टिं समभा वै।८१॥
प्रशंसां कारयन्त्येव यथा दूतात्तथा सतः।
यथा तं षारणात् तद्रत् सूताद्वा च तथा रुतः ॥८२॥
केचिन्मदान्विता नैजं पेटिकां वस्तुगौराम् ।
वाहयन्ति ` सतां दस्तर्मस्तकेनाऽभिमानिनः ॥८३॥
केचिद् दुष्टा दीनसाधून नामयन्ति प्रसह्य वे।
स्तवनं ठ॒ निजं दुशः कारयन्ति सुः ॥८४॥
एताद्शास्व पपा ` वै पापपर्वतसंभ्रताः।
धनाऽ्रवर्जिताश्चा्न भ्रमन्तो विरमन्ति च ॥८१५॥
साधुद्रापेपदेशेन साधयन्ति स्वमर्थकम् |
सवाथ॑परास्ते इगलाश्वान्ते याम्ति यमालयम् ।८६॥
साधुषु निजस्तं ये धारयन्ति च मानिनः।
सहं कारिकडतान्तास्तेऽपि यान्ति यमाख्यम् ॥८७]
साध्वाख्ये चाकस्मिकीं डुर्वन्ति मार्गणं तु थै।
साधष च मृषा दोषं कल्कं च ददत्यपि ॥८८॥
ख्यातिं च प्रकुर्वन्ति साधूनां ये छ निर्दयाः।
देष्टारः साघुबग॑स्य ते यान्ति वै यमालयम् ।॥८९॥
श्ण लक्षि तथा साधून् निन्दन्ति वेषधारणे |
जीणैवख्मपि खण्डं नैव ददति ये कचित् ॥९०॥
शु
निन्दन्ति ठ परदत्तं ` सृक्ष्मंसुमूस्यमम्बरम् 1
शधं च ` रंगसंखोभं मिन्दन्तयुक्तवा . द॒ राजसम् 11९ १॥
पां यानं वाहनं घ निन्दन्ति वै सतां तथा।
साधोः साद्य भवनं च, कुटीं निन्दति वै तथा ।}९२॥
सौज्ज्वस्यं चापि निन्दन्ति निन्दन्ति दानमर्पितम् ।
्रव्या्पणं ` ्व॒ निन्दन्ति गन्धसारं च मर्दनम् ।९२॥
सषधाच्े च निन्दन्ति ` रक्षणे च यथाकृतम् 1
"निन्दन्ति `. ` गोमहिष्यादिधनं ` सा्ुभिरजितम् 1 ९४॥
परोपकारपर्डति निन्दम्ति साधुसेवितम् 1
मिश्वायने . तपश्यापि निन्दन्ति . मत्सरान्विताः | ९५॥
प्रज्वलन्ति समीक्ष्यैव सतो. देवाख्ये सतीः ।
दिव्यसंस्था - विलोक्यापि प्रोऽज्वरन्त्याञ्चसा जनाः 1 ९६॥
त॒ एते कमले यान्ति देहान्ते . पापसंखतिम् ।
.पीड्बन्ते याम्यखोकेषु दुःखियोनिषु - ` वै महुः 1९५
तस्मात् खाधुं मपर वेषधरं वै पूजयेत् सदा !
"मां विभाव्याऽमिसेनेत मसन्येत् छमा्पणेः 1} ९८।।
प्रसादयेदनुचरत्या ` सर्वस्वाप॑णकैस्तथा ।
"भक्ति इत्वा दरेश्वापि ` प्रसादयेत् सतो जनान् ॥९९॥
प्रतेवयेभ्नित्ये पितरौ सेवयेत् सदा।
पतिं ` प्रसेवयेद्धत्तया साधुं भक्तयाऽभिरज्जयेत् ॥ १००॥
प्रभुं मजेत भावश्च श्रद्धया कीतैयेद्धसिम् ।
देवार्पणं सदा कुर्यात् ` कुडम्नं त॒ पोषयेत् ॥१०१॥
स्व॑ ङृष्णाय ` नैवेवं॑पधृत्रा शुञ्जीत नान्यथा ।
प्व वै वत॑मानानां अक्ति्क्तिः करे स्थिता ॥१०२।]
पटनाच्छरूलणादस्य स्मरणाद्धारणादपि ।
साधुसेवाफटे स्या भोगन्ते मोक्षणं भवेत् ॥ २०३१
इतिश्रीरक््मीनारायणीयसंहितायां वतीये द्वापरसन्ताने
साघुसमागमेन भगवचचिन्तामणिरब्ण्या सवंकामना-
पूत्यादिनिरूपणनामा नवाञ्चीत्यधिक-
शततमोऽध्यायः | १८९ ॥
श्ीपुरूषोत्तम उवाच--
श्णु नारायणीभ्नि त्वे षमत्कारमयीं कथाम्
महाखौरा्देशीया म्तः सङ्घगताः शतम् ।। १ ॥
ंकुमबापिकक्े्ं ` सोमनाथं च रैवतम् ।
स्वणैवतीं कृष्णभूमिं गोपनाथं श्व स॒न्दरम् !। २॥
#-द्वापरयुगसन्तानः
५९५१
द्म न्न प्ल
एवमादीनि तीर्थानि. कठ सौराष्रमाययुः।
माभ महीं तथा वापी तीत्वौ नावा ततः परम् ॥३॥
साभरमतीं स्मुत्तीयं गोपनाथं समायुः!
ततो गुत्यागं च त्वा सिंहवनं महत् ॥ ४ ॥
परविदय यावदायान्ति सोमनाथं प्रति हतम् । . `
सिंहारण्ये तदा प्राता. ङण्टकाः शख्रधारिणः | ५॥
छण्टकाधिपतिस्तेषु नाम्ना सामान्तविक्रमः।
अश्ववरेश्च स्दितः शस्रादियुगमयान्वितः | ६ ॥
यन््नादानकरोदरै सन्निधौ नाऽतिदूरगः।
क्रोशान् भयदोश्ापि ्क्रस्तस्यालुगामिनः ॥ ७ ॥
खण्टनाथं दरुतं संघस्याऽभितो बन्धनं व्यधुः ।
मध्ये चक्र्भयदानैः संघस्य शतमानवान् || ८ ॥
सख्ीणां भूरा नराणां घ भूप्ादरव्याणि यानि च।
उत्तारयित्वा ववेक कारयामाघुरस्नणाः ॥ ९ ॥
श्वमाम्वयणि सर्वाणि जगुः सधवर्तिनाम्।
संघाग्रगण्यवणिजो बन्धू रज्जुभिस्तदा ॥१०॥
पद्मष्वन्द्र शंखष्वन्द्ं शरखत्मषवनद्रमित्यपि ।
वनम्ब्दरं वाछिन्द्रं बबन्धुस्ते हि दष्टाः ॥११॥
अन्यान दण्डैस्ताडनादि प्रचतरमवहेतवे ।
भीतास्ते वणिजः सवै मौना बभूुर्दिताः॥१२॥
ददुः सर्व॑स्रमेतेभ्यो डङण्टकेम्योऽतिताडिताः।
अथेतेषु मम॒ मक्तो वैष्णवो बनष्वनद्रकः |१३॥
तस्य॒ पत्री सुखदेवी मम. मक्ताऽभव्द् रमे।
आबास्याततौ मम॒ भक्तौ मजतौ मां निरन्तरम् ॥१४॥
साधोम सायनायननाभ्नौो योगेन वैष्णवौ |
वतेते तौ मक्तियुक्तौ ङष्णनारायणाभितौ ॥१५॥
आपत्कले ठ तौ भक्तौ सस्मखस्तदा हि माम्।
अन्येऽपि बाल्गोपाख रुरुदुः सस्मरुः प्रभुम् ॥१६॥
लण्ट्केभ्यो हरष्ृष्ण प्रक्षय हि तीर्थिनः।
अनाथानां वते कृष्णनाथनारायणो मवान्. ॥१७॥
त्राता भोचयिता दुःखाद् रश्चयिता पिता मवान् । .
माता गु्दर्िष्णो वार्ष्णः म्ररकषतु ।।१८॥
यतो वय॑ ङतपापा लष््यन्तेऽतो वनान्तरे ।
तथापि निजमक्तानां रक्षौ विधेहि माधव ॥१९॥
तव॒ भक्ति करिष्यामो दानं दास्याम एवते,
सर्वस्वं मगवन् विष्णो रक्त ईष्णनरायण ॥|२०॥
कंकुमवापिकातीैऽप॑यिष्यामो धनादिकम् ।
यदि दुण्टकदुषटेभ्यो रक्षां नस््वं विधास्वसि ॥२१॥
या याः
विभूषणानि सर्वाणि शरेष्ठाम्बराणि यानि च)
रूप्यकाः स्व्णसुद्राश्च दास्यामोऽश्वसरोवरे ॥२२॥
रतं कार्तिकमासा्य करिष्यामो फलादिभिः
निचयं . शतं माल्काश्चाऽपवर्तयिष्याम एव च ॥२३॥
सतां मेषु वै मासं माघं स्थित्वा तु माधके।
मासे सेवां करिष्यामः सतामाज्ञानुसारिणीम् ।। २४॥
इत्येवं वनवन्द्राद्ा आर्तं दण्टकधर्षिताः।
मानता - विविधाश्क्रखष्यकेभ्यो विमुक्तये ॥२५॥
वनघन्द्रस्य . मार्थाऽपिं सुखादेवी तथा क्यः | `
संघगताश्चासन् प्रा्थयामासुरेव माम् | ९६॥
हे हरे दे वनवासिन् 'बृन्दावनविहारङ्कत् | `
गोपीसंधान्तरयुस् कृष्ण रश्च स्वदासिकाः ॥२७॥
अवलानां स्बोऽसि मक्तानां मगवानसिं।
दासीनां मोदकर्ताऽसि ष्ण रक्षय दासिकाः ॥२८॥
वने गोपीविहारोऽसि राधासखोऽसि निने ।
शयने कमल्नन्द ङृष्ण रक्षय दासिकाः ॥२९॥
प्रख्ये मूक्तसेव्योऽसि सष्टौ भक्तिमतीपतिः।
रासे सर्वानुरक्तोऽसि ष्ण रक्षय दासिकाः (३०॥
विपत्तौ पाक्तदीनेदा दारणागतरक्चक ।
अरातिकषटहतंस्तः ष्ण रक्य ` दासिकाः ॥३१॥
गभ भ्रणस्य पोष्टा तं बाल्ये निर्म॑ख्हस्स्थितः।
यौवने ` प्रेमपा्ं स्वं कष्ण रक्षय दासिकाः ॥३२॥
वार्धक्ये दिष्टवर्यं॒त्वं युद्धे जयप्रदः पुमान्)
निराश्रये त्वं चाधारः कृष्ण रक्षय दासिकाः ।॥३३॥
रोरिणाण्डासुरः पूवैमनादिद्ुनरायणः |
भूत्वा निषूदितः ष्ण त्वया नः स प्ररषतु ॥३४॥
अनादिश्चीमेखनारायणस्त्व चचाल्मवं पुय।
निम्नं तु पतमानस्य मेरोः र्चा स्वया कृता ॥२५॥
सूर्यायिना दह्यमानन्रह्माण्डस्य त्वया परा।
र्षा शान्तिः कताऽनादिविष्णुनारायणासमना ॥३६}}
धूम्राखरविनाश्चश्च ष्वन्द्ररक्षा त्वया पुरा ।
विदिता श्रीहरेऽ्नादिदेवनारायणस्मना ॥२७॥
त्वयाऽनादियज्ञनाराथण यज्ञाः प्रवर्तिताः ।
सद्रशास्ताऽ्नादित्रह्यनारायणो ह्यभूः पुरा ॥३८॥
देवविष्ण्यनिथमायाऽनाद्याऽऽदिव्यनरायणः ॥
वान् पुराऽऽमवत् कृष्ण कृष्ण रक्षय दासिकाः ॥२३९॥
नागास्ताऽनादिगद्प्मन्ारायगरूपवान् ।
्रुवस्थिव्य मवाननादार्षेनारायणोऽमवत् 1\४०॥
श्रीरक्ष्मीनारायणसं हिता ®
[1 प्ल
९५५२
घुरानन्दादिदैत्यानां पराभूत्यर्थमेव ह ।
त्वमनादिप्राज्ननासयणोऽमवः परेश्वरः ॥४१।॥
व्वमनादिवीस्नासययणोऽमवो वृषावनः ।
व्वमनादिमद्रनासयणो दग्धप्रसक्तये ॥४२॥
वुंगमद्मसनापुत्रीपतिहरिनरायणः ।
अमवस्त्वं पुरा कृष्ण कष्ण रक्षय दासिकाः ॥४३॥
नाश्ाथं कोशस्तेनाख्यरकषसस्त्वं पुराऽमवः ।
अनादिभीबीजनारायणो बीजस्य रक्षकः | ४४]
घम्रतस्य पुत्राणां मोक्षाय स्वं पुराऽ्भवः।
अनादिभीव्नारयणो ना. कष्ण रक्षतु ॥४५॥
स॒दर्ध॑नीमहासाध्वीदापिन स्रीमयं जगत् ।
राथ व्वमनादिल्लीपुनारायणतामगाः ॥४६॥
अनादिशीजलनारोयणस्त्वं माकरासुरम् |
इत्वा रोकानरक्षः श्रीकृष्ण रक्षय दासिकाः ॥४७॥
अनादिभीसीरनारायणस्वममवः पुरा ।
साधुषमप्रक्षाय ष्ण रक्षय दाधिकाः ॥४८॥
सनादिभ्रीवाधिनारावणस्वममवः पुरा ।
व्यात्रानल्मदिनाशा्थं क्ष्ण . रक्षय दासिकाः ॥४९॥
त्वमनादिषु॑खनासयणोऽमवः पुरा ।
राधनिकापुष्वरातविप्रयोरि्दो मवान् ॥५०॥
अभवच्ीद्रीपुरुषोत्तमनाययणः पुरा । .
तीर्थपूत्यथैमनादितीयेनारायणोऽमवः ॥५१॥
मक्त्य समनादिशीजीवनारायषयेऽमवः ¦ `
यजे तवं श्रीमदरध॑श्रीश्वरनारायणोऽमवः ॥५२॥
पित्ुदर्ताऽनायर्धश्रीपिन्रनारायणोऽमवः ।
म्या मोक्षोपदेशार्थ ष्टक्षनारायणेऽमवः ॥५३॥
नरमेध मक्तरक्षामनादिपुंनरायणः
भूत्वाऽकरोस्त्वं देवेश छृष्ण रक्षय दासिकाः ॥५४॥
सू्॑वच॑दरपद्याराऽनादिश्यामनरायणः
मवस्व पुरा इष्ण दङृष्ण रक्षय दासिकाः |५4५॥
सअनादिभीराजनारायणस्त्वं चाऽमवः पुरा.
मायूरका्युरहन्ता कृष्ण रक्षय दासिकाः ॥५६॥
अनादिशरीग्रह्मचारिनारायणोऽमवः पुरा
नै्िकतारक्षणाथ॑ ङृष्ण रक्षय दासिकाः ॥५७॥
इछकालुरनायार्थ रिवोजीवाथ॑मित्यपि
अनादिश्रीशिवनारायणस्त्वं चाऽभवः . पुरा ॥५८॥
अनादिभीखणेनारायणस्लं व्वाऽमवः पुरा |
कुबेरस्योज्जीवनाथ॑ इष्ण रक्षय दासिकाः ५९
स्वाखरुणास्चल्वह्िरसदग्धग्रजाऽवनम् ।
अनादिशरीसखामिनारयणस्त्वं प्वाऽकयोः पुय ॥६०॥
निर्वाणिकाऽऽराधितया ल्कषम्या साकं भवान्. पुरा |
सनादिसाऽवननारायणोऽभवत् सं रश्च ।॥६९॥
संदयकरमथनरपतेमत्तया ल्मभवः पुरा।
अनार्दिशरीसाघुनारायणः ङृष्णः स रक्षतु ॥६२॥
दस्य वर्भिशारस्य मनोरुजीवनाव वै ।
अनादिश्रीमक्तनासंवणोष्मवः स पाठ नः ।६२॥
वर्मघरश्मेशमोक्चाथं त्वं युर स्वयं पुः,
अनादिथीमेधनारयणोऽमचः कं पातु नः ॥६५१।
अनलादमह्यसरविनाश्चायं माम् युस 1
अनादिश्रीवहिनारायणोऽमवत् स पातुं नः ।|६५।।
इरोदरविनशिार्थं स्सर्नारियंगोऽभवः ।
च स्व॑ नारायणंङ्कष्णकृष्ण रध्य दासिकाः 11६६]
सनादिभीष्वक्रनारायणस्तवं ष्वाऽम॑वः पुस 1
दप्यनाशक्रः कष्णद्ुष्ण रक्षय दासिकाः 1६७
कतधर्मस्थापनयाऽनादिसत्यनरायणः 1
सद्विस्थिव्यर्थमनादिभीदहिरप्यंनसयणः 1 ६८॥
क्तार्थ त्वम्नादिशरीनैरख्ञमिनरायणः ।
अनादिशीपुच्यनारायणश्चाऽप्यभवः पुरा ४६९॥
पुण्यवती्ापनिवर्तंकः कृष्णः सं पाचु नः।
अनादिशीवुषदतरद्यनारथेगोऽमवद् मवान् 1५०।।
अप्सरसां मनभू कृण रक्षय दासिकाः ।
अनादिश्चीरुरनारायणस्तवं चाऽमवः पुरा ॥ञ६१॥
ब्रहमवियाप्रदाना्थ ष्ण रक्षय दारिकाः}
वृहदध्ममूषयज्े साधुदीक्षागरदायकः 1} ७२।॥
अनादिथीमदाचायैनारायणः स पातु नः।
अनादिशीमहाविदयुज्ञारायणोऽभवः पुसं ७३
विदयुस्ताबदैव्यहन्ता छृष्ण रक्य॒ दासिकाः |
अनादिश्चीमधुनारायणस््वं वचाऽमवः युर 14
मद्मश्वाञ्चुरहन्ता कृष्ण रक्षय दासिकाः!
अनादिशीनाथनारायणस्त्वं प्वाऽ्मवः पुरा ।॥७५॥
तिष्ये दैत्यविनाा्थं कृष्ण रक्षय दासिकाः}
अनादिथीविश्ुनारायणद्त्वं ्वाऽमवः पुरा ॥*६॥
स्वणोत्सवे वेधसः स इष्ण रक्षय दासिकाः ।
अनादिश्रीमोक्षनारायणस््वं
चाञ्मदः पूप 1५
सनादिश्चौकृष्णनासयगस्स्वं कान्तकेशावं ¦
बरहप्रियादिस्वामिन्नो दष्टकेम्यः ग्ररशषय (७८॥
# द्वापरयुगसन्तानः ॐ
५५५५
चच
वाठ्छ्रृष्ण हरे कृष्ण वमे कृपां कुर।
लण्यकेम्योऽवनं शीध्रं कुरुते शरणं गताः ॥७९॥
इत्युक्तवा ताः खियश्चापि रक्षि ध्यानं व्यधुः ।
अदं हरिः स्वये तत्राऽऽगत्याऽहद्योऽमवं क्षणम् ॥८०॥
श्वानः स्ठतिवाक्यानि मम प्राक्चरितानि वै।
दण्टयकाश्च संचिन्पन्ति त्वेकत्र नाणकादिकम् ॥८१॥
इतिंशीरश्षमीनारायणीयसंहितायां तृतीये द्रापरसन्ताने
महालोरा्रयीसंषस्य दण्टकजनपधर्ितस्य स्तवनमिति-
निरूपणनामा नवव्यधिकदाततमोऽध्यायः | १९०
श्रीपुरुषोत्तम उवाच--
शरु लक्षि बालकश्च वाख्काश्चापरि विहस्रः।
स्वरक्षार्थं
अस्तुषन्मां यदहं श्रुतवोस्तदा ॥ १॥
दविवोद्राससुतां दिव्यादेवीं माग्यतरिहीनकाम् )
कष्टाद्विव्य नैजं यशरकरेऽश्ररेऽनयच ताम् ॥ २॥
याल्करष्णः स भगवान् नः अरक्षत सेविकाः।
मिच्ठीमिष्छौ तव॒ साधोर्योगान्मोक्षं गतौ पुरा॥३॥
सुत्राहुखपति्मायासदहितः साघुसंश्रयात् ।
तव॒ म्रतापतः छृष्ण मोक्वमार्गं ययौ युर ॥४)
यशोकसुन्दर्यौ कन्यां सतीराकरपुत्रिकाम्
स्वं र्त पुरा छ्रष्ण नः प्रर्षय सेप्रिकाः॥५।
विदण्टस्य विनाशार्थं नारीरूपोऽमवः पुरा।
कामोटायाः पतिस्त्वं स नः प्रर सेविकाः | ६।
दयकमोक्षप्रदस्खं नः प्ररक्च निज्छिकाः।
खो नाम्ना विष्णुदासो रमणी चास्य मामिनी | ७।
रीव्छाव्ती ख तत्कन्या पुरोद्धूतास््वया प्रमो
गणिकानां पस कृष्ण पापानि ठ त्वया विमो।८।
कत्वा पुण्यस्वरूपाि पुण्यजनान् व्यघास्तदा |
गणिका योगिनीश्चापि एतवौस्वं पुर प्रभो: ९॥
रक्षानाम्न्याः श्वपवच्यास्स्वं मुमरस्य तु योषितः)
मुक्तिदाताऽ्मवः कृष्ण नः सं रक्ष॒ सेविकाः ।१०॥
कौशिकं गरुडं चक्रे गायकं यः पुरा ग्रः
मालवं नाम वैश्यं च तथान्यान् गानकोविदान् ।}११॥
ब्रह्मलोकं द्यनयद् यो नः स रक्षतु सेविकाः।
हरिमिश्रं ब्राह्मणं यो ददौ मोक्षं स पाठ मः।॥१२्।
चिदम्भ्रामहारास्यै जिष्णुपल्यै पुरा भवान् |
गदां समर्प्यं रक्षां चाऽकरोद् भद्रकराक्षसात् || १३॥
प्रजाश्च जीषिनास्तस्याः स नौ रक्ष सेविकाः)
रणेश्वयैः इता नैजा . ब्रह्मप्रिया गदासुताः ॥ १४)
\७५
येन नारायणेनापि चछृष्णः स नः प्ररश्चतु।
रणेश्वरास्तथा सुक्ाः कृता येन स रक्षतु ॥१५॥
बिन्दुमत्याः कृतो येन मोक्षो ययातियोषितः।
करोतु माधवः ॥१६॥
नारायणेन तारितः ।
कृष्णो रक्षतु निजसेविष्छाः ॥ १७)
स॒ दरिदिण्टकेम्यश्चाञ्बनं
परद्युचन्द्रको येन
सोऽयं कान्तरुणः
सुषरन्दरिकां गोपती गोपां तप्परतिं तथा।
अनयद् यो्वरं धाम स ष्णो नः प्ररक्षतु ॥१८॥
इरिप्रथमनोः परली ब्रह्मपथाऽक्षरं भ्रति ।
ग्रापिता येन इसि स छ्ृष्णो नः प्ररक्षतु ॥६९॥
यध्राणां मोक्षणे येन कृतं पुरा परत्मना।
वाल्छ्रष्णो दर्किष्णः प क्ष्मो नः प्ररक्षत्रु ॥२०)।
जीवषन्द्राय मुक्तिं यो ददौ छृषणः स रक्षतु |
रतानन्द्विनोदिन्योः पुत्राणां मोक्षणं ऊतम् ॥२६॥
येन श्रीदणि ङष्णः स एव नः प्ररश्च्व।
काशीवासंगनाभ्यो यो रृक्तिदः स प्रक्ष ॥२९॥
वृप्रायनेन चटका यद्रकेन ग्ररक्िता
बालकरष्णोऽनादिकष्णः स कृष्णो नः प्रस्तु ॥२२॥
चिच्रकेतोश्च मारुत्या राच्या रुक्तिः कृता पुय ।
येन॒ श्रीवाल्करृष्णेन क्ष्णो नः सं ॒प्ररक्षतु ॥ रन
रेष्ठ येन कृताः सन्तः स नः कृष्णः प्रक्ष
ऊशांगकः कतो येन कृशानुः स प्रक्षतुः | ५
४.५१
मंगा्ठनः कृती येन नयो नारी रदः
स॒ एव भगवान् कृष्णो र्षस्वत्र॒स्वसेविकाः ॥९६॥
विपुटं ष्व रखुनि देवशम यो ररक्ष द।
मोक्षदो भगवान् द्रष्णो दुःखाद स्मात् प्ररक्षद ॥२५॥
गोकर्णाख्ये पुरा तीर्थे ऋषयो येन बासिताः।
स॒ एव॒ भगवानस्मान् डष्टकेभ्यः प्ररक्षतु ॥२८॥
कुवलाश्व तथेत्तंकं सत्यव्रतं प्व गावम् ।
प्रेयसे कव्पयादास्र यः स कृष्णः प्ररक्षतु ॥२९॥
यत्प्रतापेन च प्रणद्रद्यसाधुः प्रतापवान् ।
समभवत् स छ््णो नो दण्टकेभ्यः प्रर्षतु ॥२०॥
केशरिणीसुतश्चाऽऽखस्बायनो सुक्तिमाप वै।
यद्यततापेन छरष्णः स दुष्ट्केभ्यः प्ररक्षतु ॥३१॥
गोकर्णस्यान् लक्षसाधून् निन्ये धामाक्षरं ठ यः।
बाठ्करृष्णः प्रियः कान्तो नः प्ररक्षवु वमाः ॥३२॥
श्वरो राक्षसो येन मोचितो भवयन्धनात् ]
गृध्रश्च श्वपचश्चापि स कृष्णोऽवतु सेविकाः ॥३२॥
९५९५४
# श्रोरक्ष्मीनारायणसंहिता
ख्याति शापपरां वीक्ष्य चकत वस्तु तच्छिरः ।
स नः इष्णो दलण्टकेम्यः प्ररक्षठु स्वसेविकाः ॥३४॥
भारुण्डः पुष्क्सो येन॒ तास्तिः सं॒प्ररकषतु।
वृषादर्भिः कृतो येन सक्तः कृष्णः सं रक्षतु ॥३५॥
नस्यायस्तस्कससवु मोचितो येन चक्रिणा।
धनिनो मोचिता येन स छष्णोऽवतु सेविकाः ॥३६॥
कुन्दधर्माप्विता येनाऽवितश्च रजापिरामखः।
वा्ङृष्णो दिव्यकान्तः कन्यका नः अरक्षत ॥३७॥
येन ॒शर॑मल्वारोऽपि प्रजया सहं मोचितः,
बारु्ष्णो वहछमोऽ्र प्रक्ष स्वसे्विंकाः ॥३८॥
देवानीकदिव्यवंशो बाढङकष्णो ध्यंजोयत ।
स॒ एव भगवानत्र प्ररक्त॒श्व॑सेविकाः ॥३९॥
नमोऽनादिकरष्णनारायणाय स्वामिने नमः।
नमः श्रीकम्मतक्ष्मीगोपाख्जनुषे नमः ॥४०॥
दी्षशीरछौ विप्रयो मोचितो . य्मपशंतः।
येन शिरा सोऽयं प्र्षठ॒ स्वदासिंकाः॥४९॥
ग्रहसती ब्र्मणी या मोचिता रेमात्मनां।
सोभ्य नो भगकान्नाथः प्ररत स्वसेविकाः ॥४२॥
कार्षरा महाराही वैव॑ततौ नामं प्तिः)
मोचितौ यैन कृष्णेन स कृष्णीऽवतु सेविकाः ॥५६॥
रोमपादस्य वै पुत्री दृर्षगमोऽपिं विष्णुना ।
मोचितो येन कृष्णेन ` स कृष्णोऽवेतु सषिकाः ।४४।
न्मः पुरा श्वौरो मोचितो येन विष्णुना ।
वाख्छ्ृष्णः कृष्णनारायणो नः स प्ररक्षतु ॥५॥
मण्डाुरो इतो कलिताद्रारा येनं वक्रिणा।
स चास्माघ्नत्र दृष्णश्रकष्णो रक्ष॒ सेविकाः ॥५६॥
छल्ितामानसीकन्याः कोविदः स्वीकृताः पुरा!
येन श्रीपरमेशेन स कृष्णोऽवेतु सेविकाः ॥५४७]
खोदांगारस्य वैश्यस्य मोक्षङन्नः रक्षतु ।
पीवर्या्ा तरते येन पूर्णमा निरूपिताः ।४८॥
सोऽयं इषणो ङण्टकेम्यो नः प्रस्तु दाषिकाः।
वसिष्ठाऽगस्त्यकौ शापान्मोचितौ येन शओाङ्किणा | ५९॥
अनादिभीङृष्णनारायणो नः स॒ प्ररक्षतु।
परुषो डबग्धको येन मोचितो माया सह ॥५०॥
युष्करवाहनस्यापि मोक्षकः अरक्षत् ।
सरोजिनी कुमक्चीं खतीशवरीक्ृपौन्वितां ॥५१॥
पद्विनी शलाऽ्मवद् यस्य॒ पया कमलासंमा |
स॒ श्रीकृष्णः अरभुशास्मान् दण्यकेम्यः प्ररत ॥५२।
धर्म॑तपसो विप्रस्य रक्षणं कृत्वो यः।
सुस्थस्य मनुत्वं चं कृतवान् श्रीपतिस्त॒ यः ॥५३।।
धनव्मा दिवं येन प्रेषितः पररमांमना।
बीश्वरस्तथा राज्ये स्थापितो मानवे द्विनः॥५५।।
आनन्दवंणौ येनाञ्े स्थापितो भानवे तथा|
राज्ये दृणेषिकः दद्वः स्थापितो येन मानवे ॥५५॥
मूतिश्च तरितो येन कृष्ण रषु सेविकाः
असुरो वालको येनोदूतौऽस्यं मणयः इताः ।।५६।]
बाष्कलिनांरितो येन विष्णुः रसंगरधषतु
गजनारायणेनापि पुरकृसरो धातिंतः ।५५।
ग्रस्म्यो नारितो येन मस्स्यास्मकेन चआङ्गिणा
मीमस्यो वोतितश्च दूर्मरूपेण येन वै ॥५द]
दान्तशवुर्घातितेश्ं दंससूपेणं येन दि)
महाकालो नारितश्च ्य्रीवेण येन त॒ ।५९॥
दिरण्याक्षविहन्तां स कृष्णोऽदछ स्वसेविका;।
वामनोऽबतु कृष्णश्च कारुकाक्षविनाद्यकृत् ।1६०॥।
बटिरात्वसुरदन्ता हरिरदःखं व्यपोहतु ।
द्शचग्रीवविहन्ता च नारीरूपोऽवहु प्रथः ॥६१॥
तार्कध्नो हरिर्न पुसकरूपोऽपिं रक्षतु ।
ष्द्िभो विदैतो येन मायूररूपिणा पुरा ॥६२॥
श्चिश्च घातितो येनं चक्रिणा नः स रश्चतु।
सीमावाथर्पैश्चं तथा भ्रीमानंसस्यं च ॥६३॥
चिदानन्दस्थापि मेोक्षकृत् छृष्णो नः प्ररत ।
सद्विायनपेी यैः श्रतिफलं ह्यमोक्षयत् ॥६५॥
स््काजनमीमोक्षं कृतंवीन् स प्रस्तं |
मुक्तिलोतायेनश्चापि सिद्धिवेधायनस्तथा ।६५॥
अयाचिताञ्जल्भिर्या भिक्षायनक्रषिः प्रतिः ।
मुक्ता यंखोाऽस्परयेणैषः श्रीकृष्णो नः प्ररक्षत॒ 1६६11
बौल्छृष्णो महाराजः स स्तवते भरेक्षठ ॥६५७॥
माता दु वचारणी पुत्रो व्याघ्रश्च येन तारितौ।
कूष्देवः पिता. साधुः स्यामश्च येन तारित ॥६८॥
उत्तमश्चापि भूदेवो देवायनषिस्तया ।
कष्टात् प्रमोचितौ येने $ृष्णी रक्चठ॒॒ सेविकाः ||६९॥
येन॒ बिराख्को वस्यः सङुटुम्बः समुद्धूतः।
बाल्क्ृष्णः पिर्यप्रणो दण्टकेभ्यः म्ररक्तु ॥७०॥
एथ्वीषरो पो घुविन्दा राज्ञी वगुदधतौ।
तया दुरवोहको दीरनश्वोदुतो येन॒ शोऽवत् ॥७६॥
§ ापरयुगसन्तानः 8 ५८५५५
सागरः सद्रकश्चापि बनफ्रलखमिधो ` दृषः। वनच्न्द्रं . सुखादेवीं दानं , स्वमकारयम् ॥
दीका शद्रपदी च रश्िता येन॒सोऽतु ॥७२्।॥ अन्येभ्यश्चापि स््वैभ्यो दानं स्वं द्दौ तदा ॥९१।
दृक्णदेवो भावनः शीख्धर्माचती तथा । परमाशवर्यमापन्ना = निपठः पद्योश्च मे।
मोचिता येन छ्ृष्णेन सोऽयं रद सेविकाः ॥५२।। स्वै ते अरणं ग्रासा भक्ता भक्तखमास्तथा ।॥९९।॥।
४ अथाऽ्डमददां तेभ्यो मन्नं मेऽरण्यमण्डञे ।
ष्यं नमः श्रक्रष्णनारायणाय स्वामिने स्वाहाः ।९६॥
'हरेङृष्णालक्रष्णाऽनादिङकरष्यनरायण ।
ब्रह्मपियापते राघालक्ष्मीपतेऽवनं कुरः ॥९५॥
वैष्णवीं वै महादीक्षां दत्तवान् कमटे तदा ।
मञ्जल्केशो भुदवः पा्चपतेश्चविप्राट्
बा्णागणस्तथा शूद्रो रक्षिता येन॒ सोऽबल्ु ॥७४॥
अतादनः सन्तदासो घर्मशालयनस्तथा
शंकुधरश्ोदधुताश्च येन॒ सोऽबूठु सेतिकाः ॥७५॥
छष्टकाधिपतिश्वायं नाभ्ना सामन्तवक्रिमः । सर्वानरण्यदे्ोँधोह्छाङ्घवित्रा ततः परम् ॥९
खण्ययस्यतिसवस्वं छण हा कृष्ण रश्च नः ॥ज६। सर्वानाप्रच्छय ङु तीर्थमार्म॒प्रद्द्यं च।
त्व॒स्मोऽ तब स्मोऽ् त्वससेव्रिकाः परश्चय तिरोऽमवं तत्र क्षमि तेऽपि शनैः म्रभासकम् ॥।९६॥
अन्तरात्मन् भ्यापकात्मन् भूमन्नत्र प्ररश्चय ॥७७॥ ययुस्तलो ` श्ैवतं च ततोऽश्वपदटमाययुः ।
बालकाश्चापि वै कृष्णस्तवनं श्वक्रिरे तथा मानता याः कृताश्चाररस्ती्थैदानप्रतासिकाः ॥९५७।
श्रुतां सदसा तत्र शतरूपरोऽमतं रमे ॥७८॥ सर्वस््ार्पणरूपाश्च ताः सर्वास्ते व्यधुस्तदा ।
सश्चवारा उष्टवायः सस्रा भृतो मयाः मम॒ पूजां प्रचक्रुश्च सतां सेवां व्यघुस्तथा ॥९८।
पञचाशदधेयतो दृरादागवा रक्षणाय पै ॥3९ स्वस्थाः सव ममन भक्ति चक्ुप्तीथं॑ समस्तकम् ।
उचराकरोरमादध्युः सनाश्वौस भमुब्रस्तिति । अथ ते स्वर्णनगरी वमत्कार्पुरी ययुः ॥९९।
मारविष्याम एवऽ जाग॒न्तां मातृपुच्रकाः ॥८०॥ प्रापुर्दैशं ततो नैजं भक्ति करदं मे स्दा।
एवं नादान् श्राबयन्लो स्फोय्यन्तो दहि धूषकतीः । तास्ति रसक्िताश्वापि ददन्ते मम॒ ्ाम ष्ठे १००
उद्टाऽ्यैः क्षणाद् दिषु दशस्रा्र्थश्च तान् ॥८१॥ प्रापितास्ते स्रया ठष्िमि मम॒ भक्तयसंगिनः ]
वरुड चौरेकरस्तानाड्ख राङ्पापदाः । ौरास्ते दण्टकाश्रापि मम स्वरूपवेदिनः ॥१०२१।
धर्षयितुं दण्टयिवुं ताडश्रिठुं सतेऽममन् ॥८२।॥ प्रापिता मै मया. स्वर्गादन्ते वैकुष्डघाम हि।
तावत्ते रोषमापना ज़्ीबनपशां विहाय वै। ष्वं द्थापरश्वारं रघ्तामि च नयामि च ॥१०२॥
दुदर्मष्यदेश्ा्च . धृष्छृतीस्फोरक्तररिणः ॥८३]। मोच्रयामि मवपाशादुद्धरामि ममाश्रितान् ।
तदा मे पार्षदैकंिि धृष्कृतयः स्फोय्ति द्रुतम् |. - पठनाच्छरृबणादस्य सक्ति्तिर्मवेत्तथा [१०३
युद्धं प्रश्रं जातं भूष्कृतीमोक्छिमयम् ॥८४॥ इलि ध
मया ते गोखिकायनैदिंदाः सवेऽद्िगदिंाः | शीमीनारायीयसंदितायां दृतय दापरसन्ताने ण्टकेभ्यो
मृतास्ते तत्र॒ प्ाशतपव गोह्यभिभेदिताः ॥८५॥ = रकषाथं स्ीवालिकास्ुत्युततर रान्नमयदिरूपघारिाश्रीदरिणा
तान् स्बौननयं स्वगं मम हसतैमृता्तः। कण्टका इता भक्तास्तु रक्षिता इत्यादि निरूपणनामा
मोचितान् भक्तवणिनतततोऽद॑समर्न्लयम् ॥८६॥ एकनवव्यधिक्यततमोऽध्यायः ॥ १९१ |
ते स्वरौ शरणं प्राप्ता नरा नाथश्च त्रालिक्राः । ्रपुरुषेत्तम उवाच-- ।
बालश्च पठुश्वरणे मम सेन्यप्र्पिणः ॥८७। |
अथाऽहमददां तेषां सञ्चयात्म. शनं तथा| श्णु नारायणीधि व्व कथां भक्तद्य पावनीम् ]
मूषाम्बदिसवस्वं . यथा . येषां -तथाऽद्दाम् ।८८]। पुरा . धनिष्ठकोषाख्यो विभरोऽमवद् ` धनादिमान् ।। १॥
स्वै ते इुखिनो जातास्ताडितागेषु श्नाऽरम् } ययागकरुशाप्रि -, पञ्चायतनपूजकः ।
नीनस्तेऽसरवश्रापिे = नीर्मयाश्चामर्शच ते ॥८९॥ भक्तिपरोऽतिदानी ख गरोखदखषनस्तथा | २।
अथाहं सदसा लक्षि वाज्युष्रूमयविभहयास् । क्षिजरवा्यरण्यपतिव्येवखायोयमान्वितः ।
तिरोमाव्याऽमरयैैकश्चवंजो नसयणः ।)९०॥ लक्षाणि सखरल्प्याणां यत्कोषे खन्ति वै सद् || ३॥
8 श्रीठक्ष्मीनारायणसंहिता ॐ
५५५६
न ट्प यथपि
राजमान्योऽपि बहुषा युद्पुरेशमानितः कुम्बं स्वं क्वचिननिभाख्यत्येव चिरेण सः ॥
राजा माख्वसिंदृश्च नित्यं ताम्बूकं शमम् ॥ ४। बहुधोद्यानवासं स राच समं करोति . यत् ।२२॥
ददात्यस्मै महासौषे समायां गौरवोरजितम् । राजापि बालमिनं यत् सदा तं सेवते सद र (
राग्यातिढुवंहे कायऽस्मैवाऽनुमतिष्च्छति ॥ ५। पानभोजनखेलमचेदत्यगायनरज्ञनेः ॥२
वथामल्यप्रधानं वै तथा विप्रं समर्हति। एवं . भक्तस्य योगे विषयेर्ाह्मदृ्तिभिः । ।
क, { ~ ५५ [8 चे „ ११२०
उत्सवेषु समस्तेषु विदारेषु, प्रपाठने | ६॥ पूजनं पठनं ध्यानं मम सवं शनेः शनः [1 रप]
समाजेषु शमे स्वविधेये मनुते द्विजम्}. क्षतिमाप्तं ल्यं प्रापतं मक्तिमे खण्डिताऽमवत् ।
प्रजानामनुरागश्चाऽभवद्धनिष्ठकोषके ॥७॥
धनानां स॒ प्रदानं वै साहाय्याय प्रजासु -ह।
प्रकरोति विना ्ेखं व्वोमूस्यं हि सप्यता ॥ ८ ॥
दीनानां च दद्रिणामनाथानां च योषिताम् ।
साधूर्नां भिक्षुकाणां च वंखराऽन्नोदिसहायक्रत् ॥ ९ ॥
गृदानानि बहूनि मन्दिराणि बहून्यपि ।
धर्म॑शालः . साघुमसनुदधार युजी्णितान् ॥१०।।
प्रपास्तथाऽसंनाणि कारयामास राजवत् ।
राजाऽपि तेन सर्वत्र साहाय्यदोऽत्य वर्त॑ते ।११॥
धनिष्ठकोषो नित्ये मां भजते परमेश्वरम् ।
खात्वा सम्पूञ्य् मां. भूपं मिल्ित्वाऽथ ततः प्ररम् ॥१२॥
पञ्चदेवादिकान्नत्वा॒ शुक्ते निघ्यंन वान्यथा ।
कुडम्नं ` तस्य मक्तं मे सदा मां भजते रमे॥१३॥
मथ राज्यमदो रक्षि मदो -धनस्यः वैः तथा| '
यौवनस्य मदश्रापि विपथं . नयतेः जनम् | १४॥
इन्द्रियाणां .. प्रवेगश्च विषयाणारप्रस्थितिः
मनसश्चापि . चाञ्चल्यं मक्तं क्षिपति कल्मपरे ॥१५॥
नित्यं दत्यस्य योगे गा नित्यं वाथसमाजके |.
नित्यं श्गारभादो वा रजोमावबौ विवर्धते ॥१६॥
नित्यं बिष्ययोगाश्च नित्यं पदार्थयोगिता।
हरते वेगवचित्तं निम्नगमनशाछि यत् ।९७॥
तथेवाऽस्य उमक्तस्य ` राजसंखदि वर्तनम् ]
वारांगनादिदरत्येषु हयुपस्थितिर्निशादिषु ।१८॥
दासीनां सहवासाचै्मनो बिकारमापवत् ।
सुरूपा अपि रोभिन्यो धनवाज्च्छाविमोहिकाः ॥१९।
वारयोषा ` हावभावैः . सेवमैः ` सहवासतः ।
` विक्षिपुममः ` भक्तं ` ` तं मोहे धनिष्ठकोषकम् ।(२०॥
विषयेषु ` सुरम्येषु' मयं चकः शनैः ` दनैः
धनहार्यं
मक्तोऽपि
राजोयाने
धनं ` लब्ध्वा भोमग्यास्तिष्ठन्ति तप्पुरः ॥२१॥
मम. भक्तिं - च विहाय राजक्ंगतः।
सखदाऽऽवास् ` प्रायश्चश्ाऽऽचरत्ततः ॥२२॥
स्मरति मां कदाचित् स विषेण तु योषितः ।२६।)
वारांगनाभिः स््ष्टो वर्तते स॒ व्यवायञ्रत् 1
अथास्स्व पुराः एुव्यश्च पत्ती साष्वी सधर्मिणी ।|२७॥।
नाभ्ना ल्तेहख्तादेवी शोच स्वपतिस्थितिम् )
महाभागवती परली भजते श्रीहरिं ठ॒ माम्. ।\र८॥
परार्थयत्येव पूजायां पद्युधं्मस्य रक्षणम् ।
अधर्मस्य परित्यागं यकः कीतिं खुवंशजाम् ॥२९॥
बालक्ष्णहरेक्ष्ण पुरुषोत्तममाधव 1.
तव॒ भक्तस्य चित्ते यच्चाञ्चस्यं तत्प्रशामय {12०};
अमादिथीक्ृष्णनारयणश्रीकान्तकेडावं 1
मम॒ पदयुस्वायस्य व्यसनं स्वं प्रमोचय ॥३१९।
राजाऽपि त्व भक्तः स्यात्तथा कृष्ण विधेहि च!
गणिका अपि भक्ताः स्युर्यथा ते परमात्मनः 11३२॥
प्रजाश्चापि च मक्ताः स्युस्तथा कृष्ण कृपां कुर )
- व्रतं घायदिनात् तेऽदं वर्षान्तं त्वेकभोजनम् १२३३
करिष्ये प्व. तथा साध्ुसतीसेवां शमादिता 1
.प्रयहं पूजनं. ते च करिष्ये घटिकावधिभर् \२४॥
पोडोरपष्वरिथ कारयिष्ये ठ सूतके 1
प्ल सखणंमयीं चापि मूर्ति स्वर्णमयं ष ते \॥३५॥
कारयिष्ये भरिया युक्तौ राधया रमया युताम् |
पद्मावत्या युतां युक्तां माणिक्यया च॒ शोभनाम् 11३६!
र्या युक्तां तथा रम्यां विमूषाव्यां सुयौवनाम् ।
शय्यापयेकमेवापि कारयिष्ये श्यमोरमाम् 1 ३७॥
स्वर्णराजतजन्यं ष्व तवोपकरणान्यपिं 1
व्यजने ्ामरे छत्रं पादुके भूषणानि च ३८५
कारयिष्ये स्वर्णरकमयानि तव वषये ।
नित्यं सुगन्धसिवि तैल्सि्र मर्दनम् (३९॥
अभ्यज्ञनं द्रवैश्वापि पूजनं ठल्खीदकैः 1
नैवे घ्रतमिषटन्नैः कारविष्येऽतिदुष्टये ।1 ५०}!
तवोत्सवान् कारयिष्ये वार्षिकान् कान्त केशव ¦
वणिजं मे पतिं वारांगनाव्यसनान्मोष्वय । ८६
र द्वापरयुगसन्तानः 8
॥
त्यय प क द प पदप
एषा ते छरणं प्राप्ता पतिता तव पादयोः|
मम॒ पत्युस्ु पापानि. परज्वाल्य प्रियं कुड ॥४२।॥
इत्युक्त्वा स्ने्खतिंका दीपोत्सवीदिने दरः ।
कत्वा मै पूजनं चाप्यासम्बत्सरं तरतं व्यधात् ॥४३॥
उन्तान् सर्वाज्ञियमान् सा पाख्यामास्त भादुकी।
पतिसंस्कारके नाम वरतं पूण व्यघाद्धि सा ॥४५॥
उद्यापनं त्रतस्याऽपि पतक्रेऽनकरूटवदिने ।
अतिपयरेव कृष्णस्योत्छवं च त्रतपूर्तये ॥५५॥
मण्डपं कारयामास कद्रीस्तम्भद्ोभितम् 1
तौरणादियुतं म्य कुण्डवेदीसतमन्वितम्. ॥४६॥
सिष्ासनान्वितं विमरदेवतादि विराजितम् ।
इव्यकव्यारित्तामग्रीदानसामग्रिकायुतम् ॥ ८७॥
समिद्रहियक्ञकमविदमन्त्र्वनिश्रुतम् ।
साधुसाध्वीविप्णुमक्तकृतपाटादिधोषितम् ॥४८॥
वादकीर्तनमीत्यव्रैषोर्विते दानवर्धितम् ।
सव्यस्वरादिखेकानां वासिमिः समधिष्ठितम् ॥ ५९॥
तीर्थागमर्दिव्यभावं कृष्णपापदराजितम् ।
ब्र्यप्रिश्राविरसितं ध्वजपताकिकाऽन्विततम् ॥५०॥
सवंतोभद्रनामार्थश्रेष्ठमण्डकलसोभितम् ।
स्थारीकर्श्षपात्रायैः शय्यादानादिभियुतम् ॥५६॥
पूजासामग्रिकामिश्च पूज्यते यत्र माधवः।
ह्यते य्न बहौ च हव्यं विविधजातिकम् ॥५२]!
उन्ायन्ते वेदघोषा मन्वा यत्र॒ च भूः,
दीयन्ते यत्र॒ दानानि स्वर्णरूप्यमयानि च ।(५३॥
सुज्यन्ते मोजनानीष्टमिषटानानि च मूरुरः।
दीयन्ते तृ्तचितैश्चायीवीदाः श्रेयसप्रदाः ॥५५४।।
पूर्गाहुतिर्तानां च धारामिर्दीयिते वदा ।
आथयौ मण्डपे तत्र बृद्धो नारायणो नरः ॥५५)
विभररूपोऽतितेजस्वी रक्षि योऽहं स एव सखः।
स्वागतं व्वा्हणं चकरुदेवा मे ऋषयोऽपि च ।५६॥
आसनं मे ददुः शरेष्ठ वह्धिमां चाप्यपूजयत् ।
उपाधिवेदया तत्राड्दं स्व्॑म्मानितो दिजः ॥५७॥
कस्य यज्ञ इप्यहं वै प्वाप्रच्छं वेधसं द्विचम् |
सोमायनो द्विजः सोऽ्ष्युबाच मां रवारुख्टिशा ॥५८॥
अस्याः स्तेहकतिकाया त्रतोद्ापनजोऽध्वरः |
वियतेऽगे्टसिद्धयरथमस्या इष्ट भवत्व् ॥५९॥
भवलिष्टमिति द्राक् व्वाध्वदं तत्राऽध्वरऽप्यहम् ।
श्णुख्धिमि मष्टाश्च्य तदोदयाने व्यजायत ।॥६०॥)
यत्र सौधे महान् श्रेष्ठी राजा श्प्या वसन्ति च।
सौधः स कम्पितो जातो यथा मूक्म्पकम्पितः ॥६१॥
उद्यानसदितः सौधो नान्यत् किञ्चित्तदा रमे।
मदिच्छ्यैव जातः स कम्पो मयावदहस्तदा ॥६२॥
सोधस्त॒ पतितस्तेन वारांगनाः यचूर्गिताः।
राजा श्रेष्ठौ सौधपाति मध्यावकाश्चके स्तरे ॥६३।
पतितौ तच म्रामौो कन्त प्रजीवितौ दरे।
सहैव पतितौ मूर्छ्मविगमे मानसंयुतौ ।|६४॥
परस्परं त्राहयतः का दाते धनिन रप)
धनी प्राह मम णादो भयो जासुप्रदेशतः ॥६५॥
नृपः प्राह मम दृस्तो मञ्जः कफोणिक्छाश्थखात् |
नान्यद् इूःखं वतेतेऽत् शआाणास्तिष्ठन्ति चावयोः 1।६६।।
मरणं नैव जातं वै परमेशङरृता चलियम्।
सवाभ्यां भीदरेमर्गस्त्यस्वा वारंगनागतिः ॥६५७॥
गृहीता पापदा तस्याः फलं लिदं विनाशकृत्
तथापि पवपुष्येन यद्रा सम्बन्धिपुण्यतः ॥६८॥
जीवावो दरमष्येऽत्र कष्णद्त्तावकाश्चके |
अश्यप्ररति वेश्यानां संगं स्यश््याव एव ह् |६९॥
परमे भजिष्यावो करिष्यावो त्तानि च।
ययेतस्माद् ठुगैमाद्वै दुर्विभाव्यावकाशकात् ((७०।!
नि्ग॑मिष्याम एवाऽ््वां सप्राणौ मयममध्यतः|
नासयणं भजागेऽच स नौ रश्वां कस्ष्िति 1७१)
एवं तौ निर्णये कृत्वा दरेकृष्मेति जपतः
स्ध्षमि तौ केदकतिकाध्वरपुण्येन रक्षितो ॥७२।
अथ युद्धपुरे तूण य्तपूर्णुतेः परम्
राजप्रासादुप्रतनं चाश्रूयत प्रजामुखात्र् ॥७२॥
नास्तिक्यस्तु प्रजाः ग्राहुये्ते बग्युक्रमजं फलम्
वास्तविकं न तत्तत्र व्युक्मो नाऽभवन्भसे ॥७५॥
मदिच्छया दहि तातं पापेन श्रेष्ठिनोऽपिं च
वारांगना मम मक्तपाततनेन सकस्मप्राः 11७५॥
मृता प्व स्वपापेन मक्तसु रक्चिवो मया
राजाऽपि भक्तयोगेन भक्त्य रक्षितो मया ॥५७६॥
आस्तिकास्छ तदा आहुः पापा शताः स्वपातकरैः।
अथापि य्पुष्येन ने मृतौ श्रे्ठिभूतौ ॥५७॥
मनुष्याश्च दुतं गत्वा ध्मा समस्तकम् |
श्नः कृत्वा दृमेवोत्मार्यं पाप्राणमृच्तिकाः ॥७८॥
काष्ठाऽ्थोमागसेवासौ सजीव शेष्ठिमूजतौ।
शनैर्निस्सार्यामाचुर्भमगौष्रधमावरन् ॥५७९॥
५५८
कै श्रीरक्षतीवासथणसंहिता
ब्द
गणिकास्॒ समस्तास्ताः रवासिकाः प्रकूचिताः ।
मृता एवोपर्न्धास्ता याम्यपुरं सिपरेषिरे ॥८०॥
वृद्धौ वणिग् राजा स्स्थपाद्करौ द्रुतम् ।
सम्पन्नौ व्वाध्व्वार्त श्रुत्वा प्रदर्षितौ ह्यति ॥८१॥
अनादिश्वीकृष्णनारायणो बृद्धस्वरूपशरक्।
दस्ताभ्यां तौ सुप्पक्षं मूढमारो व्यरीयत ॥८२॥
पीडापि विगता सर्वा मण्डपे तौ समागतौ]
दृष्टवन्तौ पुण्यकार्य॑श्रुतवन्तौ सिया ततम् ॥८३॥
पतिदेवस्य शद्ध राज्ञः शद्धयर्थमित्यपि |
प्रजायाश्चापि शद्धघर्थं॒ततं ज्ञाता च्ियास्तदा ॥८४॥ `
प्रजा राजा धनी स्वँ प्रश्श॑सुः पतिव्रताम् ।
धन्या नारी हरेर्मक्ता मोक्षार्थिनी च प्रावनी ॥८५॥
भ्रेयसोऽथै प्रजादीनां यया व्रतं चिरं धृतम् ।
यया द्रव्याणि नैजानि दैवकायै तानि च ॥८६॥
यस्या; युण्येन भूपोऽ्यं श्रेष्ठी चेति प्ररक्षितौ ।
व्यं सवं भञिष्यामो नारायणं धियः पतिम् ॥८७॥
राजाऽपि मण्डपे तत्र॒ प्रकाशं व्याजहार तत्|.
भेष्ौ तथा प्रजाश्चापि व्याजहुमेण्डमे यथा ॥८८॥
व्यसनानि समस्तानि स्यक्ष्यामः पापकानि च।
मजिष्यामो दरिं क्ष्णं बाल्ङ्ृष्णं ्षनातनम् ॥८९॥
परायश्चित्तं करिष्यामः तानां ` पापकर्मणाम् |
मविष्यामो वैष्णवाश्च यास्यामोऽन्ते दरेणदम् 1९०॥
इत्येवं रक्षरस्तत्रायाता ये ददंका अपि,
यज्ञार्थं चाप्यकस्माता्थं च तेऽपि नराः लियः ॥९९१॥
राजा मानवाः सवै परिर्वितमानसाः।
चुद्धतरिपरपरतपरिनास्भ्वसे वैष्णवदीश्वणम् ॥९२॥
जग्रु्दधतिप्रात्ते व्यसनानि च तत्वजुः।
दधुश्र तौच्छीं कण्ट बारुक्ृष्णेति नाम मे॥९३।
प्रों चमः श्रीकृष्णनारा्रणाय सामने स्वाहाः ।
इतिमन्त् ज््श्वाऽभर्वस्ते वेष्णवोत्तमाः ॥९४५॥
चतं चकतुः कार्तिकस्य छक्रुस्य स्तवं एत ते ।
ए्रकसक्तत्वमेवापि प्रवं पूजनं मम ॥९५॥
दानं निस्य तथाऽन्नानां भजनं धघटिकावधिम्
अथाऽहं मण्डपे तत दनं स्वं ददौ श्चमम् ॥९६॥
वतुरथनं दिव्यरूपं राधारश्मीरमायुतम् ।
पद्मावतीपाणिकीश्रीसदितं स॒मनोदसम् ॥९७॥
शंखचक्रगदपद्मकोस्ठमहारशोमितम् 4
दिव्यतेनोपरिष्याव्युखं केयूरमण्डितम् ॥९८॥
दिव्यसुक्तैः पाषदैश्च महर्षिभिः प्रसेविवम् ।
यज्ञानठेदेवतामिरवेश्वामिप्रपूजितम् ॥९९॥
स्ेहल्तेपूर््वथ स्वागतं परमेश्वरम्
वीक्ष्य मां पूनयांचकरः पादजटं पुश्च मे ॥१००॥
यज्ञपरसादं जणूलर्मदयीमानकाः ।
स्वै समासि यस्य॒ चकरुश्चावमृथं ततः ॥९०६॥
णीनां प्रसस्नुश्च यपस्य श्रेषिनस्तथा)
ग्रजानां यानि पापानि ग्रजघ्वटस्तदा रमे ॥१०२॥
अनेभरथं महास्नानं सर्व॑पापविनाशद्त् ।
तत्रे स्नाता हि. शद्धघन्ति महापापाऽपराधिनः ॥१०३।
राजा श्रेष्ठी सस्मर्तरमेक्षा्थं वार्योषिताम् ।
द्रागेव मद्रसत् तजावभ्थस्वान पुण्यतः | १०४
राक्चा च श्र्ठिना दत्तात् सर्वा. याम्यार्याद् द्रुतम् ।
आययुरमोचिता दृतैस्तन्न॒ ` -ड्ण्यास्तरे च्यः | १०५॥
पपुर्वारि प्रसस्ुश्च मया च प्रोषिता जछैः।
दिव्यदेषास्ूर्णमेव जातास्ता पापवजिताः ॥१०६॥
विमानैः प्रययुः सर्वाः स्वगं चिरं ततश्च ताः।
प्रयास्यन्ति स्थिरं धाम वैकुण्ठं परमात्मनः ॥६०७॥
एवं ता मीक्षिताश्चापि प्रजाश्च वैष्णवीछृताः।
राजां श्रेष्ठी निर्व्व॑सनौ कृतौ मक्तियुतौ चखिया ॥१०८॥
` ततोऽदं पूजनं प्राप्य तिरोभावं द्रुतं ततः।
आायुष्यान्ते , स्नेल्तां द्विजं. सोमायनं तथा ॥१०९॥
घनिष्ठकोपरं वणिजं माख्व्िंह भूपतिम् ।
प्रजाश्च वैष्णवीः सवां यथाकारं ममाऽक्षरम् ॥११०॥
अनयं भक्तियुक्तौधेत्येवं वै पारदारिकम्]
भक्तं श्युद्धं विधायाऽहं लक्षिमि. युक्ति नयामि तम् ॥१११॥
पठटनच्छरवणादस्य स्मरणान्मननाद्पि ।
पि पापसमाग्वारः द्धो यास्यति मत्पदम् ।॥११२॥
इतिश्रीरक्ष्मीनारायणीयसंदहितायां ठतीये दापरसन्तानि
युद्धपुराधिपेन सह धनिषकोषस्व श्रेष्ठिनो वारांगनाभ्यस-
निनः स्वखरीकृतमक्तित्रताराधनादिना श्रीदरिणा
मोक्षः कृत द्त्यादिनिरूपणनामा द्वानवस्य-
धिकशततमोऽध्यायः ॥१९२॥
पुरुषोत्तम. उनाच--
श्रणु नारायणी . स्वं दमस्य ग्रमोक्चणपू |
सीद् बागसीनराख्ये. ग्रामे .साज्नीवमूपत्तिः ॥ २॥
# द्वापरयुगसन्तानेः
पनर्
[2
रक्षी तस्याऽमवतु वाध्वी नाम्ना छऊुन्दनदेविका |
पुजी पूत्रवती धर्मपरायणा तपसिनी ॥२॥
मक्ता मे श्रीदरेश्वापि त्रतध्यानपरायणा |
असुयेम्पदया चाऽसपृश्या नरान्तैः कचिद् रमे ॥ ३॥
पतित्रस्यपरा देवपूजाख्लानादितस्परा ।
चात्मस्यतरतकर्थीं हयुंत्सवयिधायिनी ॥ ४॥
दानधर्मपरा वापि परोपक्रारशाल्नी ।
साधुसस्कास्सेवाथे ृतसर्व॑खमंगत्य ॥ ५॥
दीनानाथगवां सेवाविधाजी सूपूनिका ।
कन्यकामनकर्घौ च् ममासधनतत्पय ॥ ६ ॥
अतिश्यम्यागतादिभ्यो मोजनाप्वरदायिनी ।
तौकर्नी स्वामिनश्च पादपूजापय षदा ॥७॥
एवं संस्कारसम्पन्ना नित्यमाखप्रजापिनी ।
देवदर्खनस््ता ख नित्यं कथाश्नवान्विता ॥८॥
क्षेमं च कुशं व्वापि वेत्ति या सप्रजासु वै।
अिंसाधमंनिरता स्यत्रतपरायणा ॥ ९ ॥
यस्याः पुण्येन राष्र् वै शोभते मोदते बु!
प्रजाश्वास्या निरातंका निरामयाः ससम्पदः ॥१०॥
अथ लक्ष्मि सवणे वै गन्धो न कृतो वथां।
तथा सुव्॑मार्यायामपि स्वामी लधोगतिः ॥११॥
राजाऽस्याः स्वपतिः हुरो न देवान् मनुते क्वचित् ।
धर्म॑कर्मादिकं ववर्ध जानाव्येवाऽभिमानवान् ॥ १२॥
न विप्रान च साध्व गणयत्येव धार्मिकान् ।
अवमानं करोत्येव पूज्यानां त्वविवेकवान् ॥१३॥
न स्नानं नैव दानं चन पूजां नापि सदूत्रतम् )
न तीथ नारि सत्कारं सत्कर्मापि करोति सः॥९४॥
देवद्रव्यै विप्रधनं साघुषनं पे धार्मिकम् ।
नाणक परकीयं यम्यते बलतोऽपि . वा ॥१५॥
आदरव्येव दन्धाप्मा मैव मुञ्चति कस्यचित् ।
सतैन्याद् वलत् कशल्डञ्चायाश्च युद्धात् प्रपीडनात् ॥ १६॥
कपटच्छडतो छन्धं स्वं न्याय्यं स॒ वेत्ति वै।
अन्याये न्यायमेवाऽयं जानाति दपकमं तत् ॥१७॥
प्रजानां यद्धनं सवं क्षेत्रं भूमिरहादिकम् |
व्यापारा आयमागाश्च प्रचा मे धनं हि तत् ॥१८॥
पुराः पुष्यो वैनवश्च व्प्रभा वाजिनो गजाः।
यानवाहनपश्षदः स्वै रारश्च वेत्ति संः॥१९॥
राज्यं राज्ञो न चान्यस्य जडं वा चेतना्मकम् 1
पृ्वीपति्यैदो राजा पादाश्च वपय वे 1२०
र्वी स्ते यतो राजा ततो भुक्ते हि पाधिवान्।
सर्वाश्चापि विकासौश्ेवयेवं मलते भूपतिः ॥२९॥
विरोषताऽ्स्यं विप्रेषु द्ेषश्वासीतु जन्मतः।
विप्रा वृथा नयन्त्येव॒ल्डुका् दक्षिणास्तथा ॥२२॥
था भिक्षारनाश्चेति विभ्राः प्रत्यक्षङण्टकाः।
मत्वैवं ब्राह्मणान् दृष्टा निष्कासयति दूरतः ॥२३॥
दण्डयत्येव बहूधा मिक्षितं चाहर्यपि।
श्ण कक्ष्येकंदा विप्ास्तीर्थकरास्त॒ विंशतिः ॥२४॥
वहून्वरापभक्तास्ते वायासीनरमाययुः ।
मागे विश्रान्तिलाभार्थं रात्र्या ते सर्छृतास्तदा ॥ २५॥
भोजनाम्बरपानचैरदक्षिणादानवाहनैः । `. ०
र्ना क्षतं धनं तेप्रामप्रेऽपि चास्ति वै तदा ॥२६॥
राया दव॑ च विपुर ती्थमिष्रेण तत्परम् ।
लोभेन व्रपतिः श्रुत्वाऽऽहयद् विप्रान् स्वसन्निधौ ॥२७]
दण्ट तद्धनं सवं विप्राणां स ततोऽपि ष्।
कारागारे सप्रा सर्वान् न्याय्य तददिने ॥२८॥
अथ विस्व संकरद्धाः शापं ददुस्तदोस्वणम् )
गञ्यं तव . विनष्टं स्यात् कुडम्बादिविवर्जितः ॥२९॥
आरण्यकः कापटी च भव क्षुद्रो हि मि्ुकः)
फट रविंरातिवर्षमणि सक्ता च पाशी तनुम् ॥३०॥
गराप्य दुःखानि सर्वाणि सुक्च॒ नास्तिकं निर्दय)
शापो दत्तौ दिने वित्र रा्नौ वटोदराधिपः ॥३१॥
सचेन्यस्वाययो युद्धेनोपादरत् समस्तकम् ।
राज्ये मिज, देशणछं नियोज्य निगडे स्थितान् ॥२२॥
विप्रान् विमोचयिला च रार प्रादाय जीविकाम् 1
नृपतेश्च कुम्बं च संरक्ष्य तत्र वै ततः ॥२३३॥
राजीवं धर्तुमेवाऽप्यन्वेषयामास यद्यपि
किन्तु स्वनगरं त्यक्तवा रुस्तमार्गेण सत्वरम् ॥३४॥
निर्ययौ राजीवभूपो नर्मदावनमूस्थलीम् ।
विप्राणां शापदोषेण विश्चतिवत्सयणि सः ॥३५॥
स्ये पाशवं दुःखं कुन्धवान् क्षुद्रवान्वितस् |
अथ राज्ञी भजते स्म सपुत्रपुनिका तव॒ माम् ॥३६॥
कुन्दनदेवीतिनास्ना ख्याता कृष्णपसयणा ।
अरण्यस्थोऽपि राजीवो दुःखितो हि स्वपापतः ॥३५॥
पापं बहुतरं वचर दष्टनं पञ्मारणम्।
एवं वने प्रवसतश्चैको विप्रस नर्मदाम् ॥३८॥
स्नाठुं गच्छत् वने तत्र॒ मिलितोऽस्य समीपगः ।
राजीवश्वापि विप्रे तं पप्रच्छ वद् मेऽधुना \1२९॥
५६० % श्रीखक्ष्मीनारायणसंहिता
[2
क्व यासि किं तवाऽग्रेऽस्ति देहि सर्वश्च मेञ््रवै। मोक्षणीयोऽरण्यदुःखाद् राजीवो रक्षसा ध्रतः।
विप्रः पराह ममाऽगरेऽस्ति पाथेयं च धनं मनाक् ॥४०॥ यदि पापप्रमोगेण कर्मनाशोऽस्ति सवथा ॥५९॥
याचामात्रोपमोगार्थ न दास्यै ते बनेष्। दयालो ते दयाढुस्वं व्यथं व्यथस्तवाऽऽगमः।
एवं विवदतोस्त् तयो्ंदमजायत ॥४९॥ व्यर्था मतिश्च ते सर्वाऽयार्थिनोऽर्थाऽ्रपूरणात् ॥६०॥
नारी व्वथार्थिनी यस्मि तथापि तव॒ दासिका
अनादिश्रीकृष्णनारायणेोदधारं विधापय ॥६१॥
यदि पापकृते कृष्ण छकरा ते नैव जायते
मरम पण्यं ददाम्यस्मै तेन त्वं तं समुद्धर ॥६२॥
यदि ब्रहमपरदण्डेन दग्धे दया न तेऽस्ति चेत्
राल्ीवेन हतो विप्रो पाष्रम॑र्दितो - हृदि।
विप्रोऽयः नम॑दातीरे गतस्तत्र व्यजायत ४२
राजानं प्राणद्म्तारं ववच्णे ब्रह्मघातिनम् ।
राजा ओपेन दुर्माम्योऽधिकोऽथ रक्तसाऽर्दितः ।४३॥
विचित्तन्मत्तजडवद् वश्रामारण्वमूमिषु । मयि त्वा दथां कष्ण मतिं पाठ॒महसि ॥६३॥
अथापिं कुन्दमदेबी ब्रहमशीरूपरायणा ॥४४॥ यदि मूसुरन्वस्व॒॒ दण्डः पूर्णौ विधीयते
निद्रायामेकदार्रण्ये ददर्श तं तु इुःखिनम् । तदा तदष्डमधुना मयि योक्तुं समथेये ॥६४॥
क्ुधातरषातिसन्तपं राश्चसा्विष्टयुन्मदम् ॥४५॥ तस्य॒ व्वर्घागना चास्मि वचार्ध्॑चमाश्चमार्थिनी ।
पाशवं वृत्तिमापन्नं राक्षसी रीतिमास्थितम् । मम॒ मक्तर्जन्यपुण्यं वच्ध तस्य प्रतिष्ठ ॥६५॥
मृतं पशं च वा. पतत्रिणं खाद्न्तमित्यपि ॥४६॥ तस्य॒ पापं व्वार्धकर्म ममाऽत्रापि प्रतिष्ठत ।
स्मरन्तं ष्वोचरन्तं च कुन्दना ुन्दनेति च) एवं नारायणविष्णो न्यायेन नियमेन च ॥६६॥
कृष्णवर्णं रोमदं च रूक्षजयाधरं तथा ॥४७॥ परि योग्यविनिमयेनापि तं परादुमरहसि ।
अन्यमिव कायमानं विचृत्ताखिर्तश्यकम् । मासुराणां स्वर्थे इन्ता सक्तिदोऽपि भवस्यत्तः ॥६७॥
राबरं वा पारि ग॒ धातक श्वप्वं ष्व वा॥४८।॥ गजीवस्यापि भगवन् सुखद भव॒ केशव |
तद्वद् विलोक्यमानं वै भयदं द्नादपि। भक्ताया मम शान्त्यर्थं मदर्थितें विभावय ॥६८॥
सतिदुर्गन्धिशरीरं मलिनं जरे यथा 1४९॥ भामाक्ृते यथा पारिजातोचमस्वयोह्यते ।
कुन्दना इन्दना चेति व्याहरन्तं मुहुः । मामाऽ्हं तव॒ दास्यस्मि मतपारिजावमर्थये ॥६९॥
एतास पापमूर्तिं वनेम्बरं वीक्ष्य सा॥५०॥ कस्ये कल्पे त्वया कष्ण मामा तष्टा विधीयते)
क्षणे विचारमक्येत् स्वप्ने कोऽयं मवेदिति। पारिजातग्रदानेन भामां वशं विषेहि माम् ॥७०॥
अथ सा मयमापच्ना प्राह कस्स्वं वनान्तरे ॥५९१॥ भक्त्या त्वां तोषयाप्यत्र ववं दानेन प्रतोप्रय |
स पाह राजीवनामा ऊुन्दनापतिरस्म्यहम् । सेवया सी नरश्ार्थ्रदानेन परस्परम् ।॥७१॥
पीडितः शापपापेन रश्चसाष्पि वधिरोष्रतः॥५२॥ प्रसादयतः स्व॑ तथा स्व॑ कर्तुमर॑सि।
समदधरेत् ङन्दना मां तदा मे सद्गतिर्भवेत् 1 सनाथाया अपि नाय द्यनार्थां स्थितिमीक्षसे |
यावच्छृणोति निद्रायां ठृन्द्ना नृपनोदितम् ॥५३॥ न्ना कुन्दना चेति राजीवोऽरण्यकरे वदन् (1७२)
तावननिदरा गता राश्याः प्रातः सः प्रवुयोध द) उद्धारं ` व्वर्थयप्येव समुद्धर कृपां ङु)
उत्थिता शोकमापन्ना पतिदुभ्लेन दुःखिता ॥५४॥ यावन्नोद्धास्यसे लं प्वाऽनश्चने वसाम्यदम् 19३॥
दस्तामख्कवद् द्दये वीक्षमाणा त्वरान्विता । इत्युक्तवा कुन्दनादेवी ख्ष्षिमि चानखने व्यधात् ।
स्नाता पुपूज साध्वी मां श्रीपति कश्टारिणीम् ॥५५॥ एकासना निर्जछा च निरादाय निराया ।॥७५॥
रोकातिशोक्वद्नो्सातित्तमानसा । नितनिद्रा जिताहारा मरणे कृतनिश्चया ।
उन्ा्यश्रङ्ताविल्नेत्रा = वष्टाव मां सती ॥५६॥ जेत्रे प्रमील्य हृदये ध्यानस्या खा बभूव ह ॥५५॥
नाथ चं पूणंकामोऽसि नाऽऽसव्यं वे दहि शिष्यते सावर्द॑यति मालायां मां जपे त्वनिवेर्तिनी।
तथाप्यत्र दिं संसारे कथमायासि मे वद् ॥५७॥ धारणाध्यानब्त्तिभ्यां मां बबन्ध. हृदन्तरे ॥७६॥
मक्तेच्छापूरणायथ चेन्मम वाञ्च्छां प्रपूरय) न॒ वचाल